Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 05 – Chapter 149

BORI CE: 05-149-001

वैशंपायन उवाच
जनार्दनवचः श्रुत्वा धर्मराजो युधिष्ठिरः
भ्रातॄनुवाच धर्मात्मा समक्षं केशवस्य ह

MN DUTT: 03-221-001

वैशम्पायन उवाच जनार्दनवचः श्रुत्वा धर्मराजो युधिष्ठिरः
भ्रातृनुवाच धर्मात्मा समक्षं केशवस्य ह

M. N. Dutt: Vaishampayana said The virtuous-souled king Yudhishthira the just, having heard these words of Janardana, said to his brothers in the presence of Keshava.

BORI CE: 05-149-002

श्रुतं भवद्भिर्यद्वृत्तं सभायां कुरुसंसदि
केशवस्यापि यद्वाक्यं तत्सर्वमवधारितम्

MN DUTT: 03-221-002

श्रुतं भवद्भिर्यद् वृत्तं सभायां कुरुसंसदि
केशवस्यापि यद् वाक्यं तत् सर्वमवधारितम्

M. N. Dutt: You have heard what happened in that assemblage of the Kurus and you have also understood what words Keshava has said.

BORI CE: 05-149-003

तस्मात्सेनाविभागं मे कुरुध्वं नरसत्तमाः
अक्षौहिण्यस्तु सप्तैताः समेता विजयाय वै

MN DUTT: 03-221-003

तस्मात् सेनाविभागं मे कुरुध्वं नरसत्तमाः
अक्षौहिण्यश्च सप्तैताः समेता विजयाय वै

M. N. Dutt: Therefore do you, O best among men, make a division of my army; these are the seven Akshauhinis who have assembled for my victory.

BORI CE: 05-149-004

तासां मे पतयः सप्त विख्यातास्तान्निबोधत
द्रुपदश्च विराटश्च धृष्टद्युम्नशिखण्डिनौ

MN DUTT: 03-221-004

तासां ये पतयः सप्त विख्यातास्तान् निबोधत
दुपदश्च विराटश्च धृष्टद्युम्नशिखण्डिनौ

M. N. Dutt: Listen to the names of those renowned who to be their respective commanders. Drupada, Virata, Dhrishtadyumna and Shikhandin,

BORI CE: 05-149-005

सात्यकिश्चेकितानश्च भीमसेनश्च वीर्यवान्
एते सेनाप्रणेतारो वीराः सर्वे तनुत्यजः

MN DUTT: 03-221-005

सात्यकिश्चेकितानश्च भीमसेनश्च वीर्यवान्
एते सेनाप्रणेतारो वीराः सर्वे तनुज्यजः

M. N. Dutt: Satyaki, Chekitana and Bhimasena endued with strength, these heroes who are prepared to sacrifice their lives will be the commanders of my army.

BORI CE: 05-149-006

सर्वे वेदविदः शूराः सर्वे सुचरितव्रताः
ह्रीमन्तो नीतिमन्तश्च सर्वे युद्धविशारदाः
इष्वस्त्रकुशलाश्चैव तथा सर्वास्त्रयोधिनः

MN DUTT: 03-221-006

सर्वे वेदविदः शूरोः सर्वे सुचरितव्रताः
ह्रीमन्तो नीतिमन्तश्च सर्वे युद्धविशारदाः

M. N. Dutt: All of then are conversant with the Vedas, and all those heroes have made and observed excellent vows; all of them know very well the science of war and are endued with modesty and know diplomacy. men are

BORI CE: 05-149-007

सप्तानामपि यो नेता सेनानां प्रविभागवित्
यः सहेत रणे भीष्मं शरार्चिःपावकोपमम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 03-221-007

इष्वस्त्रकुशलाः सर्वे तथा सर्वास्त्रयोधिनः
सप्तानामपि यो नेता सेनानां प्रविभागवित्

M. N. Dutt: All of them besides can fight with all weapons and are skillful in the use of arrows and other weapons. He who will command these seven division must have a knowledge of all the divisions of the army.

BORI CE: 05-149-008

त्वं तावत्सहदेवात्र प्रब्रूहि कुरुनन्दन
स्वमतं पुरुषव्याघ्र को नः सेनापतिः क्षमः

MN DUTT: 03-221-008

यः सहेत रणे भीष्मं शरार्चिः पावकोपमम्
तं तावत् सहदेवात्र प्रब्रूहि कुरुनन्दन
स्वमतं पुरुषव्याघ्र को नः सेनापतिः क्षमः

M. N. Dutt: He must besides withstand the flame of his arrows similar to those of fire. Speak out, O Sahadeva, O delighted of the Kuru race, your own opinion as to who has these qualifications, O best among men, and who is competent to be our general?

BORI CE: 05-149-009

सहदेव उवाच
संयुक्त एकदुःखश्च वीर्यवांश्च महीपतिः
यं समाश्रित्य धर्मज्ञं स्वमंशमनुयुञ्ज्महे

MN DUTT: 03-221-009

सहदेव उवाच संयुक्तं एकदुःखश्च वीर्यवांश्च महीपतिः
यं समाश्रित्य धर्मज्ञं स्वमंशमनुयुज्महे

M. N. Dutt: Sahadeva said Bound to us by a tie and having the same cause for sorrow as ourselves, the ruler of the earth, endued with prowess, the one conversant with virtue taking refuge with whom we seek to gain our share.

BORI CE: 05-149-010

मत्स्यो विराटो बलवान्कृतास्त्रो युद्धदुर्मदः
प्रसहिष्यति संग्रामे भीष्मं तांश्च महारथान्

MN DUTT: 03-221-010

मत्स्यो विराटो बलवान् कृतास्त्रो युद्धदुर्मदः
प्रसहिष्यति संग्रामे भीष्मं तांश्च महारथान्

M. N. Dutt: That mighty king of the Matsya's, Virata, a master in the use of weapons and hard to vanquish in battle, will withstand in battle Bhishma and those mighty car-warriors.

BORI CE: 05-149-011

वैशंपायन उवाच
तथोक्ते सहदेवेन वाक्ये वाक्यविशारदः
नकुलोऽनन्तरं तस्मादिदं वचनमाददे

MN DUTT: 03-221-011

वैशम्पायन उवाच तथोक्ते सहदेवेन वाक्ये वाक्यविशारदः
नकुलोऽनन्तरं तस्मादिदं वचनमाददे

M. N. Dutt: Vaishampayana said These words being spoken by Sahadeva, Nakula who was eloquent, said these words.

BORI CE: 05-149-012

वयसा शास्त्रतो धैर्यात्कुलेनाभिजनेन च
ह्रीमान्कुलान्वितः श्रीमान्सर्वशास्त्रविशारदः

MN DUTT: 03-221-012

वयसा शास्त्रतो धैर्यात् कुलेनाभिजनेन च
ह्रीमान् बलान्वितः श्रीमान् सर्वशास्त्रविशारदः

M. N. Dutt: “In age, in a knowledge of the holy books, in patience, in nobility of birth and in high connections, he, who is respectable, who is well versed in all the holy books and sciences,

BORI CE: 05-149-013

वेद चास्त्रं भरद्वाजाद्दुर्धर्षः सत्यसंगरः
यो नित्यं स्पर्धते द्रोणं भीष्मं चैव महाबलम्

MN DUTT: 03-221-013

वेद चास्त्रं भरद्वाजाद् दुर्धर्षः सत्यसङ्गरः
यो नित्यं स्पर्धते द्रोणं भीष्मं चैव महाबलम्

M. N. Dutt: He who learnt the handing of weapons from Bharadvaja, he who is hard to vanquish and ever devoted to truth, who ever challenges Drona as also Bhishma endued with great strength,

BORI CE: 05-149-014

श्लाघ्यः पार्थिवसंघस्य प्रमुखे वाहिनीपतिः
पुत्रपौत्रैः परिवृतः शतशाख इव द्रुमः

MN DUTT: 03-221-014

श्लाध्यः पार्थिववंशस्य प्रमुखे वाहिनीपतिः
पुत्रपौत्रैः परिवृतः शतशाख इव द्रुमः

M. N. Dutt: He who is enviable in the races of the rulers of the earth, the foremost of all leaders of armies and who surrounded by sons and grandsons is like a tree with a hundred branches,

BORI CE: 05-149-015

यस्तताप तपो घोरं सदारः पृथिवीपतिः
रोषाद्द्रोणविनाशाय वीरः समितिशोभनः

MN DUTT: 03-221-015

यस्तताप तपो घोरं सदारः पृथिवीपतिः
रोषाद् द्रोणविनाशाय वीरः समितिशोभनः

M. N. Dutt: The lord of the earth who in company with his wife practiced hard austerities for destroying Drona, that hero who adorns an assembly,

BORI CE: 05-149-016

पितेवास्मान्समाधत्ते यः सदा पार्थिवर्षभः
श्वशुरो द्रुपदोऽस्माकं सेनामग्रे प्रकर्षतु

MN DUTT: 03-221-016

पितेवास्मान् समाधत्ते यः सदा पार्थिवर्षभः
श्वशुरो द्रुपदोऽस्माकं सेनाग्रं स प्रकर्षतु

M. N. Dutt: That best among the rulers of the earth who ever supports us as a father, our father-inlaw Drupada, should stand at the head of our army.

BORI CE: 05-149-017

स द्रोणभीष्मावायान्तौ सहेदिति मतिर्मम
स हि दिव्यास्त्रविद्राजा सखा चाङ्गिरसो नृपः

MN DUTT: 03-221-017

स द्रोणभीष्मावायातौ सहेदिति मतिर्ममा स हि दिव्यास्त्रविदं राजा सखा चाङ्गिरसो नृपः

M. N. Dutt: He will be able to withstand both Drona and Bhishma. Such has been my opinion; that king is familiar with the use of celestial weapons and the king is the friend of Angiras.”

BORI CE: 05-149-018

माद्रीसुताभ्यामुक्ते तु स्वमते कुरुनन्दनः
वासविर्वासवसमः सव्यसाच्यब्रवीद्वचः

MN DUTT: 03-221-018

माद्रीसुताभ्यामुक्ते तु स्वमते कुरुनन्दनः
वासविर्वासवसमः सव्यसाच्यब्रवीद् वचः

M. N. Dutt: The two sons of Madri having spoken out their own opinions, that delighter of the Kuru race, Savyasachin, the son of Vasava, equal to Vasava himself, said these words.

BORI CE: 05-149-019

योऽयं तपःप्रभावेन ऋषिसंतोषणेन च
दिव्यः पुरुष उत्पन्नो ज्वालावर्णो महाबलः

MN DUTT: 03-221-019

योऽयं तपःप्रभावेण ऋषिसंतोषणेन च
दिव्यः पुरुष उत्पन्नो ज्वालावर्णो महाभुजः

M. N. Dutt: He, who by the virtue of his austerity and by his gratification of the Rishis, that celestial being of long arms came out, looking like fire,

BORI CE: 05-149-020

धनुष्मान्कवची खड्गी रथमारुह्य दंशितः
दिव्यैर्हयवरैर्युक्तमग्निकुण्डात्समुत्थितः

MN DUTT: 03-221-020

धनुष्मान् कवची खड्गी रथमारुह्य दंशितः
दिव्यैर्हयवरैर्युक्तमग्निकुण्डात् समुत्थितः

M. N. Dutt: Armed with bows and swords, clad in amours and ascending a chariot drawn by celestial horses of superior breed, from the hole of the sacrificial fire.

BORI CE: 05-149-021

गर्जन्निव महामेघो रथघोषेण वीर्यवान्
सिंहसंहननो वीरः सिंहविक्रान्तविक्रमः

MN DUTT: 03-221-021

गर्जनिव महामेघो स्थधोघेण वीर्यवान्
सिंहसंहननो वीरः सिंहतुल्यपराक्रमः

M. N. Dutt: That man endued with strength, whose chariot rattle is like the roar of the large masses of clouds, that hero, who endued with the strength of lions, is capable of slaying a lion;

BORI CE: 05-149-022

सिंहोरस्को महाबाहुः सिंहवक्षा महाबलः
सिंहप्रगर्जनो वीरः सिंहस्कन्धो महाद्युतिः

MN DUTT: 03-221-022

सिंहोरस्कः सिंहभुजः सिंहवक्षा महाबलः
सिंहगर्जनो वीरः सिंहस्कन्धो महाद्युतिः

M. N. Dutt: That one of great effulgence and strength who has the heart of a lion, the arms of a lion, the chest of a lion, the roars of a lion as also the shoulders of a lion,

BORI CE: 05-149-023

सुभ्रूः सुदंष्ट्रः सुहनुः सुबाहुः सुमुखोऽकृशः
सुजत्रुः सुविशालाक्षः सुपादः सुप्रतिष्ठितः

MN DUTT: 03-221-023

सुभूः सुदंष्ट्रः सुहनुः सुबाहुः सुमुखोऽकृशः
सुजत्रुः सुविशालाक्षः सुपादः सुप्रतिष्ठितः

M. N. Dutt: That man who has beautiful eyebrows, beautiful teeth, beautiful cheeks, beautiful arms, beautiful face, beautiful feet and beautiful frame of body,

BORI CE: 05-149-024

अभेद्यः सर्वशस्त्राणां प्रभिन्न इव वारणः
जज्ञे द्रोणविनाशाय सत्यवादी जितेन्द्रियः

MN DUTT: 03-221-024

अभेद्यः सर्वशस्त्राणां प्रभिन्न इव वारणः
जज्ञे द्रोणविनाशाय सत्यवादी जितेन्द्रियः

M. N. Dutt: Who can not be pierced by any weapon, like an infuriated elephant-this one, a speaker of truth, and a restrainer of his senses, was born for slaying Drona.

BORI CE: 05-149-025

धृष्टद्युम्नमहं मन्ये सहेद्भीष्मस्य सायकान्
वज्राशनिसमस्पर्शान्दीप्तास्यानुरगानिव

MN DUTT: 03-221-025

धृष्टद्युम्नमहं मन्ये सहेद् भीष्मस्य सायकान्
वज्राशनिसमस्पर्शान् दीप्तास्यानुरगानिव

M. N. Dutt: I think that this Dhrishtadyumra will be able to withstand the arrows of Bhishma, which strike with the force the thunderbolt and which look like blazing serpents,

BORI CE: 05-149-026

यमदूतसमान्वेगे निपाते पावकोपमान्
रामेणाजौ विषहितान्वज्रनिष्पेषदारुणान्

MN DUTT: 03-221-026

यमदूतसमान् वेगे निपाते पावकोपमान्
रामेणाजौ विषहितान् वज्रनिष्पेषदारुणान्

M. N. Dutt: Which in force are equal to the messengers of Yama and in causing havoc are like fire and which falling as they do with the heaviness of the thunderbolt could be borne only by Rama.

BORI CE: 05-149-027

पुरुषं तं न पश्यामि यः सहेत महाव्रतम्
धृष्टद्युम्नमृते राजन्निति मे धीयते मतिः

MN DUTT: 03-221-027

पुरुषं तं न पश्यामि यः सहेत महाव्रतम्
धृष्टद्युम्नमृते राजनिति मे धीयते मतिः

M. N. Dutt: That man I do not see who can withstand that one of great vows (Bhishma) save and except Dhrishtadyumna, o king; and such is my opinion.

BORI CE: 05-149-028

क्षिप्रहस्तश्चित्रयोधी मतः सेनापतिर्मम
अभेद्यकवचः श्रीमान्मातङ्ग इव यूथपः

MN DUTT: 03-221-028

क्षिप्रहस्तश्चित्रयोधी मत: सेनापतिर्मम
अभेद्यकवचः श्रीमान् मातङ्ग इव यूथपः

M. N. Dutt: In my opinion this warrior, who is like the chief elephant of a herd, and endued with prosperity, lightness of hand, clad in a coat of mail that cannot be pierced, well versed in the use of all weapons, should be my commander,

BORI CE: 05-149-029

भीम उवाच
वधार्थं यः समुत्पन्नः शिखण्डी द्रुपदात्मजः
वदन्ति सिद्धा राजेन्द्र ऋषयश्च समागताः

MN DUTT: 03-221-029

भीमसेन उवाच वधार्थं यः समुत्पन्नः शिखण्डी दुपदात्मजः
वदन्ति सिद्धा राजेन्द्र ऋषयश्च समागताः

M. N. Dutt: Bhimasena said That Shikhandin, the son of Drupada who is born for the destruction ((of Bhishma) as it is used to be said, O chief among kings, by the assembled Siddhas and Rishis,

BORI CE: 05-149-030

यस्य संग्राममध्येषु दिव्यमस्त्रं विकुर्वतः
रूपं द्रक्ष्यन्ति पुरुषा रामस्येव महात्मनः

MN DUTT: 03-221-030

यस्य संग्राममध्ये तु दिव्यमस्त्रं प्रकुर्वतः
रूपं द्रक्ष्यन्ति पुरुषा रामस्येव महात्मनः

M. N. Dutt: Whose form in the midst of the fight, while displaying celestial weapons, people will see to be like that of the great-souled Rama (should be the commander).

BORI CE: 05-149-031

न तं युद्धेषु पश्यामि यो विभिन्द्याच्छिखण्डिनम्
शस्त्रेण समरे राजन्संनद्धं स्यन्दने स्थितम्

MN DUTT: 03-221-031

न तं युद्धे प्रपश्यामि यो भिन्द्यात् तु शिखण्डिनम्
शस्त्रेण समरे राजन् संनद्धं स्यन्दने स्थितम्

M. N. Dutt: I do not see that man who could in battle subjugate Shikhandin while under arms, O king, and seated on his chariot clad in mail.

BORI CE: 05-149-032

द्वैरथे विषहेन्नान्यो भीष्मं राजन्महाव्रतम्
शिखण्डिनमृते वीरं स मे सेनापतिर्मतः

MN DUTT: 03-221-032

द्वैरथे समरे नान्यो भीष्मं हन्यान्महाव्रतम्
शिखण्डिनमृते वीरं स मे सेनापतिर्मतः

M. N. Dutt: In hand single combat, no one save Shikhandin could slay that hero, Bhishma, of great vows and it is my opinion that he should be our general.

BORI CE: 05-149-033

युधिष्ठिर उवाच
सर्वस्य जगतस्तात सारासारं बलाबलम्
सर्वं जानाति धर्मात्मा गतमेष्यच्च केशवः

MN DUTT: 03-221-033

युधिष्ठिर उवाच सर्वस्य जगतस्तात् सारासारं बलाबलम्
सर्वं जानाति धर्मात्मा मतमेषां च केशवः

M. N. Dutt: Yudhishthira said The truth or untruth, the strength and weakness of the entire world, my dear, brothers and the minds of these, the great souled Keshava knows.

BORI CE: 05-149-034

यमाह कृष्णो दाशार्हः सोऽस्तु नो वाहिनीपतिः
कृतास्त्रो ह्यकृतास्त्रो वा वृद्धो वा यदि वा युवा

MN DUTT: 03-221-034

यमाह कृष्णो दाशार्हः सोऽस्तु सेनापतिर्ममा कृतास्त्रोऽष्यकृतास्त्रो वा वृद्धो वा यदि वा युवा
३४

M. N. Dutt: He, whom Krishna, of the Dasharha race, will name, should be my general whether he is a master in the use of weapons or otherwise or whether he is old or young.

BORI CE: 05-149-035

एष नो विजये मूलमेष तात विपर्यये
अत्र प्राणाश्च राज्यं च भावाभावौ सुखासुखे

MN DUTT: 03-221-035

एष नो विजये मूलमेष तात विपर्यये
अत्र प्राणाश्च राज्यं च भावाभावौ सुखासुखे

M. N. Dutt: He, my dear brothers, in the root of our victory or our defeat and on him depend our lives, our kingdom, our success, our want, our happiness and our misery.

Corresponding verse not found in BORI CE

MN DUTT: 03-221-036

एष धाता विधाता च सिद्धिरत्र प्रतिष्ठिता
यमाह कृष्णो दाशार्हः सोऽस्तु नो वाहिनीपतिः

M. N. Dutt: He is the lord he is the ordainer and on him depends success and let him, who is named by Krishna of the Dasharha race, be the leader of my forces.

BORI CE: 05-149-036

एष धाता विधाता च सिद्धिरत्र प्रतिष्ठिता
यमाह कृष्णो दाशार्हः स नः सेनापतिः क्षमः
ब्रवीतु वदतां श्रेष्ठो निशा समतिवर्तते

MN DUTT: 03-221-036

एष धाता विधाता च सिद्धिरत्र प्रतिष्ठिता
यमाह कृष्णो दाशार्हः सोऽस्तु नो वाहिनीपतिः

MN DUTT: 03-221-037

ब्रवीतु वदतां श्रेष्ठो निशा समभिवर्तते
ततः सेनापतिं कृत्वा कृष्णस्य वशवर्तिनः

M. N. Dutt: He is the lord he is the ordainer and on him depends success and let him, who is named by Krishna of the Dasharha race, be the leader of my forces. Let the foremost of speakers speak, for it is now almost night; having selected our general, under the guidance of Krishna,

BORI CE: 05-149-037

ततः सेनापतिं कृत्वा कृष्णस्य वशवर्तिनम्
रात्रिशेषे व्यतिक्रान्ते प्रयास्यामो रणाजिरम्
अधिवासितशस्त्राश्च कृतकौतुकमङ्गलाः

MN DUTT: 03-221-038

रात्रेः शेषे व्यतिक्रान्ते प्रयास्यामो रणाजिरम्
अधिवासितशस्त्राश्च कृतकौतुकमङ्गलाः

M. N. Dutt: We shall at the end of this night march to the field of battle after having worshipped our weapons and duly performed all the auspicious ceremonies.

BORI CE: 05-149-038

वैशंपायन उवाच
तस्य तद्वचनं श्रुत्वा धर्मराजस्य धीमतः
अब्रवीत्पुण्डरीकाक्षो धनंजयमवेक्ष्य ह

MN DUTT: 03-221-039

वैशम्पायन उवाच तस्य तद् वचनं श्रुत्वा धर्मराजस्य धीमतः
अब्रवीत् पुण्डरीकाक्षो धनंजयमवेक्ष्य ह

M. N. Dutt: Vaishampayana said Hearing those words of the wise and virtuous king, the one of lotus eyes said looking on Dhananjaya.

BORI CE: 05-149-039

ममाप्येते महाराज भवद्भिर्य उदाहृताः
नेतारस्तव सेनायाः शूरा विक्रान्तयोधिनः
सर्व एते समर्था हि तव शत्रून्प्रमर्दितुम्

MN DUTT: 03-221-040

ममाप्येते महाराज भवद्भिर्य उदाहृताः
नेतारस्तव सेनाया मता विक्रान्तयोधिनः

M. N. Dutt: In my opinion too, O great king, these powerful warriors who have been named by you, should be the leaders of your army.

Corresponding verse not found in BORI CE

MN DUTT: 03-221-041

सर्वं एवं समर्था हि तव शत्रु प्रबाधितुम्
इन्द्रस्यापि भयं ह्येते जनयेयुर्महाहवे

M. N. Dutt: All of them are competent to withstand your enemies and they will beget fear in even Indra in the great war,

BORI CE: 05-149-040

इन्द्रस्यापि भयं ह्येते जनयेयुर्महाहवे
किं पुनर्धार्तराष्ट्राणां लुब्धानां पापचेतसाम्

MN DUTT: 03-221-041

सर्वं एवं समर्था हि तव शत्रु प्रबाधितुम्
इन्द्रस्यापि भयं ह्येते जनयेयुर्महाहवे

MN DUTT: 03-221-042

किं पुनर्धार्तराष्ट्राणां लुब्धानां पापचेतसाम्
मयाऽपि हि महाबाहो त्वत्प्रियार्थं महाहवे

M. N. Dutt: All of them are competent to withstand your enemies and they will beget fear in even Indra in the great war, What to speak of those sons of Dhritarashtra of wicked heart who are acting from covetousness. By me too, O you of long arms, has been taken great pains for your benefit in the forth-coming great war.

BORI CE: 05-149-041

मयापि हि महाबाहो त्वत्प्रियार्थमरिंदम
कृतो यत्नो महांस्तत्र शमः स्यादिति भारत
धर्मस्य गतमानृण्यं न स्म वाच्या विवक्षताम्

MN DUTT: 03-221-043

कृतो यत्नो महांस्तत्र शमः स्यादिति भारत
धर्मस्य गतमानृण्यं न स्म वाच्या विवक्षताम्

M. N. Dutt: With that view, I have taken great pains so that there might be peace, O Bharata, and we have thus paid off the debt we owned to virtue and can besides not be blamed by fault-finding persons.

BORI CE: 05-149-042

कृतार्थं मन्यते बालः सोऽऽत्मानमविचक्षणः
धार्तराष्ट्रो बलस्थं च मन्यतेऽऽत्मानमातुरः

MN DUTT: 03-221-044

कृतास्त्रं मन्यते बाल आत्मानमविचक्षणः
धार्तराष्ट्रो बलस्थं च पश्यत्यात्मानमातुरः

M. N. Dutt: That boy thinks himself wise and a master in the use of weapons, and though the son of Dhritarashtra considers himself strong yet in reality he is weak.

BORI CE: 05-149-043

युज्यतां वाहिनी साधु वधसाध्या हि ते मताः
न धार्तराष्ट्राः शक्ष्यन्ति स्थातुं दृष्ट्वा धनंजयम्

MN DUTT: 03-221-045

युज्यतां वाहिनी साधु वधसाध्या हि मे मताः
न धार्तराष्ट्राः शक्ष्यन्ति स्थातुं दृष्ट्वा धनंजयम्

M. N. Dutt: Array your troops for battle for in my opinion it is possible to slay them. The son of Dhritarashtra will not be able to continue in their present attitude after seeing Dhananjaya.

BORI CE: 05-149-044

भीमसेनं च संक्रुद्धं यमौ चापि यमोपमौ
युयुधानद्वितीयं च धृष्टद्युम्नममर्षणम्

MN DUTT: 03-221-046

भीमसेनं च संक्रुद्धं यमौ चापि यमोपमौ
युयुधानद्वितीयं च धृष्टद्युम्नममर्षणम्

M. N. Dutt: As also when he sees Bhimasena excited with anger, and the twins who are like Yama himself and the wrathful Dhrishtadyumna having Yuyudhana for his second,

BORI CE: 05-149-045

अभिमन्युं द्रौपदेयान्विराटद्रुपदावपि
अक्षौहिणीपतींश्चान्यान्नरेन्द्रान्दृढविक्रमान्

MN DUTT: 03-221-047

अभिमन्युं द्रौपदेयान् विराटदुपदावपि
अक्षौहिणीपतींश्चान्यान् नरेन्द्रान् भीमविक्रमान्

M. N. Dutt: And Abhimanyu and the sons of Draupadi and Virata and Drupada and other chiefs of men of fierce strength, each the commander of an Akshauhini.

BORI CE: 05-149-046

सारवद्बलमस्माकं दुष्प्रधर्षं दुरासदम्
धार्तराष्ट्रबलं संख्ये वधिष्यति न संशयः

MN DUTT: 03-221-048

सारवद् बलमस्माकं दुष्प्रधर्षं दुरासदम्
धार्तराष्ट्रबलं संख्ये हनिष्यति न संशयः
धृष्टद्युम्नमहं मन्ये सेनापतिमरिंदम

M. N. Dutt: Our army has great strength and is besides hard to vanquish and is hard to withstand and I think that in the battle will slay the army of the son of Dhritarashtra-there is no doubt about it. O chastiser of foes, I consider that Dhrishtadyumna should be our general.

BORI CE: 05-149-047

एवमुक्ते तु कृष्णेन संप्रहृष्यन्नरोत्तमाः
तेषां प्रहृष्टमनसां नादः समभवन्महान्

MN DUTT: 03-221-049

वैशम्पायन उवाच एवमुक्ते तु कृष्णेन सम्प्राहृष्यन्नरोत्तमाः
तेषां प्रहृष्टमनसां नादः समभवन्महान्

M. N. Dutt: Vaishampayana said Krishna having said this all those best among men were highly rejoiced and there was a great shout sent up by these whose minds had been made cheerful.

BORI CE: 05-149-048

योग इत्यथ सैन्यानां त्वरतां संप्रधावताम्
हयवारणशब्दश्च नेमिघोषश्च सर्वशः
शङ्खदुन्दुभिनिर्घोषस्तुमुलः सर्वतोऽभवत्

MN DUTT: 03-221-050

योग इत्यथ सैन्यानां त्वरतां सम्प्रधावताम्
हयवारणशब्दाश्च नेमिघोषाश्च सर्वतः

M. N. Dutt: There was a speedy moving about among the soldiers all crying "Dravup" and there was everywhere the roar of elephants, the neighing of horses and the clatter of the wheels of the chariots.

Corresponding verse not found in BORI CE

MN DUTT: 03-221-051

शङ्खदुन्दुभिघोषाश्च तुमुलाः सर्वतोऽभवन्
तदुग्रं सागरनिभं क्षुब्धं बलसमागमम्

M. N. Dutt: There was everywhere a loud uproar caused by the sounds of conches and of drums, and the assembling of that army caused a din like that of the sea in a tempest.

Corresponding verse not found in BORI CE

MN DUTT: 03-221-052

रथपत्तिगजोदग्रं महोर्मिभिरवाकुलम्
धावतामाह्वयानानां तनुत्राणि च बनताम्

M. N. Dutt: The army, composed of chariots, infantry and cavalry, with the soldiers running about summoning one another and buckling on their Armour.

BORI CE: 05-149-049

प्रयास्यतां पाण्डवानां ससैन्यानां समन्ततः
गङ्गेव पूर्णा दुर्धर्षा समदृश्यत वाहिनी

MN DUTT: 03-221-053

प्रयास्यतां पाण्डवानां ससैन्यानां समन्ततः
गड्डेव पूर्णा दुर्धर्षा समदृश्यत वाहिनी
अग्रानीके भीमसेनो माद्रीपुत्रौ च दंशितौ

M. N. Dutt: And the Pandavas moving about, looked like the Ganga troubled by great waves and full to the brim. The army seemed to be hard to vanquish. In front of the army were Bhimasena and the two sons of Madri clad in coats of mail,

BORI CE: 05-149-050

अग्रानीके भीमसेनो माद्रीपुत्रौ च दंशितौ
सौभद्रो द्रौपदेयाश्च धृष्टद्युम्नश्च पार्षतः
प्रभद्रकाश्च पाञ्चाला भीमसेनमुखा ययुः

MN DUTT: 03-221-054

सौभद्रो द्रौपदेयाश्च धृष्टद्युम्नश्च पार्षतः
प्रभद्रकाश्च पञ्चाला भीमसेनमुखा ययुः

M. N. Dutt: And the son of Subhadra and the (five) sons of Draupadi and Dhrishtadyumna, the son of Parshata race, the Prabhadrakash and the Panchalas under the leadership of Bhimasena.

BORI CE: 05-149-051

ततः शब्दः समभवत्समुद्रस्येव पर्वणि
हृष्टानां संप्रयातानां घोषो दिवमिवास्पृशत्

MN DUTT: 03-221-055

ततः शब्दः समभवत् समुद्रस्येव पर्वणि
हृष्टानां सम्प्रयातानां घोषो दिवमिवास्पृशत्

M. N. Dutt: The sound proceeding from these was like the roar of the sea on the day of the new moon; and the shouts, sent by the cheerful soldiers proceeding along, touched the very heavens as it were.

BORI CE: 05-149-052

प्रहृष्टा दंशिता योधाः परानीकविदारणाः
तेषां मध्ये ययौ राजा कुन्तीपुत्रो युधिष्ठिरः

MN DUTT: 03-221-056

प्रहृष्टा दंशिता योधाः परानीकविदारणाः
तेषां मध्ये ययौ राजा कुन्तीपुत्रो युधिष्ठिरः

M. N. Dutt: The cheerful soldiers, clad in coats of mail, were capable of piercing the hostile armies and in the midst of those went Yudhishthira the son of Kunti,

BORI CE: 05-149-053

शकटापणवेशाश्च यानयुग्यं च सर्वशः
कोशयन्त्रायुधं चैव ये च वैद्याश्चिकित्सकाः

MN DUTT: 03-221-057

शकटापणवेशाश्च यानयुग्यं च सर्वशः
कोशं यन्त्रायुधं चैव ये च वैद्याश्चिकित्सकाः

M. N. Dutt: With carts and transport cars, and all descriptions of vehicles, the treasury, weapons and machines and physicians and surgeons,

BORI CE: 05-149-054

फल्गु यच्च बलं किंचित्तथैव कृशदुर्बलम्
तत्संगृह्य ययौ राजा ये चापि परिचारकाः

MN DUTT: 03-221-058

फल्गु यच्च बलं किंचिद् यच्चापि कृशदुर्बलम्
तत् संगृह्य ययौ राजा ये चापि परिचारकाः

M. N. Dutt: The few invalids that there were in the army and all those that were weak and powerless-taking all these the king went with those that served him as attendants.

BORI CE: 05-149-055

उपप्लव्ये तु पाञ्चाली द्रौपदी सत्यवादिनी
सह स्त्रीभिर्निववृते दासीदाससमावृता

MN DUTT: 03-221-059

उपप्लव्ये तु पाञ्चाली द्रौपदी सत्यवादिनी
सह स्त्रीभिर्निववृते दासीदाससमावृता

M. N. Dutt: The truthful princess of Panchali, the daughter of Drupada in company with other ladies and surrounded by servant and maids remained at Upaplavya.

BORI CE: 05-149-056

कृत्वा मूलप्रतीकारान्गुल्मैः स्थावरजङ्गमैः
स्कन्धावारेण महता प्रययुः पाण्डुनन्दनाः

MN DUTT: 03-221-060

कृत्वा मूलप्रतीकारं गुल्मैः स्थावरजङ्गमः
स्कन्धावारेण महता प्रययुः पाण्डुनन्दनाः

M. N. Dutt: Those delighters of the Pandu race set out with a large army after having made due arrangements for guarding over their wealth and having erected a surrounding wall at a short distance and soldiers being placed at regular intervals.

BORI CE: 05-149-057

ददतो गां हिरण्यं च ब्राह्मणैरभिसंवृताः
स्तूयमाना ययू राजन्रथैर्मणिविभूषितैः

MN DUTT: 03-221-061

ददतो गां हिरण्यं च ब्राह्मणैरभिसंवृताः
स्तूयमाना ययू राजन् रथैर्मणिविभूषितैः

M. N. Dutt: They proceeded distributing cows and gold and surrounded by Brahmanas; O king, they proceeded, hymns being sung in their praise, on chariots ornamented with gems and precious stones.

BORI CE: 05-149-058

केकया धृष्टकेतुश्च पुत्रः काश्यस्य चाभिभूः
श्रेणिमान्वसुदानश्च शिखण्डी चापराजितः

MN DUTT: 03-221-062

केकया धृष्टकेतुश्च पुत्रः काश्यस्य चाभिभुः
श्रेणिमान् वसुदानश्च शिखण्डी चापराजितः

M. N. Dutt: The Kaikeya princes and Dhrishtaketu the son of the prince of the Kashis, Shrenimat, Vasudana, and Shikhandin who had never met with defeat,

BORI CE: 05-149-059

हृष्टास्तुष्टाः कवचिनः सशस्त्राः समलंकृताः
राजानमन्वयुः सर्वे परिवार्य युधिष्ठिरम्

MN DUTT: 03-221-063

हृष्टास्तुष्टाः कवचिन: सशस्त्राः समलंकृताः
राजानमन्ययुः सर्वे परिवार्य युधिष्ठिरम्

M. N. Dutt: With cheerful hearts, clad in coats of mail, well-armed, and with their persons well ornamented, all followed surrounding the king Yudhishthira.

BORI CE: 05-149-060

जघनार्धे विराटश्च यज्ञसेनश्च सोमकिः
सुधर्मा कुन्तिभोजश्च धृष्टद्युम्नस्य चात्मजाः

MN DUTT: 03-221-064

जघनार्धे विराटश्च याज्ञसेनिश्च सौमकिः
सुधर्मा कुन्तिभोजश्च धृष्टद्युम्नस्य चात्मजाः

M. N. Dutt: In the rear were, Virata and the son of Yagasena of the Somaka race, Sudharman and Kuntibhoja and the sons of Dhrishtadyumna,

BORI CE: 05-149-061

रथायुतानि चत्वारि हयाः पञ्चगुणास्ततः
पत्तिसैन्यं दशगुणं सादिनामयुतानि षट्

MN DUTT: 03-221-065

रथायुतानि चत्वारि हयाः पञ्चगुणास्तथा
पत्तिसैन्यं दशगुणं गजानामयुतानि षट्

M. N. Dutt: Forty thousand chariots, five times that number of horses, ten times that number of foot soldiers, and sixty thousand elephants.

BORI CE: 05-149-062

अनाधृष्टिश्चेकितानश्चेदिराजोऽथ सात्यकिः
परिवार्य ययुः सर्वे वासुदेवधनंजयौ

MN DUTT: 03-221-066

अनाधृष्टिश्चेकितानो धृष्टकेतुश्च सात्यकिः
परिवार्य ययुः सर्वे वासुदेवधनंजयौ

M. N. Dutt: Anadhristhi and Chekitana, Dhrishtaketu and Satyaki all went surrounding the king as also Vasudeva and Dhananjaya.

BORI CE: 05-149-063

आसाद्य तु कुरुक्षेत्रं व्यूढानीकाः प्रहारिणः
पाण्डवाः समदृश्यन्त नर्दन्तो वृषभा इव

MN DUTT: 03-221-067

आसाद्य तु कुरुक्षेत्रं व्यूढानीकाः प्रहारिणः
पाण्डवाः समदृश्यन्त नर्दन्तो वृषभा इव

M. N. Dutt: And having racing Kurukshetra with their army ready for action, those smiters, the Pandavas, looked like bulls wandering about with loud roars.

BORI CE: 05-149-064

तेऽवगाह्य कुरुक्षेत्रं शङ्खान्दध्मुररिंदमाः
तथैव दध्मतुः शङ्खौ वासुदेवधनंजयौ

MN DUTT: 03-221-068

तेऽवगाह्य कुरुक्षेत्रं शङ्खान् दध्मुररिंदमाः
तथैव दध्मतुः शङ्ख वासुदेवधनंजयौ

M. N. Dutt: And reaching Kurukshetra those chastiser of foes blew their conches and in the same way did Vasudeva and Dhananjaya also blow their conches.

BORI CE: 05-149-065

पाञ्चजन्यस्य निर्घोषं विस्फूर्जितमिवाशनेः
निशम्य सर्वसैन्यानि समहृष्यन्त सर्वशः

MN DUTT: 03-221-069

पाञ्चजन्यस्य निर्घोषं विस्फूर्जितमिवाशनेः
निशम्य सर्वसैन्यानि समहृष्यन्त सर्वशः

M. N. Dutt: All the soldiers of the army became cheerful in every way at hearing the sound of the Panchajanya conch which was similar to the roaring of thunder.

BORI CE: 05-149-066

शङ्खदुन्दुभिसंसृष्टः सिंहनादस्तरस्विनाम्
पृथिवीं चान्तरिक्षं च सागरांश्चान्वनादयत्

MN DUTT: 03-221-070

शङ्खदुन्दुभिसंसृष्टः सिंहनादस्तरस्विनाम्
पृथिवीं चान्तरिक्षं च सागरांश्चान्वनादयत्

M. N. Dutt: Sounds of conches and drums mixed with the leonine roars of those soldiers endued with activity resounded in the earth and the sky and the seas also.

BORI CE: 05-149-067

ततो देशे समे स्निग्धे प्रभूतयवसेन्धने
निवेशयामास तदा सेनां राजा युधिष्ठिरः

MN DUTT: 03-222-001

वैशम्पायन उवाच ततो देशे समे स्निग्धे प्रभूतयवसेन्धने
निवेशयामास तदा सेनां राजा युधिष्ठिरः

M. N. Dutt: Vaishampayana said Then in a part of the field which was level, shady and where there was plenty of fodder's and fuel the king Yudhishthira had his army encamped.

BORI CE: 05-149-068

परिहृत्य श्मशानानि देवतायतनानि च
आश्रमांश्च महर्षीणां तीर्थान्यायतनानि च

MN DUTT: 03-222-002

परिहत्य श्मशानानि देवतायतनानि च
आश्रमांश्र महर्षीणां तीर्थान्यायतनानि च

M. N. Dutt: Avoiding cremation grounds other sacred places and horses consecrated to the gods, and the hermitages of the great Rishis and also other holy places,

BORI CE: 05-149-069

मधुरानूषरे देशे शिवे पुण्ये महीपतिः
निवेशं कारयामास कुन्तीपुत्रो युधिष्ठिरः

MN DUTT: 03-222-003

मधुरानूषरे देशे शुचो पुण्ये महामतिः
निवेशं कारयामास कुन्तीपुत्रो युधिष्ठिरः

M. N. Dutt: Yudhishthira, the son of Kunti, of great intelligence, ordered his army to be encamped, in a part of the field which was delightful and grassy and which was open.

BORI CE: 05-149-070

ततश्च पुनरुत्थाय सुखी विश्रान्तवाहनः
प्रययौ पृथिवीपालैर्वृतः शतसहस्रशः

MN DUTT: 03-222-004

ततश्च पुनरुत्थाय सुखी विश्रान्तवाहनः
प्रययौ पृथिवीपालैर्वृतः शतसहस्रशः

M. N. Dutt: Then his army, which was weary and tried, having rested, again set out surrounded by hundred and thousands of rulers of the earth.

BORI CE: 05-149-071

विद्राव्य शतशो गुल्मान्धार्तराष्ट्रस्य सैनिकान्
पर्यक्रामत्समन्ताच्च पार्थेन सह केशवः

MN DUTT: 03-222-005

विद्राव्य शतशो गुल्मान् धार्तराष्ट्रस्य सैनिकान्
पर्यक्रामत् समन्ताच्च पार्थेन सह केशवः

M. N. Dutt: Routing hundreds of groups of soldiers of the son of Dhritarashtra Keshava wandered about in company with the son of Pritha.

BORI CE: 05-149-072

शिबिरं मापयामास धृष्टद्युम्नश्च पार्षतः
सात्यकिश्च रथोदारो युयुधानः प्रतापवान्

MN DUTT: 03-222-006

शिबिरं मापयामास धृष्टद्युम्नश्च पार्षतः
सात्यकिश्च रथोदारो युयुधानश्चः प्रतापवान्

M. N. Dutt: Dhrishtadyumna, the son of the Prishata race, and the car-warrior Satyaki endued with prowess, otherwise called Yuyudhana, had the land of encampment measured.

BORI CE: 05-149-073

आसाद्य सरितं पुण्यां कुरुक्षेत्रे हिरण्वतीम्
सूपतीर्थां शुचिजलां शर्करापङ्कवर्जिताम्

MN DUTT: 03-222-007

आसाद्य सरितं पुण्यां कुरुक्षेत्रे हिरण्वतीम्
सूपतीर्थां शुचिजलां शर्करापङ्कवर्जिताम्

M. N. Dutt: Reaching, in the field of Kurukshetra the holy lake Hiranvati which was a place of hermitage, the water of which was pure and the bed free from stones and mire,

BORI CE: 05-149-074

खानयामास परिखां केशवस्तत्र भारत
गुप्त्यर्थमपि चादिश्य बलं तत्र न्यवेशयत्

MN DUTT: 03-222-008

खानयामास परिखां केशवस्तत्र भारत
गुप्त्यर्थमपि चादिश्य बलं तत्र न्यवेशयत्

M. N. Dutt: Keshava had a trench dug there, O Bharata and for the protection thereof posted a body of soldiers with instructions to them.

BORI CE: 05-149-075

विधिर्यः शिबिरस्यासीत्पाण्डवानां महात्मनाम्
तद्विधानि नरेन्द्राणां कारयामास केशवः

MN DUTT: 03-222-009

विधिर्यः शिविरस्यासीत् पाण्डवानां महात्मनाम्
तद्विधानि नरेन्द्राणां कारयामास केशवः

M. N. Dutt: The rulers, that were in force in connection with the encampment of the great souled Pandavas, were ordered also to be followed by Keshava in regard the encampment of other chiefs of men.

BORI CE: 05-149-076

प्रभूतजलकाष्ठानि दुराधर्षतराणि च
भक्ष्यभोज्योपपन्नानि शतशोऽथ सहस्रशः

MN DUTT: 03-222-010

प्रभूततरकाष्ठानि दुराधर्षतराणि च
भक्ष्यभोज्यानपानानि शतशोऽथं सहस्रशः

M. N. Dutt: There were plenty of tents, by hundred and thousands, hard to be captured and provided with abundance of foods, eatables, solid food, drink and fuels.

BORI CE: 05-149-077

शिबिराणि महार्हाणि राज्ञां तत्र पृथक्पृथक्
विमानानीव राजेन्द्र निविष्टानि महीतले

MN DUTT: 03-222-011

शिविराणि महामुणि राज्ञां तत्र पृथक् पृथक्
विमानानीव राजेन्द्र निविष्टानि महीतले

M. N. Dutt: Separate tents of great value were fixed there on the face of the earth, one for each; and they looked like so many palaces, O chief among kings.

BORI CE: 05-149-078

तत्रासञ्शिल्पिनः प्राज्ञाः शतशो दत्तवेतनाः
सर्वोपकरणैर्युक्ता वैद्याश्च सुविशारदाः

MN DUTT: 03-222-012

तत्रासशिल्पिनः प्राज्ञाः शतशो दत्तवेतनाः
सर्वोपकरणैर्युक्ता वैद्याः शास्त्रविशारदाः

M. N. Dutt: And there were engaged many skillful workmen and experienced, to whom were given regular salaries, as also physicians, familiar with the science, furnished with all the necessary articles and ingredients of their respective professions.

BORI CE: 05-149-079

ज्याधनुर्वर्मशस्त्राणां तथैव मधुसर्पिषोः
ससर्जरसपांसूनां राशयः पर्वतोपमाः

MN DUTT: 03-222-013

ज्याधनुर्वर्मशस्त्राणां तथैव मधुसर्पिषोः
ससर्जरसपांसूनां राशयः पर्वतोपमाः

M. N. Dutt: Bowstrings bows, coats of mail, and weapons as also honey and clarified butter, water, pounded lac, in heaps resembling hills,

BORI CE: 05-149-080

बहूदकं सुयवसं तुषाङ्गारसमन्वितम्
शिबिरे शिबिरे राजा संचकार युधिष्ठिरः

MN DUTT: 03-222-014

बहूदकं सुयवसं तुषाङ्गारसमन्वितम्
शिबिरे शिबिरे राजा संचकारं युधिष्ठिरः

M. N. Dutt: And plenty of water and fodder for cattle and chaff and fire, the king Yudhishthira placed in each tent.

BORI CE: 05-149-081

महायन्त्राणि नाराचास्तोमरर्ष्टिपरश्वधाः
धनूंषि कवचादीनि हृद्यभूवन्नृणां तदा

MN DUTT: 03-222-015

महायन्त्राणि नाराचास्तोमराणि परश्वधाः
धनूंषि कवचादीनि ऋष्टयस्तूणसंयुताः

M. N. Dutt: Large machines, long shafts, to maras, and battle-axes, bows, coats of mail, breast-plates and quivers were also there.

BORI CE: 05-149-082

गजाः कङ्कटसंनाहा लोहवर्मोत्तरच्छदाः
अदृश्यंस्तत्र गिर्याभाः सहस्रशतयोधिनः

MN DUTT: 03-222-016

गजाः कण्टकसंनाहां लोहवर्मोत्तरच्छदाः
दृश्यन्ते तत्र गिर्याभाः सहस्रशतयोधिनः

M. N. Dutt: Elephants having coats of steel with prickles thereon and huge as mountain, were seen there, each capable of fighting with a hundred thousand warriors.

BORI CE: 05-149-083

निविष्टान्पाण्डवांस्तत्र ज्ञात्वा मित्राणि भारत
अभिसस्रुर्यथोद्देशं सबलाः सहवाहनाः

MN DUTT: 03-222-017

निविष्टान् पाण्डवांस्तत्र ज्ञात्वा मित्राणि भारत
अभिससुर्यथादेशं सबलाः सहवाहनाः

M. N. Dutt: Knowing that the sons of Pandu were encamped there, O Bharata, his friends came from their respective countries along with their own forces and armies.

BORI CE: 05-149-084

चरितब्रह्मचर्यास्ते सोमपा भूरिदक्षिणाः
जयाय पाण्डुपुत्राणां समाजग्मुर्महीक्षितः

MN DUTT: 03-222-018

चरितब्रह्मचर्यास्ते सोमपा भूरिदक्षिणाः
जयाय पाण्डुपुत्राणां समाजाग्मुर्महीक्षितः

M. N. Dutt: By them had been observed Brahmacharya vows, drunk the Soma juice; and liberal presents had also been made by them to the Brahmanas in sacrifices; these kings came for ensuring victory to the sons of Pandu.

Home | About | Back to Book 05 Contents | ← Chapter 148 | Chapter 150 →