Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 06 – Chapter 029

BORI CE: 06-029-001

श्रीभगवानुवाच
मय्यासक्तमनाः पार्थ योगं युञ्जन्मदाश्रयः
असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु

MN DUTT: 04-032-001

श्रीभगवानुवाच मय्यासक्तमनाः पार्थ योगं युञ्जन् मदाश्रयः
असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु

M. N. Dutt: The great One said "Now hear, O Partha, how you can without doubt, know Me fully, by fixing your mind on Me, practicing yoga, and taking refuge in Me.

BORI CE: 06-029-002

ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषतः
यज्ज्ञात्वा नेह भूयोऽन्यज्ज्ञातव्यमवशिष्यते

MN DUTT: 04-032-002

ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषतः
यज्ज्ञान्चा नेह भूयोऽन्यज्ज्ञातव्यमवशिष्यते

M. N. Dutt: I shall now tell you exhaustively about Knowledge together with science (experience) knowing which there will remain nothing more (for you) in this world to know.

BORI CE: 06-029-003

मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये
यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः

MN DUTT: 04-032-003

मनुष्याणां सहस्रेषु कश्चिद् यतति सिद्धये
यतततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः

M. N. Dutt: One only among thousands of men tries to get perfection; and even among those that are assiduous and have achieved perfection, only very few know Me truly.

BORI CE: 06-029-004

भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च
अहंकार इतीयं मे भिन्ना प्रकृतिरष्टधा

MN DUTT: 04-032-004

भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च
अहंकार इतीयं मे भिन्ना प्रकृतिरष्टधा

M. N. Dutt: (Earth, Water, Fire, Air, Space, Mind, Understanding, and Consciousness) thus is My Nature divided eight-fold.

BORI CE: 06-029-005

अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम्
जीवभूतां महाबाहो ययेदं धार्यते जगत्

MN DUTT: 04-032-005

अपरेयमितस्त्वन्या प्रकृतिं विद्धि मे पराम्
जीवभूतां महाबाहो ययेदं धार्यते जगत्

M. N. Dutt: But this is lower form of My Nature. Know there is another form of My Nature higher than this, which is animate and by which, O mightyarmed, the universe is upheld.

BORI CE: 06-029-006

एतद्योनीनि भूतानि सर्वाणीत्युपधारय
अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा

MN DUTT: 04-032-006

एतद्योनीनि भूतानि सर्वाणीत्युपधारय
अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा

M. N. Dutt: Know, that all things have these (Earth, Water &c.) for their source. I am the productive Cause and the destroying Agent of all the Universe.

BORI CE: 06-029-007

मत्तः परतरं नान्यत्किंचिदस्ति धनंजय
मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव

MN DUTT: 04-032-007

मत्तः परतरं नान्यत् किंचिदस्ति धनंजय
मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव

M. N. Dutt: There is, O Dhananjaya, nothing higher than Myself. All this is woven on Me like a row of pearls in a string.

BORI CE: 06-029-008

रसोऽहमप्सु कौन्तेय प्रभास्मि शशिसूर्ययोः
प्रणवः सर्ववेदेषु शब्दः खे पौरुषं नृषु

MN DUTT: 04-032-008

रसोऽहमप्सु कौन्तेय प्रभाऽस्मि शशिसूर्ययोः
प्रणवः सर्ववेदेषु शब्दः खे पौरुषं नृषु

M. N. Dutt: I am the taste in water, I am the light in the Sun and the Moon; I am “Om” in all the Vedas, the sound in space, and manliness in man.

BORI CE: 06-029-009

पुण्यो गन्धः पृथिव्यां च तेजश्चास्मि विभावसौ
जीवनं सर्वभूतेषु तपश्चास्मि तपस्विषु

MN DUTT: 04-032-009

पुण्यो गन्धः पृथिव्यां च तेजश्चास्मि विभावसौ
जीवनं सर्वभूतेषु तपश्चास्मि तपस्विषु

M. N. Dutt: I am the fragrance in the earth, the refulgence in the fire, I am the life in all beings, and the penance in ascetics.

BORI CE: 06-029-010

बीजं मां सर्वभूतानां विद्धि पार्थ सनातनम्
बुद्धिर्बुद्धिमतामस्मि तेजस्तेजस्विनामहम्

MN DUTT: 04-032-010

बीजं मां सर्वभूतानां विद्धि पार्थ सनातनम्
बुद्धिर्बुद्धितामस्मि तेजस्तेजस्विनामहम्

M. N. Dutt: Know Me, O Partha, to be the everlasting seed of all beings. I am the intelligence of all intelligent men, and the glory of all glorious objects.

BORI CE: 06-029-011

बलं बलवतां चाहं कामरागविवर्जितम्
धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ

MN DUTT: 04-032-011

बलं बलवतां ग्राहं कामरागविवर्जितम्
धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ

M. N. Dutt: I am the strength of the strong who are freed from desire and thirst. And I am the love, O the best of Bharata race among all beings, unopposed to virtue.

BORI CE: 06-029-012

ये चैव सात्त्विका भावा राजसास्तामसाश्च ये
मत्त एवेति तान्विद्धि न त्वहं तेषु ते मयि

MN DUTT: 04-032-012

ये चैव सात्त्विका भावा राजसास्तामसाश्च ये
मत्त एवेति तान् विद्धि न त्वह तेषु ते मयि

M. N. Dutt: And all existing things of Sattva, Raja and Tama Gunas (the qualities of goodness of passion and of darkness), are all from Me. I am, however, not in them; they are in Me.

BORI CE: 06-029-013

त्रिभिर्गुणमयैर्भावैरेभिः सर्वमिदं जगत्
मोहितं नाभिजानाति मामेभ्यः परमव्ययम्

MN DUTT: 04-032-013

त्रिभिर्गुणमयैर्भावैरेभिः सर्वमिदं जगत्
मोहितं नाभिजानाति मामेभ्यः परमव्ययम्

M. N. Dutt: This whole universe, deluded by these three qualities, does not know Me, who are beyond them, and undecaying.

BORI CE: 06-029-014

दैवी ह्येषा गुणमयी मम माया दुरत्यया
मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते

MN DUTT: 04-032-014

दैवी ह्येषा गुणमयी मम माया दुरत्यया
मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते

M. N. Dutt: The Illusion of Mine, developed from the said three qualities is marvelous and difficult to transcend. Those, that resort to Me alone, cross beyond this illusion.

BORI CE: 06-029-015

न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः
माययापहृतज्ञाना आसुरं भावमाश्रिताः

MN DUTT: 04-032-015

न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः
माययाऽपहतज्ञानां आसुरं भावमाश्रिताः

M. N. Dutt: Ignorant men, the doers of evil, and the worst of their species, being deprived of their knowledge by this illusion and wedded to the state of demons, do not resort to Me.

BORI CE: 06-029-016

चतुर्विधा भजन्ते मां जनाः सुकृतिनोऽर्जुन
आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ

MN DUTT: 04-032-016

चतुर्विधा भजन्ते मां जनाः सुकृतिनोऽर्जुन
आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ

M. N. Dutt: O Arjuna, four classes of doers of good acts worship me, namely he who is distressed, he who seeks after knowledge, he who wants wealth and he who is possessed of knowledge.

BORI CE: 06-029-017

तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते
प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः

MN DUTT: 04-032-017

तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते
प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः

M. N. Dutt: Amongst these (four classes of men) he, who is the possessor of knowledge, being devoted, and having faith on only the one, is considered to be superior to the rest. For to a man of (true) knowledge, I am dear above every thing and he is dear to Me.

BORI CE: 06-029-018

उदाराः सर्व एवैते ज्ञानी त्वात्मैव मे मतम्
आस्थितः स हि युक्तात्मा मामेवानुत्तमां गतिम्

MN DUTT: 04-032-018

उदारा: सर्व एवैते ज्ञानी त्वात्मैव मे मतम्
आस्थितः स हि युक्तात्मा मामेवानुत्तमां गतिम्

M. N. Dutt: All these four classes of men are noble, but a man, who is possessed of knowledge, is. considered by Me as My own self. For he, with his self devoted to abstraction, has taken Me to be the goal than which there is nothing higher.

BORI CE: 06-029-019

बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते
वासुदेवः सर्वमिति स महात्मा सुदुर्लभः

MN DUTT: 04-032-019

बहूनां जन्मनामन्ते ज्ञानवान् मां प्रपद्यते
वासुदेवः सर्वमिति स महात्मा सुदुर्लभः

M. N. Dutt: The man of knowledge reaches Me at the end of many lives, believing that Vasudeva is all this, (everything and all things of the universe). But such a high souled man is exceedingly rare.

BORI CE: 06-029-020

कामैस्तैस्तैर्हृतज्ञानाः प्रपद्यन्तेऽन्यदेवताः
तं तं नियममास्थाय प्रकृत्या नियताः स्वया

MN DUTT: 04-032-020

कामैस्तैस्तैर्हतज्ञानाः प्रपद्यन्तेऽन्यदेवताः
तं तं नियममास्थाय प्रकृत्या नियताः स्वया

M. N. Dutt: Those, that are deprived of knowledge by desire, reach other gods (divinities), by observing various (religious) regulations, and by being uncontrolled by their own nature.

BORI CE: 06-029-021

यो यो यां यां तनुं भक्तः श्रद्धयार्चितुमिच्छति
तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम्

MN DUTT: 04-032-021

यो यो यां यां तनुं भक्तः श्रद्धयाग्रतुमिच्छति
तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम्

M. N. Dutt: Whichever form (of deity) a worshiper wishes to worship with faith, I make his faith steady in that form.

BORI CE: 06-029-022

स तया श्रद्धया युक्तस्तस्या राधनमीहते
लभते च ततः कामान्मयैव विहितान्हि तान्

MN DUTT: 04-032-022

स तया श्रद्धया युक्तस्तस्याराधनमीहते
लभते च ततः कामान् मयैव विहितान् हि तान्

M. N. Dutt: endued with this faith, such a worshiper adore the deity (in that form), and obtains from it all that he desires, though they are really given by Me.

BORI CE: 06-029-023

अन्तवत्तु फलं तेषां तद्भवत्यल्पमेधसाम्
देवान्देवयजो यान्ति मद्भक्ता यान्ति मामपि

MN DUTT: 04-032-023

तद् भवत्यल्पमेधसाम्
देवान् देवयजो यान्ति मद्भक्ता यान्ति मामपि

M. N. Dutt: But the fruits thus obtained by men of no knowledge are perishable. Those that worship the divinities (gods) go to the divinities; while those that worship Me come to Me.

BORI CE: 06-029-024

अव्यक्तं व्यक्तिमापन्नं मन्यन्ते मामबुद्धयः
परं भावमजानन्तो ममाव्ययमनुत्तमम्

MN DUTT: 04-032-024

अव्यक्तं व्यक्तिमापन्नं मन्यन्ते मामबुद्धयः
परं भावमजानन्तो ममाव्ययमनुत्तमम्

M. N. Dutt: The undiscerning ones regard Me, who am really unmanifest to have become manifest; because they do not know my transcendent and inexhaustible state, that which there is nothing higher.

BORI CE: 06-029-025

नाहं प्रकाशः सर्वस्य योगमायासमावृतः
मूढोऽयं नाभिजानाति लोको मामजमव्ययम्

MN DUTT: 04-032-025

नाहं प्रकाशः सर्वस्य योगमायासमावृतः
मूढोऽयं नाभिजानाति लोको मामजमव्ययम्

M. N. Dutt: Shrouded by the delusion of My inconceivable power, I am not manifest to all. This deluded world, knows not Me who am unborn and undecaying.

BORI CE: 06-029-026

वेदाहं समतीतानि वर्तमानानि चार्जुन
भविष्याणि च भूतानि मां तु वेद न कश्चन

MN DUTT: 04-032-026

अन्तवत्तु फलं तेषां वेदाहं समतीतानि वर्तमानानि चार्जुन
भविष्याणि च भूतानि मां तु वेद न कश्चन

M. N. Dutt: O Arjuna, I know the things that are past; I know all things that are present and (know also) all things that will be in the future. But there is none who knows Me.

BORI CE: 06-029-027

इच्छाद्वेषसमुत्थेन द्वंद्वमोहेन भारत
सर्वभूतानि संमोहं सर्गे यान्ति परंतप

MN DUTT: 04-032-027

इच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन भारत
सर्वभूतानि सम्मोहं सर्गे यान्ति परंतप

M. N. Dutt: All beings, O terror of foes, at the time of their birth, are deluded by this delusion arising, O Bharata, from the pairs of opposites, and from the results of desire and aversion.

BORI CE: 06-029-028

येषां त्वन्तगतं पापं जनानां पुण्यकर्मणाम्
ते द्वंद्वमोहनिर्मुक्ता भजन्ते मां दृढव्रताः

MN DUTT: 04-032-028

येषां त्वन्तगतं पापं जनानां पुण्यकर्मणाम्
ते द्वन्द्वमोहनिर्मुक्ता भजन्ते मां दृढव्रताः

M. N. Dutt: But the men of meritorious acts whose sins have all come to an end worship Me, being freed from the pairs of opposites and firin in their faith.

BORI CE: 06-029-029

जरामरणमोक्षाय मामाश्रित्य यतन्ति ये
ते ब्रह्म तद्विदुः कृत्स्नमध्यात्मं कर्म चाखिलम्

MN DUTT: 04-032-029

जरामरणमोक्षाय मामाश्रित्य यतन्ति ये
ते ब्रह्म तद् विदुः कृत्स्नमध्यात्म कर्म चाखिलम्

M. N. Dutt: Those, who depending on me, tries to obtain release from decay and death know Brahma, the entire Adhyatma and all actions.

BORI CE: 06-029-030

साधिभूताधिदैवं मां साधियज्ञं च ये विदुः
प्रयाणकालेऽपि च मां ते विदुर्युक्तचेतसः

MN DUTT: 04-032-030

साधिभूताधिदैवं मां साधियज्ञं च ये विदुः
प्रयाणकालेऽपि च मां ते विदुर्युक्तचेतसः

M. N. Dutt: And they who know Me with Adhibhuta, the Adhidaiva and the Adhiyajna having their minds fixed in abstraction know Me at the time of their departure (from this world)".

Home | About | Back to Book 06 Contents | ← Chapter 28 | Chapter 30 →