Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 05 – Chapter 152

BORI CE: 05-152-001

वैशंपायन उवाच
व्युषितायां रजन्यां तु राजा दुर्योधनस्ततः
व्यभजत्तान्यनीकानि दश चैकं च भारत

MN DUTT: 03-225-001

वैशम्पायन उवाच व्युष्टायां वै रजन्यां हि राजा दुर्योधनस्ततः
व्यभजत् तान्यनीकानि दश चैकं च भारत

M. N. Dutt: Vaishampayana said The night having passed away, king Duryodhana then made the usual divisions of his army which consisted of ten and one Akshauhinis, O Bharata.

BORI CE: 05-152-002

नरहस्तिरथाश्वानां सारं मध्यं च फल्गु च
सर्वेष्वेतेष्वनीकेषु संदिदेश महीपतिः

MN DUTT: 03-225-002

नरहस्तिस्थाश्वानां सारं मध्यं च फल्गु च
सर्वेष्वेतेष्वनीकेषु संदिदेश नराधिपः

M. N. Dutt: He divided his men, elephants, chariots and horses into superior, inferior inferior and indifferent; and then that ruler of men distributed them in his army.

BORI CE: 05-152-003

सानुकर्षाः सतूणीराः सवरूथाः सतोमराः
सोपासङ्गाः सशक्तीकाः सनिषङ्गाः सपोथिकाः

MN DUTT: 03-225-003

सानुकर्षाः सतूणीराः सवरूथाः सतोमराः
सोपासङ्गाः सशक्तीकाः सनिषङ्गाः सहर्टयः

M. N. Dutt: Furnished with all the requirements of a large army, namely with materials for repairs of chariots, with quivers to be carried on chariots, with large sticks fixed to spear blades for throwing with the hand, with quivers suitable to be carried on horses and elephants, with Shaktis, (a sort of long handled weapon) with arrow-holders suitable for the infantry and with heavy sticks,

BORI CE: 05-152-004

सध्वजाः सपताकाश्च सशरासनतोमराः
रज्जुभिश्च विचित्राभिः सपाशाः सपरिस्तराः

MN DUTT: 03-225-004

सध्वजाः सपताकाश्च सशरासनतोमराः
रज्जुभिश्च विचित्राभिः सपाशाः सपरिच्छदाः

M. N. Dutt: With flags and banners, with huge arrows, and bows and bowstrings and diverse suites of ropes, with nooses and lashes;

BORI CE: 05-152-005

सकचग्रहविक्षेपाः सतैलगुडवालुकाः
साशीविषघटाः सर्वे ससर्जरसपांसवः

MN DUTT: 03-225-005

सकचग्रहविक्षेपाः सतैलगुडवालुकाः
साशीविषघटाः सर्वे ससर्जरसपांसवः

M. N. Dutt: With plain pointed sticks, oil, molasses and sand (to be thrown heated at the enemy) pots full of poisonous snakes, with pounded lac and other inflammable articles;

Corresponding verse not found in BORI CE

MN DUTT: 03-225-006

सघण्टफलकाः सर्वे सायोगुडजलोपलाः
सशालभिन्दिपालाश्च समधूच्छिष्टमुद्गराः

M. N. Dutt: With barbed weapons, with skins furnished with bells and all sorts of weapons and instruments for throwing hot molasses water and sand, with maces making a peculiar sound, with syringes for throwing hot liquids;

Corresponding verse not found in BORI CE

MN DUTT: 03-225-007

सकाण्डदण्डकाः सर्वे ससीरविषतोमराः
सशूर्पपिटकाः सर्वे सदात्राङ्कुशतोमराः

M. N. Dutt: With staffs having thorns or barbs fixed to them, weapons for thrcwing poison, and sloughs, as also devices for hurling javelins;

BORI CE: 05-152-006

सघण्टाफलकाः सर्वे वासीवृक्षादनान्विताः
व्याघ्रचर्मपरीवारा वृताश्च द्वीपिचर्मभिः

MN DUTT: 03-225-008

सकीलकवचाः सर्वे वासीवृक्षादनान्विताः
व्याघ्रचर्मपरीवारा द्वीपिचर्मावृताश्च ते

M. N. Dutt: With battle axes, forked lances, sharp spikes, iron gloves with barbs and chariots covered by tiger skins are skins of leopards;

BORI CE: 05-152-007

सवस्तयः सशृङ्गाश्च सप्रासविविधायुधाः
सकुठाराः सकुद्दालाः सतैलक्षौमसर्पिषः

MN DUTT: 03-225-009

सहर्टयः सशृङ्गाश्च सप्रासविविधायुधाः
सकुठाराः सकुद्दालाः सतैलक्षौमसर्पिषः

M. N. Dutt: With forbid pieces of wood, with excellent horses, with diverse weapons of offense and defense, with felling axes and spades and with oil-clothes, and clarified butter.

Corresponding verse not found in BORI CE

MN DUTT: 03-225-010

रुक्मजालप्रतिच्छन्ना नानामणिविभूषिताः
चित्रानीका: सुवपुषो ज्वलिता इव पावकाः

M. N. Dutt: Glittering with robes embroidered with gold and decked with diverse gems and consisting of beautiful warriors, the army of Duryodhana blazed forth like fire.

BORI CE: 05-152-008

चित्रानीकाः सुवपुषो ज्वलिता इव पावकाः
तथा कवचिनः शूराः शस्त्रेषु कृतनिश्रमाः

BORI CE: 05-152-009

कुलीना हययोनिज्ञाः सारथ्ये विनिवेशिताः
बद्धारिष्टा बद्धकक्ष्या बद्धध्वजपताकिनः

MN DUTT: 03-225-010

रुक्मजालप्रतिच्छन्ना नानामणिविभूषिताः
चित्रानीका: सुवपुषो ज्वलिता इव पावकाः

MN DUTT: 03-225-011

तथा कवचिनः शूराः शस्त्रेषु कृतनिश्चयाः
कुलीना हययोनिज्ञाः सारथ्ये विनिवेषिताः

MN DUTT: 03-225-012

बद्धारिष्टा बद्धकक्षा बद्धध्वजपताकिनः
बद्धाभरणनि'हा बद्धचर्मासिपट्टिशाः

M. N. Dutt: Glittering with robes embroidered with gold and decked with diverse gems and consisting of beautiful warriors, the army of Duryodhana blazed forth like fire. Heroes clad in coats of mail and masters in the use of weapons and of good parentage, competent judges of the breed of horses, were appointed to be charioteers. The chariots had on them all sorts of drugs and weapons, were drawn by horses having bells and pearls on their necks and had also flags and standards attached. They had also on their turrets ornaments and shields, swords, Pattishas and cther weapons.

BORI CE: 05-152-010

चतुर्युजो रथाः सर्वे सर्वे शस्त्रसमायुताः
संहृष्टवाहनाः सर्वे सर्वे शतशरासनाः

MN DUTT: 03-225-013

चतुर्युजो रथाः सर्वे सर्वे चोत्तमवाजिनः
सप्रासऋष्टिकाः सर्वे सर्वे शतशरासनाः

M. N. Dutt: All the chariots were drawn by four horses each, all of whom again were the best of their species; each of them was furnished with a hundred bows and all sorts of defensive weapons.

BORI CE: 05-152-011

धुर्ययोर्हययोरेकस्तथान्यौ पार्ष्णिसारथी
तौ चापि रथिनां श्रेष्ठौ रथी च हयवित्तथा

MN DUTT: 03-225-014

धुर्ययोर्हययोरेकस्तथाऽन्यौ पार्ष्णसारथी
तौ चापि रथिनां श्रेष्ठो रथी च हयवित् तथा

M. N. Dutt: Each of them had one driver for the horses in front and one again for each of the horses at the sides and those men were the foremost among car-warriors and also familiar with horse driving.

BORI CE: 05-152-012

नगराणीव गुप्तानि दुरादेयानि शत्रुभिः
आसन्रथसहस्राणि हेममालीनि सर्वशः

MN DUTT: 03-225-015

नगराणीव गुप्तानि दुराधर्षाणि शत्रुभिः
आसन् रथसहस्राणि हेममालीनि सर्वशः

M. N. Dutt: Each was protected as a city should be and was therefore hard to be captured by the enemies; thousands of those decked with gold were posted in all directions.

BORI CE: 05-152-013

यथा रथास्तथा नागा बद्धकक्ष्याः स्वलंकृताः
बभूवुः सप्त पुरुषा रत्नवन्त इवाद्रयः

MN DUTT: 03-225-016

यथा रथास्तथा नागा बद्धकक्षाः स्वलंकृताः
बभूवुः सप्तपुरुषा रत्नवन्त इवाद्रयः

M. N. Dutt: As the chariots had bells and wreaths of pearls and other ornaments so had the elephants and on the back of each were mounted seven men making the animals look like hills decks with jewels.

BORI CE: 05-152-014

द्वावङ्कुशधरौ तेषु द्वावुत्तमधनुर्धरौ
द्वौ वरासिधरौ राजन्नेकः शक्तिपताकधृक्

MN DUTT: 03-225-017

द्वावङ्कुशधरो तत्र द्वावुत्तमधनुर्धरौ
द्वौ वरासिधरौ राजन्नेकः शक्तिपिनाकधूक्

M. N. Dutt: These seven were made up of two men holding hooks for driving the elephants, two again who were excellent bowmen, two who could fight well with swords, O king, and one was armed with a lance and a trident.

BORI CE: 05-152-015

गजैर्मत्तैः समाकीर्णं सवर्मायुधकोशकैः
तद्बभूव बलं राजन्कौरव्यस्य सहस्रशः

MN DUTT: 03-225-018

गजैर्मत्तैः समाकीर्णं सवर्मायुधकोशकैः
तद् बभूव बलं राजन् कौरव्यस्य महात्मनः

M. N. Dutt: That army of the great-souled Kurus, O king, was full of infuriated animals and was furnished with all necessary weapons and treasuries.

BORI CE: 05-152-016

विचित्रकवचामुक्तैः सपताकैः स्वलंकृतैः
सादिभिश्चोपसंपन्ना आसन्नयुतशो हयाः

MN DUTT: 03-225-019

आमुक्तकवचैर्युक्तैः सपताकैः स्वलङ्कतैः
सादिभिश्चोपपन्नास्तु तथा चायुतशो हयाः

M. N. Dutt: It was also made up of tens of thousands of horse soldiers clad in mail, with ornaments on and holding up flags.

BORI CE: 05-152-017

सुसंग्राहाः सुसंतोषा हेमभाण्डपरिच्छदाः
अनेकशतसाहस्रास्ते च सादिवशे स्थिताः

MN DUTT: 03-225-020

असंग्राहाः सुसम्पन्ना हेमभाण्डपरिच्छदाः
अनेकशतसाहस्राः सर्वे सादिवशे स्थिताः

M. N. Dutt: All the horses numbering many hundreds and thousands were kept under proper control and were free from the habit of scratching the ground with the fore feet.

BORI CE: 05-152-018

नानारूपविकाराश्च नानाकवचशस्त्रिणः
पदातिनो नरास्तत्र बभूवुर्हेममालिनः

MN DUTT: 03-225-021

नानारूपविकाराश्च नानाकवचशस्त्रिणः
पदातिनो नरास्तत्र बभूवुर्हेममालिनः

M. N. Dutt: sena There were also in that army, hundreds of thousands of infantry decked with gold, clad in diverse sorts of arms and diverse temper.

BORI CE: 05-152-019

रथस्यासन्दश गजा गजस्य दश वाजिनः
नरा दश हयस्यासन्पादरक्षाः समन्ततः

MN DUTT: 03-225-022

रथस्यासन् दश गजा गजस्य दश वाजिनः
नरा दश हयस्यासन् पादरक्षाः समन्ततः
२२

M. N. Dutt: For every chariot there were ten elephants, for every elephants ten horses, for every horse ten men for the proper protection.

BORI CE: 05-152-020

रथस्य नागाः पञ्चाशन्नागस्यासञ्शतं हयाः
हयस्य पुरुषाः सप्त भिन्नसंधानकारिणः

MN DUTT: 03-225-023

रथस्य नागाः पञ्चाशन्नागस्यासन् शतं हयाः
हयस्य पुरुषाः सप्त भिन्नसंधानकारिणः

M. N. Dutt: There was also another reserve army in which for every chariot there were five elephants, for every elephant one hundred horses, and for every horse seven men.

BORI CE: 05-152-021

सेना पञ्चशतं नागा रथास्तावन्त एव च
दशसेना च पृतना पृतना दशवाहिनी

MN DUTT: 03-225-024

सेना पञ्चशतं नागा रथास्तावन्त एव च
दश सेना च पृतना पृतना दशवाहिनी

M. N. Dutt: A consisted of five hundred elephants, and the same number of elephants (with infantry and cavalry); ten Senas made a Pritana and ten Pritanas a Vahini.

Corresponding verse not found in BORI CE

MN DUTT: 03-225-025

सेना च वाहिनी चैव पृतना ध्वजिनी चमूः
अक्षौहिणीति पर्यायैर्निरुक्ता च वरूथिनी

M. N. Dutt: Sena, Vahini, Pritana, Dhvajini and Bhuhini, Akshauhini, Chamu, and Varuthini mean however the same thing in common usage.

BORI CE: 05-152-022

वाहिनी पृतना सेना ध्वजिनी सादिनी चमूः
अक्षौहिणीति पर्यायैर्निरुक्ताथ वरूथिनी
एवं व्यूढान्यनीकानि कौरवेयेण धीमता

MN DUTT: 03-225-025

सेना च वाहिनी चैव पृतना ध्वजिनी चमूः
अक्षौहिणीति पर्यायैर्निरुक्ता च वरूथिनी

MN DUTT: 03-225-026

एवं व्यूढान्यनीकानि कौरवेयेण धीमता
अक्षौहिण्यो दशैका च संख्याताः सप्त चैव ह

M. N. Dutt: Sena, Vahini, Pritana, Dhvajini and Bhuhini, Akshauhini, Chamu, and Varuthini mean however the same thing in common usage. In this way was the army of the intelligent Kaurava arrayed by him; there were seven and eleven Akshauhini of troops altogether.

BORI CE: 05-152-023

अक्षौहिण्यो दशैका च संख्याताः सप्त चैव ह
अक्षौहिण्यस्तु सप्तैव पाण्डवानामभूद्बलम्
अक्षौहिण्यो दशैका च कौरवाणामभूद्बलम्

MN DUTT: 03-225-027

अक्षौहिण्यस्तु सप्तैव पाण्डवानामभूद् बलम्
अहौहिण्यो दशैका च कौरवाणामभूद् बलम्

M. N. Dutt: The army of the Pandavas consisted of seven Akshauhini, while that of the Kauravas consisted of ten and one Akshauhini.

BORI CE: 05-152-024

नराणां पञ्चपञ्चाशदेषा पत्तिर्विधीयते
सेनामुखं च तिस्रस्ता गुल्म इत्यभिसंज्ञितः

BORI CE: 05-152-025

दश गुल्मा गणस्त्वासीद्गणास्त्वयुतशोऽभवन्
दुर्योधनस्य सेनासु योत्स्यमानाः प्रहारिणः

MN DUTT: 03-225-028

नराणां पञ्चपञ्चाशदेषा पत्तिर्विधीयते
सेनामुखं च तिस्रस्ता गुल्म इत्यभिशब्दितम्
त्रयो गुल्मा गणस्त्वासीद् गणास्त्वयुतशोऽभवन्
दुर्योधनो सेनासु योत्स्यमानाः प्रहारिणः

M. N. Dutt: Of men five times fifty constituted a Patti and three Pattis make a Senamukha which is also called a Gulma. Three Gulmas make a Gana, and there were tens thousands of Ganas in the army of Duryodhana, each competent to fight and each a smiter.

BORI CE: 05-152-026

तत्र दुर्योधनो राजा शूरान्बुद्धिमतो नरान्
प्रसमीक्ष्य महाबाहुश्चक्रे सेनापतींस्तदा

MN DUTT: 03-225-029

तत्र राजा शूरान् बुद्धिमतो नरान्
प्रसमीक्ष्य महाबाहुश्चक्रे सेनापतींस्तदा

M. N. Dutt: The king Duryodhana, of long arms selecting men who were wise and also heroes, made them leaders of his army.

BORI CE: 05-152-027

पृथगक्षौहिणीनां च प्रणेतॄन्नरसत्तमान्
विधिपूर्वं समानीय पार्थिवानभ्यषेचयत्

MN DUTT: 03-225-030

पृथगक्षौहिणीनां च प्रणेतृन् नरसत्तमान्
विधिवत् पूर्वमानीय पार्थिवानभ्यभाषत

M. N. Dutt: Having those best among men the leaders of his Akshauhinis brought before them with suitable honour he spoke to them separately.

BORI CE: 05-152-028

कृपं द्रोणं च शल्यं च सैन्धवं च महारथम्
सुदक्षिणं च काम्बोजं कृतवर्माणमेव च

MN DUTT: 03-225-031

कृपं द्रोण च शल्यं च सैन्धवं च जयद्रथम्
सुदक्षिणं च काम्बोजं कृतवर्माणमेव च

M. N. Dutt: Kripa, Drona, Shalya, Saindhava, Jayadratha, Sudakshina, and Kamboja, and Kritavarman,

BORI CE: 05-152-029

द्रोणपुत्रं च कर्णं च भूरिश्रवसमेव च
शकुनिं सौबलं चैव बाह्लीकं च महारथम्

MN DUTT: 03-225-032

द्रोणपुत्रं च कर्णं च भूरिश्रवसमेव च
शकुनि सौबलं चैव बाह्रीकं च महाबलम्

M. N. Dutt: The son of Drona, Bhurishravas, Shakuni, the son of Subala and Balhika endued with great strength.

BORI CE: 05-152-030

दिवसे दिवसे तेषां प्रतिवेलं च भारत
चक्रे स विविधाः संज्ञाः प्रत्यक्षं च पुनः पुनः

MN DUTT: 03-225-033

दिवसे दिवसे तेषां प्रतिवेलं च भारत
चक्रे स विविधाः पूजाः प्रत्यक्षं च पुनः पुनः

M. N. Dutt: All of these, O Bharata, he used to bring before him daily for consultation and looked to them himself and offered them due honour.

BORI CE: 05-152-031

तथा विनियताः सर्वे ये च तेषां पदानुगाः
बभूवुः सैनिका राजन्राज्ञः प्रियचिकीर्षवः

MN DUTT: 03-225-034

तथा विनियताः सर्वे ये च तेषां पदानुगाः
बभूवुः सैनिका राज्ञां प्रियं राज्ञश्चिकीर्षवः

M. N. Dutt: These men being thus treated with respect, and those foot soldiers who constituted the army of the king Duryodhana became desirous of doing what was beneficial to that king.

Home | About | Back to Book 05 Contents | ← Chapter 151 | Chapter 153 →