Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 06 – Chapter 024

BORI CE: 06-024-001

संजय उवाच
तं तथा कृपयाविष्टमश्रुपूर्णाकुलेक्षणम्
विषीदन्तमिदं वाक्यमुवाच मधुसूदनः

MN DUTT: 04-027-001

संजय उवाच तं तथा कृपयाविष्टमश्रुपूर्णाकुलेक्षणम्
विषीदन्तमिदं वाक्यमुवाच मधुसूदनः

M. N. Dutt: Sanjaya said To him, whose heart was overcome with pity, whose eyes were full of tears, who was dejected and desponding the slayer of Madhu (Krishna) spoke thus.

BORI CE: 06-024-002

श्रीभगवानुवाच
कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम्
अनार्यजुष्टमस्वर्ग्यमकीर्तिकरमर्जुन

MN DUTT: 04-027-002

श्रीभगवानुवाच कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम्
अनार्यजुष्टमस्वय॑मकीर्तिकरमर्जुन

M. N. Dutt: The great one said Whence, O Arjuna, has come upon you in this great crisis such delusion, a delusion unworthy of ihe Aryans, irreligious (undeserving of heaven) and breeder of infamy?

BORI CE: 06-024-003

क्लैब्यं मा स्म गमः पार्थ नैतत्त्वय्युपपद्यते
क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परंतप

MN DUTT: 04-027-003

क्लैब्यं मा स्म गमः पार्थ नैतत् त्वय्युपपद्यते
क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परंतप

M. N. Dutt: Be not effeminate, Partha. It does not suit you. Arise, O terror of foes, shake off this mean weakness of heart.

BORI CE: 06-024-004

अर्जुन उवाच
कथं भीष्ममहं संख्ये द्रोणं च मधुसूदन
इषुभिः प्रतियोत्स्यामि पूजार्हावरिसूदन

MN DUTT: 04-027-004

अर्जुन उवाच कथं भीष्ममहं संख्ये द्रोणं च मधुसूदन
इषुभिः प्रतियोत्स्यामि पूजाह्नवरिसूदन

M. N. Dutt: Arjuna said "O slayer of enemies, O slayer of Madhu, how shall I attack in this battle with arrows Bhishma and Drona, deserving of my worship?

BORI CE: 06-024-005

गुरूनहत्वा हि महानुभावा;ञ्श्रेयो भोक्तुं भैक्षमपीह लोके
हत्वार्थकामांस्तु गुरूनिहैव; भुञ्जीय भोगान्रुधिरप्रदिग्धान्

MN DUTT: 04-027-005

गुरूनहत्वा हि महानुभावाच्छ्रेयो भोक्तुं भक्ष्यमपीह लोके
हत्वार्थकामांस्तु गुरूनिहैव भुञ्जीय भोगान् रुधिरप्रदिग्धान्

M. N. Dutt: It is better for one to live on alms then to kill (such) preceptors of great glory. By killing preceptors, even if they are eager for worldly gains, it would be enjoying blood-stained pleasures.

BORI CE: 06-024-006

न चैतद्विद्मः कतरन्नो गरीयो; यद्वा जयेम यदि वा नो जयेयुः
यानेव हत्वा न जिजीविषाम;स्तेऽवस्थिताः प्रमुखे धार्तराष्ट्राः

MN DUTT: 04-027-006

न चैतद् विद्मः कतरत्नो गरीयो यद् वा जयेम यदि वा नो जयेयुः
यानेव हत्वा न जिजीविषाम स्तेऽवस्थिताः प्रमुखे धार्तराष्ट्राः

M. N. Dutt: We do not know which of the two is better for us, to vanquish or to be vanquished? Even those, whom having killed we do not desire to live, those sons of Dhritarashtra, stand before us!

BORI CE: 06-024-007

कार्पण्यदोषोपहतस्वभावः; पृच्छामि त्वां धर्मसंमूढचेताः
यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे; शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम्

MN DUTT: 04-027-007

कार्पण्यदोषोपहतस्वभावः पृच्छामि त्वां धर्मसम्मूढचेताः
यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम्

M. N. Dutt: I am afraid of the sin of race extermination. I am confounded about my duty. I ask you, tell me what is assuredly good for me. I am your disciple, instruct me, I am at your disposal.

BORI CE: 06-024-008

न हि प्रपश्यामि ममापनुद्या;द्यच्छोकमुच्छोषणमिन्द्रियाणाम्
अवाप्य भूमावसपत्नमृद्धं; राज्यं सुराणामपि चाधिपत्यम्

MN DUTT: 04-027-008

न हि प्रपश्यामि ममापनुद्याद् यच्छोकमुच्छोषणमिन्द्रियाणाम्
अवाप्य भूमावसपत्नमृद्धं राज्यं सुराणामपि चाधिपत्यम्

M. N. Dutt: Even if I get the undisputed sovereignty over the most prosperous kingdom of the world, or that over the celestial, I do not see was that which can remove my grief most painful (killing) to my senses.

BORI CE: 06-024-009

संजय उवाच
एवमुक्त्वा हृषीकेशं गुडाकेशः परंतप
न योत्स्य इति गोविन्दमुक्त्वा तूष्णीं बभूव ह

MN DUTT: 04-027-009

संजय उवाच एवमुक्त्वा हृषीकेशं गुडाकेशः परंतप
न योत्स्य इति गोविन्दमुक्त्वा तूष्णीं बभूव ह

M. N. Dutt: Sanjaya said Having spoken thus to Hrishikesh, O terror of foes, Gudakesha said to Govinda, “I shall not fight", and remained silent.

BORI CE: 06-024-010

तमुवाच हृषीकेशः प्रहसन्निव भारत
सेनयोरुभयोर्मध्ये विषीदन्तमिदं वचः

MN DUTT: 04-027-010

तमुवाच हृषीकेशः प्रहसन्निव भारत
सेनयोरुभयोर्मध्ये विषीदन्तमिदं वचः

M. N. Dutt: To him, who overcome with despondency in the midst of the two armies. Hrishikesha thus spoke smiling.

BORI CE: 06-024-011

श्रीभगवानुवाच
अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे
गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः

MN DUTT: 04-027-011

श्रीभगवानुवाच अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे
गतासूनगतातूंश्च नानुशोचन्ति पण्डिताः

M. N. Dutt: The great one said "You grieve for those that deserve no grief; and (at the same time) you utter words of wisdom. (But) men of knowledge do not grieve for the living or for the dead.

BORI CE: 06-024-012

न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः
न चैव न भविष्यामः सर्वे वयमतः परम्

MN DUTT: 04-027-012

न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः
न चैव न भविष्यामः सर्वे वयमतः परम्

M. N. Dutt: Neither I, nor you, nor these kings were ever non-existent; (and again) none of us will hereafter cease to exist.

BORI CE: 06-024-013

देहिनोऽस्मिन्यथा देहे कौमारं यौवनं जरा
तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति

MN DUTT: 04-027-013

देहिनोऽस्मिन् यथा देहे कौमारं यौवनं जरा
तथा देहान्तरप्राप्तिर्षीरस्तत्र न मुह्यति

M. N. Dutt: As childhood, youth and old age are (changes) in the body of man, so death is but a change of this body to another. A man of knowledge is not deluded by it.

BORI CE: 06-024-014

मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदुःखदाः
आगमापायिनोऽनित्यास्तांस्तितिक्षस्व भारत

MN DUTT: 04-027-014

मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदुःखदाः
आगमापायिनोऽनित्यास्तास्तितिक्षस्व भारत

M. N. Dutt: The contacts of senses (with external objects). O son of Kunti, which produce cold, heat, pleasure and pain, are not permanent, having beginning and end. Therefore, O Bharata, bear them.

BORI CE: 06-024-015

यं हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ
समदुःखसुखं धीरं सोऽमृतत्वाय कल्पते

MN DUTT: 04-027-015

यं हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ
समदुःखसुखं धीरं सोऽमृतत्वाय कल्पते

M. N. Dutt: The man, who is learned in true knowledge, whom they (contact of senses) afflict not, and to whom pain and pleasure are alike, merits Moksha (final emancipation).

BORI CE: 06-024-016

नासतो विद्यते भावो नाभावो विद्यते सतः
उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः

MN DUTT: 04-027-016

नासतो विद्यते भावो नाभावो विद्यते सतः
उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः

M. N. Dutt: There is no existence of that which is Asat (unreal), and there is non non-existence of that which is Sat (real). The truly learned men perceive the correct conclusion of the both.

BORI CE: 06-024-017

अविनाशि तु तद्विद्धि येन सर्वमिदं ततम्
विनाशमव्ययस्यास्य न कश्चित्कर्तुमर्हति

MN DUTT: 04-027-017

अविनाशि तु तद् विद्धि येन सर्वमिदं ततम्
विनाशमव्ययस्यास्य न कश्चित् कर्तुमर्हति

M. N. Dutt: Know, that which pervades all this (universe) is indestructible. None can destroy that imperishable (principle).

BORI CE: 06-024-018

अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः
अनाशिनोऽप्रमेयस्य तस्माद्युध्यस्व भारत

MN DUTT: 04-027-018

अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः
अनाशिनोऽप्रमेयस्य तस्माद् युध्यस्व भारत

M. N. Dutt: The (imaterial) body (only) of the everlasting, indestructible, infinite and embodied. Self is said to be perishable. Therefore, O Bharata, engage in battle.

BORI CE: 06-024-019

य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम्
उभौ तौ न विजानीतो नायं हन्ति न हन्यते

MN DUTT: 04-027-019

य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम्
उभौ तौ न विजानीतो नायं हन्ति न हन्यते

M. N. Dutt: He, who thinks that It (the great Self in many) is the killer and he who thinks that It is killed, both know nothing. It neither kills, nor is killed.

BORI CE: 06-024-020

न जायते म्रियते वा कदाचि;न्नायं भूत्वा भविता वा न भूयः
अजो नित्यः शाश्वतोऽयं पुराणो; न हन्यते हन्यमाने शरीरे

MN DUTT: 04-027-020

नायं भूत्वा वा न भूयः
अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे

M. N. Dutt: It is never born, It never dies, having existed. It does not exist no more. Unborn, everlasting, unchangeable, ancient, It is not killed, Its body being killed.

BORI CE: 06-024-021

वेदाविनाशिनं नित्यं य एनमजमव्ययम्
कथं स पुरुषः पार्थ कं घातयति हन्ति कम्

MN DUTT: 04-027-021

वेदाविनाशिनं नित्यं य एनमजमव्ययम्
कथं स पुरुषः पार्थ कं घातयति हन्ति कम्

M. N. Dutt: How and whom can that man, O Partha, who knows It (self) to be unborn indestructible, everlasting and imperishable, kill or cause to be killed?

BORI CE: 06-024-022

वासांसि जीर्णानि यथा विहाय; नवानि गृह्णाति नरोऽपराणि
तथा शरीराणि विहाय जीर्णा;न्यन्यानि संयाति नवानि देही

MN DUTT: 04-027-022

वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणि
न्यन्यानि संयाति नवानि देही

M. N. Dutt: As a man, casting off worn-out clothes, put on other new ones, so embodied. Self, casting off old bodies, enter into other new ones.

BORI CE: 06-024-023

नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः
न चैनं क्लेदयन्त्यापो न शोषयति मारुतः

MN DUTT: 04-027-023

नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः
न चैनं क्लेदयन्त्यापो न शोषयति मारुतः

M. N. Dutt: Weapon does not cut it; fire does no: burn It; water does not moist It, and wind does not dry It.

BORI CE: 06-024-024

अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च
नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः

MN DUTT: 04-027-024

अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च
नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः

M. N. Dutt: It is said that It is not to be cut, not to be burnt, not to be moistened and not to be dried up. It is everlasting, all pervading stable, firm, eternal, ever continuing not perceivable, inconceivable and unchangeable.

BORI CE: 06-024-025

अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते
तस्मादेवं विदित्वैनं नानुशोचितुमर्हसि

MN DUTT: 04-027-025

अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते
तस्मादेवं विदित्वैनं नानुशोचितुमर्हसि

M. N. Dutt: Therefore knowing It (the great Soul in man) to be such, you ought not to grieve.

BORI CE: 06-024-026

अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम्
तथापि त्वं महाबाहो नैनं शोचितुमर्हसि

MN DUTT: 04-027-026

अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम्
तथाऽपि त्वं महाबाहो नैवं शोचितुमर्हसि

M. N. Dutt: (And again) if you think, O mighty armed, that It (self) constantly take birth and constantly dies, even then you ought not thus to grieve.

BORI CE: 06-024-027

जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च
तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसि

MN DUTT: 04-027-027

जातस्य हि ध्रुवो मृत्युर्बुवं जन्म मृतस्य च
तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसि

M. N. Dutt: For, death is certain to one who is born; and birth is certain to one who is dead. Therefore, for such unavoidable things, you ought not to grieve.

BORI CE: 06-024-028

अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत
अव्यक्तनिधनान्येव तत्र का परिदेवना

MN DUTT: 04-027-028

अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत
अव्यक्तनिधनान्येव तत्र का परिदेवना

M. N. Dutt: In the beginning, O Bharata, all beings are unmanifested, in the middle they are manifest, and after destruction, they are unmanifested again. What lamentation could there be then for it?

BORI CE: 06-024-029

आश्चर्यवत्पश्यति कश्चिदेन;माश्चर्यवद्वदति तथैव चान्यः
आश्चर्यवच्चैनमन्यः शृणोति; श्रुत्वाप्येनं वेद न चैव कश्चित्

MN DUTT: 04-027-029

माश्चर्यवद् वदति तथैव चान्यः
आश्चर्यवच्चैनमन्यः शृणोति श्रुत्वाऽप्येनं वेद न चैव कश्चित्

M. N. Dutt: One sees it as a wonder, another speaks of it as a wonder; other again hear of it as a wonder; but even hearing of it, no one understand it.

BORI CE: 06-024-030

देही नित्यमवध्योऽयं देहे सर्वस्य भारत
तस्मात्सर्वाणि भूतानि न त्वं शोचितुमर्हसि

MN DUTT: 04-027-030

देही नित्यमवध्योऽयं देहे सर्वस्य भारत
तस्मात् सर्वाणि भूतानि न त्वं शोचितुमर्हसि

M. N. Dutt: This indestructible embodied self, O Bharata, is in the bodies of every one; therefore, you ought not to grieve for (the death of) all beings.

BORI CE: 06-024-031

स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि
धर्म्याद्धि युद्धाच्छ्रेयोऽन्यत्क्षत्रियस्य न विद्यते

MN DUTT: 04-027-031

स्वधर्मपि चावेक्ष्य न विकम्पितुमर्हसि
धाद्धि युद्धाच्छ्रेयोऽन्यत् क्षत्रियस्य न विद्यते

M. N. Dutt: (And again) loO king to your own duty pertaining to your caste, you ought not to waver; for there is nothing better for a Kshatriya than a righteous battle.

BORI CE: 06-024-032

यदृच्छया चोपपन्नं स्वर्गद्वारमपावृतम्
सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धमीदृशम्

MN DUTT: 04-027-032

यदृच्छया चोपपन्नं स्वर्गद्वापरमपावृतम्
सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धमीदृशम्

M. N. Dutt: Happy are those Kshatriya who obtain such battle to fight, a battle coming of itself and being the open gate to heaven.

BORI CE: 06-024-033

अथ चेत्त्वमिमं धर्म्यं संग्रामं न करिष्यसि
ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि

MN DUTT: 04-027-033

अथ चेत् त्वमिमं धर्म्य संग्रामं न करिष्यसि
ततः स्वधर्मं कीर्ति च हित्वा पापमवाप्स्यसि

M. N. Dutt: If you will not fight this righteous battle, you will incur sin for abandoning your own duty and fame;

BORI CE: 06-024-034

अकीर्तिं चापि भूतानि कथयिष्यन्ति तेऽव्ययाम्
संभावितस्य चाकीर्तिर्मरणादतिरिच्यते

MN DUTT: 04-027-034

अकीर्ति चापि भूतानि कथयिष्यन्ति तेऽव्ययाम्
सम्भावितस्य चाकीर्तिमरणादतिरिच्यते

M. N. Dutt: And all men will proclaim your everlasting infamy. To him, who is honoured, infamy is a greater (calamity) then death.

BORI CE: 06-024-035

भयाद्रणादुपरतं मंस्यन्ते त्वां महारथाः
येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम्

MN DUTT: 04-027-035

भयाद् रणादुपरतं मंस्यन्ते त्वां महारथाः
येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम्

M. N. Dutt: And all great car warriors will think that you abstain from the battle through fear. You will be lightly thought of by those who honoured you before.

BORI CE: 06-024-036

अवाच्यवादांश्च बहून्वदिष्यन्ति तवाहिताः
निन्दन्तस्तव सामर्थ्यं ततो दुःखतरं नु किम्

MN DUTT: 04-027-036

अवाच्यवादांश्चं बहून् वदिष्यन्ति तवाहिताः
निन्दन्तस्तव सामर्थ्य ततो दुःखतरं नु किम्

M. N. Dutt: Decrying your power, your enemies will say things unutterable. What can be more painful than this!

BORI CE: 06-024-037

हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम्
तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः

MN DUTT: 04-027-037

हतो वा प्राप्स्यसि स्वर्ग जित्वा वा भोक्ष्यसे महीम्
तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः

M. N. Dutt: If killed, you will attain to heaven; and if victorious, you will enjoy the whole world. Therefore, being resolved to fight, arise, O son of Kunti.

BORI CE: 06-024-038

सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ
ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि

MN DUTT: 04-027-038

सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ
ततो युद्धाय युज्यस्व नैव पापमवाप्स्यसि

M. N. Dutt: Considering pleasure and pain, gain and loss, victory and defeat, all the same, be ready for fight, and then, you will incur no sin.

BORI CE: 06-024-039

एषा तेऽभिहिता सांख्ये बुद्धिर्योगे त्विमां शृणु
बुद्ध्या युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि

MN DUTT: 04-027-039

एषा तेऽभिहिता सांख्ये बुद्धिोगे त्विमां शृणु
बुद्ध्या युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि

M. N. Dutt: The knowledge now imparted to you is relating to Sankha (the mystery of knowing Self). Now listen to Yoga, (the mystery of living in Self, which, if well possessed, O Partha, cuts off Karmabandhana (the law of rebirths, resulting from the effects of actions).

BORI CE: 06-024-040

नेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते
स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात्

MN DUTT: 04-027-040

नेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते
स्वल्पमण्यस्य धर्मस्य त्रायते महतो भयात्

M. N. Dutt: In this (Yoga) even the first attempt is not fruitless; there are no obstacles in it. Even a little of this delivers one from the great danger (of worldly births).

BORI CE: 06-024-041

व्यवसायात्मिका बुद्धिरेकेह कुरुनन्दन
बहुशाखा ह्यनन्ताश्च बुद्धयोऽव्यवसायिनाम्

MN DUTT: 04-027-041

व्यवसायात्मिका बुद्धिरेकेह कुरुनन्दन
बहुशाखा हनन्ताश्च बुद्धयोऽव्यवसायिनाम्

M. N. Dutt: In this, O son of Kuru, there is mind's but one state, consisting of firm devotion; whereas undevotional men's minds are many-branched and attached to endless pursuits.

BORI CE: 06-024-042

यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः
वेदवादरताः पार्थ नान्यदस्तीति वादिनः

BORI CE: 06-024-043

कामात्मानः स्वर्गपरा जन्मकर्मफलप्रदाम्
क्रियाविशेषबहुलां भोगैश्वर्यगतिं प्रति

MN DUTT: 04-027-042

यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः
वेदवादरताः पार्थ नान्यदस्तीति वादिनः
कामात्मानः स्वर्गपरा जन्मकर्मफलप्रदाम्
क्रियाविशेषबहुला भोगैश्वर्यगति प्रति

M. N. Dutt: Those that are not learned those that delight in the Vedas, those that say that there is nothing else, those that are found of worldly pleasures, those that regard heaven as the highest object for acquisition, say flowery words on the birth resulting from the fruits of actions, and on multifarious rites that promise to give wealth and enjoyments.

BORI CE: 06-024-044

भोगैश्वर्यप्रसक्तानां तयापहृतचेतसाम्
व्यवसायात्मिका बुद्धिः समाधौ न विधीयते

MN DUTT: 04-027-043

भोगैश्वर्यप्रसक्तानां तयाऽपहतचेतसाम्
व्यवसायात्मिका बुद्धिः समाधौ न विधीयते

M. N. Dutt: Devotional feelings never arise in those whose minds have been stolen by the words of the lovers of enjoyment and wealth.

BORI CE: 06-024-045

त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन
निर्द्वंद्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान्

MN DUTT: 04-027-044

त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन
निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान्

M. N. Dutt: The Vedas, O Arjuna, relate of the three qualities. Be free from them, by being unaffected by the pairs of opposites i.e., (heat and cold; pain and pleasures); by preserving courage; by being free from anxiety for new acquisitions; or from anxiety for the protection of old ones; and by being self-possessed.

BORI CE: 06-024-046

यावानर्थ उदपाने सर्वतः संप्लुतोदके
तावान्सर्वेषु वेदेषु ब्राह्मणस्य विजानतः

MN DUTT: 04-027-045

यावानर्थ उदपाने सर्वतः सम्प्लुतोदके
तावान् सर्वेषु वेदेषु ब्राह्मणस्य विजानतः

M. N. Dutt: The (water of the) small tank serves the same purposes as (that of) the great lake. Like the above, the Brahmana, learned in devotion, serves the same purposes as those of all the Vedas.

BORI CE: 06-024-047

कर्मण्येवाधिकारस्ते मा फलेषु कदाचन
मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि

MN DUTT: 04-027-046

कर्मण्येवाधिकारस्ते मा फलेषु कदाचन
मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि

M. N. Dutt: Your concern is only with actions, never with their fruits. Let not the fruits of actions be your motive. (at the same time) let not your inclination be towards action.

BORI CE: 06-024-048

योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनंजय
सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते

MN DUTT: 04-027-047

योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनंजय
सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते

M. N. Dutt: Casting off all attachments, considering success and non-success the same, O Dhananjaya, perform actions. Such equanimity is called Yoga.

BORI CE: 06-024-049

दूरेण ह्यवरं कर्म बुद्धियोगाद्धनंजय
बुद्धौ शरणमन्विच्छ कृपणाः फलहेतवः

MN DUTT: 04-027-048

दूरेण ह्यवरं कर्म बुद्धियोगाद् धनंजय
बुद्धौ शरणमन्विच्छ कृपणाः फलहेतवः

M. N. Dutt: Religious rites, O Dhananjaya, is far inferior to devotion; therefore take shelter in devotion. The men who look to the fruits of their actions are pitiable.

BORI CE: 06-024-050

बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते
तस्माद्योगाय युज्यस्व योगः कर्मसु कौशलम्

MN DUTT: 04-027-049

बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते
तस्माद् योगाय युज्यस्व योगः कर्मसु कौशलम्

M. N. Dutt: Devotional men do not see the difference between good and bad works in this world. Therefore apply yourself to devotion. Cleverness in action is devotion.

BORI CE: 06-024-051

कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः
जन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्यनामयम्

MN DUTT: 04-027-050

कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः
जन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्यनामयम्

M. N. Dutt: The wise, possessed of devotion, giving up the fruits of action and being freed from shackles of births, repair to the place where there is no unhappiness.

BORI CE: 06-024-052

यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति
तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च

MN DUTT: 04-027-051

यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति
तदा गन्ताऽसि निर्वेदं श्रोतव्यस्य श्रुतस्य च

M. N. Dutt: When your understanding (mind) has gone beyond all delusion, then will you attain to the indifference to all that you have heard or will hear.

BORI CE: 06-024-053

श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला
समाधावचला बुद्धिस्तदा योगमवाप्स्यसि

MN DUTT: 04-027-052

श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला
समाधावचला बुद्धिस्तदा योगमवाप्स्यसि

M. N. Dutt: When your mind, confounded by (all) that you have heard, will stand firm in contemplation, then will you acquire devotion.

BORI CE: 06-024-054

अर्जुन उवाच
स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव
स्थितधीः किं प्रभाषेत किमासीत व्रजेत किम्

MN DUTT: 04-027-053

अर्जुन उवाच स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव
स्थितधीः किं प्रभाषेत किमासीत व्रजेत किम्

M. N. Dutt: Arjuna said "What are the characteristics, O Keshava, of one whose mind is steady, and whose understanding is devotional? How does the man of steady-mind speak, how does he sit, how does he move?"

BORI CE: 06-024-055

श्रीभगवानुवाच
प्रजहाति यदा कामान्सर्वान्पार्थ मनोगतान्
आत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदोच्यते

MN DUTT: 04-027-054

श्रीभगवानुवाच प्रजहाति यदा कामान् सर्वान् पार्थ मनोगतान्
आत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदोच्यते

M. N. Dutt: The Great One said “When a man, O Partha, abandons all his mental desires, and becomes pleased in his self by his own self, is called one of Steady-mind.

BORI CE: 06-024-056

दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः
वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते

MN DUTT: 04-027-055

दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः
वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते

M. N. Dutt: Who is not moved in misery, who has no cravings for pleasures, and who is freed from attachment, anger and fear, is called the Sage of Steady-Mind.

BORI CE: 06-024-057

यः सर्वत्रानभिस्नेहस्तत्तत्प्राप्य शुभाशुभम्
नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता

MN DUTT: 04-027-056

यः सर्वत्रानभिस्नेहस्तत् तत् प्राप्य शुभाशुभम्
नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता

M. N. Dutt: His mind is steady who has no attachment for any thing; and who neither feels exultation nor aversion on receiving either the good or the bad.

BORI CE: 06-024-058

यदा संहरते चायं कूर्मोऽङ्गानीव सर्वशः
इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता

MN DUTT: 04-027-057

यदा संहरते चायं कूर्मोऽङ्गानीव सर्वशः
इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता

M. N. Dutt: His mind is steady who withdraws all his senses from all the (worldly) objects of senses, as a tortoise withdraws his limbs.

BORI CE: 06-024-059

विषया विनिवर्तन्ते निराहारस्य देहिनः
रसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तते

MN DUTT: 04-027-058

विषया विनिवर्तन्ते निराहारस्य देहिनः
रसवर्ज रसोऽप्यस्य परं दृष्ट्वा निवर्तते

M. N. Dutt: The objects of senses draw from an abstinent person, but not so his passions. But the passions fly from him who has seen the Supreme.

BORI CE: 06-024-060

यततो ह्यपि कौन्तेय पुरुषस्य विपश्चितः
इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः

MN DUTT: 04-027-059

यततो ह्यपि कौन्तेय पुरुषस्य विपश्चितः
इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः

M. N. Dutt: The madly boisterous senses, O son of Kunti, steal by force the mind of even that wise man who is striving (for emancipation).

BORI CE: 06-024-061

तानि सर्वाणि संयम्य युक्त आसीत मत्परः
वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता

MN DUTT: 04-027-060

तानि सर्वाणि संयम्य युक्त आसीत मत्परः
वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता

M. N. Dutt: The man of Yoga solely depends upon Me, keeping all his senses under control. His mind is steady who has controlled his senses.

BORI CE: 06-024-062

ध्यायतो विषयान्पुंसः सङ्गस्तेषूपजायते
सङ्गात्संजायते कामः कामात्क्रोधोऽभिजायते

MN DUTT: 04-027-061

ध्यायतो विषयान् पुंसः सङ्गस्तेषूपजायते
सङ्गात् संजायते कामः कामात् क्रोधोऽभिजायते

M. N. Dutt: Pondering over worldly matters breeds attachment for them; from this attachment desire is produce; from desire anger is begot.

BORI CE: 06-024-063

क्रोधाद्भवति संमोहः संमोहात्स्मृतिविभ्रमः
स्मृतिभ्रंशाद्बुद्धिनाशो बुद्धिनाशात्प्रणश्यति

MN DUTT: 04-027-062

क्रोधाद् भवति सम्मोहः सम्मोहात् स्मृतिविभ्रमः
स्मृतिभ्रंशाद् बुद्धिनाशो बुद्धिनाशात् प्रणश्यति

M. N. Dutt: From anger is produced the want of indiscrimination; from want of indiscrimination, confusion of memory, from the confusion of memory, loss of reason, and from loss of reason, final destruction (ruin).

BORI CE: 06-024-064

रागद्वेषवियुक्तैस्तु विषयानिन्द्रियैश्चरन्
आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति

MN DUTT: 04-027-063

रागद्वेषवियुक्तैस्तु विषयानिन्द्रियैश्चरन्
आत्मवश्यैविधेयात्मा प्रसादमधिगच्छति

M. N. Dutt: The self-controlled man, who moves among the objects of senses, having his serses under his control, and being free from affection or aversion, attains to peace.

BORI CE: 06-024-065

प्रसादे सर्वदुःखानां हानिरस्योपजायते
प्रसन्नचेतसो ह्याशु बुद्धिः पर्यवतिष्ठते

MN DUTT: 04-027-064

प्रसादे सर्वदुःखानां हानिरस्योपजायते
प्रसन्नचेतसो ह्याशु बुद्धिः पर्यवतिष्ठते

M. N. Dutt: Peace being attained, all his miseries are destroyed. He, whose mind has attained to peace, soon becomes steady.

BORI CE: 06-024-066

नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना
न चाभावयतः शान्तिरशान्तस्य कुतः सुखम्

MN DUTT: 04-027-065

नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना
न चाभावयतः शान्तिरशान्तस्य कुतः सुखम्

M. N. Dutt: Undevotional man has no understanding, he has no contemplation, he has no peace. And where is happiness for him who has no peace?

BORI CE: 06-024-067

इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते
तदस्य हरति प्रज्ञां वायुर्नावमिवाम्भसि

MN DUTT: 04-027-066

इन्द्रियाणां हि चरतां यन्मनोऽनु विधीयते
तदस्य हरति प्रज्ञां वायु वमिवाम्भसि

M. N. Dutt: The understanding of that man is destroyed whose mind follows the roving senses, as the wind destroys a boat in a sea.

BORI CE: 06-024-068

तस्माद्यस्य महाबाहो निगृहीतानि सर्वशः
इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता

MN DUTT: 04-027-067

तस्माद् यस्य महाबाहो निगृहीतानि सर्वशः
इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता

M. N. Dutt: Therefore, O mighty armed, his mind is steady whose senses are brought under control from all objects of senses.

BORI CE: 06-024-069

या निशा सर्वभूतानां तस्यां जागर्ति संयमी
यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः

MN DUTT: 04-027-068

या निशा सर्वभूतानां तस्यां जागर्ति संयमी
यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः

M. N. Dutt: When it is night for all beings, the selfcontrolled man is wide awake, when all men are awake, then such sages would be night.

BORI CE: 06-024-070

आपूर्यमाणमचलप्रतिष्ठं; समुद्रमापः प्रविशन्ति यद्वत्
तद्वत्कामा यं प्रविशन्ति सर्वे; स शान्तिमाप्नोति न कामकामी

MN DUTT: 04-027-069

आपूर्यमाणमचलप्रतिष्ठं समुद्रमापः प्रविशन्ति यद्वत्
तद्वत् कामा यं प्रविशन्ति सर्वे स शान्तिमाप्नोति न कामकामी

M. N. Dutt: He, in whom all objects of senses enter, like the ocean in which various waters enter, but do not make any increase or decrease, attains to peace, but not he who desire to have objects of senses.

BORI CE: 06-024-071

विहाय कामान्यः सर्वान्पुमांश्चरति निःस्पृहः
निर्ममो निरहंकारः स शान्तिमधिगच्छति

MN DUTT: 04-027-070

विहाय कामान् यः सर्वान् पुमांश्चरति निःस्पृहः
निर्ममो निरहंकारः स शान्तिमधिगच्छति

M. N. Dutt: The man, who moves about casting of all desires, and being freed from attachments, carvings for things, and egoism (pride), attains to peace.

BORI CE: 06-024-072

एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति
स्थित्वास्यामन्तकालेऽपि ब्रह्मनिर्वाणमृच्छति

MN DUTT: 04-027-071

एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति
स्थित्वास्यामन्तकालेऽपि ब्रह्मनिर्वाणमृच्छति

M. N. Dutt: This is, O Partha, living in Self (God). After attaining it, no delusion exists; and remaining in this state at the time of one's death, one attains to Brahma Nirvana.

Home | About | Back to Book 06 Contents | ← Chapter 23 | Chapter 25 →