Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 06 – Chapter 025

BORI CE: 06-025-001

अर्जुन उवाच
ज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन
तत्किं कर्मणि घोरे मां नियोजयसि केशव

MN DUTT: 04-028-001

अर्जुन उवाच ज्यायसी चेत् कर्मणस्ते मता बुद्धिर्जनार्दन
तत् किं कर्मणि घोरे मां नियोजयसि केशव

M. N. Dutt: Arjuna said If knowledge, O Janardana, O Keshava, is considered by you superior to action why then do you prompt me to this fearful action?

BORI CE: 06-025-002

व्यामिश्रेणैव वाक्येन बुद्धिं मोहयसीव मे
तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम्

MN DUTT: 04-028-002

व्यामिश्रेणेव वाक्येन बुद्धिं मोहयसीव मे
तेदकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम्

M. N. Dutt: You confound my mind by equivocal words, (praising action once and praising knowledge next). Tell me definitely what is good for me".

BORI CE: 06-025-003

श्रीभगवानुवाच
लोकेऽस्मिन्द्विविधा निष्ठा पुरा प्रोक्ता मयानघ
ज्ञानयोगेन सांख्यानां कर्मयोगेन योगिनाम्

MN DUTT: 04-028-003

श्रीभगवानुवाच लोकेऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयाऽनघ
ज्ञानयोगेन सांख्यानां कर्मयोगेन योगिनाम्

M. N. Dutt: The great one said I have told you, O sinless one, there are two paths in this world, that of the Sankhyas by Jnana-yoga (knowledge) and that of yogis by Karma-yoga (action).

BORI CE: 06-025-004

न कर्मणामनारम्भान्नैष्कर्म्यं पुरुषोऽश्नुते
न च संन्यसनादेव सिद्धिं समधिगच्छति

MN DUTT: 04-028-004

न कर्मणामनारम्भान्नैष्कर्म्यं पुरुषोऽस्तुते
न च संन्यसनादेव सिद्धिं समधिगच्छति

M. N. Dutt: Man does not attain freedom from action by not performing action. By asceticism also, he does not attain to final emancipation.

BORI CE: 06-025-005

न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत्
कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः

MN DUTT: 04-028-005

न हि कश्चित् क्षणमपि जातु तिष्ठत्यकर्मकृत्
कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः

M. N. Dutt: None ever remains for a moment without performing some action. All perform actions impelled by the qualities (laws) of Nature.

BORI CE: 06-025-006

कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन्
इन्द्रियार्थान्विमूढात्मा मिथ्याचारः स उच्यते

MN DUTT: 04-028-006

कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन्
इन्द्रियार्थान् विमूढात्मा मिथ्याचारः स उच्यते

M. N. Dutt: The deluded man, who, controlling his organs of actions, ponders in his mind over the objects of senses, is a hypocrite.

BORI CE: 06-025-007

यस्त्विन्द्रियाणि मनसा नियम्यारभतेऽर्जुन
कर्मेन्द्रियैः कर्मयोगमसक्तः स विशिष्यते

MN DUTT: 04-028-007

यस्त्विन्द्रियाणि मनसा नियम्यारभतेऽर्जुन
कर्मेन्द्रियैः कर्मयोगमसक्तः स विशिष्यते

M. N. Dutt: But he, who restraining his senses by his mind, performs Karma-yoga by the organs of actions, is superior (to all).

BORI CE: 06-025-008

नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः
शरीरयात्रापि च ते न प्रसिध्येदकर्मणः

MN DUTT: 04-028-008

नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः
शरीरयात्रापि च ते न प्रसिद्ध्येदकर्मणः

M. N. Dutt: Therefore, always perform action, for action is better than inaction; and your body cannot be supported (kept alive) without performing action.

BORI CE: 06-025-009

यज्ञार्थात्कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः
तदर्थं कर्म कौन्तेय मुक्तसङ्गः समाचर

MN DUTT: 04-028-009

यज्ञार्थात् कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः
तदर्थं कर्म कौन्तेय मुक्तसङ्गः समाचर

M. N. Dutt: The world is bound in (by the laws) of action, except the action of Sacrifice. Therefore, O son of Kunti, being free from attachment, perform actions.

BORI CE: 06-025-010

सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः
अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक्

MN DUTT: 04-028-010

सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः
अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक्

M. N. Dutt: In olden times, Creator, having created men with Sacrifice, said; “Multiply by this. May it be the giver of all that you desire.

BORI CE: 06-025-011

देवान्भावयतानेन ते देवा भावयन्तु वः
परस्परं भावयन्तः श्रेयः परमवाप्स्यथ

MN DUTT: 04-028-011

देवान् भावयतानेन ते देवा भावयन्तु वः
परस्परं भावयन्तः श्रेयः परमवाप्स्यथ

M. N. Dutt: Please the celestial by this (Sacrifice); may the celestial please you. Thus pleasing each other you will attain to the highest good".

BORI CE: 06-025-012

इष्टान्भोगान्हि वो देवा दास्यन्ते यज्ञभाविताः
तैर्दत्तानप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः

MN DUTT: 04-028-012

इष्टान् भोगान् हि वो देवा दास्यन्ते यज्ञभाविताः
तैर्दत्तानप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः

M. N. Dutt: Being pleased by the Sacrifice, the celestial will give you your desired enjoyments. Therefore, he who enjoys himself without giving to the givers (celestial) is a thief.

BORI CE: 06-025-013

यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्बिषैः
भुञ्जते ते त्वघं पापा ये पचन्त्यात्मकारणात्

MN DUTT: 04-028-013

यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्बिषैः
भुञ्जते ते त्वघं पापा ये पचन्त्यात्मकारणात्

M. N. Dutt: The good men, who eat the leavings of the Sacrifice, are freed from all sins, but the bad men, who cook food for themselves, incur sin.

BORI CE: 06-025-014

अन्नाद्भवन्ति भूतानि पर्जन्यादन्नसंभवः
यज्ञाद्भवति पर्जन्यो यज्ञः कर्मसमुद्भवः

MN DUTT: 04-028-014

अन्नाद् भवन्ति भूतानि पर्जन्यादन्नसम्भवः
यज्ञाद् भवति पर्जन्यो यज्ञः कर्मसमुद्भवः

M. N. Dutt: Creatures are the out-come of food. Food is produced by rain. The rain is produced by Sacrifice. The Sacrifice is produced by action.

BORI CE: 06-025-015

कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भवम्
तस्मात्सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम्

MN DUTT: 04-028-015

कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भवम्
तस्मात् सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम्

M. N. Dutt: Action is produced from Brahma; Brahma is produced from the Imperishable. Therefore, all-pervading Brahma is always in the Sacrifice.

BORI CE: 06-025-016

एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः
अघायुरिन्द्रियारामो मोघं पार्थ स जीवति

MN DUTT: 04-028-016

एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः
अघायुरिन्द्रियारामो मोघं पार्थ स जीवति

M. N. Dutt: The sensual sinful man, who does not conform. O Partha, to this Revolving Wheel, lives in vain.

BORI CE: 06-025-017

यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः
आत्मन्येव च संतुष्टस्तस्य कार्यं न विद्यते

MN DUTT: 04-028-017

यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः
आत्मन्येव च संतुष्टस्तस्य कार्यं न विद्यते

M. N. Dutt: But the man, who is attached to his own Self, who is pleased with his own Self, and who is contented with his own Self, has no actions to perform.

BORI CE: 06-025-018

नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन
न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः

MN DUTT: 04-028-018

नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन
न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः

M. N. Dutt: He has no concern in actions done or not done in this world. Not has he any dependence on any being.

BORI CE: 06-025-019

तस्मादसक्तः सततं कार्यं कर्म समाचर
असक्तो ह्याचरन्कर्म परमाप्नोति पूरुषः

MN DUTT: 04-028-019

तस्मादसक्तः सततं कार्यं कर्म समाचर
असक्तो ह्याचरन् कर्म परमाप्नोति पुरुषः

M. N. Dutt: Therefore, being freed from all attachments, perform actions. For, the man who performs actions without attachment, attain to the Supreme.

BORI CE: 06-025-020

कर्मणैव हि संसिद्धिमास्थिता जनकादयः
लोकसंग्रहमेवापि संपश्यन्कर्तुमर्हसि

MN DUTT: 04-028-020

कर्मणैव हि संसिद्धिमास्थिता जनकादयः
लोकसंग्रहमेवापि सम्पश्यन् कर्तुमर्हसि

M. N. Dutt: By performing actions alone, Janaka and others attained to final emancipation (Siddhi). (And again) having regard to keeping the people to their rites, you ought to perform actions.

BORI CE: 06-025-021

यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः
स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते

MN DUTT: 04-028-021

यद् यदाचरति श्रेष्ठस्तत् तदेवेतरो जनः
स यत् प्रमाणं कुरुते लोकस्तदनुवर्तते

M. N. Dutt: Whatever a great man does, so do the mass. What great men consider authorities, the mass follow.

BORI CE: 06-025-022

न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किंचन
नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि

MN DUTT: 04-028-022

न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किंचन
नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि

M. N. Dutt: There is, O Partha, nothing to do for Me in the three worlds. I have nothing to acquire which has not been (already) acquired; still I do perform actions.

BORI CE: 06-025-023

यदि ह्यहं न वर्तेयं जातु कर्मण्यतन्द्रितः
मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः

MN DUTT: 04-028-023

यदि ह्यहं न वर्तेयं जातु कर्मण्यतन्द्रितः
मम वानुवर्तन्ते मनुष्याः पार्थ सर्वशः

M. N. Dutt: If, O Partha, out of idleness I do not engage in actions, all men would follow my example.

BORI CE: 06-025-024

उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम्
संकरस्य च कर्ता स्यामुपहन्यामिमाः प्रजाः

MN DUTT: 04-028-024

उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम्
संकरस्य च कर्ता स्यामुपहन्यामिमाः प्रजाः

M. N. Dutt: If I do not perform actions, all the worlds breeding, and I should be the ruining of the people.

BORI CE: 06-025-025

सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत
कुर्याद्विद्वांस्तथासक्तश्चिकीर्षुर्लोकसंग्रहम्

MN DUTT: 04-028-025

सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत
कुर्याद् विद्वांस्तथासऽक्तश्चिकीर्षुर्लोकसंग्रहम्

M. N. Dutt: Ignorant men act with attachment to actions, but the learned act without attachment to actions. Desiring to stick men to their duties.

BORI CE: 06-025-026

न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम्
जोषयेत्सर्वकर्माणि विद्वान्युक्तः समाचरन्

MN DUTT: 04-028-026

न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम्
जोषयेत् सर्वकर्माणि विद्वान् युक्तः समाचरन्

M. N. Dutt: a wise man should not confuse the mind of the ignorant who are attached to actions. He should make them take to actions, by himself acting without attachments.

BORI CE: 06-025-027

प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः
अहंकारविमूढात्मा कर्ताहमिति मन्यते

MN DUTT: 04-028-027

प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः
अहंकारविमूढात्मा कर्ताऽहमिति मन्यते

M. N. Dutt: Every thing is every way is done by the qualities (laws) of Nature (alone). He whose mind is deluded by egoism considers himself the doer of actions.

BORI CE: 06-025-028

तत्त्ववित्तु महाबाहो गुणकर्मविभागयोः
गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते

MN DUTT: 04-028-028

तत्त्ववित् तु महाबाहो गुणकर्मविभागयोः
गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते

M. N. Dutt: But, O mighty-armed, the wise men who know the difference (of Self) from qualities (laws of Nature) and from actions, feels no egoism, knowing that qualities deal with qualities.

BORI CE: 06-025-029

प्रकृतेर्गुणसंमूढाः सज्जन्ते गुणकर्मसु
तानकृत्स्नविदो मन्दान्कृत्स्नविन्न विचालयेत्

MN DUTT: 04-028-029

प्रकृतेर्गुणसम्मूढाः सज्जन्ते गुणकर्मसु
तानकृतस्नविदो मन्दान् कृत्स्नविन्न विचालयेत्

M. N. Dutt: The man of perfect knowledge should not shake the belief of the men of imperfect knowledge, who being deluded by the qualities of Nature, from attachments to the actions done by the qualities (laws) of Nature.

BORI CE: 06-025-030

मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा
निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः

MN DUTT: 04-028-030

मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा
निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः

M. N. Dutt: Therefore, dedicating all actions to Me, and knowing the Mystery of Self, engage in battle without desires, without any feelings (for any body) and without any mental trouble.

BORI CE: 06-025-031

ये मे मतमिदं नित्यमनुतिष्ठन्ति मानवाः
श्रद्धावन्तोऽनसूयन्तो मुच्यन्ते तेऽपि कर्मभिः

MN DUTT: 04-028-031

ये मे मतमिदं नित्यमनुतिष्ठन्ति मानवाः
श्रद्धावन्तोऽनसूयन्तो मुच्यन्ते तेऽपि कर्मभिः

M. N. Dutt: Those men who without cavil always follow my this opinion, being full of faith, are released from Karmabandhanam.

BORI CE: 06-025-032

ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम्
सर्वज्ञानविमूढांस्तान्विद्धि नष्टानचेतसः

MN DUTT: 04-028-032

ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम्
सर्वज्ञानविमूढांस्तान् विद्धि नष्टानचेतसः

M. N. Dutt: Know, those men, that carp at my opinion and do not follow it, are devoid of conscience and bereft of all knowledge and ruined.

BORI CE: 06-025-033

सदृशं चेष्टते स्वस्याः प्रकृतेर्ज्ञानवानपि
प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति

MN DUTT: 04-028-033

सदृशं चेष्टते स्वस्याः प्रकृतेर्ज्ञानवानपि
प्रकृति यान्ति भूतानि निग्रहः किं करिष्यति

M. N. Dutt: Even a man of knowledge acts according to his own nature. All beings follow Nature. What then restraints (of the organs of action) will avail?

BORI CE: 06-025-034

इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ
तयोर्न वशमागच्छेत्तौ ह्यस्य परिपन्थिनौ

MN DUTT: 04-028-034

इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ
तयोर्न वशमागच्छेत् तौ ह्यस्य परिपन्थिनौ

M. N. Dutt: All senses have each their likes and dislikes for respective fixed objects. But no one should be under their control, for they are one's (great) opponents, (hindrances to final emancipation).

BORI CE: 06-025-035

श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात्
स्वधर्मे निधनं श्रेयः परधर्मो भयावहः

MN DUTT: 04-028-035

श्रेयान् स्वधर्मो विगुणः परधर्मात् स्वनुष्ठितात्
स्वधर्मे निधनं श्रेयः परधर्मो भयावहः

M. N. Dutt: One's own Dharma, even if imperfectly performed is superior to the perfectly performed Dharma of others. Death is preferable in performing one's own Dharma for the Dharma of others is dangerous".

BORI CE: 06-025-036

अर्जुन उवाच
अथ केन प्रयुक्तोऽयं पापं चरति पूरुषः
अनिच्छन्नपि वार्ष्णेय बलादिव नियोजितः

MN DUTT: 04-028-036

अर्जुन उवाच अथ केन प्रयुक्तोऽयं पापं चरति पूरुषः
अनिच्छन्नपि वार्ष्णेय बलादिव नियोजितः

M. N. Dutt: Arjuna said Then, O descendant of Vrishni, by whom impelled does man commit sin, though unwilling, as if driven by (some mysterious) force?

BORI CE: 06-025-037

श्रीभगवानुवाच
काम एष क्रोध एष रजोगुणसमुद्भवः
महाशनो महापाप्मा विद्ध्येनमिह वैरिणम्

MN DUTT: 04-028-037

श्रीभगवानुवाच काम एष क्रोध एष रजोगुणसमुद्भवः
महाशनो महापाप्मा विद्धयेनमिह वैरिणम्

M. N. Dutt: The great One said It is desire, it is wrath, born of the qualities of Passion (Raja Guna). It is greatly ravenous; it is greatly sinful. Know this to be the great enemy in this world(for final emancipation).

BORI CE: 06-025-038

धूमेनाव्रियते वह्निर्यथादर्शो मलेन च
यथोल्बेनावृतो गर्भस्तथा तेनेदमावृतम्

MN DUTT: 04-028-038

धूमेनाव्रियते वह्निर्यथादर्शो मलेन च
यथोल्बेनावृतो गर्भस्तथा तेनेदमावृतम्

M. N. Dutt: As fire is enveloped by smoke, a mirror by dust, the foetus by the womb, so this (true knowledge) is enveloped by Desire.

BORI CE: 06-025-039

आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा
कामरूपेण कौन्तेय दुष्पूरेणानलेन च

MN DUTT: 04-028-039

आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा
कामरूपेण कौन्तेय दुष्पूरेणानलेन च

M. N. Dutt: O son of Kunti, the knowledge is always enveloped by this constant enemy of the man of knowledge. Desire, is like an insatiable fire.

BORI CE: 06-025-040

इन्द्रियाणि मनो बुद्धिरस्याधिष्ठानमुच्यते
एतैर्विमोहयत्येष ज्ञानमावृत्य देहिनम्

MN DUTT: 04-028-040

इन्द्रियाणि मनो बुद्धिरस्याधिष्ठानमुच्यते
एतैर्विमोहयत्येष ज्ञानमावृत्य देहिनम्

M. N. Dutt: It is said that its seat is in the senses, in the mind and in the understanding. By their help it deludes man, enveloping his knowledge.

BORI CE: 06-025-041

तस्मात्त्वमिन्द्रियाण्यादौ नियम्य भरतर्षभ
पाप्मानं प्रजहिह्येनं ज्ञानविज्ञाननाशनम्

MN DUTT: 04-028-041

तस्मात् त्वमिन्द्रियाण्यादौ नियम्य भरतर्षभ
पाप्मानं प्रजहि ह्येनं ज्ञानविज्ञाननाशनम्

M. N. Dutt: Therefore, O best of the Bharata race, brining your senses under control, cast off this sinful thing which destroys both knowledge and Science (experience).

BORI CE: 06-025-042

इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परं मनः
मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः

MN DUTT: 04-028-042

इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परं मनः
मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः

M. N. Dutt: It is said, great are the senses (over material body); greater than the senses is the mind; greater than the mind is the understanding. That which is greater then the understanding is the (Self).

BORI CE: 06-025-043

एवं बुद्धेः परं बुद्ध्वा संस्तभ्यात्मानमात्मना
जहि शत्रुं महाबाहो कामरूपं दुरासदम्

MN DUTT: 04-028-043

एवं बुद्धेः परं बुद्ध्वा संस्तभ्यात्मानमात्मना
जहि शत्रु महाबाहो कामरूपं दुरासदम्

M. N. Dutt: Thus, O mighty-armed, knowing that which is grater than understanding, (i.e., Self), restraining Self by Self, destroy this unconquerable enemy, Desire.

Home | About | Back to Book 06 Contents | ← Chapter 24 | Chapter 26 →