Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 06 – Chapter 017

BORI CE: 06-017-001

संजय उवाच
यथा स भगवान्व्यासः कृष्णद्वैपायनोऽब्रवीत्
तथैव सहिताः सर्वे समाजग्मुर्महीक्षितः

MN DUTT: 04-018-001

संजय उवाच यथा स भगवान् व्यासः कृष्णद्वैपायनोऽब्रवीत्
तथैव सहिताः सर्वे समाजग्मुर्महीक्षितः

M. N. Dutt: Sanjaya said Just as the holy Rishi Krishna Dvaipayana Vyasa said, so exactly in that manner those rulers of earth who had assembled there met together.

BORI CE: 06-017-002

मघाविषयगः सोमस्तद्दिनं प्रत्यपद्यत
दीप्यमानाश्च संपेतुर्दिवि सप्त महाग्रहाः

MN DUTT: 04-018-002

मघाविषयगः सोमस्तद् दिनं प्रत्यपद्यत
दीप्यमानाश्च सम्पेतुर्दिवि सप्त महाग्रहाः

M. N. Dutt: On the day on which the battle commenced the moon approached the constellation Magha. The seven large planets appeared in the sky like so many blazing fires.

BORI CE: 06-017-003

द्विधाभूत इवादित्य उदये प्रत्यदृश्यत
ज्वलन्त्या शिखया भूयो भानुमानुदितो दिवि

MN DUTT: 04-018-003

द्विधाभूत इवादित्य उदये प्रत्यदृश्यत! ज्वलन्त्या शिखया भूयो भानुमानुदितो रविः

M. N. Dutt: When the sun rose, he appeared as if he had been divided into two parts. When that luminary rose in the sky he appeared to blaze forth in flames.

BORI CE: 06-017-004

ववाशिरे च दीप्तायां दिशि गोमायुवायसाः
लिप्समानाः शरीराणि मांसशोणितभोजनाः

MN DUTT: 04-018-004

ववाशिरे च दीप्तायां दिशि गोमायुवायसाः
लिप्समानाः शरीराणि मांसशोणितभोजनाः

M. N. Dutt: Carnivorous animals, jacks and crows cried from all directions which appeared in a blaze expecting to feed on (dead) bodies.

BORI CE: 06-017-005

अहन्यहनि पार्थानां वृद्धः कुरुपितामहः
भरद्वाजात्मजश्चैव प्रातरुत्थाय संयतौ

BORI CE: 06-017-006

जयोऽस्तु पाण्डुपुत्राणामित्यूचतुररिंदमौ
युयुधाते तवार्थाय यथा स समयः कृतः

MN DUTT: 04-018-005

अहन्यहनि पार्थानां वृद्धः कुरुपितामहः
भरद्वाजात्मजश्चैव प्रातरुत्थाय संयतौ
जयोऽस्तु पाण्डुपुत्राणामित्यूचतुररिंदम
युयुधाते तवार्थाय यथा स समयः कृतः

M. N. Dutt: Every day the venerable grandfather of the Kuru (Bhishma) and the son of Bharadvaja (Drona) when they rose in the morning with concentrated mind, said “Victory to the Pandavas". Those chastisers of foes fought for your sake only because they had given the pledge.

BORI CE: 06-017-007

सर्वधर्मविशेषज्ञः पिता देवव्रतस्तव
समानीय महीपालानिदं वचनमब्रवीत्

MN DUTT: 04-018-006

सर्वधर्मविशेषज्ञः पिता देवव्रतस्तव
समानीय महीपालानिदं वचनमब्रवीत्

M. N. Dutt: Your father Devavrata learned in the rules of war duly calling all the kings before him thus spoke to them these words.

BORI CE: 06-017-008

इदं वः क्षत्रिया द्वारं स्वर्गायापावृतं महत्
गच्छध्वं तेन शक्रस्य ब्रह्मणश्च सलोकताम्

MN DUTT: 04-018-007

इदं वः क्षत्रिया द्वारं स्वर्गायापावृतं महत्
गच्छध्वं तेन शक्रस्य ब्रह्मणः सहलोकताम्

M. N. Dutt: "O Kshatriyas, this broad door is wide open for you to enter heaven. Go through it to the abodes of Indra and Brahma.

BORI CE: 06-017-009

एष वः शाश्वतः पन्थाः पूर्वैः पूर्वतरैर्गतः
संभावयत चात्मानमव्यग्रमनसो युधि

MN DUTT: 04-018-008

एष वः शाश्वतः पन्थाः पूर्वैः पूर्वतरैः कृतः
सम्भावयध्वमात्मानमव्यग्रमनसो युधि

M. N. Dutt: The ancient Rishis have pointed out to you these eternal paths. However fight in the battle with all attention.

BORI CE: 06-017-010

नाभागो हि ययातिश्च मान्धाता नहुषो नृगः
संसिद्धाः परमं स्थानं गताः कर्मभिरीदृशैः

MN DUTT: 04-018-009

नाभागोऽथ ययातिश्च मान्धाता नहुषो नृगः
संसिद्धाः परमं स्थानं गताः कर्मभिरीदृशैः

M. N. Dutt: Nabhaga, Yayati, Mandhata, Nahusha and Bhrigu all secured success and obtained the highest region of bliss by such feats.

BORI CE: 06-017-011

अधर्मः क्षत्रियस्यैष यद्व्याधिमरणं गृहे
यदाजौ निधनं याति सोऽस्य धर्मः सनातनः

MN DUTT: 04-018-010

अधर्मः क्षत्रियस्यैष यद् व्याधिमरणं गृहे
यदयोनिधनं याति सोऽस्य धर्मः सनातनः

M. N. Dutt: In a Kshatriya to die of a disease is a sin. To die in the field of battle is his eternal duty.

BORI CE: 06-017-012

एवमुक्ता महीपाला भीष्मेण भरतर्षभ
निर्ययुः स्वान्यनीकानि शोभयन्तो रथोत्तमैः

MN DUTT: 04-018-011

एवमुक्ता महीपाला भीष्मेण भरतर्षभ
निर्ययुः स्वान्यनीकानि शोभयन्तो रथोत्तमैः

M. N. Dutt: O best of the Bharata race having been thus addressed by Bhishma, the kings looked beautiful in their excellent cars. They then went to the hcads of their respective troops.

BORI CE: 06-017-013

स तु वैकर्तनः कर्णः सामात्यः सह बन्धुभिः
न्यासितः समरे शस्त्रं भीष्मेण भरतर्षभ

MN DUTT: 04-018-012

स त वैकर्तनः कर्णः सामात्यः सह बन्धुभिः
न्यासितः समरे शस्त्रं भीष्मेण भरतर्षभ

M. N. Dutt: O best of the Bharata race, the son of Vikartana Karna, with his friends and relatives, however, laid aside his weapons of Bhishma.

BORI CE: 06-017-014

अपेतकर्णाः पुत्रास्ते राजानश्चैव तावकाः
निर्ययुः सिंहनादेन नादयन्तो दिशो दश

MN DUTT: 04-018-013

अपेतकर्णाः पुत्रास्ते राजानश्चैव तावकाः
निर्ययुः सिंहनादेन नादयन्तो दिशो दश

M. N. Dutt: Then your sons and all the kings that were on his side without Karna marched making the ten points of horizon resound with their war cries.

BORI CE: 06-017-015

श्वेतैश्छत्रैः पताकाभिर्ध्वजवारणवाजिभिः
तान्यनीकान्यशोभन्त रथैरथ पदातिभिः

MN DUTT: 04-018-014

श्वेतैश्छत्रैः पताकाभिर्ध्वजवारणवाजिभिः
तान्यनीकानि शोभन्ते गजैरथ पदातिभिः

M. N. Dutt: O king, their troops looked splendid with white umbrella, banners, standards elephants, horses, cars and foot-soldiers.

BORI CE: 06-017-016

भेरीपणवशब्दैश्च पटहानां च निस्वनैः
रथनेमिनिनादैश्च बभूवाकुलिता मही

MN DUTT: 04-018-015

भेरीपणवशब्दैश्च दुन्दुभीनां च नि:स्वनैः
रथनेमिनिनादैश्च बभूवाकुलिता मही

M. N. Dutt: The earth trembled with loud sounds of drums, tabors and cymbals and also with the clatter of the wheels of cars.

BORI CE: 06-017-017

काञ्चनाङ्गदकेयूरैः कार्मुकैश्च महारथाः
भ्राजमाना व्यदृश्यन्त जङ्गमाः पर्वता इव

MN DUTT: 04-018-016

काञ्चनाङ्गदकेयूरैः कार्मुकैश्च महारथाः
भ्राजमाना व्यराजन्त साग्नयः पर्वता इव

M. N. Dutt: The great car-warriors adorned with golden bracelets and armlets looked as effulgent as so many hills of fire.

BORI CE: 06-017-018

तालेन महता भीष्मः पञ्चतारेण केतुना
विमलादित्यसंकाशस्तस्थौ कुरुचमूपतिः

MN DUTT: 04-018-017

तालेन महता भीष्मः पञ्चतारेण केतुना
विमलादित्यसंकाशस्तस्थौ कुरुचमुपरि

M. N. Dutt: With his large palmyra standard with five stars, Bhishma, the Generalissimo of the Kuru army, looked as resplendent as the sun himself.

BORI CE: 06-017-019

ये त्वदीया महेष्वासा राजानो भरतर्षभ
अवर्तन्त यथादेशं राजञ्शांतनवस्य ते

MN DUTT: 04-018-018

ये त्वदीया महेष्वासा राजानो भरतर्षभ
अवर्तन्त यथादेशं राजशान्तनवस्य ते

M. N. Dutt: O best of the Bharata race, O king, according to the orders issued by the son of Shantanu, Bhishma, all the great bowmen of royal birth who were on your side took up their respective positions.

BORI CE: 06-017-020

स तु गोवासनः शैब्यः सहितः सर्वराजभिः
ययौ मातङ्गराजेन राजार्हेण पताकिना
पद्मवर्णस्त्वनीकानां सर्वेषामग्रतः स्थितः

MN DUTT: 04-018-019

स तु गोवासनः शैव्यः सहितः सर्वराजभिः
ययौ मातङ्गराजेन राजाहेण पताकिना

M. N. Dutt: Shaivya, the ruler of the Govasanas accomplished by the chiefs marched on a great elephant worthy to be used by kings. It had a banner flying from its back.

BORI CE: 06-017-021

अश्वत्थामा ययौ यत्तः सिंहलाङ्गूलकेतनः
श्रुतायुश्चित्रसेनश्च पुरुमित्रो विविंशतिः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 04-018-020

पद्मवर्णस्त्वनीकानां सर्वेषामग्रतः स्थितः
अश्वत्थामा ययौ यत्तः सिंहलाङ्गलकेतुना

M. N. Dutt: The lotus-complexioned Ashvatthama ever ready for emergency marched at the very head of all the troops with his standard hat bore the device of a lion's tail.

BORI CE: 06-017-022

शल्यो भूरिश्रवाश्चैव विकर्णश्च महारथः
एते सप्त महेष्वासा द्रोणपुत्रपुरोगमाः
स्यन्दनैर्वरवर्णाभैर्भीष्मस्यासन्पुरःसराः

MN DUTT: 04-018-021

श्रुतायुधश्चित्रसेनः पुरुमित्रो विविंशतिः
शल्यो भूरिश्रवाश्चैव विकर्णश्च महारथः
एते सप्त महेष्वासा द्रोणपुत्रपुरोगमाः
स्यन्दनैर्वरवर्माणो भीष्मस्यासन् पुरोगमाः

M. N. Dutt: Shrutayudha, Chitrasena, Purumitra, Vivinshati, Shalya, Bhurishrava, and the carwarriors Vikarna. These seven great bowmen clad in excellent armour and riding on their excellent cars followed the son of Drona but marched in front of Bhishma.

BORI CE: 06-017-023

तेषामपि महोत्सेधाः शोभयन्तो रथोत्तमान्
भ्राजमाना व्यदृश्यन्त जाम्बूनदमया ध्वजाः

MN DUTT: 04-018-022

तेषामपि महोत्सेधाः शोभयन्तो रथोत्तमान्
भ्राजमाना व्यरोचन्त जाम्बूनदमया ध्वजाः

M. N. Dutt: The golden standards of these warriors, beautifully placed at the flag-staff of thcir excellent cars looked highly effulgent.

BORI CE: 06-017-024

जाम्बूनदमयी वेदिः कमण्डलुविभूषिता
केतुराचार्यमुख्यस्य द्रोणस्य धनुषा सह

MN DUTT: 04-018-023

जाम्बूनदमयी वेदी कमण्डलुविभूषिता
केतुराचार्यमुख्यस्य द्रोणस्य धनुषा सह

M. N. Dutt: The standard of Drona that foremost of preceptors, note the device of a golden altar, adorned with a water pot and a figure of a bow.

BORI CE: 06-017-025

अनेकशतसाहस्रमनीकमनुकर्षतः
महान्दुर्योधनस्यासीन्नागो मणिमयो ध्वजः

MN DUTT: 04-018-024

अनेकशतसाहस्रमनीकमनुकर्षतः
महान् दुर्योधनस्यासीन्नागो मणिमयो ध्वजः

M. N. Dutt: The standard of Duryodhana, that guided many hundred and thousands of troops bore the device of an elephant made in gems and jewels.

BORI CE: 06-017-026

तस्य पौरवकालिङ्गौ काम्बोजश्च सुदक्षिणः
क्षेमधन्वा सुमित्रश्च तस्थुः प्रमुखतो रथाः

MN DUTT: 04-018-025

तस्य पौरवकालिङ्गौ काम्बोजश्च सुदक्षिणः
क्षेमधन्वा च शल्यश्च तस्थुः प्रमुखतो रथाः

M. N. Dutt: Paurava, the ruler of Kalingas, Sudakshina, the ruler of the Kombojas, Kshemadhanvan, and Sumitra, those great car-warriors took up their positions in front of Duryodhana.

BORI CE: 06-017-027

स्यन्दनेन महार्हेण केतुना वृषभेण च
प्रकर्षन्निव सेनाग्रं मागधश्च नृपो ययौ

MN DUTT: 04-018-026

स्यन्दनेन महार्हेण केतुना वृषभेण च
प्रकर्षन्नेव सेनाग्रं मागधस्य कृपो ययौ

M. N. Dutt: Taking a position in the very front in a costly car with his standard that bore the device of a bull, the king of the Magadhas marched against the enemy.

BORI CE: 06-017-028

तदङ्गपतिना गुप्तं कृपेण च महात्मना
शारदाभ्रचयप्रख्यं प्राच्यानामभवद्बलम्

MN DUTT: 04-018-027

तदङ्गपतिना गुप्तं कृपेण च मनस्विना
शारदाम्बुधरप्रख्यं प्राच्यानां सुमहद् बलम्

M. N. Dutt: The large force of the people of the east which looked like the fleecy clouds of autumn was protected by the Anga prince and the greatly powerful Kripa.

BORI CE: 06-017-029

अनीकप्रमुखे तिष्ठन्वराहेण महायशाः
शुशुभे केतुमुख्येन राजतेन जयद्रथः

MN DUTT: 04-018-028

अनीकप्रमुखे तिष्ठन् वराहेण महायशाः
शुशुभे केतुमुख्येन राजतेन जयद्रथः

M. N. Dutt: Placing himself at the head of his troops with his beautiful silver standard which bore the device of the bore, the illustrious Jayadratha looked highly effulgent.

BORI CE: 06-017-030

शतं रथसहस्राणां तस्यासन्वशवर्तिनः
अष्टौ नागसहस्राणि सादिनामयुतानि षट्

MN DUTT: 04-018-029

शतं रथसहस्राणां तस्यासन् वशवर्तिनः
अष्टौ नागसहस्राणि सादिनामयुतानि षट्

M. N. Dutt: One hundred thousand cars, cight thousand elephants and sixty thousand horsemen were under his command,

BORI CE: 06-017-031

तत्सिन्धुपतिना राजन्पालितं ध्वजिनीमुखम्
अनन्तरथनागाश्वमशोभत महद्बलम्

MN DUTT: 04-018-030

तत्सिन्धुपतिना राज्ञा पालितं ध्वजिनीमुखम्
अनन्तरथनागाश्वमशोभत महद् बलम्

M. N. Dutt: That large army with innumerable cars and elephants and horse under the command of the kings of the Sindhus looked very grant.

BORI CE: 06-017-032

षष्ट्या रथसहस्रैस्तु नागानामयुतेन च
पतिः सर्वकलिङ्गानां ययौ केतुमता सह

MN DUTT: 04-018-031

षष्ट्या रथसहस्रेस्तु नागानामयुतेन च
पतिः सर्वकलिङ्गानां ययौ केतुमता सह

M. N. Dutt: With sixty thousand cars and ten thousand clephants the kings of the Kalingas with Ketuman marched.

BORI CE: 06-017-033

तस्य पर्वतसंकाशा व्यरोचन्त महागजाः
यन्त्रतोमरतूणीरैः पताकाभिश्च शोभिताः

MN DUTT: 04-018-032

तस्य पर्वतसंकाशा व्यरोचन्त महागजाः यन्त्रतोमरतूणीरैः पताकाभिः सुशोभिताः

M. N. Dutt: His clephants cach loO king like a hill adorned with machines, lances, and standards looked very beautiful.

BORI CE: 06-017-034

शुशुभे केतुमुख्येन पादपेन कलिङ्गपः
श्वेतच्छत्रेण निष्केण चामरव्यजनेन च

MN DUTT: 04-018-033

शुशुभे केतुमुख्येन पावकेन कलिङ्गकः
श्वेतच्छत्रेण निष्केण चामरव्यजनेन च

M. N. Dutt: The king of the Kalingas with his high firelike effulgent standard, with his white umbrella and Chamaras looked exceedingly beautiful.

BORI CE: 06-017-035

केतुमानपि मातङ्गं विचित्रपरमाङ्कुशम्
आस्थितः समरे राजन्मेघस्थ इव भानुमान्

MN DUTT: 04-018-034

केतुमानपि मातङ्गं विचित्रपरमाङ्कुशम्
आस्थितः समरे राजन् मेघस्थ इव भानुमान्

M. N. Dutt: Ketumat also, O king, riding an elephant with a highly excellent and beautiful hook stood in the battle like the sun amidst the clouds.

BORI CE: 06-017-036

तेजसा दीप्यमानस्तु वारणोत्तममास्थितः
भगदत्तो ययौ राजा यथा वज्रधरस्तथा

MN DUTT: 04-018-035

तेजसा दीप्यमानस्तु वारणोत्तममास्थितः
भगदत्तो ययौ राजा यथा वज्रधरस्तथा

M. N. Dutt: King Bhagadatta, blazing in his own effulgence, marched on an elephant like the wielder of thunder (Indra).

BORI CE: 06-017-037

गजस्कन्धगतावास्तां भगदत्तेन संमितौ
विन्दानुविन्दावावन्त्यौ केतुमन्तमनुव्रतौ

MN DUTT: 04-018-036

गजस्कन्धगतावास्तां भगदत्तेन सम्मितौ
विन्दानुविन्दावावन्त्यौ केतुमन्तमनुव्रतौ

M. N. Dutt: The two princes of Avanti, named Vinda and Anuvinda who were considered as equal to Bhagadatta followed Ketuman on two elephants.

BORI CE: 06-017-038

स रथानीकवान्व्यूहो हस्त्यङ्गोत्तमशीर्षवान्
वाजिपक्षः पतन्नुग्रः प्राहरत्सर्वतोमुखः

BORI CE: 06-017-039

द्रोणेन विहितो राजन्राज्ञा शांतनवेन च
तथैवाचार्यपुत्रेण बाह्लीकेन कृपेण च

MN DUTT: 04-018-037

स रथानीकवान् व्यूहो हस्त्यङ्गो नृपशीर्षवान्
वाजिपक्षः पतत्युग्रः प्रहसन् सर्वतोमुखः
द्रोणेन विहितो राजन् राज्ञा शान्तनवेन च
तथैवाचार्यपुत्रेण बाह्नीकेन कृपेण च

M. N. Dutt: O king, Vyuhas (particular formation), consisting of many cars were arrayed by Drona, and the royal son of Shantanu and Drona's son and Balhika and Kripa; the elephants formed the bodies, the wing, the heads and the horses the kings. With face towards all sides, that fearful Vyuha seemed to smile. It appeared to be ready to leap forward.

Home | About | Back to Book 06 Contents | ← Chapter 16 | Chapter 18 →