Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 05 – Chapter 158

BORI CE: 05-158-001

संजय उवाच
सेनानिवेशं संप्राप्य कैतव्यः पाण्डवस्य ह
समागतः पाण्डवेयैर्युधिष्ठिरमभाषत

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 05-158-002

अभिज्ञो दूतवाक्यानां यथोक्तं ब्रुवतो मम
दुर्योधनसमादेशं श्रुत्वा न क्रोद्धुमर्हसि

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 05-158-003

युधिष्ठिर उवाच
उलूक न भयं तेऽस्ति ब्रूहि त्वं विगतज्वरः
यन्मतं धार्तराष्ट्रस्य लुब्धस्यादीर्घदर्शिनः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 05-158-004

संजय उवाच
ततो द्युतिमतां मध्ये पाण्डवानां महात्मनाम्
सृञ्जयानां च सर्वेषां कृष्णस्य च यशस्विनः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 05-158-005

द्रुपदस्य सपुत्रस्य विराटस्य च संनिधौ
भूमिपानां च सर्वेषां मध्ये वाक्यं जगाद ह

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 05-158-006

इदं त्वामब्रवीद्राजा धार्तराष्ट्रो महामनाः
शृण्वतां कुरुवीराणां तन्निबोध नराधिप

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 05-158-007

पराजितोऽसि द्यूतेन कृष्णा चानायिता सभाम्
शक्योऽमर्षो मनुष्येण कर्तुं पुरुषमानिना

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 05-158-008

द्वादशैव तु वर्षाणि वने धिष्ण्याद्विवासिताः
संवत्सरं विराटस्य दास्यमास्थाय चोषिताः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 05-158-009

अमर्षं राज्यहरणं वनवासं च पाण्डव
द्रौपद्याश्च परिक्लेशं संस्मरन्पुरुषो भव

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 05-158-010

अशक्तेन च यच्छप्तं भीमसेनेन पाण्डव
दुःशासनस्य रुधिरं पीयतां यदि शक्यते

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 05-158-011

लोहाभिहारो निर्वृत्तः कुरुक्षेत्रमकर्दमम्
समः पन्था भृता योधाः श्वो युध्यस्व सकेशवः

MN DUTT: 03-231-011

लोहाभिसारो निर्वृत्तः कुरुक्षेत्रमकर्दमम्
समः पन्था भृतास्तेऽश्वाः श्वो युध्यस्व सकेशवः

M. N. Dutt: The deities, presiding over each weapon, have now been invoked. Kurukshetra is now free from mud, your horses are fat and sleek, your soldiers have been paid their dies, therefore do you fight, along with Keshava tomorrow.

BORI CE: 05-158-012

असमागम्य भीष्मेण संयुगे किं विकत्थसे
आरुरुक्षुर्यथा मन्दः पर्वतं गन्धमादनम्

BORI CE: 05-158-013

द्रोणं च युध्यतां श्रेष्ठं शचीपतिसमं युधि
अजित्वा संयुगे पार्थ राज्यं कथमिहेच्छसि

MN DUTT: 03-231-012

असमागम्य भीष्मेण संयुगे किं विकत्यसे
आरुरुक्षुर्यथा मन्दः पर्वतं गन्धमादनम्
एवं कत्थसि कौन्तेय अकत्थन् पुरुषो भव
सूतपुत्रं सुदुर्धर्षं शल्यं च बलिनां वरम्
द्रोणं च बलिनां श्रेष्ठं शचीपतिसमं युधि
अजित्वा संयुगे पार्थ राज्यं कथमिहेच्छसि

M. N. Dutt: Without encountering Bhishma in battle why do you boast? Like that fool who used to boast without ever ascending the Gandhamadana mountain, You too boast in the same way; O son of Kunti, show forth your manliness without boasting. The son of a Suta, excited with great wrath, and that foremost among persons endued with strength namely Shalya and Drona that foremost among men gifted with strength, who all in battle are equal to the Lord of Sachi himself, without defeating in battle all these, how do you desire the kingdom, O son of Pritha?

BORI CE: 05-158-014

ब्राह्मे धनुषि चाचार्यं वेदयोरन्तरं द्वयोः
युधि धुर्यमविक्षोभ्यमनीकधरमच्युतम्

BORI CE: 05-158-015

द्रोणं मोहाद्युधा पार्थ यज्जिगीषसि तन्मृषा
न हि शुश्रुम वातेन मेरुमुन्मथितं गिरिम्

MN DUTT: 03-231-013

ब्राह्मे धनुषि चाचार्य वेदयोरन्तगं द्वयोः
युधि धुर्यमविक्षोभ्यमनीकचरमच्युतम्
द्रोणं महाद्युति पार्थ जेतुमिच्छसि तन्मृषा
न हि शुश्रुम वातेन मेरुमुन्मथितं गिरिम्

M. N. Dutt: The one, who is the preceptor in the science of bowmanship as also in the Vedas he who has thoroughly studied these two, he that is foremost in battle and who can never be separated from his army, O son of Pritha, the desire you entertain of vanquishing in battle that Drona, is vain; I never heard that the Meru mountain was ever moved by the wind.

BORI CE: 05-158-016

अनिलो वा वहेन्मेरुं द्यौर्वापि निपतेन्महीम्
युगं वा परिवर्तेत यद्येवं स्याद्यथात्थ माम्

BORI CE: 05-158-017

को ह्याभ्यां जीविताकाङ्क्षी प्राप्यास्त्रमरिमर्दनम्
गजो वाजी नरो वापि पुनः स्वस्ति गृहान्व्रजेत्

BORI CE: 05-158-018

कथमाभ्यामभिध्यातः संसृष्टो दारुणेन वा
रणे जीवन्विमुच्येत पदा भूमिमुपस्पृशन्

MN DUTT: 03-231-014

अलिनो वा वहेन्मेरु द्यौर्वापि निपतेन्महीम्
युगं वा परिवर्तेन यद्येवं स्याद् यथाऽऽत्य माम्
काक्षी प्राप्येममरिमर्दनम्
गजो वाजी रथो वाऽपि पुनः स्वस्ति गृहान् व्रजेत्
कथमाभ्यामभिध्यातः संस्पृष्टो दारुणेन वा
रणेः जीवन् विमुच्येत पदा भूमिमुपस्पृशन्

M. N. Dutt: But even the wind may move the Meru mountain, the heaven may fall over the earth, the periods now reigning may change, if what you have told me ever happens. Who is there, the son of Pritha or any body else, who, having fought with this grinder of foes, would return home with life and in health, Who is there touching this earth with his foot who, after an encounter with these two and having his body brought in contract with the fierce arrows, would leave the field of battle alive?

BORI CE: 05-158-019

किं दर्दुरः कूपशयो यथेमां; न बुध्यसे राजचमूं समेताम्
दुराधर्षां देवचमूप्रकाशां; गुप्तां नरेन्द्रैस्त्रिदशैरिव द्याम्

MN DUTT: 03-231-015

किं दर्दुरः कूपशयो यथेमां न बुध्यसे राजचमूं समेताम्
दुराधर्षां देवचमूप्रकाशां गुप्तां नरेन्द्रस्त्रिदशैरिव द्याम्
काम्बोजशकैः खशैश्च
म्लेंच्छैः पुलिन्दैईविडान्ध्रकाश्च्यैः
नानाजनौघं युधि सम्प्रवृद्धं गाङ्गं यथा वेगमपारणीयम्
मां च स्थितं नागबलस्य मध्ये युयुत्ससे मन्द किमल्पबुद्धे

M. N. Dutt: Why do you, like a frog living in a well, not understand the might of this vast army of assembled monarchs which is hard to be vanquished and which, shining as a celestial army, is protected by kings as heaven itself by the gods? Protected by the kings of the East, West, South, and North, of the Shalvas along with the Matsya's, the Kurus of the middle countries, the Mlecchas, the Pulindas, the Dravidas, the Andhras, and the Kanchis, Why do you wish to fight, o fool of little understanding, with me in the midst of this army of elephants, this army composed of various races and which in battle is as incapable of being crossed over as the waves of the Ganga.

BORI CE: 05-158-020

प्राच्यैः प्रतीच्यैरथ दाक्षिणात्यै;रुदीच्यकाम्बोजशकैः खशैश्च
शाल्वैः समत्स्यैः कुरुमध्यदेशै;र्म्लेच्छैः पुलिन्दैर्द्रविडान्ध्रकाञ्च्यैः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 05-158-021

नानाजनौघं युधि संप्रवृद्धं; गाङ्गं यथा वेगमवारणीयम्
मां च स्थितं नागबलस्य मध्ये; युयुत्ससे मन्द किमल्पबुद्धे

MN DUTT: 03-231-015

किं दर्दुरः कूपशयो यथेमां न बुध्यसे राजचमूं समेताम्
दुराधर्षां देवचमूप्रकाशां गुप्तां नरेन्द्रस्त्रिदशैरिव द्याम्
काम्बोजशकैः खशैश्च
म्लेंच्छैः पुलिन्दैईविडान्ध्रकाश्च्यैः
नानाजनौघं युधि सम्प्रवृद्धं गाङ्गं यथा वेगमपारणीयम्
मां च स्थितं नागबलस्य मध्ये युयुत्ससे मन्द किमल्पबुद्धे

M. N. Dutt: Why do you, like a frog living in a well, not understand the might of this vast army of assembled monarchs which is hard to be vanquished and which, shining as a celestial army, is protected by kings as heaven itself by the gods? Protected by the kings of the East, West, South, and North, of the Shalvas along with the Matsya's, the Kurus of the middle countries, the Mlecchas, the Pulindas, the Dravidas, the Andhras, and the Kanchis, Why do you wish to fight, o fool of little understanding, with me in the midst of this army of elephants, this army composed of various races and which in battle is as incapable of being crossed over as the waves of the Ganga.

BORI CE: 05-158-022

इत्येवमुक्त्वा राजानं धर्मपुत्रं युधिष्ठिरम्
अभ्यावृत्य पुनर्जिष्णुमुलूकः प्रत्यभाषत

MN DUTT: 03-231-016

इत्येवमुक्त्वा राजानं धर्मपुत्रं युधिष्ठिरम्
अभ्यावृत्य पुनर्जिष्णुमुलूकः प्रत्यभाषत

M. N. Dutt: Saying this to the king Yudhishthira the son of Dharma Uluka again turned to the one accustomed to victories and said to him,

BORI CE: 05-158-023

अकत्थमानो युध्यस्व कत्थसेऽर्जुन किं बहु
पर्यायात्सिद्धिरेतस्य नैतत्सिध्यति कत्थनात्

MN DUTT: 03-231-017

अकत्यमानो युध्यस्व कत्थसेऽर्जुन कि बहु
पर्यायात् सिद्धिरेतस्य नैतत् सिध्यति कत्यनात्

M. N. Dutt: Fight and do not boast; why do you; O Arjuna, boast so much? One wins a battle by his method of fighting and he does not win in consequence of boats.

BORI CE: 05-158-024

यदीदं कत्थनात्सिध्येत्कर्म लोके धनंजय
सर्वे भवेयुः सिद्धार्था बहु कत्थेत दुर्गतः

MN DUTT: 03-231-018

यदीदं कत्थनाल्लोके सिध्येत् कर्म धनंजय
सर्वे भवेयुः सिद्धार्थाः कत्थने को हिं दुर्गतः

M. N. Dutt: If, O Dhananjaya, people in the world were to succeed owing to boasting then all would have their objects gained for who would be slow to boast.

BORI CE: 05-158-025

जानामि ते वासुदेवं सहायं; जानामि ते गाण्डिवं तालमात्रम्
जानाम्येतत्त्वादृशो नास्ति योद्धा; राज्यं च ते जानमानो हरामि

MN DUTT: 03-231-019

जानामि ते वासुदेवं सहायं जानामि ते गाण्डिवं तालमात्रम्
जानाम्येतत् त्वादृशो नास्ति योद्धा जानानस्ते राज्यमेतद्धरामि

M. N. Dutt: I know that Vasudeva is your ally, I know your Gandiva bow which is six cubits long. I know that there is no warriors equal to you, and knowing all this I deprive you of your kingdom.

BORI CE: 05-158-026

न तु पर्यायधर्मेण सिद्धिं प्राप्नोति भूयसीम्
मनसैव हि भूतानि धाता प्रकुरुते वशे

MN DUTT: 03-231-020

न तु पर्यायधर्मेण राज्यं प्राप्नोति मानुषः
मनसैवानुकूलानि विधाता कुरुते वशे

M. N. Dutt: Man does not obtain success in his desires simple as a matter of course, By mere will force does the Creator make unfavourable circumstances turn into favourable ones and get them under control.

BORI CE: 05-158-027

त्रयोदश समा भुक्तं राज्यं विलपतस्तव
भूयश्चैव प्रशासिष्ये निहत्य त्वां सबान्धवम्

MN DUTT: 03-231-021

त्रयोदश समा भुक्तं राज्यं विलपतस्तवा भूयश्चैव प्रशासिष्ये निहत्य त्वां सबान्धवम्

M. N. Dutt: The kingdom has been enjoyed by me for thirteen years while you were weeping; and again shall I rule over it after slaying yourself along with your friends.

BORI CE: 05-158-028

क्व तदा गाण्डिवं तेऽभूद्यत्त्वं दासपणे जितः
क्व तदा भीमसेनस्य बलमासीच्च फल्गुन

MN DUTT: 03-231-022

क्व तदा गाण्डिवं तेऽभूद् यत् त्वं दास पणैर्जितः
क्व तदा भीमसेनस्य बलमासीच्च फाल्गुन

M. N. Dutt: Where was your Gandiva bow when you were defeated at a game of dice and made a slave? And where again was the strength of Bhimasena, O Falguna?

BORI CE: 05-158-029

सगदाद्भीमसेनाच्च पार्थाच्चैव सगाण्डिवात्
न वै मोक्षस्तदा वोऽभूद्विना कृष्णामनिन्दिताम्

MN DUTT: 03-231-023

सगदाद् भीमसेनाद् वा पार्थाद् वापि सगाण्डिवात्
न वै मोक्षस्तदा वोऽभूद् विना कृष्णामनिन्दिताम्

M. N. Dutt: Without the help of that praise worthy Krishna you would not have been liberated at the time, though you had the help of Bhimasena with his mace and Falguna with his Gandiva.

BORI CE: 05-158-030

सा वो दास्यं समापन्नान्मोक्षयामास भामिनी
अमानुष्यसमायुक्तान्दास्यकर्मण्यवस्थितान्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 03-231-024

सा वो दास्ये समापन्नान् मोक्षयामास पार्षती
अमानुष्यं समापन्नान् दासकर्मण्यवस्थितान्

M. N. Dutt: She, the daughter of Prishata race, liberated you who had come by the condition of a slave, and were engaged in offices becoming only of the low and in working as slaves.

BORI CE: 05-158-031

अवोचं यत्षण्ढतिलानहं वस्तथ्यमेव तत्
धृता हि वेणी पार्थेन विराटनगरे तदा

MN DUTT: 03-231-025

अवोचं यत् षण्ढतिलानहं वस्तथ्यमेव तत्
धृता हि वेणी पार्थेन विराटनगरे तदा

M. N. Dutt: What, I said then of you, namely, that you were like the seed of the sesame without the kernel, was indeed true for did not the son of Pritha (Arjuna) bear long hair when in the city of Virata?

BORI CE: 05-158-032

सूदकर्मणि च श्रान्तं विराटस्य महानसे
भीमसेनेन कौन्तेय यच्च तन्मम पौरुषम्

MN DUTT: 03-231-026

सूदकर्मणि च श्रान्तं विराटस्य महानसे
भीमसेनेन कौन्तेय यच्च तन्मम पौरुषम्

M. N. Dutt: The feelings of weariness, which O son of Kunti, were felt by Bhimasena in the palace of Virata, while engaged in the duties of a cook, are a proof of my manliness.

BORI CE: 05-158-033

एवमेव सदा दण्डं क्षत्रियाः क्षत्रिये दधुः
श्रेण्यां कक्ष्यां च वेण्यां च संयुगे यः पलायते

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 03-231-027

एवमेतत् सदा दण्डं क्षत्रियाः क्षत्रिये दधुः
वेणीं कृत्वा घण्ढवेषः कन्यां नर्तितवानसि

M. N. Dutt: Wearing the disguise of an eunuch, and wearing long hair and with hips and waist bands were you engaged in teaching a girl dancing. Such is the punishment which Kshatriyas award to a Kshatriya who flies from battle.

BORI CE: 05-158-034

न भयाद्वासुदेवस्य न चापि तव फल्गुन
राज्यं प्रतिप्रदास्यामि युध्यस्व सहकेशवः

MN DUTT: 03-231-028

न भयाद् वासुदेवस्य न चापि तव फाल्गुन
राज्यं प्रतिप्रदास्यामि युद्ध्यस्व सहकेशवः

M. N. Dutt: Nor from fear of Vasudeva, nor form fear of you, O Falguna, shall I give you back the kingdom therefore do you fight along with Keshava.

BORI CE: 05-158-035

न माया हीन्द्रजालं वा कुहका वा विभीषणी
आत्तशस्त्रस्य मे युद्धे वहन्ति प्रतिगर्जनाः

MN DUTT: 03-231-029

न माया हीन्द्रजालं वा कुहका वाऽपि भीषणा
आत्तशस्त्रस्य मे युद्ध वहन्ति प्रतिगर्जनाः

M. N. Dutt: Neither deception, nor illusion, nor the trick of a conjurer is frightful to one who has taken up arms for fight, these only tend to excite his anger.

BORI CE: 05-158-036

वासुदेवसहस्रं वा फल्गुनानां शतानि वा
आसाद्य माममोघेषुं द्रविष्यन्ति दिशो दश

MN DUTT: 03-231-030

वासुदेवसहस्रं वा फाल्गुनानां शतानि वा
आसाद्य माममोघेणुं द्रविष्यन्ति दिशो दश

M. N. Dutt: A thousand Vasudevas, a hundred of Falgunas, having confronted me whose arms are never struck in vain, will fly away in all directions.

BORI CE: 05-158-037

संयुगं गच्छ भीष्मेण भिन्धि त्वं शिरसा गिरिम्
प्रतरेमं महागाधं बाहुभ्यां पुरुषोदधिम्

MN DUTT: 03-231-031

संयुगं गच्छ भीष्मेण भिन्धि वा शिरसा गिरिम्
तरेमं वा महागाधं बाहुभ्यां पुरुषोदधिम्

M. N. Dutt: Go to fight with Bhishma, or rend asunder the mountain by your head or with the help only of your two arms cross the sea of vast expanse,

BORI CE: 05-158-038

शारद्वतमहीमानं विविंशतिझषाकुलम्
बृहद्बलसमुच्चालं सौमदत्तितिमिंगिलम्

MN DUTT: 03-231-032

शारद्वतमहामीनं विविंशतिमहोरगम्
बृहदलमहोद्वेलं सौमदत्तितिमिङ्गिलम्

M. N. Dutt: With the son of Sharadvata as the great finish, Brihadbala as the great crocodile and the son of Somadatta as the Timi fish.

Corresponding verse not found in BORI CE

MN DUTT: 03-231-033

भीष्मवेगमपर्यन्तं द्रोणग्राहदुरासदम्
कर्णशल्यझषावर्त काम्बोजवडवामुखम्

M. N. Dutt: With Bhishma as the current which cannot be crossed, with Drona as the alligator which cannot be approached with Karna and Shalya, as a swarm of small fishes, and Kamboja as the mouth giving out flames.

BORI CE: 05-158-039

दुःशासनौघं शलशल्यमत्स्यं; सुषेणचित्रायुधनागनक्रम्
जयद्रथाद्रिं पुरुमित्रगाधं; दुर्मर्षणोदं शकुनिप्रपातम्

MN DUTT: 03-231-034

दुःशासनौघं शलशल्यमत्स्यं सुषेणचित्रायुधनागनक्रम् जयद्रथाद्रिं पुरुमित्रगाधं दुर्मर्षणोदं शकुनिप्रपातम्

M. N. Dutt: Dusshasana is like water-flow in which Shala and Shalya are fishes. Sushena is serpent and Chitrayudha is crocodile, while Jayadratha is mountain, Purumitra is its depth, Durmarshana is water and Shakuni is its falls.

BORI CE: 05-158-040

शस्त्रौघमक्षय्यमतिप्रवृद्धं; यदावगाह्य श्रमनष्टचेताः
भविष्यसि त्वं हतसर्वबान्धव;स्तदा मनस्ते परितापमेष्यति

MN DUTT: 03-231-035

शस्त्रौघमक्षय्यमपिप्रवृद्धं यदावगाह्य श्रमनष्टचेताः
स्तदा मनस्ते परितापमेष्यति

M. N. Dutt: Many types of weapons are like waterflows of the soldier's sea, which is endless and enlarged. Entering into this, you will grieve, loosing your consciousness on destruction of your relatives.

BORI CE: 05-158-041

तदा मनस्ते त्रिदिवादिवाशुचे;र्निवर्ततां पार्थ महीप्रशासनात्
राज्यं प्रशास्तुं हि सुदुर्लभं त्वया; बुभूषता स्वर्ग इवातपस्विना

MN DUTT: 03-231-036

तदा मनस्ते त्रिदिवादिवाशुचे निवर्तिना पार्थमहीप्रशासनात्
प्रशाम्य राज्यं हि सुदुर्लभ त्वया बुभूषितः स्वर्ग इवातपस्विना

M. N. Dutt: O Partha! As the mind of an impious man retires from heaven, you will retire from your ruling power. Keep quite, it is very difficult to gain the kingdom for you like a man wants heaven without any penance.

Home | About | Back to Book 05 Contents | ← Chapter 157 | Chapter 159 →