Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 05 – Chapter 151

BORI CE: 05-151-001

वैशंपायन उवाच
वासुदेवस्य तद्वाक्यमनुस्मृत्य युधिष्ठिरः
पुनः पप्रच्छ वार्ष्णेयं कथं मन्दोऽब्रवीदिदम्

MN DUTT: 03-224-001

वैशम्पायन उवाच वासुदेवस्य तद् वाक्यमनुस्मृत्य युधिष्ठिरः
पुनः पप्रच्छ वार्ष्णेयं कथं मन्दोऽब्रवीदिदम्

M. N. Dutt: Vaishampayana said Yudhishthira, remembering these words of Vasudeva again asked the scion of the Vrishni race as to how that fool could say it.

BORI CE: 05-151-002

अस्मिन्नभ्यागते काले किं च नः क्षममच्युत
कथं च वर्तमाना वै स्वधर्मान्न च्यवेमहि

MN DUTT: 03-224-002

अस्मिन्नभ्यागते काले किं च नः क्षममच्युत
कथं च वर्तमाना वै स्वधर्मान्न च्यवेमहि

M. N. Dutt: "Under the present circumstances which have developed before us, what should we do, O you who never go away from the right path; and by shaping our course in what way shall we not fall off from the duties of our class.

BORI CE: 05-151-003

दुर्योधनस्य कर्णस्य शकुनेः सौबलस्य च
वासुदेव मतज्ञोऽसि मम सभ्रातृकस्य च

MN DUTT: 03-224-003

दुर्योधनस्य कर्णस्य शकुनेः सौबलस्य च
वासुदेव मतक्षोऽसि मम सभ्रातृकस्य च

M. N. Dutt: O Vasudeva, you know the minds of Duryodhana, Karma, Shakuni and the son of Subala as also of myself along with my brothers.

BORI CE: 05-151-004

विदुरस्यापि ते वाक्यं श्रुतं भीष्मस्य चोभयोः
कुन्त्याश्च विपुलप्रज्ञ प्रज्ञा कार्त्स्न्येन ते श्रुता

MN DUTT: 03-224-004

विदुरस्यापि तद् वाक्यं श्रुतं भीष्मस्य चोभयोः
कुन्त्याश्च विपुलप्रज्ञ प्रज्ञा कात्स्न्येन ते श्रुता

M. N. Dutt: The words of Vidura have been heard by you as also those of Bhishma, as also the entire wisdom of the greatly wise Kunti, as embodied in her words.

BORI CE: 05-151-005

सर्वमेतदतिक्रम्य विचार्य च पुनः पुनः
यन्नः क्षमं महाबाहो तद्ब्रवीह्यविचारयन्

MN DUTT: 03-224-005

सर्वमेतदतिक्रम्य विचार्य च पुनः पुनः
क्षमं यन्नो महाबाहो तद् ब्रवीह्यविचारयन्

M. N. Dutt: Reviewing in your mind all this and reflecting again and again, speak unhesitatingly what our capabilities are, O you of along arms.

BORI CE: 05-151-006

श्रुत्वैतद्धर्मराजस्य धर्मार्थसहितं वचः
मेघदुन्दुभिनिर्घोषः कृष्णो वचनमब्रवीत्

MN DUTT: 03-224-006

श्रुत्वैतद् धर्मराजस्य धर्मार्थसहितं वचः
मेघदुन्दुभिनिर्घोषः कृष्णो वाक्यमथाब्रवीत्

M. N. Dutt: Hearing these words of the virtuous king consistent with both virtue and worldly profit, Krishna said these words with the voice resembling the roar of clouds and beat of drums.

BORI CE: 05-151-007

उक्तवानस्मि यद्वाक्यं धर्मार्थसहितं हितम्
न तु तन्निकृतिप्रज्ञे कौरव्ये प्रतितिष्ठति

MN DUTT: 03-224-007

कृष्ण उवाच उक्तवानस्मि यद् वाक्यं धर्मार्थसहितं हितम्
न तु तन्निकृतिप्रज्ञे कौरव्ये प्रतितिष्ठति

M. N. Dutt: Krishna said The words that you have said consistent with virtue and profit and are indeed to your benefit but then these do not seem acceptable to the son of Kuru, with whom ignorance has now become wisdom.

BORI CE: 05-151-008

न च भीष्मस्य दुर्मेधाः शृणोति विदुरस्य वा
मम वा भाषितं किंचित्सर्वमेवातिवर्तते

MN DUTT: 03-224-008

न च भीष्मस्य दुर्मेधाः शृणोति विदुरस्य वा
मम वा भाषितं किंचित् सर्वमेवातिवर्तते

M. N. Dutt: That man of bad intellect does not even listen to the words of Bhima nor to those of Vidura nor even the words spoken by me-he disobeys all.

BORI CE: 05-151-009

न स कामयते धर्मं न स कामयते यशः
जितं स मन्यते सर्वं दुरात्मा कर्णमाश्रितः

MN DUTT: 03-224-009

नैष कामयते धर्म नैष कामयते यशः
जितं स मन्यते सर्वं दुरात्मा कर्णमाश्रितः

M. N. Dutt: He does not seek virtue, nor does he see renown, under the protection of Karna, that evil souled one considers everything as conquered.

BORI CE: 05-151-010

बन्धमाज्ञापयामास मम चापि सुयोधनः
न च तं लब्धवान्कामं दुरात्मा शासनातिगः

MN DUTT: 03-224-010

बन्धमाज्ञापयामास मम चापि सुयोधनः
न च तं लब्धवान् कामं दुरात्मा पापनिश्चयः

M. N. Dutt: Suyodhana even ordered for my capture; but that evil-souled one of sinful determination did not succeed in his desire.

BORI CE: 05-151-011

न च भीष्मो न च द्रोणो युक्तं तत्राहतुर्वचः
सर्वे तमनुवर्तन्ते ऋते विदुरमच्युत

MN DUTT: 03-224-011

न च भीष्मो न च द्रोणो युक्तं तत्राहतुर्वचः
सर्वे तमनुवर्तन्ते ऋते विदुरमच्युत

M. N. Dutt: In that case neither Bhishma nor Drona said anything-in fact all follow him more or less save Vidura, O you who never swerve from your duties.

BORI CE: 05-151-012

शकुनिः सौबलश्चैव कर्णदुःशासनावपि
त्वय्ययुक्तान्यभाषन्त मूढा मूढममर्षणम्

MN DUTT: 03-224-012

शकुनिः सौबलश्चैव कर्णदुःशासनावपि
त्यय्युक्तान्यभाषन्त मूढा मूढममर्षणम्

M. N. Dutt: Shakuni, the son of Subala, Karna and Dushasana-all these fools, spoke of you in a way you did not deserve, to that wrathful one.

BORI CE: 05-151-013

किं च तेन मयोक्तेन यान्यभाषन्त कौरवाः
संक्षेपेण दुरात्मासौ न युक्तं त्वयि वर्तते

MN DUTT: 03-224-013

किं च तेन मयोक्तेन यान्यभाषत कौरवः
संक्षेपेण दुरात्मासौ न युक्तं त्वयि वर्तते

M. N. Dutt: What is the use of my repeating everything that the son of Kuru said; in brief that evilsouled one does not hold the opinion, you deserve, of yourself.

BORI CE: 05-151-014

न पार्थिवेषु सर्वेषु य इमे तव सैनिकाः
यत्पापं यन्न कल्याणं सर्वं तस्मिन्प्रतिष्ठितम्

MN DUTT: 03-224-014

पार्थिवेषु न सर्वेषु य इमे तव सैनिकाः
यत् पापं यन्नकल्याणं सर्वं तस्मिन् प्रतिष्ठितम्

M. N. Dutt: Not even in all these rulers of the earth who constitute your army combined is there the same wickedness and the want of righteousness as is rooted in him.

BORI CE: 05-151-015

न चापि वयमत्यर्थं परित्यागेन कर्हिचित्
कौरवैः शममिच्छामस्तत्र युद्धमनन्तरम्

MN DUTT: 03-224-015

न चापि वयमत्यर्थं परित्यागेन कहिंचित्
कौरवैः शममिच्छामस्तत्र युद्धमनन्तरम्

M. N. Dutt: We do not desire peace with the sons of Kuru, at the sacrifice of our own interest and therefore war is what we should follow.

BORI CE: 05-151-016

तच्छ्रुत्वा पार्थिवाः सर्वे वासुदेवस्य भाषितम्
अब्रुवन्तो मुखं राज्ञः समुदैक्षन्त भारत

MN DUTT: 03-224-016

वैशम्पायन उवाच तच्छ्रुत्वा पार्थिवाः सर्वे वासुदेवस्य भाषितम्
अब्रुवन्तो मुखं राज्ञःसमुदैक्षन्त भारत

M. N. Dutt: Vaishampayana said Hearing those words spoken by Vasudeva all the kings looked on the face of the king Yudhishthira, without saying anything, O Bharata.

BORI CE: 05-151-017

युधिष्ठिरस्त्वभिप्रायमुपलभ्य महीक्षिताम्
योगमाज्ञापयामास भीमार्जुनयमैः सह

MN DUTT: 03-224-017

युधिष्ठिरस्त्वभिप्रायमभिलक्ष्य महीक्षिताम्
योगमाज्ञापयामास भीमार्जुनयमैः सह

M. N. Dutt: Yudhishthira too having divined the intentions of those kings ordered for the arraying of the troops along with Bhima and Arjuna and the twins.

BORI CE: 05-151-018

ततः किलकिलाभूतमनीकं पाण्डवस्य ह
आज्ञापिते तदा योगे समहृष्यन्त सैनिकाः

MN DUTT: 03-224-018

ततः किलकिलाभूतमनीकं पाण्डवस्य ह
आज्ञापिते तदा योगे समहष्यन्त सैनिकाः

M. N. Dutt: Then was there a din in the army of the Pandavas, and on the order of the arraying troops being given the soldiers became cheerful.

BORI CE: 05-151-019

अवध्यानां वधं पश्यन्धर्मराजो युधिष्ठिरः
निष्टनन्भीमसेनं च विजयं चेदमब्रवीत्

MN DUTT: 03-224-019

अवध्यानां वधं पश्यन् धर्मराजो युधिष्ठिरः
निःश्वसन भीमसेनं च विजयं चेदमब्रवीत्

M. N. Dutt: The virtuous king Yudhishthira, now seeing that a slaughter of innocent men was unavoidable, began to sign repeatedly and said these words to Bhimasena and Vijaya.

BORI CE: 05-151-020

यदर्थं वनवासश्च प्राप्तं दुःखं च यन्मया
सोऽयमस्मानुपैत्येव परोऽनर्थः प्रयत्नतः

MN DUTT: 03-224-020

यदर्थं वनवासश्च प्राप्तं दुःखं च यन्मया
सोऽयमस्मानुपैत्येव परोऽनर्थः प्रयत्नतः

M. N. Dutt: The very thing to avoid which (a war) I went to exile in the forest and experienced other troubles-that Very calamity overtakes us as if with a set purpose.

BORI CE: 05-151-021

यस्मिन्यत्नः कृतोऽस्माभिः स नो हीनः प्रयत्नतः
अकृते तु प्रयत्नेऽस्मानुपावृत्तः कलिर्महान्

MN DUTT: 03-224-021

तस्मिन् यत्नः कृतोऽस्माभिः स नो हीनः प्रयत्नतः
अकृते तु प्रयत्नेऽस्मानुपावृत्तः कलिर्महान्

M. N. Dutt: The object, for which we took so much care, leaves as for our wishing it; and without our wishing for it has the mighty Kali come.

BORI CE: 05-151-022

कथं ह्यवध्यैः संग्रामः कार्यः सह भविष्यति
कथं हत्वा गुरून्वृद्धान्विजयो नो भविष्यति

MN DUTT: 03-224-022

कथं ह्यवध्यैः संग्रामः कार्यः सह भविष्यति
कथं हत्वा गुरून् वृद्धान् विजयो नो भविष्यति

M. N. Dutt: How shall we fight with these who cannot be slain and who lead honorable lives and how now can we expect victory by slaying aged men our elders?

BORI CE: 05-151-023

तच्छ्रुत्वा धर्मराजस्य सव्यसाची परंतपः
यदुक्तं वासुदेवेन श्रावयामास तद्वचः

MN DUTT: 03-224-023

तच्छ्रुत्वा धर्मराजस्य सव्यसाची परंतपः
यदुक्तं वासुदेवेन श्रावयामास तद् वचः

M. N. Dutt: Savyasachin that chastiser of foes, hearing these words of the virtuous king, repeated before him the words said by Vasudeva (in this connection).

BORI CE: 05-151-024

उक्तवान्देवकीपुत्रः कुन्त्याश्च विदुरस्य च
वचनं तत्त्वया राजन्निखिलेनावधारितम्

MN DUTT: 03-224-024

उक्तवान् देवकीपुत्रः कुन्त्याच विदुरस्य च
वचनं तत् त्वया राजन् निखिलेनावधारितम्

M. N. Dutt: (He said addressing Yudhishthira), you have, O king, understood the words spoken by Kunti and Vidura in their entirely as repeated before you by the son of Devaki.

BORI CE: 05-151-025

न च तौ वक्ष्यतोऽधर्ममिति मे नैष्ठिकी मतिः
न चापि युक्तं कौन्तेय निवर्तितुमयुध्यतः

MN DUTT: 03-224-025

न च तौ वक्ष्यतोऽधर्ममिति मे नैष्ठिकी मतिः
नापि युक्तं च कौन्तेय निवर्तितुमयुध्यतः

M. N. Dutt: I firmly adhere to the opinion that they will not say what is unrighteous, not is it proper, O son of Kunti, that we should turn back without enjoying war."

BORI CE: 05-151-026

तच्छ्रुत्वा वासुदेवोऽपि सव्यसाचिवचस्तदा
स्मयमानोऽब्रवीत्पार्थमेवमेतदिति ब्रुवन्

MN DUTT: 03-224-026

तच्छ्रुत्वा वासुदेवोऽपि सव्यसाचिवचस्तदा
स्मयमानोऽब्रवीद् वाक्यं पार्थमेवमिति ब्रुवन्

M. N. Dutt: Vasudeva too hearing those words of Savyasachin, said laughingly to the son of Pritha (Arjuna) “It is as you have said.”

BORI CE: 05-151-027

ततस्ते धृतसंकल्पा युद्धाय सहसैनिकाः
पाण्डवेया महाराज तां रात्रिं सुखमावसन्

MN DUTT: 03-224-027

ततस्ते धृतसंकल्पा युद्धाय सहसैनिकाः
पाण्डवेया महाराज तां रात्रिं सुखमावसन्

M. N. Dutt: Then did those sons of Pandu make up their minds for war, O great king, and passed the night with their soldiers without any mental agitation. um f

Home | About | Back to Book 05 Contents | ← Chapter 150 | Chapter 152 →