Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 05 – Chapter 150

BORI CE: 05-150-001

जनमेजय उवाच
युधिष्ठिरं सहानीकमुपयान्तं युयुत्सया
संनिविष्टं कुरुक्षेत्रे वासुदेवेन पालितम्

MN DUTT: 03-223-001

जनमेजय उवाच युधिष्ठिरं सहानीकमुपायान्तं युयुत्सया
संनिविष्टं कुरुक्षेत्रे वासुदेवेन पालितम्

M. N. Dutt: Janamejaya said Hearing that Yudhishthira with his army was advancing with the desire of fighting and has already reached Kurukshetra and was protected by Vasudeva,

BORI CE: 05-150-002

विराटद्रुपदाभ्यां च सपुत्राभ्यां समन्वितम्
केकयैर्वृष्णिभिश्चैव पार्थिवैः शतशो वृतम्

MN DUTT: 03-223-002

विराटदुपदाभ्यां च सपुत्राभ्यां समन्वितम्
केकयैर्वृष्णिभिश्चैव पार्थिवैः शतशो वृतम्

M. N. Dutt: And by Virata and Drupada along with their sons, and by the Kaikeyas and Vrishnis and surrounded by the rulers of the earth by hundreds,

BORI CE: 05-150-003

महेन्द्रमिव चादित्यैरभिगुप्तं महारथैः
श्रुत्वा दुर्योधनो राजा किं कार्यं प्रत्यपद्यत

MN DUTT: 03-223-003

महेन्द्रमिव चादित्यैरभिगुप्तं महारथैः
श्रुत्वा दुर्योधनो राजा किं कार्यं प्रत्यपद्यत

M. N. Dutt: Protected by mighty car-warriors as the great Indra by the Adityas-what did the king Duryodhana do?

BORI CE: 05-150-004

एतदिच्छाम्यहं श्रोतुं विस्तरेण तपोधन
संभ्रमे तुमुले तस्मिन्यदासीत्कुरुजाङ्गले

MN DUTT: 03-223-004

एतदिच्छाम्यहं श्रोतुं विस्तरेण महामते
सम्भ्रमे तुमुले तस्मिन् यदासीत् कुरुजाङ्गले

M. N. Dutt: I desire to hear this in detail, O you of great wisdom-what happened at Kurujangala on that terrible occasion,

BORI CE: 05-150-005

व्यथयेयुर्हि देवानां सेनामपि समागमे
पाण्डवा वासुदेवश्च विराटद्रुपदौ तथा

MN DUTT: 03-223-005

व्यथयेयुरिमे देवान् सेन्द्रानपि समागमे
पाण्डवा वासुदेवश्च विराटद्रुपदौ तथा

M. N. Dutt: These assembled together would strike terror into the hearts of the gods even with Indra-namely the son of Pandu Vasudeva, Virata and Drupada,

BORI CE: 05-150-006

धृष्टद्युम्नश्च पाञ्चाल्यः शिखण्डी च महारथः
युयुधानश्च विक्रान्तो देवैरपि दुरासदः

MN DUTT: 03-223-006

धृष्टद्युम्नश्च पाञ्चाल्यः शिखण्डी च महारथः
युधामन्युश्च विक्रान्तो देवैरपि दुरासदः

M. N. Dutt: Dhrishtadyumna, the princess of Panchala and the great car-warriors Shikhandi and the powerful Yudhamanyu hard to withstand even by the gods.

BORI CE: 05-150-007

एतदिच्छाम्यहं श्रोतुं विस्तरेण तपोधन
कुरूणां पाण्डवानां च यद्यदासीद्विचेष्टितम्

MN DUTT: 03-223-007

एतदिच्छाम्यहं श्रोतुं विस्तरेण तपोधन
कुरूणां पाण्डवानां च यद् यदासीद् विचेष्टितम्

M. N. Dutt: This I desire to hear in detail, O you whose only wealth is devotion, namely the movements respectively of the Kurus and the Pandavas.

BORI CE: 05-150-008

वैशंपायन उवाच
प्रतियाते तु दाशार्हे राजा दुर्योधनस्तदा
कर्णं दुःशासनं चैव शकुनिं चाब्रवीदिदम्

MN DUTT: 03-223-008

वैशम्पायन उवाच प्रतियाते तु दाशार्हे राजा दुर्योधनस्तदा
कर्णं दुःशासनं चैव शकुनि चाब्रवीदिदम्

M. N. Dutt: Vaishampayana said The scion of the Dasharha race having gone away, the king Duryodhana then said thus to Karna, Dushasana and Shakuni.

BORI CE: 05-150-009

अकृतेनैव कार्येण गतः पार्थानधोक्षजः
स एनान्मन्युनाविष्टो ध्रुवं वक्ष्यत्यसंशयम्

MN DUTT: 03-223-009

अकृतेनैव कार्येण गतः पार्थानधोक्षजः
स एनान्मन्युनाऽऽविष्टो ध्रुवं धक्ष्यत्यसंशयम्

M. N. Dutt: “With his object unsuccessful has the one whom the senses cannot know (Krishna) gone back to the son of Pritha and being filled with malice he will surely excite them (against us). there is no doubt of it.

BORI CE: 05-150-010

इष्टो हि वासुदेवस्य पाण्डवैर्मम विग्रहः
भीमसेनार्जुनौ चैव दाशार्हस्य मते स्थितौ

MN DUTT: 03-223-010

इष्टो हि वासुदेवस्य पाण्डवैर्मम विग्रहः
भीमसेनार्जुनौ चैव दाशार्हस्य मते स्थितौ

M. N. Dutt: It is the desire of Vasudeva that there should be war between the sons of Pandu and myself; and Bhimasena and Arjuna ever follow the opinions of that scion of the Dasharha race.

BORI CE: 05-150-011

अजातशत्रुरप्यद्य भीमार्जुनवशानुगः
निकृतश्च मया पूर्वं सह सर्वैः सहोदरैः

MN DUTT: 03-223-011

अजातशत्रुरत्यर्थं भीमसेनवशानुगः
निकृतश्च मया पूर्वं सह सर्वैः सहोदरैः

M. N. Dutt: Yudhishthira who has no enemies, too is greatly under the influence of Bhimasena-besides he had been persecuted by me before along with all his brothers.

BORI CE: 05-150-012

विराटद्रुपदौ चैव कृतवैरौ मया सह
तौ च सेनाप्रणेतारौ वासुदेववशानुगौ

MN DUTT: 03-223-012

विराटदुपदौ चैव कृतवैरौ मया सह
तौ च सेनाप्रणेतारौ वासुदेववशानुगौ

M. N. Dutt: Virata and Drupada too entertain feelings of enmity towards me; and those two leaders of armies too are under the influence of Vasudeva.

BORI CE: 05-150-013

भविता विग्रहः सोऽयं तुमुलो लोमहर्षणः
तस्मात्सांग्रामिकं सर्वं कारयध्वमतन्द्रिताः

MN DUTT: 03-223-013

भविता विग्रहः सोऽहं तुमुलो लोमहर्षणः
तस्मात् सांग्रामिकं सर्वं कारयध्वमतन्द्रिताः

M. N. Dutt: Therefore will there be a fierce war which will make one's hair stand on end; therefore do you make all preparations of war very carefully.

BORI CE: 05-150-014

शिबिराणि कुरुक्षेत्रे क्रियन्तां वसुधाधिपाः
सुपर्याप्तावकाशानि दुरादेयानि शत्रुभिः

MN DUTT: 03-223-014

शिबिराणि कुरुक्षेत्रे क्रियन्तां वसुधाधिपाः
सुपर्याप्तावकाशानि दुरादेयानि शत्रुभिः

M. N. Dutt: Let the rulers of the earth fix their tents in Kurukshetra-tents which are spacious and large, and incapable being captured by enemies.

BORI CE: 05-150-015

आसन्नजलकाष्ठानि शतशोऽथ सहस्रशः
अच्छेद्याहारमार्गाणि रत्नोच्चयचितानि च
विविधायुधपूर्णानि पताकाध्वजवन्ति च

MN DUTT: 03-223-015

आसन्नजलकाष्ठानि शतशोऽथ सहस्रशः
अच्छेद्याहारमार्गाणि बन्धोच्छ्यचितानि च

M. N. Dutt: Let them be fixed by hundreds and thousands near a place abounding in water and fuel and in such a place that the way leading to it for supplying rations may not be cut off at the sweet will of the foe.

Corresponding verse not found in BORI CE

MN DUTT: 03-223-016

विविधायुधपूर्णानि पताकाध्वजवन्ति च
समाश्च तेषां पन्थानः क्रियन्तां नगराद् बहिः

M. N. Dutt: Let them be full of diverse kinds of weapons, flags and banners and let the roads leading to it out of the town be made level and cleared.

BORI CE: 05-150-016

समाश्च तेषां पन्थानः क्रियन्तां नगराद्बहिः
प्रयाणं घुष्यतामद्य श्वोभूत इति माचिरम्

BORI CE: 05-150-017

ते तथेति प्रतिज्ञाय श्वोभूते चक्रिरे तथा
हृष्टरूपा महात्मानो विनाशाय महीक्षिताम्

BORI CE: 05-150-018

ततस्ते पार्थिवाः सर्वे तच्छ्रुत्वा राजशासनम्
आसनेभ्यो महार्हेभ्य उदतिष्ठन्नमर्षिताः

MN DUTT: 03-223-016

विविधायुधपूर्णानि पताकाध्वजवन्ति च
समाश्च तेषां पन्थानः क्रियन्तां नगराद् बहिः

MN DUTT: 03-223-017

प्रयाणं घुष्यतामद्य श्वोभूते इति मा चिरम्
ते तथेति प्रतिज्ञाय श्वोभूते चक्रिरे तथा

MN DUTT: 03-223-018

हृष्टरूपा महात्मानो निवासाय महीक्षिताम्
ततस्ते पार्थिवाः सर्वे तच्छ्रुत्वा राजशासनम्

MN DUTT: 03-223-019

आसनेभ्यो महार्हेभ्य उदतिष्ठन्नमर्षिताः
बाहून् परिघसंकाशान् संस्पृशन्तः शनैः शनैः

M. N. Dutt: Let them be full of diverse kinds of weapons, flags and banners and let the roads leading to it out of the town be made level and cleared. Proclaim without delay that we march forth tomorrow and they too saying "very well” obeyed these instructions on the day after. Then did those rulers of the earth hearing those commands of the king become cheerful and made the necessary arrangements for the residence of the allies. Being excited with wrath (towards the Pandavas) they rose up from their seats of great value and began slowly to rub their arms which had the circumference, of maces.

BORI CE: 05-150-019

बाहून्परिघसंकाशान्संस्पृशन्तः शनैः शनैः
काञ्चनाङ्गददीप्तांश्च चन्दनागरुभूषितान्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 05-150-020

उष्णीषाणि नियच्छन्तः पुण्डरीकनिभैः करैः
अन्तरीयोत्तरीयाणि भूषणानि च सर्वशः

MN DUTT: 03-223-020

काञ्चनाङ्गददीप्तांश्च चन्दनागुरुभूषितान्
उष्णीषाणि नियच्छन्तः पुण्डरीकनिभैः करैः
अन्तरीयोत्तरीयाणि भूषणानि च सर्वशः

M. N. Dutt: And which were blazing with golden ornaments and ornamented with sandal paste; and they began to put on their head gears by the help of their lotus like hands as also their lower and upper garments in all parts body.

BORI CE: 05-150-021

ते रथान्रथिनः श्रेष्ठा हयांश्च हयकोविदाः
सज्जयन्ति स्म नागांश्च नागशिक्षासु निष्ठिताः

MN DUTT: 03-223-021

ते रथान् रथिनः श्रेष्ठा हयांश्च हयकोविदाः
सज्जयन्ति स्म नागांश्च नागशिक्षास्वनुष्ठिताः

M. N. Dutt: The foremost among the car-warriors looked to the equipment of the cars, while those who were experts about horses looked to the harnessing of the steeds, and those who knew all about elephants began to get ready the elephants for war.

BORI CE: 05-150-022

अथ वर्माणि चित्राणि काञ्चनानि बहूनि च
विविधानि च शस्त्राणि चक्रुः सज्जानि सर्वशः

MN DUTT: 03-223-022

अथ वर्माणि चित्राणि काञ्चनानि बहूनि च
विविधानि च शस्त्राणि चक्रुः सर्वाणि सर्वशः

M. N. Dutt: All those warriors then began to take up diverse sorts of coats of mail, many amours which were made of gold and all sorts of weapon in all directions.

BORI CE: 05-150-023

पदातयश्च पुरुषाः शस्त्राणि विविधानि च
उपजह्रुः शरीरेषु हेमचित्राण्यनेकशः

MN DUTT: 03-223-023

पदातयश्च पुरुषा शस्त्राणि विविधानि च
उपाजह्वः शरीरेषु हेमचित्राण्यनेकशः

M. N. Dutt: The soldiers of the infantry began to take up different sorts of weapons and to protect their bodies by various sorts of amours made of gold.

BORI CE: 05-150-024

तदुत्सव इवोदग्रं संप्रहृष्टनरावृतम्
नगरं धार्तराष्ट्रस्य भारतासीत्समाकुलम्

MN DUTT: 03-223-024

तदुत्सव इवोदचं सम्प्रहृष्टनरावृतम्
नगरं धार्तराष्ट्रस्य भारतासीत् समाकुलम्

M. N. Dutt: Then did that army, of the son of Dhritarashtra made up of cheerful men, look like a festive city, O Bharata.

BORI CE: 05-150-025

जनौघसलिलावर्तो रथनागाश्वमीनवान्
शङ्खदुन्दुभिनिर्घोषः कोशसंचयरत्नवान्

MN DUTT: 03-223-025

जनौघसलिलावर्तो रथनागाश्वमीनवान्
शङ्खदुन्दुभिनिर्घोषः कोशसंचयरत्नवान्

M. N. Dutt: The crowd of human beings looked like the water of the sea, the cars, horses, and elephants like the fishes, the sound of conches and the beat of drums were its roar and the collection of treasures was the gems.

BORI CE: 05-150-026

चित्राभरणवर्मोर्मिः शस्त्रनिर्मलफेनवान्
प्रासादमालाद्रिवृतो रथ्यापणमहाह्रदः

MN DUTT: 03-223-026

चित्राभरणवर्मोर्मिः शस्त्रनिर्मलफेनवान्
प्रासादमालाद्रिवृतो रथ्यापणमहाह्रदः

M. N. Dutt: The diverse sorts of ornaments were the lesser waves, the bright and spotless weapons the foam, the clusters, of houses in the city were like the mountains on the sea shore and the groups of chariots were the large lakes on the bed of the sea.

BORI CE: 05-150-027

योधचन्द्रोदयोद्भूतः कुरुराजमहार्णवः
अदृश्यत तदा राजंश्चन्द्रोदय इवार्णवः

MN DUTT: 03-223-027

योधचन्द्रोदयोद्भूतः कुरुराजमहार्णवः
व्यदृश्यत तदा राजंश्चन्द्रोदय इवोदधिः

M. N. Dutt: In short, O king, was that great sea of the Kuru king brightened by the moon of warriors and it really then looked like the great sea at the rise of the moon.

Corresponding verse not found in BORI CE

MN DUTT: 03-223-028

इति श्रीमहाभारते उद्योगपर्वणि सैन्यनिर्याणपर्वणि दुर्योधनसैन्यसज्जकरण त्रिपञ्चादधिकशततमोऽध्यायः

M. N. Dutt: Thus ends the one hundred and fifty third chapter, the in Sainya Niryana of the Udyoga Parva.

Home | About | Back to Book 05 Contents | ← Chapter 149 | Chapter 151 →