Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 06 – Chapter 008

BORI CE: 06-008-001

धृतराष्ट्र उवाच
मेरोरथोत्तरं पार्श्वं पूर्वं चाचक्ष्व संजय
निखिलेन महाबुद्धे माल्यवन्तं च पर्वतम्

MN DUTT: 04-007-001

धृतराष्ट्र उवाच मेरोरथोत्तरं पार्श्व पूर्वं चाचक्ष्व संजय
निखिलेन महाबुद्धे माल्यवन्तं च पर्वतम्

M. N. Dutt: Dhritarashtra said O Sanjaya, O greatly intelligent one, tell me in detail about the country on the north and the east of the Meru and also about the Malyavat mountain.

BORI CE: 06-008-002

संजय उवाच
दक्षिणेन तु नीलस्य मेरोः पार्श्वे तथोत्तरे
उत्तराः कुरवो राजन्पुण्याः सिद्धनिषेविताः

MN DUTT: 04-007-002

संजय उवाच दक्षिणेन तु नीलस्य मेरोः पार्श्वे तथोत्तरे
उत्तराः कुरवो राजन् पुण्याः सिद्धनिषेविताः

M. N. Dutt: Sanjaya said O king, on the south of the Nila mountain and on the north of the Meru are the sacred Northern Kurus where dwell the Siddhas,

BORI CE: 06-008-003

तत्र वृक्षा मधुफला नित्यपुष्पफलोपगाः
पुष्पाणि च सुगन्धीनि रसवन्ति फलानि च

MN DUTT: 04-007-003

तत्र वृक्षा मधुफला नित्यपुष्पफलोपगाः
पुष्पाणि च सुगन्धीनि रसवन्ति फलानि च

M. N. Dutt: The trees there bear sweet fruits, and are always covered with flowers and fruits. All the flowers are of the sweetest fragrance and all the fruits are of the best taste.

BORI CE: 06-008-004

सर्वकामफलास्तत्र केचिद्वृक्षा जनाधिप
अपरे क्षीरिणो नाम वृक्षास्तत्र नराधिप

MN DUTT: 04-007-004

सर्वकामफलास्तत्र केचिद् वृक्षा जनाधिप
अपरे क्षीरिणो नाम वृक्षास्तत्र नराधिप

M. N. Dutt: O king, some of the trees produce fruits as one desires to cat. There are some trees that are called "Milk-yielding".

BORI CE: 06-008-005

ये क्षरन्ति सदा क्षीरं षड्रसं ह्यमृतोपमम्
वस्त्राणि च प्रसूयन्ते फलेष्वाभरणानि च

MN DUTT: 04-007-005

ये क्षरन्ति सदा क्षीरं षड्रसं चामृतोपमम्
वस्त्राणि च प्रसूयन्ते फलेष्वाभरणानि च

M. N. Dutt: They always produce milk and the six different kinds of food with the taste of ambrosia. They also produce cloths, and their fruits are ornaments.

BORI CE: 06-008-006

सर्वा मणिमयी भूमिः सूक्ष्मकाञ्चनवालुका
सर्वत्र सुखसंस्पर्शा निष्पङ्का च जनाधिप

MN DUTT: 04-007-006

सर्वा मणिमयी भूमिः सूक्ष्मकाञ्चनवालुका
सर्वर्तुसुखसंस्पर्शा निष्पङ्का च जनाधिप

M. N. Dutt: The whole ground is covered with gems and golden sands. A certain part of this region which is extremely delightful is seen to be as radiant as the ruby or the diamond or the Vaidurya gem or other jewels or of the hue of the lotus. O king, all the seasons there are charming, and no part of its ground ever for comes miry.

BORI CE: 06-008-007

देवलोकच्युताः सर्वे जायन्ते तत्र मानवाः
तुल्यरूपगुणोपेताः समेषु विषमेषु च

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 04-007-007

पुध्यकरिण्यः शुभास्तत्र सुखस्पर्शा मनोरमाः
देवलोकच्युताः सर्वे जायन्ते तत्र मानवाः

M. N. Dutt: Its tanks are charming, delicious and full of pure water. The men born there have all come down from the land of the celestial.

Corresponding verse not found in BORI CE

MN DUTT: 04-007-008

शुक्लाभिजनसम्पन्नाः सर्वे सुप्रियदर्शनाः
मिथुनानि च जायन्ते स्त्रियश्चाप्सरसोपमाः

M. N. Dutt: All are of pure birth and all are exceedingly handsome. Husband and wife are born there and women there are like the Apsaras in beauty.

BORI CE: 06-008-008

मिथुनानि च जायन्ते स्त्रियश्चाप्सरसोपमाः
तेषां ते क्षीरिणां क्षीरं पिबन्त्यमृतसंनिभम्

MN DUTT: 04-007-008

शुक्लाभिजनसम्पन्नाः सर्वे सुप्रियदर्शनाः
मिथुनानि च जायन्ते स्त्रियश्चाप्सरसोपमाः

MN DUTT: 04-007-009

तेषां ते क्षीरिणां क्षीरं पिबन्त्यमृतसंनिभम्
मिथुनं जायते काले समं तच्च प्रवर्धते

M. N. Dutt: All are of pure birth and all are exceedingly handsome. Husband and wife are born there and women there are like the Apsaras in beauty. They drink the milk of these “Milkyielding” trees which is as sweet as the ambrosia. The pair grow up there equally.

BORI CE: 06-008-009

मिथुनं जायमानं वै समं तच्च प्रवर्धते
तुल्यरूपगुणोपेतं समवेषं तथैव च
एकैकमनुरक्तं च चक्रवाकसमं विभो

MN DUTT: 04-007-010

तुल्यरूपगुणोपेतं समवेषं तथैव च
एकैकमनुरक्तं च चक्रवाकसमं विभो

M. N. Dutt: O king, they, both possessing equal beauty, both possessing equal virtues, both wearing equal dresses, grow up in great love like a pair of Chakravakas (birds).

BORI CE: 06-008-010

निरामया वीतशोका नित्यं मुदितमानसाः
दश वर्षसहस्राणि दश वर्षशतानि च
जीवन्ति ते महाराज न चान्योन्यं जहत्युत

BORI CE: 06-008-011

भारुण्डा नाम शकुनास्तीक्ष्णतुण्डा महाबलाः
ते निर्हरन्ति हि मृतान्दरीषु प्रक्षिपन्ति च

BORI CE: 06-008-012

उत्तराः कुरवो राजन्व्याख्यातास्ते समासतः
मेरोः पार्श्वमहं पूर्वं वक्ष्याम्यथ यथातथम्

BORI CE: 06-008-013

तस्य पूर्वाभिषेकस्तु भद्राश्वस्य विशां पते
भद्रसालवनं यत्र कालाम्रश्च महाद्रुमः

BORI CE: 06-008-014

कालाम्रश्च महाराज नित्यपुष्पफलः शुभः
द्वीपश्च योजनोत्सेधः सिद्धचारणसेवितः

BORI CE: 06-008-015

तत्र ते पुरुषाः श्वेतास्तेजोयुक्ता महाबलाः
स्त्रियः कुमुदवर्णाश्च सुन्दर्यः प्रियदर्शनाः

BORI CE: 06-008-016

चन्द्रप्रभाश्चन्द्रवर्णाः पूर्णचन्द्रनिभाननाः
चन्द्रशीतलगात्र्यश्च नृत्तगीतविशारदाः

BORI CE: 06-008-017

दश वर्षसहस्राणि तत्रायुर्भरतर्षभ
कालाम्ररसपीतास्ते नित्यं संस्थितयौवनाः

BORI CE: 06-008-018

दक्षिणेन तु नीलस्य निषधस्योत्तरेण तु
सुदर्शनो नाम महाञ्जम्बूवृक्षः सनातनः

BORI CE: 06-008-019

सर्वकामफलः पुण्यः सिद्धचारणसेवितः
तस्य नाम्ना समाख्यातो जम्बूद्वीपः सनातनः

BORI CE: 06-008-020

योजनानां सहस्रं च शतं च भरतर्षभ
उत्सेधो वृक्षराजस्य दिवस्पृङ्मनुजेश्वर

BORI CE: 06-008-021

अरत्नीनां सहस्रं च शतानि दश पञ्च च
परिणाहस्तु वृक्षस्य फलानां रसभेदिनाम्

BORI CE: 06-008-022

पतमानानि तान्युर्व्यां कुर्वन्ति विपुलं स्वनम्
मुञ्चन्ति च रसं राजंस्तस्मिन्रजतसंनिभम्

BORI CE: 06-008-023

तस्या जम्ब्वाः फलरसो नदी भूत्वा जनाधिप
मेरुं प्रदक्षिणं कृत्वा संप्रयात्युत्तरान्कुरून्

MN DUTT: 04-007-011

निरामयाश्च ते लोका नित्यं मुदितमानसाः
दश वर्षसहस्राणि दश वर्षशतानि च
जीवन्ति ते महाराज न चान्योन्यं जहत्युत
भारुण्डा नाम शकुनास्तीक्ष्णतुण्डा महाबलाः
तान् निर्हरन्तीह मृतान् दरीषु प्रक्षिपन्ति च
उत्तराः कुरवो राजन् व्याख्यातास्ते समासतः

MN DUTT: 04-007-012

मेरोः पार्श्वमहं पूर्वं वक्ष्याम्यथ यथातथम्
तस्य मूर्धाभिषेकस्तु भद्राश्वस्य विशाम्पते

MN DUTT: 04-007-013

भद्रसालवनं यत्र कालाम्रश्च महाद्रुमः
कालाम्रस्तु महाराज नित्यपुष्पफलः शुभः

MN DUTT: 04-007-014

दुमश्च योजनोत्सेधः सिद्धचारणसेवितः
तत्र ते पुरुषाः श्वेतास्तेजोयुक्ता महाबलाः

MN DUTT: 04-007-015

स्त्रियः कुमुदवर्णाश्च सुन्दर्यः प्रियदर्शनाः
चन्द्रप्रभाश्चन्द्रवर्णाः पूर्णचन्द्रनिभाननाः

MN DUTT: 04-007-016

चन्द्रशीतलगायश्च नृत्यगीतविशारदाः
दश वर्षसहस्राणि तत्रायुर्भरतर्षभ

MN DUTT: 04-007-017

कालाम्ररसपीतास्ते नित्यं संस्थितयौवनाः
दक्षिणेन तु नीलस्य निषधस्योत्तरेण तु

MN DUTT: 04-007-018

सुदर्शनो नाम महाञ्जम्बूवृक्षः सनातनः
सर्वकामफलः पुण्यः सिद्धचारणसेवितः

MN DUTT: 04-007-019

तस्य नाम्ना समाख्यातो जम्बूद्वीप: सनातनः
योजनानां सहस्रं च शतं च भरतर्षभ
उत्सेधो वृक्षराजस्य दिवस्पृङ्मनुजेश्वरः
अरत्नीनां सहस्रं च शतानि दश पञ्च च
परिणाहस्तु वृक्षस्य फलानां रसभेदिनाम्
पतमानानि तान्युर्वी कुर्वन्ति विपुलं स्वनम्

MN DUTT: 04-007-020

मुञ्चन्ति च रसं राजेस्तस्मिन् रजतसंनिभम्
तस्या जम्ब्वाः फलरसो नदी भूत्वा जनाधिप

MN DUTT: 04-007-021

मेरुं प्रदक्षिणं कृत्वा सम्प्रयात्युत्तरान् कुरून्
तत्र तेषां मन:शान्तिन पिपासा जनाधिप
तस्मिन् फलरसे पीते न जरा बाधते च तान्
तत्र जाम्बूनदं नाम कनकं देवभूषणम्
इन्द्रगोपकसंकाशं जायते भास्वरं तु तत्
तरुणादित्यवर्णाश्च जायन्ते तत्र मानवाः

M. N. Dutt: The dwellers of this region are free from diseases. They are ever happy. O king, they live ten thousand and ten hundred years and they never abandon one another. A kind of birds called Bharunda of sharp beaks and of great strength takes them up when dead and throws them into the mountain caves. O king, I have now described to you the northern Kuru. I shall now describe to you the eastern side of the mountain Meru. O king, of all the regions there, one called Bhadrashva is the foremost. There is a large forest of Bhadrashva and also a very big tree called Kalamra. O king, this Kalamra is always full of fruits and flowers. It is a Yojana in height. It is adorned by the Siddhas and the Charanas. The men there are all while. They possess great energy and great strength. The women possess the complexion like that of lillies. They are very beautiful and charming. They possess the radiance of the morn; they are as white as the morn. Their faces are like full moon. Their bodies are as cool as the rays of the moon, They are all highly accomplished in singing and dancing. O foremost of the Bharata race the length of life here is ten thousand years. They remain young for ever by drinking the juice of the Kalamra tree. On the north of the Nishadha. There is a very large Jambu tree by name of Sudarshana which is eternal. When adorned by the Siddhas and Charanas, that sacred tree grants every desire. This country has been named Jambudvipa after the name of this tree. O best of the Bharata race, O ruler of men, this tree is in height one thousand and one hundred Yojanas. It touches the very heavens. The circumference of a fruit of that free which bursts by itself when ripe is eleven thousand and five hundred cubits. In falling on the ground, they make a very loud noise. O king, then they pour out a silvery juice on the ground. O king, that juice of the Jambu, becoming a river. Passing round the Meru mountains comes to the country of the northern Kurus. If that juice is drunk, it gives peace of mind. No thirst is ever after felt. O king, old age never comes. A kind of gold called Jambunada is also produced there. They are used in making celestial weapons. They are very shining and look like the Indragopaka insccts. The men born there possess the complexion of the morning sun.

BORI CE: 06-008-024

पिबन्ति तद्रसं हृष्टा जना नित्यं जनाधिप
तस्मिन्फलरसे पीते न जरा बाधते च तान्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-008-025

तत्र जाम्बूनदं नाम कनकं देवभूषणम्
तरुणादित्यवर्णाश्च जायन्ते तत्र मानवाः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-008-026

तथा माल्यवतः शृङ्गे दीप्यते तत्र हव्यवाट्
नाम्ना संवर्तको नाम कालाग्निर्भरतर्षभ

MN DUTT: 04-007-022

तथा माल्यवतः शृङ्गे दृश्यते हव्यवाट् सदा
नाम्ना संवर्तको नाम कालग्निर्भरतर्षभ

M. N. Dutt: O best of the Bharata race on the summit of the Malyavan is always seen the fire called Samvartaka, the fire that blazes forth at the end of a Yoga to destroy the universe.

BORI CE: 06-008-027

तथा माल्यवतः शृङ्गे पूर्वे पूर्वान्तगण्डिका
योजनानां सहस्राणि पञ्चाशन्माल्यवान्स्थितः

MN DUTT: 04-007-023

तथा माल्यवतः शृङ्गे पूर्वपूर्वानुगण्डिका
योजनानां सहस्राणि पञ्चषण्माल्यवानथ

M. N. Dutt: o summit of the Malyavat, small mountains. O king, the Malyavat measures eleven thousand Yojanas.

BORI CE: 06-008-028

महारजतसंकाशा जायन्ते तत्र मानवाः
ब्रह्मलोकाच्च्युताः सर्वे सर्वे च ब्रह्मवादिनः

MN DUTT: 04-007-024

महारजतसंकाशा जायन्ते तत्र मानवाः
ब्रह्मलोकच्युताः सर्वे सर्वे सर्वेषु साधवः

M. N. Dutt: The men born there possess complexion like gold. They have all descendent from the abode of Brahma, and thcy are all utterers of the Vedas.

BORI CE: 06-008-029

तपस्तु तप्यमानास्ते भवन्ति ह्यूर्ध्वरेतसः
रक्षणार्थं तु भूतानां प्रविशन्ति दिवाकरम्

MN DUTT: 04-007-025

तपस्तप्यन्ति ते तीव्र भवन्ति झूर्ध्वरेतसः
रक्षणार्थं तु भूतानां प्रविशन्ते दिवाकरम्

M. N. Dutt: The undergo severe asceticism. They have their passions under complete control. They all enter the sun for the protection of creation.

BORI CE: 06-008-030

षष्टिस्तानि सहस्राणि षष्टिरेव शतानि च
अरुणस्याग्रतो यान्ति परिवार्य दिवाकरम्

MN DUTT: 04-007-026

षष्टिस्तानि सहस्राणि षष्टिरेव शतानि च
अरुणस्याग्रतो यान्ति परिवार्य दिवाकरम्

M. N. Dutt: They are sixty six thousand in number. They proceed in front of Aruna and surrounded the sun.

BORI CE: 06-008-031

षष्टिं वर्षसहस्राणि षष्टिमेव शतानि च
आदित्यतापतप्तास्ते विशन्ति शशिमण्डलम्

MN DUTT: 04-007-027

षष्टि वर्षसहस्राणि षष्टिमेव शतानि च
आदित्यतापतप्तास्ते विशन्ति शशिमण्डलम्

M. N. Dutt: Having been heated with the sun's rays for sixty six thousand years, they then enter the solar disc.

Home | About | Back to Book 06 Contents | ← Chapter 7 | Chapter 9 →