Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 05 – Chapter 148

BORI CE: 05-148-001

वासुदेव उवाच
एवमुक्ते तु भीष्मेण द्रोणेन विदुरेण च
गान्धार्या धृतराष्ट्रेण न च मन्दोऽन्वबुध्यत

MN DUTT: 03-220-001

वासुदेव उवाच एवमुक्ते तु भीष्मेण द्रोणेन विदुरेण च
गान्धार्या धृतराष्ट्रेण न वै मन्दोऽन्वबुद्ध्यत

M. N. Dutt: Vasudeva said Though thus spoken to by Bhishma and Drona and Vidura and Gandhari and Dhritarashtra, the fool was yet not brought to his senses.

BORI CE: 05-148-002

अवधूयोत्थितः क्रुद्धो रोषात्संरक्तलोचनः
अन्वद्रवन्त तं पश्चाद्राजानस्त्यक्तजीविताः

MN DUTT: 03-220-002

अवधूयोत्थितो मन्दः क्रोधसंरक्तलोचनः
अन्वद्रवन्त तं पश्चाद् राजानस्त्यक्तजीविताः

M. N. Dutt: On the other hand that fool, with his eyes red with anger, disregarding them all, went away; and after him the kings who had abandoned all hopes of life followed.

BORI CE: 05-148-003

अज्ञापयच्च राज्ञस्तान्पार्थिवान्दुष्टचेतसः
प्रयाध्वं वै कुरुक्षेत्रं पुष्योऽद्येति पुनः पुनः

MN DUTT: 03-220-003

आज्ञापयच्च राज्ञस्तान् पार्थिवान् नष्टचेतसः
प्रयाध्वं वै कुरुक्षेत्रं पुष्योऽद्येति पुनः पुनः

M. N. Dutt: The king also again and again said to these rulers of men who had lost their senses: "Go to: the Kurukshetra, today is the constellation Pushya on the ascendant.

BORI CE: 05-148-004

ततस्ते पृथिवीपालाः प्रययुः सहसैनिकाः
भीष्मं सेनापतिं कृत्वा संहृष्टाः कालचोदिताः

MN DUTT: 03-220-004

ततस्ते पृथिवीपालाः प्रययुः सहसैनिकाः
भीष्मं सेनापतिं कृत्वा संहृष्टाः कालचोदिताः

M. N. Dutt: Then did those rulers of the earth along with their commander. They looked cheerful as if urged by death himself.

Corresponding verse not found in BORI CE

MN DUTT: 03-220-005

अक्षोहिण्यो दशैका च कौरवाणां समागताः
तासां प्रमुखतो भीष्मस्तालकेतुळरोचत

M. N. Dutt: Eleven Akshauhinis have assembled for the Kurus and in the foremost ranks of those is shining Bhishma who has a flag-staff as high as a palm tree.

BORI CE: 05-148-005

अक्षौहिण्यो दशैका च पार्थिवानां समागताः
तासां प्रमुखतो भीष्मस्तालकेतुर्व्यरोचत
यदत्र युक्तं प्राप्तं च तद्विधत्स्व विशां पते

MN DUTT: 03-220-005

अक्षोहिण्यो दशैका च कौरवाणां समागताः
तासां प्रमुखतो भीष्मस्तालकेतुळरोचत

MN DUTT: 03-220-006

यदत्र युक्तं प्राप्तं च तद् विधत्स्व विशाम्पते
उक्तं भीष्मेण यद् वाक्यं द्रोणेन विदुरेण च

M. N. Dutt: Eleven Akshauhinis have assembled for the Kurus and in the foremost ranks of those is shining Bhishma who has a flag-staff as high as a palm tree. Do that, O lord, which is suitable in this crisis, and under the present circumstances. The worlds that had been said by Bhishma, those by Drona and by Vidura,

BORI CE: 05-148-006

उक्तं भीष्मेण यद्वाक्यं द्रोणेन विदुरेण च
गान्धार्या धृतराष्ट्रेण समक्षं मम भारत
एतत्ते कथितं राजन्यद्वृत्तं कुरुसंसदि

MN DUTT: 03-220-007

गान्धार्या धृतराष्ट्रेण समक्षं मम भारत
एतत् ते कथितं राजन् यद् वृत्तं कुरुसंसदि

M. N. Dutt: And by Gandhari and by Dhritarashtra in my presence, O Bharata, in fact every thing that took place in the assembly of the Kurus, I have told you, O king.

BORI CE: 05-148-007

साम आदौ प्रयुक्तं मे राजन्सौभ्रात्रमिच्छता
अभेदात्कुरुवंशस्य प्रजानां च विवृद्धये

MN DUTT: 03-220-008

साम्यमादौ प्रयुक्तं मे राजन् सौभ्रात्रमिच्छता
अभेदायास्य वंशस्य प्रजानां च विवृद्धये

M. N. Dutt: All the means commencing with conciliation have been employed by me, desirous of bringing on brotherly feelings among you, so that there might not be a dispute and a destruction of the human race.

BORI CE: 05-148-008

पुनर्भेदश्च मे युक्तो यदा साम न गृह्यते
कर्मानुकीर्तनं चैव देवमानुषसंहितम्

MN DUTT: 03-220-009

पुनर्भेदश्च मे युक्तो यदा साम न गृह्यते
कर्मानुकीर्तनं चैव देवमानुषसंहितम्

M. N. Dutt: When I saw that conciliation was not acceptable, I employed "disunion” (i.e. I sought to effect my purpose by creating disunion among his warriors) and I described your deeds, ordinary and superhuman.

BORI CE: 05-148-009

यदा नाद्रियते वाक्यं सामपूर्वं सुयोधनः
तदा मया समानीय भेदिताः सर्वपार्थिवाः

MN DUTT: 03-220-010

यदा नाद्रियते वाक्यं सामपूर्वं सुयोधनः
तदा मया समानीय भेदिताः सर्वपार्थिवाः

M. N. Dutt: When I saw that Suyodhana did not accept my words of conciliation, I had all the rulers of the earth brought before me and tried to create disunion among them.

BORI CE: 05-148-010

अद्भुतानि च घोराणि दारुणानि च भारत
अमानुषाणि कर्माणि दर्शितानि च मे विभो

MN DUTT: 03-220-011

अद्भुतानि च घोराणि दारुणानि च भारत
अमानुषाणि कर्माणि दर्शितानि मया विभो

M. N. Dutt: 0 lord, strange, fierce and hard manifestations beyond human capabilities were shown by me, O Bharata.

BORI CE: 05-148-011

भर्त्सयित्वा तु राज्ञस्तांस्तृणीकृत्य सुयोधनम्
राधेयं भीषयित्वा च सौबलं च पुनः पुनः

MN DUTT: 03-220-012

निर्भर्त्सयित्वा राज्ञस्तांस्तृणीकृत्य सुयोधनम्
राधेयं भीषयित्वा च सौबलं च पुनः पुनः

M. N. Dutt: Finding fault with these and holding up Suyodhana to ridicule, describing him as a straw again and again I tried to frighten the son of Radha and the son of Subala.

BORI CE: 05-148-012

न्यूनतां धार्तराष्ट्राणां निन्दां चैव पुनः पुनः
भेदयित्वा नृपान्सर्वान्वाग्भिर्मन्त्रेण चासकृत्

MN DUTT: 03-220-013

द्युततो धार्तराष्ट्राणां निन्दां कृत्वा तथा पुनः
भेदयित्वा नृपान् सर्वान् वाग्भिर्मन्त्रेण चासकृत्

M. N. Dutt: Then again finding fault with the match at dice of the sons of Dhritarashtra I tried to create disunion among those rulers of the earth by means of eloquence and by intrigues.

BORI CE: 05-148-013

पुनः सामाभिसंयुक्तं संप्रदानमथाब्रुवम्
अभेदात्कुरुवंशस्य कार्ययोगात्तथैव च

MN DUTT: 03-220-014

पुनः सामाभिसंयुक्तं सम्प्रदानमथाब्रुवम्
अभेदात् कुरुवंशस्य कार्ययोगात् तथैव च

M. N. Dutt: Then again did I speak of conciliation and then of gifts so that there might not be any disunion in the race of the Kurus and our object be accomplished.

BORI CE: 05-148-014

ते बाला धृतराष्ट्रस्य भीष्मस्य विदुरस्य च
तिष्ठेयुः पाण्डवाः सर्वे हित्वा मानमधश्चराः

MN DUTT: 03-220-015

शूरा धृतराष्ट्रस्य भीष्मस्य विदुरस्य च
तिष्ठेयुः पाण्डवाः सर्वे हित्वा मानमधश्चराः

M. N. Dutt: I said-"Those heroes, the sons of Pandu, will remain dependent on Dhritarashtra, Bhishma and Vidura as their subordinates, abandoning their pride.

BORI CE: 05-148-015

प्रयच्छन्तु च ते राज्यमनीशास्ते भवन्तु च
यथाह राजा गाङ्गेयो विदुरश्च तथास्तु तत्

MN DUTT: 03-220-016

प्रयच्छन्तु च ते राज्यमनीशास्ते भवन्तु च
यथाऽऽह राजा गाङ्गेयो विदुरश्च हितं तव

M. N. Dutt: Let the kingdom be given to you and let them not be lords of the kingdom. What the king (Dhritarashtra) and the son of Ganga and Vidura said is beneficial to you.

BORI CE: 05-148-016

सर्वं भवतु ते राज्यं पञ्च ग्रामान्विसर्जय
अवश्यं भरणीया हि पितुस्ते राजसत्तम

MN DUTT: 03-220-017

सर्वं भवतु ते राज्यं पञ्च ग्रामान् विसर्जय
अवश्यं भरणीया हि पितुस्ते राजसत्तम

M. N. Dutt: Let the entire kingdom be yours but give up only five villages; for surely they ought to be supported be your father, O best of kings.

BORI CE: 05-148-017

एवमुक्तस्तु दुष्टात्मा नैव भावं व्यमुञ्चत
दण्डं चतुर्थं पश्यामि तेषु पापेषु नान्यथा

MN DUTT: 03-220-018

एवमुक्तोऽपि दुष्टात्मा नैव भागं व्यमुञ्चत
दण्डं चतुर्थं पश्यामि तेषु पापेषु नान्यथा

M. N. Dutt: Even thus spoken to the wicked-souled one did not give up any share and I can only see the forth means (punishment) for these wickedsouled ones and nothing else.

BORI CE: 05-148-018

निर्याताश्च विनाशाय कुरुक्षेत्रं नराधिपाः
एतत्ते कथितं सर्वं यद्वृत्तं कुरुसंसदि

MN DUTT: 03-220-019

निर्याताश्च विनाशाय कुरुक्षेत्रं नराधिपाः
एतत् ते कथितं राजन् यद् वृत्तं कुरुसंसदि

M. N. Dutt: The lords of men have set out for Kurukshetra-only to meet with destruction; I have now toid you what happened in the assembly of the Kurus.

BORI CE: 05-148-019

न ते राज्यं प्रयच्छन्ति विना युद्धेन पाण्डव
विनाशहेतवः सर्वे प्रत्युपस्थितमृत्यवः

MN DUTT: 03-220-020

न ते राज्यं प्रयच्छन्ति विना युद्धेन पाण्डव
विनाशहेतवः सर्वे प्रत्युपस्थितमृत्यवः

M. N. Dutt: They will not give up the kingdom without war, O son of Pandu. All, of them being the cause of a universal massacre, are coming within the very pale of death.

Home | About | Back to Book 05 Contents | ← Chapter 147 | Chapter 149 →