Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 06 – Chapter 040

BORI CE: 06-040-001

अर्जुन उवाच
संन्यासस्य महाबाहो तत्त्वमिच्छामि वेदितुम्
त्यागस्य च हृषीकेश पृथक्केशिनिषूदन

MN DUTT: 04-043-001

अर्जुन उवाच संन्यासस्य महाबाहो तत्त्वमिच्छामि वेदितुम्
त्यागस्य च हृषीकेश पृथक् केशिनिषूदन

M. N. Dutt: Arjuna said O mighty-armed, I desire to know the true nature of Sanyasa (Renunciation) and Tyaga (Abandonment). O slayer of Keshi, I want to know them distinctly.

BORI CE: 06-040-002

श्रीभगवानुवाच
काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुः
सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः

MN DUTT: 04-043-002

श्रीभगवानुवाच काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुः
सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः

M. N. Dutt: The great one said Rejection of works with some desire is known by the learned as Sanyasa. But the abandonment of the desire for the fruit of all works, is called Tyaga, by the discerning man.

BORI CE: 06-040-003

त्याज्यं दोषवदित्येके कर्म प्राहुर्मनीषिणः
यज्ञदानतपःकर्म न त्याज्यमिति चापरे

MN DUTT: 04-043-003

त्याज्यं दोषवदित्येके कर्म प्राहुर्मनीषिणः
यज्ञदानतपःकर्म न त्याज्यमिति चापरे

M. N. Dutt: Some wise men say that work itself should be abandoned considering it to be evil; others say that the works of sacrifice, gifts and penance should not be renounced.

BORI CE: 06-040-004

निश्चयं शृणु मे तत्र त्यागे भरतसत्तम
त्यागो हि पुरुषव्याघ्र त्रिविधः संप्रकीर्तितः

MN DUTT: 04-043-004

मे तत्र त्यागे भरतसत्तम
त्यागो हि पुरुषव्याघ्र त्रिविधः सम्प्रकीर्तितः

M. N. Dutt: 0 best of Bharata's son, listen to my opinion about Tyaga, for powerful of men, Tyaga is of three kinds.

BORI CE: 06-040-005

यज्ञदानतपःकर्म न त्याज्यं कार्यमेव तत्
यज्ञो दानं तपश्चैव पावनानि मनीषिणाम्

MN DUTT: 04-043-005

यज्ञदानतपःकर्म न त्याज्यं कार्यमेव तत्
यज्ञो दान तपश्चैव पावनानि मनीषिणाम्

M. N. Dutt: The works of sacrifice, gifts and penance should not be renounced. They should indeed be performed, for, sacrifices, gifts and penances are the means for the purification of the wise.

BORI CE: 06-040-006

एतान्यपि तु कर्माणि सङ्गं त्यक्त्वा फलानि च
कर्तव्यानीति मे पार्थ निश्चितं मतमुत्तमम्

MN DUTT: 04-043-006

एतान्यपि तु कर्माणि सङ्गं त्यक्त्वा फलानि च
कर्तव्यानीति में पार्थ निश्चितं मतमुत्तमम्

M. N. Dutt: But these works should be performed without attachment and without the desire for fruits. Partha, this is my decided opinion.

BORI CE: 06-040-007

नियतस्य तु संन्यासः कर्मणो नोपपद्यते
मोहात्तस्य परित्यागस्तामसः परिकीर्तितः

MN DUTT: 04-043-007

नियतस्य तु संन्यासः कर्मणो नोपपद्यते
मोहात् तस्य परित्यागस्तामसः परिकीर्तितः

M. N. Dutt: The Renunciation of work is not proper. It is the result of delusion and arises from Tama.

BORI CE: 06-040-008

दुःखमित्येव यत्कर्म कायक्लेशभयात्त्यजेत्
स कृत्वा राजसं त्यागं नैव त्यागफलं लभेत्

MN DUTT: 04-043-008

दुःखमित्येव यत् कर्म कायक्लेशभयात् त्यजेत्
स कृत्वा राजसं त्यागं नैव त्यागफलं लभेत्

M. N. Dutt: When work is abandoned from bodily fear and froin the consideration of pain, such abandonment arises from Raja, and one who makes such abandonment never obtains the fruit of Tyaga.

BORI CE: 06-040-009

कार्यमित्येव यत्कर्म नियतं क्रियतेऽर्जुन
सङ्गं त्यक्त्वा फलं चैव स त्यागः सात्त्विको मतः

MN DUTT: 04-043-009

कार्यमित्येव यत् कर्म नियतं क्रियतेऽर्जुन
सङ्गत्यक्त्वा फलं चैव स त्यागः सात्त्विको मतः

M. N. Dutt: The abandonment of attachment and the fruit of actions which are performed because they are prescribed in the Shastras. O Arjuna, is considered to be of the quality of Sativa.

BORI CE: 06-040-010

न द्वेष्ट्यकुशलं कर्म कुशले नानुषज्जते
त्यागी सत्त्वसमाविष्टो मेधावी छिन्नसंशयः

MN DUTT: 04-043-010

न द्वेष्ट्यकुशलं कर्म कुशले नानुषज्जते
त्यागी सत्त्वसमाविष्टो मेधावी छिन्नसंशयः

M. N. Dutt: He, who has such Tyaga, being possessed of intelligence and with doubts dispelled, has no aversion for an unpleasant action, and has no attachment for pleasant ones.

BORI CE: 06-040-011

न हि देहभृता शक्यं त्यक्तुं कर्माण्यशेषतः
यस्तु कर्मफलत्यागी स त्यागीत्यभिधीयते

MN DUTT: 04-043-011

न हि देहभृता शक्यं त्यक्तुं कर्माण्यशेषतः
यस्तु कर्मफलत्यागी स त्यागीत्यभिधीयते

M. N. Dutt: Actions cannot be absolutely a abandoned by man; therefore he, who abandons the fruit of actions, is a true Tyagi.

BORI CE: 06-040-012

अनिष्टमिष्टं मिश्रं च त्रिविधं कर्मणः फलम्
भवत्यत्यागिनां प्रेत्य न तु संन्यासिनां क्वचित्

MN DUTT: 04-043-012

अनिष्टमिष्टं मिश्रं च त्रिविधं कर्मणः फलम्
भवत्यत्यागिनां प्रेत्य न तु संन्यासिनां क्वचित्

M. N. Dutt: Those, that do not abandon the desire for the fruit of actions, have after death threefold fruits, good, bad and indifferent.

BORI CE: 06-040-013

पञ्चैतानि महाबाहो कारणानि निबोध मे
सांख्ये कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणाम्

MN DUTT: 04-043-013

पञ्चैतानि महाबाहो कारणानि निबोध मे
सांख्ये कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणाम्

M. N. Dutt: Listen to me, O mighty armed (I shall declare to you) the five causes for the completion of actions, as told in the Sankhya which treats with the annihilation of actions.

BORI CE: 06-040-014

अधिष्ठानं तथा कर्ता करणं च पृथग्विधम्
विविधाश्च पृथक्चेष्टा दैवं चैवात्र पञ्चमम्

MN DUTT: 04-043-014

अधिष्ठान तथा कर्ता करणं च पृथग्विधम्
विविधाश्च पृथक्चेष्टा दैवं चैवात्र पञ्चमम्

M. N. Dutt: Substratum (body), Agency (mind). Organs (physical), Efforts (vital breaths) and Duties (senses), these are the five causes.

BORI CE: 06-040-015

शरीरवाङ्मनोभिर्यत्कर्म प्रारभते नरः
न्याय्यं वा विपरीतं वा पञ्चैते तस्य हेतवः

MN DUTT: 04-043-015

शरीरवाड्मनोभिर्यत् कर्म प्रारभते नरः
न्याय्यं वा विपरीतं वा पञ्चैते तस्य हेतवः

M. N. Dutt: With body, speech or mind, whatever work, good or bad, a man performs these five are their causes.

BORI CE: 06-040-016

तत्रैवं सति कर्तारमात्मानं केवलं तु यः
पश्यत्यकृतबुद्धित्वान्न स पश्यति दुर्मतिः

MN DUTT: 04-043-016

तत्रैवं सति कर्तारमात्मानं केवलं तु यः
पश्यत्यकृतबुद्धित्यान्न स पश्यति दुर्मतिः

M. N. Dutt: Such being the case, he who, owing to his uncultivated understanding and dull mind, sees his own self as the sole agency of all actions, sees nothing.

BORI CE: 06-040-017

यस्य नाहंकृतो भावो बुद्धिर्यस्य न लिप्यते
हत्वापि स इमाँल्लोकान्न हन्ति न निबध्यते

MN DUTT: 04-043-017

यस्य नाहंकृतो भावो बुद्धिर्यस्य न लिप्यते
हत्वापि स इमाँल्लोकान्न हन्ति न निबध्यते

M. N. Dutt: He who has no egoism, and whose mind is not sullied, does not kill, or fettered by action, if he kills all these people.

BORI CE: 06-040-018

ज्ञानं ज्ञेयं परिज्ञाता त्रिविधा कर्मचोदना
करणं कर्म कर्तेति त्रिविधः कर्मसंग्रहः

MN DUTT: 04-043-018

ज्ञानं ज्ञेयं परिज्ञाता त्रिविधा कर्मचोदना
करणं कर्म कर्तेति त्रिविधः कर्मसंग्रहः

M. N. Dutt: Knowledge, the Object of knowledge and the Knower, from the threefold impulse of action.. Instrument. Action and Agent from the threefold complements of action.

BORI CE: 06-040-019

ज्ञानं कर्म च कर्ता च त्रिधैव गुणभेदतः
प्रोच्यते गुणसंख्याने यथावच्छृणु तान्यपि

MN DUTT: 04-043-019

ज्ञानं कर्म च कर्ता च त्रिधैव गुणभेदतः
प्रोच्यते गुणसंख्याने यथावच्छृणु तान्यपि

M. N. Dutt: Knowledge, Action and Agent have threefold enumeration, according to the difference of qualities. Listen to them now.

BORI CE: 06-040-020

सर्वभूतेषु येनैकं भावमव्ययमीक्षते
अविभक्तं विभक्तेषु तज्ज्ञानं विद्धि सात्त्विकम्

MN DUTT: 04-043-020

सर्वभूतेषु येनैकं भावमव्ययमीक्षते
अविभक्तं विभक्तेषु तज्ज्ञानं विद्धि सात्त्विकम्

M. N. Dutt: Sattva Knowledge is that by which One Eternal Essence undivided in the divided is seen in all things.

BORI CE: 06-040-021

पृथक्त्वेन तु यज्ज्ञानं नानाभावान्पृथग्विधान्
वेत्ति सर्वेषु भूतेषु तज्ज्ञानं विद्धि राजसम्

MN DUTT: 04-043-021

पृथक्त्वेन तु यज्ज्ञानं नानाभावान् पृथग्विधान्
वेत्ति सर्वेषु भूतेषु तज्ज्ञानं विद्धि राजसम्

M. N. Dutt: Raja Knowledge is that which sees various Essences of different things, on account of their separateness.

BORI CE: 06-040-022

यत्तु कृत्स्नवदेकस्मिन्कार्ये सक्तमहैतुकम्
अतत्त्वार्थवदल्पं च तत्तामसमुदाहृतम्

MN DUTT: 04-043-022

यत्तु कृत्स्नवदेकस्मिन् कार्ये सक्तमहैतुकम्
अतत्त्वार्थवदल्पं च तत् तामसमुदाहृतम

M. N. Dutt: Tama Knowledge is that which sees each single object as if it were the whole which is without reason and without truth, and which is mean and low.

BORI CE: 06-040-023

नियतं सङ्गरहितमरागद्वेषतः कृतम्
अफलप्रेप्सुना कर्म यत्तत्सात्त्विकमुच्यते

MN DUTT: 04-043-023

नियतं सङ्गरहितमरागद्वेषतः कृतम्
अफलप्रेप्सुना कर्म यत्तत् सात्त्विकमुच्यते

M. N. Dutt: Sattva Action is that which is prescribed in the Shastras, which is performed without attachment, desire or aversion, and without the desire for any fruit by the performer.

BORI CE: 06-040-024

यत्तु कामेप्सुना कर्म साहंकारेण वा पुनः
क्रियते बहुलायासं तद्राजसमुदाहृतम्

MN DUTT: 04-043-024

यत्तु कामेप्सुना कर्म साहंकारेण वा पुनः
क्रियते बहुलायासं तद् राजसमुदाहृतम्

M. N. Dutt: Raja Action is that which is attended with great trouble and which is performed by one who desires for the fruit of action and who is filled with egoism.

BORI CE: 06-040-025

अनुबन्धं क्षयं हिंसामनपेक्ष्य च पौरुषम्
मोहादारभ्यते कर्म यत्तत्तामसमुच्यते

MN DUTT: 04-043-025

अनुबन्धं क्षयं हिंसामनवेक्ष्य च पौरुषम्
मोहादारभ्यते कर्म यत्तत् तामसमुच्यते

M. N. Dutt: Tama Action is that which is performed from delusion, without regard to consequences and with one's own loss and injury as well as of others.

BORI CE: 06-040-026

मुक्तसङ्गोऽनहंवादी धृत्युत्साहसमन्वितः
सिद्ध्यसिद्ध्योर्निर्विकारः कर्ता सात्त्विक उच्यते

MN DUTT: 04-043-026

मुक्तसङ्गोऽनहंवादी धृत्युत्साहसमन्वितः
सिद्ध्यसिद्ध्योर्निर्विकारः कर्ता सात्त्विक उच्यते

M. N. Dutt: Sattva Agent is he who is free from attachment, and egoism, who is full of constancy and energy and who is unmoved both in success and failure.

BORI CE: 06-040-027

रागी कर्मफलप्रेप्सुर्लुब्धो हिंसात्मकोऽशुचिः
हर्षशोकान्वितः कर्ता राजसः परिकीर्तितः

MN DUTT: 04-043-027

रागी कर्मफलप्रेप्सुर्लुब्धो हिंसात्मकोऽशुचिः
हर्षशोकान्वितः कर्ता राजसः परिकीर्तितः

M. N. Dutt: Raja Agent is he who is full of affections, who desires for the fruit of actions, who is covetous, cruel and impure, and feels both joy and sorrow.

BORI CE: 06-040-028

अयुक्तः प्राकृतः स्तब्धः शठो नैकृतिकोऽलसः
विषादी दीर्घसूत्री च कर्ता तामस उच्यते

MN DUTT: 04-043-028

अयुक्तः प्राकृतः स्तब्धः शठो नैकृतिकोऽलसः
विषादी दीर्घसूत्री च कर्ता तामस उच्यते

M. N. Dutt: Tama Agent is he who is void of application, who is without discernment, who is obstinate, deceitful malicious, idle, desponding, and procrastinating.

BORI CE: 06-040-029

बुद्धेर्भेदं धृतेश्चैव गुणतस्त्रिविधं शृणु
प्रोच्यमानमशेषेण पृथक्त्वेन धनंजय

MN DUTT: 04-043-029

बुद्धेर्थेदं धृतेश्चैव गुणतस्त्रिविधं शृणु
प्रोच्यमानमशेषेण पृथक्त्वेन धनंजयः

M. N. Dutt: Listen to three fold division of intellect and constancy. O Dhananjaya, I shall exhaustively and distinctly speak to you on this matter.

BORI CE: 06-040-030

प्रवृत्तिं च निवृत्तिं च कार्याकार्ये भयाभये
बन्धं मोक्षं च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी

MN DUTT: 04-043-030

प्रवृत्तिं च निवृत्तिं च कार्याकार्ये भयाभये
बन्धं मोक्षं च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी

M. N. Dutt: Sattva Intellect, O Partha, is that which knows action and inaction, what ought to be done and what ought not to be done, and which knows fear and fearfulness, bondage and deliverance.

BORI CE: 06-040-031

यया धर्ममधर्मं च कार्यं चाकार्यमेव च
अयथावत्प्रजानाति बुद्धिः सा पार्थ राजसी

MN DUTT: 04-043-031

यया धर्ममधर्मं च कार्य चाकार्यमेव च
अयथावत् प्रजानाति बुद्धिः सा पार्थ राजसी

M. N. Dutt: Raja Intellect, O Partha, is that by which one imperfectly discerns right and wrong, and what ought to be done and what ought not to be done.

BORI CE: 06-040-032

अधर्मं धर्ममिति या मन्यते तमसावृता
सर्वार्थान्विपरीतांश्च बुद्धिः सा पार्थ तामसी

MN DUTT: 04-043-032

अधर्मं धर्ममिति या मन्यते तमसाऽवृता
सर्वार्थान् विपरीतांश्च बुद्धिः सा पार्थ तामसी

M. N. Dutt: Tama Intellect, O Partha, is that by which, being one covered by ignorance, considers wrong to be right, and sees all things in a reverse state.

BORI CE: 06-040-033

धृत्या यया धारयते मनःप्राणेन्द्रियक्रियाः
योगेनाव्यभिचारिण्या धृतिः सा पार्थ सात्त्विकी

MN DUTT: 04-043-033

धृत्या यया धारयते मनःप्राणेन्द्रियक्रियाः
योगेनाव्यभिचारिण्या धृतिः सा पार्थ सात्त्विकी

M. N. Dutt: Sattva constancy, O Partha, is that by which through devotion one controls the function of the mind, the life-breaths and the senses.

BORI CE: 06-040-034

यया तु धर्मकामार्थान्धृत्या धारयतेऽर्जुन
प्रसङ्गेन फलाकाङ्क्षी धृतिः सा पार्थ राजसी

MN DUTT: 04-043-034

यया तु धर्मकामार्थान् धृत्या धारयतेऽर्जुन
प्रसङ्गेन फलाकाक्षी धृतिः सा पार्थ राजसी

M. N. Dutt: Raja constancy, O Partha, is that by which through attachment one holds to religion, and profit, washing for fruit.

BORI CE: 06-040-035

यया स्वप्नं भयं शोकं विषादं मदमेव च
न विमुञ्चति दुर्मेधा धृतिः सा पार्थ तामसी

MN DUTT: 04-043-035

यया स्वप्नं भयं शोकं विषादं मदमेव च
न विमुञ्चति दुर्मेधा धृतिः सा पार्थ तामसी

M. N. Dutt: Tama Constancy, O Partha, is that thought which undiscerning person does not abandons sleep, fear, sorrow, dependency and folly.

BORI CE: 06-040-036

सुखं त्विदानीं त्रिविधं शृणु मे भरतर्षभ
अभ्यासाद्रमते यत्र दुःखान्तं च निगच्छति

BORI CE: 06-040-037

यत्तदग्रे विषमिव परिणामेऽमृतोपमम्
तत्सुखं सात्त्विकं प्रोक्तमात्मबुद्धिप्रसादजम्

MN DUTT: 04-043-036

सुखं त्विदानी त्रिविधं शृणु मे भरतर्षभ
अभ्यासाद् रमते यत्र दुःखान्तं च निगच्छति
यत्तदने विषमिव परिणामेऽमृतोपमम्
तत्सुखं सात्त्विकं प्रोक्तमात्मबुद्धिप्रसादजम्

M. N. Dutt: Now hear from Me, O best of Bharata race, what are the three kinds of happiness. Sattva Happiness is that in which one finds pleasure from repetition of enjoyment, which brings an end to all pain, which is like poison in the beginning, but ambrosia afterwards, which is born out of serenity, and is produced by knowledge.

BORI CE: 06-040-038

विषयेन्द्रियसंयोगाद्यत्तदग्रेऽमृतोपमम्
परिणामे विषमिव तत्सुखं राजसं स्मृतम्

MN DUTT: 04-043-037

विषयेन्द्रियसंयोगाद् यत्तदचेऽमृतोपमम्
परिणामे विषमिव तत् सुखं राजसं स्मृतम्

M. N. Dutt: Raja Happiness is that which arise from the contact of the senses with their objects and which ambrosia in the beginning and poison next.

BORI CE: 06-040-039

यदग्रे चानुबन्धे च सुखं मोहनमात्मनः
निद्रालस्यप्रमादोत्थं तत्तामसमुदाहृतम्

MN DUTT: 04-043-038

यदग्रे चानुबन्धे च सुखं मोहनमात्मनः
निद्रालस्यप्रमादोत्थं तत्तामसमुदाहृतम्

M. N. Dutt: Tama Happiness is that which deludes the self in the beginning and in its consequences, and which arises from sleep, condolence and foolishness.

BORI CE: 06-040-040

न तदस्ति पृथिव्यां वा दिवि देवेषु वा पुनः
सत्त्वं प्रकृतिजैर्मुक्तं यदेभिः स्यात्त्रिभिर्गुणैः

MN DUTT: 04-043-039

न तदस्ति पृथिव्यां वा दिवि देवेषु वा पुनः
सत्त्व प्रकृतिजैर्मुक्तं यदेभिः स्यात् त्रिभिर्गुणैः

M. N. Dutt: There is none, either among the beings on earth or among be celestial in heaven, which is free from these three qualities born of Nature.

BORI CE: 06-040-041

ब्राह्मणक्षत्रियविशां शूद्राणां च परंतप
कर्माणि प्रविभक्तानि स्वभावप्रभवैर्गुणैः

MN DUTT: 04-043-040

ब्राह्मणक्षत्रियविशां शूद्राणां च परंतप
कर्माणि प्रविभक्तानि स्वभावप्रभवैर्गुणैः

M. N. Dutt: O chastiser of foes, the duties of Brahmanas, Kshatriyas, Vaishyas, and Shudras are each distinguished by these three qualities, born of nature.

BORI CE: 06-040-042

शमो दमस्तपः शौचं क्षान्तिरार्जवमेव च
ज्ञानं विज्ञानमास्तिक्यं ब्रह्मकर्म स्वभावजम्

MN DUTT: 04-043-041

शमो दमस्तपः शौचं क्षान्तिरार्जवमेव च
ज्ञानं विज्ञानमास्तिक्यं ब्रह्मकर्म स्वभावजम्

M. N. Dutt: Tranquility, self restraint, penances purity, forgiveness, rectitude, knowledge, experience and faith, these are the distinctive features of a Brahmana.

BORI CE: 06-040-043

शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम्
दानमीश्वरभावश्च क्षत्रकर्म स्वभावजम्

MN DUTT: 04-043-042

शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम्
दानमीश्वरभावश्च क्षात्रं कर्म स्वभावजम्

M. N. Dutt: Bravery, energy, firmness, skill, firmness in battle, liberality, majesty, these are distinctive features of a Kshatriya.

BORI CE: 06-040-044

कृषिगोरक्ष्यवाणिज्यं वैश्यकर्म स्वभावजम्
परिचर्यात्मकं कर्म शूद्रस्यापि स्वभावजम्

MN DUTT: 04-043-043

कृषिगौरक्ष्यवाणिज्यं वैश्यकर्म स्वभावजम्
परिचर्यात्मकं कर्म शूद्रस्यापि स्वभावजम्

M. N. Dutt: Agriculture, tending of cattle and trade, these are the duties of a Vaishya. The natural duty of a Shudra is service.

BORI CE: 06-040-045

स्वे स्वे कर्मण्यभिरतः संसिद्धिं लभते नरः
स्वकर्मनिरतः सिद्धिं यथा विन्दति तच्छृणु

MN DUTT: 04-043-044

स्वे स्वे कर्मण्यभिरतः संसिद्धि लभते नरः
स्वकर्मनिरतः सिद्धि यथा विन्दति तच्छृणु

M. N. Dutt: Every man, if he engages in his own natural duty, attains to perfection. Hear, how man attains to perfection by performing him own natural duties,

BORI CE: 06-040-046

यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम्
स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः

MN DUTT: 04-043-045

यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम्
स्वकर्मणा तमभ्यर्च्य सिद्धि विन्दति मानवः

M. N. Dutt: Worshipping Him, from whom are the life of beings, and by whom all the universe is pervaded, by the performance of his own duty man is sure to attain to perfection.

BORI CE: 06-040-047

श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात्
स्वभावनियतं कर्म कुर्वन्नाप्नोति किल्बिषम्

MN DUTT: 04-043-046

श्रेयान् स्वधर्मो विगुणः परधर्मात् स्वनुष्ठितात्
स्वभावनियतं कर्म कुर्वन् नाप्नोति किल्बिषम्

M. N. Dutt: Better is one's own duty, though performed imperfectly, than another's duty wellperformed. Man incurs no sin by performing his duty prescribed by Nature.

BORI CE: 06-040-048

सहजं कर्म कौन्तेय सदोषमपि न त्यजेत्
सर्वारम्भा हि दोषेण धूमेनाग्निरिवावृताः

MN DUTT: 04-043-047

सहजं कर्म कौन्तेय सदोषमपि न त्यजेत्
सर्वारम्भा हि दोषेण धूमेनाग्निरिवावृताः

M. N. Dutt: Man must not, O son of Kunti abandon his natural duties, however bad they might be-for all actions are enveloped by error as fire by smoke.

BORI CE: 06-040-049

असक्तबुद्धिः सर्वत्र जितात्मा विगतस्पृहः
नैष्कर्म्यसिद्धिं परमां संन्यासेनाधिगच्छति

MN DUTT: 04-043-048

असक्तबुद्धिः सर्वत्र जितात्मा विगतस्पृहः
नैष्कर्म्यसिद्धि परमां संन्यासेनाधिगच्छति

M. N. Dutt: He whose mind is unattached to any thing, who has subdued his self, and whose desire is gone, through Sanyasa, obtains the supreme perfection of freedom from action.

BORI CE: 06-040-050

सिद्धिं प्राप्तो यथा ब्रह्म तथाप्नोति निबोध मे
समासेनैव कौन्तेय निष्ठा ज्ञानस्य या परा

MN DUTT: 04-043-049

सिद्धि प्राप्तो यथा ब्रह्म तथाऽऽप्नोति निबोध मे
समासेनैव कौन्तेय निष्ठा ज्ञानस्य या परा

M. N. Dutt: Learn in brief, O son of Kunti, how a man, obtaining perfection, attains to Brahma, the Supreme End of Knowledge.

BORI CE: 06-040-051

बुद्ध्या विशुद्धया युक्तो धृत्यात्मानं नियम्य च
शब्दादीन्विषयांस्त्यक्त्वा रागद्वेषौ व्युदस्य च

MN DUTT: 04-043-050

बुद्ध्या विशुद्धया युक्तो धृत्याऽऽत्मानं नियम्य च
शब्दादीन् विषयांस्त्यक्त्वा रागद्वेषौव्युदस्य च

M. N. Dutt: Having a pure mind, restraining his self by constancy, renouncing all objects of sense, and casting off affection and aversion.

BORI CE: 06-040-052

विविक्तसेवी लघ्वाशी यतवाक्कायमानसः
ध्यानयोगपरो नित्यं वैराग्यं समुपाश्रितः

MN DUTT: 04-043-051

विविक्तसेवी लध्वाशी यतवाक्कायमानसः
ध्यानयोगपरो नित्यं वैराग्यं समुपाश्रितः

M. N. Dutt: He who resides in a lonely place, cats little, restrains his speech, body and mind, who is ever intent on meditation and abstraction, who is unconcerned.

BORI CE: 06-040-053

अहंकारं बलं दर्पं कामं क्रोधं परिग्रहम्
विमुच्य निर्ममः शान्तो ब्रह्मभूयाय कल्पते

MN DUTT: 04-043-052

अहंकार बलं दर्प कामं क्रोधं परिग्रहम्
विमुच्य निर्ममः शान्तो ब्रह्मभूयाय कल्पते

M. N. Dutt: Who is free from egoism, violence, pride, lust, wrath, surroundings, who is devoid of selfishness and is tranquil, become fit for assimilation with Brahma.

BORI CE: 06-040-054

ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति
समः सर्वेषु भूतेषु मद्भक्तिं लभते पराम्

MN DUTT: 04-043-053

ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति
समः सर्वेषु भूतेषु मद्भक्ति लभते पराम्

M. N. Dutt: Becoming one with Brahma, and obtaining tranquility in spirit, man grieves not and desires not. Seeing all beings alike, he obtains the highest devotion to Me.

BORI CE: 06-040-055

भक्त्या मामभिजानाति यावान्यश्चास्मि तत्त्वतः
ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम्

MN DUTT: 04-043-054

भक्त्या मामभिजानाति यावान् यश्चास्मि तत्त्वतः
ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम्

M. N. Dutt: By devotion he truly knows Me, truly what I am and who I am. Then knowing Me truly, he forthwith enters into Me.

BORI CE: 06-040-056

सर्वकर्माण्यपि सदा कुर्वाणो मद्व्यपाश्रयः
मत्प्रसादादवाप्नोति शाश्वतं पदमव्ययम्

MN DUTT: 04-043-055

सर्वकर्माण्यपि सदा कुर्वाणो मद्यपाश्रयः
मत्प्रसादादवाप्नोति शाश्वतं पदमव्ययम्

M. N. Dutt: Even performing all actions at all times, such a man, having his refuge in Me, obtains through My favour that state which is eternal and imperishable.

BORI CE: 06-040-057

चेतसा सर्वकर्माणि मयि संन्यस्य मत्परः
बुद्धियोगमुपाश्रित्य मच्चित्तः सततं भव

MN DUTT: 04-043-056

चेतसा सर्वकर्माणि मयि संन्यस्य मत्परः
बुद्धियोगमुपाश्रित्य मच्चित्तः सततं भव

M. N. Dutt: Mentally dedicating all actions to Me, restoring to mental abstraction, being devoted to Me, fix your thoughts constantly on Me.

BORI CE: 06-040-058

मच्चित्तः सर्वदुर्गाणि मत्प्रसादात्तरिष्यसि
अथ चेत्त्वमहंकारान्न श्रोष्यसि विनङ्क्ष्यसि

MN DUTT: 04-043-057

मच्चित्तः सर्वदुर्गाणि मत्प्रसादात् तरिष्यसि
अथ चेत् त्वमहंकारान्न श्रोष्यसि विनक्ष्यसि

M. N. Dutt: Fixing your thoughts on Me, you will surmount all difficulties through My favour. But if from self-conceit you do not listen to Me, you will surely perish.

BORI CE: 06-040-059

यदहंकारमाश्रित्य न योत्स्य इति मन्यसे
मिथ्यैष व्यवसायस्ते प्रकृतिस्त्वां नियोक्ष्यति

MN DUTT: 04-043-058

यदहंकारमाश्रित्य न योत्स्य इति मन्यसे
मिथ्यैष व्यवसायस्ते प्रकृतिस्त्वां नियोक्ष्यति

M. N. Dutt: If out of self-conceit you think “I will not fight,” your this resolution will be in vain, for surely will Nature rule you.

BORI CE: 06-040-060

स्वभावजेन कौन्तेय निबद्धः स्वेन कर्मणा
कर्तुं नेच्छसि यन्मोहात्करिष्यस्यवशोऽपि तत्

MN DUTT: 04-043-059

स्वभावजेन कौन्तेय निबद्धः स्वेन कर्मणा
कर्तुनेच्छसि यन्मोहात् करिष्यस्यवशोऽपि तत्

M. N. Dutt: Bound by your own Duty, ordained by Nature, you will involuntarily do not, which, out of delusion, you do not wish to do.

BORI CE: 06-040-061

ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति
भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया

MN DUTT: 04-043-060

ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति
भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया

M. N. Dutt: The Lord, O Arjuna, as if mounted on a machine, sits in the heart of all beings, turning them as He pleases by His illusive powers.

BORI CE: 06-040-062

तमेव शरणं गच्छ सर्वभावेन भारत
तत्प्रसादात्परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम्

MN DUTT: 04-043-061

तमेव शरणं गच्छ सर्वभावेन भारत
तत्प्रसादात् परां शान्ति स्थान प्राप्स्यसि शाश्वतम्

M. N. Dutt: O Bharata, seek shelter under Him in every way. By his favour, you will get Supreme Peace and the Eternal Seat.

BORI CE: 06-040-063

इति ते ज्ञानमाख्यातं गुह्याद्गुह्यतरं मया
विमृश्यैतदशेषेण यथेच्छसि तथा कुरु

MN DUTT: 04-043-062

इति ते ज्ञानमाख्यातं गुह्याद् गुह्यतरं मया
विमृश्यैतदशेषेण यथेच्छसि तथा कुरु

M. N. Dutt: I have thus declared to you the knowledge which is more mysterious than any other mystery. Reflect on it fully, and then act as you like.

BORI CE: 06-040-064

सर्वगुह्यतमं भूयः शृणु मे परमं वचः
इष्टोऽसि मे दृढमिति ततो वक्ष्यामि ते हितम्

MN DUTT: 04-043-063

सर्वगुह्यतमं भूयः शृणु मे परमं वचः
इष्टोऽसि मे दृढमिति ततो वक्ष्यामि ते हितम्

M. N. Dutt: Once more hcar My supernatural words, the most mysterious mystery of all. You are very dear to Me; therefore, I tell you what is good for you.

BORI CE: 06-040-065

मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु
मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे

MN DUTT: 04-043-064

मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु
मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे

M. N. Dutt: Fix your heart on Me, become My devotee, sacrifice to Me, bow down to Me, you will then come to Me. I tell you the truth, for you are very dear to Me.

BORI CE: 06-040-066

सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज
अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः

MN DUTT: 04-043-065

सर्वधर्मान् परित्यज्य मामेकं शरणं व्रजा अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः

M. N. Dutt: Forsaking all religious duties, come to Me, come to Me as your sole refuge. I shall deliver yo:l from all your sins. Do not grieve.

BORI CE: 06-040-067

इदं ते नातपस्काय नाभक्ताय कदाचन
न चाशुश्रूषवे वाच्यं न च मां योऽभ्यसूयति

MN DUTT: 04-043-066

इदं ते नातपस्काय नाभक्ताय कदाचन
न चाशुश्रूषवे वाच्यं न च मां योऽभ्यसूयति

M. N. Dutt: This knowledge that I have told you must not be declared by you to one who does not practice penances, who is not a devotee, who never waits on a preceptor, and who always culminates Mc.

BORI CE: 06-040-068

य इदं परमं गुह्यं मद्भक्तेष्वभिधास्यति
भक्तिं मयि परां कृत्वा मामेवैष्यत्यसंशयः

MN DUTT: 04-043-067

य इमं परमं गुह्यं मद्भक्तेष्वभिधास्यति
भक्तिं मयि परां मामेवैष्यत्यसंशयः

M. N. Dutt: He, who will inculcate this supreme knowledge to those who are devoted to Me, offering Me his highest devotion, being freed from all doubts, will come to Me.

BORI CE: 06-040-069

न च तस्मान्मनुष्येषु कश्चिन्मे प्रियकृत्तमः
भविता न च मे तस्मादन्यः प्रियतरो भुवि

MN DUTT: 04-043-068

न च तस्मान्मनुष्येषु कश्चिन्मे प्रियकृत्तमः
भविता न च मे तस्मादन्यः प्रियतरो भुवि

M. N. Dutt: Amongst men none can be dearer to Me than such a man. None on earth can do Me greater service also than he.

BORI CE: 06-040-070

अध्येष्यते च य इमं धर्म्यं संवादमावयोः
ज्ञानयज्ञेन तेनाहमिष्टः स्यामिति मे मतिः

MN DUTT: 04-043-069

अध्येष्यते च य इमं धर्म्यं संवादमावयोः
ज्ञानयज्ञेन तेनाहमिष्टः स्यामिति मे मतिः

M. N. Dutt: And he, who will study this holy conversation between us, will offer to Me the sacrifice of knowledge. This is my opinion.

BORI CE: 06-040-071

श्रद्धावाननसूयश्च शृणुयादपि यो नरः
सोऽपि मुक्तः शुभाँल्लोकान्प्राप्नुयात्पुण्यकर्मणाम्

MN DUTT: 04-043-070

श्रद्धावाननसूयश्च शृणुयादपि यो नरः
सोऽपि मुक्तः शुभाँल्लोकान् प्राप्नुयात् पुण्यकर्मणाम्

M. N. Dutt: Even he, who with faith and without evil, will hear it, being freed from (the bond of births), will obtain the blessed seat of those that perform pious acts.

BORI CE: 06-040-072

कच्चिदेतच्छ्रुतं पार्थ त्वयैकाग्रेण चेतसा
कच्चिदज्ञानसंमोहः प्रनष्टस्ते धनंजय

MN DUTT: 04-043-071

कच्चिदेतच्छ्रुतं पार्थ त्वयैकाग्रेण चेतसा
कच्चिदज्ञानसम्मोहः प्रनष्टस्ते धनंजय

M. N. Dutt: Have you heard, O Partha, this knowledge with mind undirected to any other object? Has, O Dhananjaya, your delusion, caused by ignorance, been destroyed?

BORI CE: 06-040-073

अर्जुन उवाच
नष्टो मोहः स्मृतिर्लब्धा त्वत्प्रसादान्मयाच्युत
स्थितोऽस्मि गतसंदेहः करिष्ये वचनं तव

MN DUTT: 04-043-072

अर्जुन उवाच नष्टो मोहः स्मृतिर्लब्धा त्वत्प्रसादान्मयाऽच्युत
स्थितोऽस्मि गतसंदेहः करिष्ये वचनं तव

M. N. Dutt: Arjuna said O undecaying One, through your favour my delusion is gone, I now know what I am. I am now firm. My doubts have been dispelled. I will obey you. I will do your bidding.

BORI CE: 06-040-074

संजय उवाच
इत्यहं वासुदेवस्य पार्थस्य च महात्मनः
संवादमिममश्रौषमद्भुतं रोमहर्षणम्

MN DUTT: 04-043-073

संजय उवाच इत्यहं वासुदेवस्य पार्थस्य च महात्मनः
संवादमिममश्रौषमद्भुतं रोमहर्षणम्

M. N. Dutt: Sanjay said O king, I heard this wonderful and hairstirring words of Vasudeva and Partha.

BORI CE: 06-040-075

व्यासप्रसादाच्छ्रुतवानेतद्गुह्यमहं परम्
योगं योगेश्वरात्कृष्णात्साक्षात्कथयतः स्वयम्

MN DUTT: 04-043-074

व्यासप्रसादाच्छ्रुतवानेतद् गुह्यमहं परम्
योगयोगेश्वरात् कृष्णात् साक्षात् कथयतः स्वयम्

M. N. Dutt: Through the favour of Vyasa, I myself heard this mysterious, great and best words from the very lips of the Lord of Yoga, Srikrishna.

BORI CE: 06-040-076

राजन्संस्मृत्य संस्मृत्य संवादमिममद्भुतम्
केशवार्जुनयोः पुण्यं हृष्यामि च मुहुर्मुहुः

MN DUTT: 04-043-075

राजन् संस्मृत्य संस्मृत्य संवादमिममद्भुतम्
केशवार्जुनयोः पुण्यं हृष्यामि च मुहुर्मुहुः

M. N. Dutt: O king, I am feeling more and more pleasure as much as I am remembering the holy and wonderful words between Srikrishna and Arjuna.

BORI CE: 06-040-077

तच्च संस्मृत्य संस्मृत्य रूपमत्यद्भुतं हरेः
विस्मयो मे महान्राजन्हृष्यामि च पुनः पुनः

MN DUTT: 04-043-076

तच्च संस्मृत्य संस्मृत्य रूपमत्यद्भुतं हरेः
विस्मयो मे महान् राजन् हृष्यामि च पुनः पुनः

M. N. Dutt: O king, I am feeling more and more pleasure as much as I am remembering the wonderful manifestation of Srikrishna.

BORI CE: 06-040-078

यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः
तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम

MN DUTT: 04-043-077

यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः
तत्र श्रीविजयो भूतिर्बुवा नीतिर्मतिर्मम

M. N. Dutt: Wherever exist the Lord of Yoga Srikrishna and the great bowman Arjuna, there certainly do wealth, victory and glory exist.

Corresponding verse not found in BORI CE

MN DUTT: 04-044-001

वैशम्पायन उवाच गीता सुगीता कर्तव्या किमन्यैः शास्त्रसंग्रहैः
या स्वयं पद्मनाभस्य मुखपद्माद् विनिःसृता

M. N. Dutt: Vaishampayana said : O Janamejaya! What is the need to collect a pile of scriptures? Gita should be duly listened, recited, read, taught, understood and retained properly as it has emanated directly from the lotus lips of god Padmanabha himself.

Corresponding verse not found in BORI CE

MN DUTT: 04-044-002

सर्वशास्त्रमयी गीता सर्वदेवमयो हरिः
सर्वतीर्थमयी गङ्गा सर्ववेदमयो मनुः

M. N. Dutt: Gita consists of all scriptures (viz. the vital essence of all scriptures is embedded within Gita). God Sri Hari is in the form of all gods. Ganga holds within her all holy places and Manu (His Manusmriti) holds within it, all Vedas.

Corresponding verse not found in BORI CE

MN DUTT: 04-044-003

गीता गङ्गा च गायत्री गोविन्देति हृदि स्थिते
चतुर्गकारसंयुक्ते पुनर्जन्म न विद्यते

M. N. Dutt: A man enjoys freedom from the cycle of rebirth when the four names bearing "Ga" i.e. Gita, Gayatri, Govinda and Ganga are duly retained by him in his heart and mind.

Corresponding verse not found in BORI CE

MN DUTT: 04-044-004

षट्शतानि सविंशानि श्लोकानां प्राह केशवः
अर्जुन: सप्तपञ्चाशत् सप्तषष्टिं तु संजयः
धृतराष्ट्रः श्लोकमेकं गीताया मानमुच्यते

M. N. Dutt: God Krishna has chanted six hundred twenty hymns, Arjuna has chanted fifty seven hymns, Sanjaya has chanted sixty seven and a single hymn has been chanted by Dhritarashtra in this Gita. It is stated the dimension/ expansion of Gita.

Corresponding verse not found in BORI CE

MN DUTT: 04-044-005

भारतामृतसर्वस्वगीताया मथितस्य च
सारमुद्धृत्य कृष्णेन अर्जुनस्य मुखे हुतम्

M. N. Dutt: God Krishna churned Gita, the sole essence of the nectar in form of Bharata and the vital essence so extracted has been inserted in the mouth (in mind and savvy through ears) of Arjuna by him.

Home | About | Back to Book 06 Contents | ← Chapter 39 | Chapter 41 →