Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 05 – Chapter 110

BORI CE: 05-110-001

गालव उवाच
गरुत्मन्भुजगेन्द्रारे सुपर्ण विनतात्मज
नय मां तार्क्ष्य पूर्वेण यत्र धर्मस्य चक्षुषी

MN DUTT: 03-182-001

गालव उवाच गरुत्मन् भुजगेन्द्रारे सुपर्ण विनतात्मज
नय मां तार्क्ष्य पूर्वेण यत्र धर्मस्य चक्षुषी

M. N. Dutt: Galava said O Garuda, O enemy of the chief among serpents, O Suparna, O son of Vinata, 0 Tarkshya, take me to the east, where are pointed the two eyes of Dharma.

BORI CE: 05-110-002

पूर्वमेतां दिशं गच्छ या पूर्वं परिकीर्तिता
दैवतानां हि सांनिध्यमत्र कीर्तितवानसि

MN DUTT: 03-182-002

पूर्वमेतां दिशं गच्छ या पूर्वं परिकीर्तिता
देवतानां हि सांनिध्यमत्र कीर्तितवानसि

M. N. Dutt: Go to this eastern quarter which you have described first of all and which you have described as lying in the vicinity of virtue.

BORI CE: 05-110-003

अत्र सत्यं च धर्मश्च त्वया सम्यक्प्रकीर्तितः
इच्छेयं तु समागन्तुं समस्तैर्दैवतैरहम्
भूयश्च तान्सुरान्द्रष्टुमिच्छेयमरुणानुज

MN DUTT: 03-182-003

अत्र सत्यं च धर्मश्च त्वया सम्यक् प्रकीर्तितः
इच्छेयं तु समागन्तुं समस्तैर्दैवतैरहम्
भूयश्च तान् सुरान् द्रष्टुमिच्छेयमरुणानुज

M. N. Dutt: Here, you have said, truth and virtue reside. I desire to see those gods, O you the younger brother of Aruna.

BORI CE: 05-110-004

नारद उवाच
तमाह विनतासूनुरारोहस्वेति वै द्विजम्
आरुरोहाथ स मुनिर्गरुडं गालवस्तदा

MN DUTT: 03-182-004

नारद उवाच तमाह विनतासूनुरारोह स्वेति वै द्विजम्
आरुरोहाथ स मुनिर्गरुडं गालवस्तदा

M. N. Dutt: Narada said The son of Vinata said to the twice-born one get you up on me and then the Muni Galava rode on Garuda.

BORI CE: 05-110-005

गालव उवाच
क्रममाणस्य ते रूपं दृश्यते पन्नगाशन
भास्करस्येव पूर्वाह्णे सहस्रांशोर्विवस्वतः

MN DUTT: 03-182-005

गालव उवाच क्रममाणस्य ते रूपं दृश्यते पन्नगाशन
भास्करस्येव पूर्वाह्ने सहस्रांशोर्विवस्वतः

M. N. Dutt: Galava said I come to see your beauty, you devourer of snakes, while you are flying along, like at of the sun in the first part of the day, of the sun of a thousand rays.

BORI CE: 05-110-006

पक्षवातप्रणुन्नानां वृक्षाणामनुगामिनाम्
प्रस्थितानामिव समं पश्यामीह गतिं खग

MN DUTT: 03-182-006

पक्षवातप्रणुन्नानां वृक्षाणामनुगामिनाम्
प्रस्थितानामिव समं पश्यामीह गतिं खग

M. N. Dutt: Your course, O wanderer in the sky, I see followed by trees which have been uprooted by the wind caused by the flapping of your wings.

BORI CE: 05-110-007

ससागरवनामुर्वीं सशैलवनकाननाम्
आकर्षन्निव चाभासि पक्षवातेन खेचर

MN DUTT: 03-182-007

ससागरवनामुर्वी सशैलवनकाननाम्
आकर्षनिव चाभासि पक्षवातेन खेचर

M. N. Dutt: O you wanderer of sky, you shine as if dragging by the wind, caused by the flapping of wings, the earth bounded by the seas and the forests with its mountains, woods and gardens.

BORI CE: 05-110-008

समीननागनक्रं च खमिवारोप्यते जलम्
वायुना चैव महता पक्षवातेन चानिशम्

MN DUTT: 03-182-008

समीननागनक्रं च खमिवारोप्यते जलम्
वायुना चैव महता पक्षवातेन चानिशम्

M. N. Dutt: The water, along with its fishes, snakes and crocodiles, seems to rise up continually to the sky by the great wind caused by your wings,

BORI CE: 05-110-009

तुल्यरूपाननान्मत्स्यांस्तिमिमत्स्यांस्तिमिंगिलान्
नागांश्च नरवक्त्रांश्च पश्याम्युन्मथितानिव

MN DUTT: 03-182-009

तुल्यरूपाननान् मत्स्यांस्तथा तिमितिर्मिगिलान्
नागाश्वनरवक्त्रांश्च पश्याम्युन्मथितानिव

M. N. Dutt: The fishes, and Timis and Timingalas possessed of similar faces and and snakes possessed of faces like those of human beings are, I see, crushed, as it were, by the wind.

BORI CE: 05-110-010

महार्णवस्य च रवैः श्रोत्रे मे बधिरीकृते
न शृणोमि न पश्यामि नात्मनो वेद्मि कारणम्

MN DUTT: 03-182-010

महार्णवस्य च रवैः श्रोत्रे मे बधिरे कृते
न शृणोमि न पश्यामि नात्मनो वेद्मि कारणम्

M. N. Dutt: I am rendered deaf by hearing the loud roar of the great sea; I cannot see nor can hear; indeed I even forget the object of this journey.

BORI CE: 05-110-011

शनैः साधु भवान्यातु ब्रह्महत्यामनुस्मरन्
न दृश्यते रविस्तात न दिशो न च खं खग

MN DUTT: 03-182-011

शनैः स तु भवान् यातु ब्रह्मवध्यामनुस्मरन्
न दृश्यते रविस्तात न दिशो न च खं खग

M. N. Dutt: You please go a little slowly, remembering that you may be responsible for slaying a Brahmana; the sun is invisible, my friend, and cardinal points as also the sky, O you wanderer of heavens.

BORI CE: 05-110-012

तम एव तु पश्यामि शरीरं ते न लक्षये
मणीव जात्यौ पश्यामि चक्षुषी तेऽहमण्डज

MN DUTT: 03-182-012

तम एव तु पश्याम शरीरं ते न लक्षये
मणीव जात्यौ पश्यामि चक्षुषी तेऽहमण्डज

M. N. Dutt: I see a gloom around me, but your body I cannot see, and you born of an egg, your two eyes appear to me like two bright gems.

BORI CE: 05-110-013

शरीरे तु न पश्यामि तव चैवात्मनश्च ह
पदे पदे तु पश्यामि सलिलादग्निमुत्थितम्

MN DUTT: 03-182-013

शरीरं तु न पश्यामि तव चैवात्मनश्च ह
पदे पदे तु पश्यामि शरीरादग्निमुत्थितम्

M. N. Dutt: I do not see your body nor mine own and at every step do I see fire coming from your। body.

BORI CE: 05-110-014

स मे निर्वाप्य सहसा चक्षुषी शाम्यते पुनः
तन्निवर्त महान्कालो गच्छतो विनतात्मज

MN DUTT: 03-182-014

स मे निर्वाप्य सहसा चक्षुषी शाम्य ते पुनः
तन्नियच्छ महावेगं गमने विनतात्मजः

M. N. Dutt: Extinguish at once this fire and let your cyes again be brought to their normal state and, O son of Vinata, slacken the great speed you are using in your journey.

BORI CE: 05-110-015

न मे प्रयोजनं किंचिद्गमने पन्नगाशन
संनिवर्त महावेग न वेगं विषहामि ते

MN DUTT: 03-182-015

न मे प्रयोजनं किंचिद् गमने पन्नगाशन
संनिवर्त महाभाग न वेगं विषहामि ते

M. N. Dutt: I have no need whatever of this journey, O you who subsist on snakes; return, O you of great attributes, for I can not bear this speed of yours.

BORI CE: 05-110-016

गुरवे संश्रुतानीह शतान्यष्टौ हि वाजिनाम्
एकतःश्यामकर्णानां शुभ्राणां चन्द्रवर्चसाम्

MN DUTT: 03-182-016

गुरवे संश्रुतानीह शतान्यष्टौ हि वाजिनाम्
एकतः श्यामकर्णानां शुभ्राणां चन्द्रवर्चसाम्

M. N. Dutt: I have promised to present to my preceptor eight hundred horses, white as the rays of moon and having one ear black.

BORI CE: 05-110-017

तेषां चैवापवर्गाय मार्गं पश्यामि नाण्डज
ततोऽयं जीवितत्यागे दृष्टो मार्गो मयात्मनः

MN DUTT: 03-182-017

तेषां चैवापवर्गाय मार्ग पश्यामि नाण्डज
ततोऽयं जीवितत्यागे दृष्टो मार्गो मयाऽऽत्मनः

M. N. Dutt: To redeem my pledge I see no means, O you born of an egg; the only way I can see therefore is to cast off my own life.

BORI CE: 05-110-018

नैव मेऽस्ति धनं किंचिन्न धनेनान्वितः सुहृत्
न चार्थेनापि महता शक्यमेतद्व्यपोहितुम्

MN DUTT: 03-182-018

नैव मेऽस्ति धनं किंचिन्न धनेनान्वितः सुहृत्
न चार्थेनापि महता शक्यमेतद् व्यपोहितुम्

M. N. Dutt: I do not possess wealth; nor have I any friend possessed of wealth and even with great wealth this object of mine cannot be gained.

BORI CE: 05-110-019

नारद उवाच
एवं बहु च दीनं च ब्रुवाणं गालवं तदा
प्रत्युवाच व्रजन्नेव प्रहसन्विनतात्मजः

MN DUTT: 03-182-019

नारद उवाच एवं बहु च दीनं च ब्रुवाणं गालवं तदा
प्रत्युवाच व्रजन्नेव प्रहसन् विनतात्मजः

M. N. Dutt: Narada said Then to Galava, who was lamenting in this way and uttering many sorrowful things, the son of Vinata, while still proceeding along, said in reply laughing.

BORI CE: 05-110-020

नातिप्रज्ञोऽसि विप्रर्षे योऽऽत्मानं त्यक्तुमिच्छसि
न चापि कृत्रिमः कालः कालो हि परमेश्वरः

MN DUTT: 03-182-020

नातिप्रज्ञोऽसि विप्रर्षे योऽऽत्मानंत्यक्तुमिच्छसि
न चापि कृत्रिमः कालः कालो हि परमेश्वरः

M. N. Dutt: You do not seem to be a very wise man, O regenerate Rishi, since you desire to cast off your life; death cannot be met at one's own pleasure for death is God himself.

BORI CE: 05-110-021

किमहं पूर्वमेवेह भवता नाभिचोदितः
उपायोऽत्र महानस्ति येनैतदुपपद्यते

MN DUTT: 03-182-021

किमहं पूर्वमेवेह भवता नाभिचोदितः
उपायोऽत्र महानस्ति येनैतदुपपद्यते

M. N. Dutt: Why have not I been informed (of your purpose) before; there is every good means by which you will gain your object.

BORI CE: 05-110-022

तदेष ऋषभो नाम पर्वतः सागरोरसि
अत्र विश्रम्य भुक्त्वा च निवर्तिष्याव गालव

MN DUTT: 03-182-022

तदेष ऋषभो नाम पर्वतः सागरान्तिके
अत्र विश्रम्य भुक्त्वा च निवर्तिष्याव गालव

M. N. Dutt: This is the mountain named Rishava on the limits of the sea; rest yourself here; after making our repast here we shall return, O Galava.

Home | About | Back to Book 05 Contents | ← Chapter 109 | Chapter 111 →