Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 06 – Chapter 082

BORI CE: 06-082-001

संजय उवाच
विरथं तं समासाद्य चित्रसेनं मनस्विनम्
रथमारोपयामास विकर्णस्तनयस्तव

MN DUTT: 04-088-001

संजय उवाच विरथं तं समासाद्य चित्रसेनं यशस्विनम्

M. N. Dutt: Sanjaya said Approaching the highly intelligent Chitrasena who had been deprived of his car, your son Vikarna picked him up on his own chariots.

BORI CE: 06-082-002

तस्मिंस्तथा वर्तमाने तुमुले संकुले भृशम्
भीष्मः शांतनवस्तूर्णं युधिष्ठिरमुपाद्रवत्

MN DUTT: 04-088-002

तस्मिंस्तथा वर्तमाने तुमुले संकुले भृशम्
भीष्मः शान्तनवस्तूर्णं युधिष्ठिररमुपाद्रवत्

M. N. Dutt: When that dreadful and confounding battle was thus raging, Shantanu's son Bhishma quickly rushed against Yudhishthira.

BORI CE: 06-082-003

ततः सरथनागाश्वाः समकम्पन्त सृञ्जयाः
मृत्योरास्यमनुप्राप्तं मेनिरे च युधिष्ठिरम्

MN DUTT: 04-088-003

ततः सरथनागाश्वा: समकम्पन्त सुंजयाः
मृत्योरास्यमनुप्राप्तं मेनिरे च युधिष्ठिरम्

M. N. Dutt: Then the Srinjayas with their cars, elephants and steeds, began to quake (with inside the jaws of Death.

BORI CE: 06-082-004

युधिष्ठिरोऽपि कौरव्यो यमाभ्यां सहितः प्रभुः
महेष्वासं नरव्याघ्रं भीष्मं शांतनवं ययौ

MN DUTT: 04-088-004

युधिष्ठिरोऽपि कौरव्यो यमाभ्यां सहितः प्रभुः
महेष्वासं नरव्याघ्र भीष्मं शान्तनवं ययौ

M. N. Dutt: On the other hand that descendant of Kuru's race, that lord Yudhishthira, united with his two twin brothers (Nakula and Sahadeva), encountered that foremost of men, that fierce bowman namely Bhishma, the of Shantanu.

BORI CE: 06-082-005

ततः शरसहस्राणि प्रमुञ्चन्पाण्डवो युधि
भीष्मं संछादयामास यथा मेघो दिवाकरम्

MN DUTT: 04-088-005

ततः शरसहस्राणि प्रमुञ्चन् पाण्डवो युधि
भीष्मं संछादयामास यथा मेघो दिवाकरम्

M. N. Dutt: Thereafter that son of Pandu shooting in that battle thousands of arrows, covered Bhishma, like clouds covering the orb of the day. son arrows

BORI CE: 06-082-006

तेन सम्यक्प्रणीतानि शरजालानि भारत
प्रतिजग्राह गाङ्गेयः शतशोऽथ सहस्रशः

MN DUTT: 04-088-006

तेन सम्यक् प्रणीतानि शरजालानि मारिष
प्रतिजग्राह गाङ्गेयः शतशोऽथ सहस्रशः

M. N. Dutt: Those duly discharged by Yudhishthira, the son of Ganga received in distinct sets of hundreds and thousands.

BORI CE: 06-082-007

तथैव शरजालानि भीष्मेणास्तानि मारिष
आकाशे समदृश्यन्त खगमानां व्रजा इव

MN DUTT: 04-088-007

तथैव शरजालानि भीष्मेणास्तानि मारिष
आकाशे समदृश्यन्त खगमानां व्रजा इव

M. N. Dutt: Also, O'sire, a network of arrows woven by Bhima was seen in the heavens resembling fights of insects ranging through the skies.

BORI CE: 06-082-008

निमेषार्धाच्च कौन्तेयं भीष्मः शांतनवो युधि
अदृश्यं समरे चक्रे शरजालेन भागशः

MN DUTT: 04-088-008

निमेषार्धेन की तेयं भीष्मः शान्तनवो युधि
अदृश्यं समरे चक्रे शरजालेन भागशः

M. N. Dutt: In half a wink's time, Bhishma the son of Shantanu, in that battle made the son of Kunti disappear in battle, covering him with distinct sets of arrows.

BORI CE: 06-082-009

ततो युधिष्ठिरो राजा कौरव्यस्य महात्मनः
नाराचं प्रेषयामास क्रुद्ध आशीविषोपमम्

MN DUTT: 04-088-009

ततो युधिष्ठिरो राजा कौरव्यस्य महात्मनः
नाराजं प्रेषयामास क्रुद्ध आशीविषोपमम्

M. N. Dutt: Thereat king Yudhishthira inflamed with rage, sped at that high-souled grandsire of the Kurus, a Naracha that resembled a snake of virulent venom.

BORI CE: 06-082-010

असंप्राप्तं ततस्तं तु क्षुरप्रेण महारथः
चिच्छेद समरे राजन्भीष्मस्तस्य धनुश्च्युतम्

MN DUTT: 04-088-010

असम्प्राप्तं ततस्तं तु क्षुरप्रेण महारथः
चिच्छेद समरे राजन् भीष्मस्तस्य धनुश्च्युतम्

M. N. Dutt: Then in that battle, O king, the mighty carwarrior Bhishma, with a razor sharp arrow, cut off that Naracha discharged from the bow of Yudhishthira, even before it could reach him.

BORI CE: 06-082-011

तं तु छित्त्वा रणे भीष्मो नाराचं कालसंमितम्
निजघ्ने कौरवेन्द्रस्य हयान्काञ्चनभूषणान्

MN DUTT: 04-088-011

तं तु छित्त्वा रणे भीष्मो नाराचं कालसम्मितम्
निजने कौरवेन्द्रस्य हयान् काञ्चनभूषणान्

M. N. Dutt: In that battle, Bhishma, having cut off that Naracha that resembled the Destroyer himself, slew the steeds caparisoned with golden ornaments, of that foremost of the Kurus (Yudhishthira).

BORI CE: 06-082-012

हताश्वं तु रथं त्यक्त्वा धर्मपुत्रो युधिष्ठिरः
आरुरोह रथं तूर्णं नकुलस्य महात्मनः

MN DUTT: 04-088-012

हताश्वं तु रथं त्यक्त्वा धर्मपुत्रो युधिष्ठिरः
आरुरोह रथं तूर्णं नकुलस्य महात्मनः

M. N. Dutt: Leaving his car the steeds of which were slain, Yudhishthira the son of Dharma, quickly ascended the car of the high-souled Nakula.

BORI CE: 06-082-013

यमावपि सुसंक्रुद्धः समासाद्य रणे तदा
शरैः संछादयामास भीष्मः परपुरंजयः

MN DUTT: 04-088-013

यमावपि हि संक्रुद्धः समासाद्य रणे तदा
शरैः संछादयामास भीष्मः परपुरंजयः

M. N. Dutt: Thereafter 'Bhishma that conqueror of hostile fortresses, excited with wrath, approaching the twins in battle, covered them with numerous shafts.

BORI CE: 06-082-014

तौ तु दृष्ट्वा महाराज भीष्मबाणप्रपीडितौ
जगामाथ परां चिन्तां भीष्मस्य वधकाङ्क्षया

MN DUTT: 04-088-014

तौ तु दृष्ट्वा महाराज भीष्मबाणप्रपीडितौ
जगाम परमां चिन्तां भीष्मस्य वधकाझया

M. N. Dutt: Then O mighty monarch, beholding the twins thus afflicted with the arrows shot by Bhishma, Yudhishthira began to reflect anxiously, desirous of finding out a means for the death of Bhishma.

BORI CE: 06-082-015

ततो युधिष्ठिरो वश्यान्राज्ञस्तान्समचोदयत्
भीष्मं शांतनवं सर्वे निहतेति सुहृद्गणान्

MN DUTT: 04-088-015

ततो युधिष्ठिरो वश्यान् राज्ञस्तान् समचोदयत्
भीष्मं शान्तनवं सर्वे निहतेति सुहृद्गणान्

M. N. Dutt: Thereafter, O king, Yudhishthira urged the kings on his side and his relatives, saying "Uniting together do you all slay Bhishma the son of Shantanu."

BORI CE: 06-082-016

ततस्ते पार्थिवाः सर्वे श्रुत्वा पार्थस्य भाषितम्
महता रथवंशेन परिवव्रुः पितामहम्

MN DUTT: 04-088-016

ततस्ते पार्थिवाः सर्वे श्रुत्वा पार्थस्य भाषितम्
महता रथवंशेन परिवत्रुः पितामहम्

M. N. Dutt: Then bearing the command of Pritha's son, all the rulers of earth surrounded the grandsire with a mighty host of cars.

BORI CE: 06-082-017

स समन्तात्परिवृतः पिता देवव्रतस्तव
चिक्रीड धनुषा राजन्पातयानो महारथान्

MN DUTT: 04-088-017

स समन्तात् परिवृतः पिता देवव्रतस्तव
चिक्रीड धनुषा राजन् पातयानो महारथान्

M. N. Dutt: Thus encircled, your father Devavrata played with his bow and arrows felling, o king, numerous mighty car-warriors.

BORI CE: 06-082-018

तं चरन्तं रणे पार्था ददृशुः कौरवं युधि
मृगमध्यं प्रविश्येव यथा सिंहशिशुं वने

MN DUTT: 04-088-018

तं चरन्तं रणे पार्था ददृशुः कौरवं युधि
मृगमध्यं प्रविश्येव यथा सिंहशिशुं वने

M. N. Dutt: The sons of Pritha then beheld that foremost of the Kurus, career on the field of battle, like a lion-cub in the woods amidst a herd of deer.

BORI CE: 06-082-019

तर्जयानं रणे शूरांस्त्रासयानं च सायकैः
दृष्ट्वा त्रेसुर्महाराज सिंहं मृगगणा इव

MN DUTT: 04-088-019

तर्जयानं रणे वीरांस्त्रासयानं च सायकैः
दृष्ट्वा त्रेसुर्महाराज सिंहं मृगगणा इव

M. N. Dutt: Beholding him utter loud war-cries in battle and frighten heroes with his shafts. O monarch, the Pandava warriors were seized with terror, like a herd of deer at the sight of a lion.

BORI CE: 06-082-020

रणे भरतसिंहस्य ददृशुः क्षत्रिया गतिम्
अग्नेर्वायुसहायस्य यथा कक्षं दिधक्षतः

MN DUTT: 04-088-020

रणे भारतसिंहस्य ददृशुः क्षत्रिया गतिम्
अग्नेर्वायुसहायस्य यथा कक्षं दिधक्षतः

M. N. Dutt: Then the Kshatriyas, in that battle, beheld the movements of that foremost of the Bharatas, resemble the movements of fire aided by a strong wind, when it consumes a heap straw.

BORI CE: 06-082-021

शिरांसि रथिनां भीष्मः पातयामास संयुगे
तालेभ्य इव पक्वानि फलानि कुशलो नरः

MN DUTT: 04-088-021

शिरांसि रथिनां भीष्मः पातयामास संयुगे
तालेभ्यः परिपक्वानि फलानि कुशलो नरः

M. N. Dutt: Then in that battle Bhishma felled the heads of car-warriors like expert men felling ripe palm-fruits from their trees.

BORI CE: 06-082-022

पतद्भिश्च महाराज शिरोभिर्धरणीतले
बभूव तुमुलः शब्दः पततामश्मनामिव

MN DUTT: 04-088-022

पतद्भिश्च महाराज शिरोभिर्धरणीतले
बभूव तुमुलः शब्दः पततामश्मनामिव

M. N. Dutt: As those heads, O mighty monarch, fell down on the surface of the earth, a great noise was produced like that of a shower of stones.

BORI CE: 06-082-023

तस्मिंस्तु तुमुले युद्धे वर्तमाने सुदारुणे
सर्वेषामेव सैन्यानामासीद्व्यतिकरो महान्

MN DUTT: 04-088-023

तस्मिन् सुतुमुले युद्धे वर्तमाने भयानके
सर्वेषामेव सैन्यानामासीद् व्यतिकरो महान्

M. N. Dutt: As that dreadful and fierce battle regard, a great a confusion set in, O king, among all the ranks of the soldiers.

BORI CE: 06-082-024

भिन्नेषु तेषु व्यूहेषु क्षत्रिया इतरेतरम्
एकमेकं समाहूय युद्धायैवोपतस्थिरे

MN DUTT: 04-088-024

भिन्नेषु तेषु व्यूहेषु क्षत्रिया इतरेतरम्
एकमेकं समाहूय युद्धायैवावतस्थिरे

M. N. Dutt: When the arrays were thus shattered by Bhishma, the Kshatriyas challenging one another encountered one another for battle.

BORI CE: 06-082-025

शिखण्डी तु समासाद्य भरतानां पितामहम्
अभिदुद्राव वेगेन तिष्ठ तिष्ठेति चाब्रवीत्

MN DUTT: 04-088-025

शिखण्डी तु समासाद्य भरतानां पितामहम्
अभिदुद्राव वेगेन तिष्ठ तिष्ठेति चाब्रवीत्

M. N. Dutt: Shikhandin approaching the grandsire of the Bharatas, assailed him with vehemence saying 'stay'.

BORI CE: 06-082-026

अनादृत्य ततो भीष्मस्तं शिखण्डिनमाहवे
प्रययौ सृञ्जयान्क्रुद्धः स्त्रीत्वं चिन्त्य शिखण्डिनः

MN DUTT: 04-088-026

अनादृत्य ततो भीष्मस्तं शिखण्डिनमाहवे
प्रययौ सुंजयान् क्रुद्धः स्त्रीत्वं चिन्त्य शिखण्डिनः

M. N. Dutt: Then Bhishma remembering the femininity of Shikhandin, and for that reason neglecting him in battle, rushed against the Srinjayas.

BORI CE: 06-082-027

सृञ्जयास्तु ततो हृष्टा दृष्ट्वा भीष्मं महारथम्
सिंहनादान्बहुविधांश्चक्रुः शङ्खविमिश्रितान्

MN DUTT: 04-088-027

सुंजयास्तु ततो दृष्ट्वा हृष्टं भीष्मं महारणे
सिंहनादांश्च विविधांश्चक्रुः शङ्खविमिश्रितान्

M. N. Dutt: Thereupon the Srinjayas, beholding Bhishma in that battle, were filled with delight and they uttered numerous war-cries that became mingled with the blare of the conchs.

BORI CE: 06-082-028

ततः प्रववृते युद्धं व्यतिषक्तरथद्विपम्
अपरां दिशमास्थाय स्थिते सवितरि प्रभो

MN DUTT: 04-088-028

ततः प्रववृते युद्धं व्यतिषक्तरथद्विपम्
पश्चिमां दिशमासाद्य स्थिते सवितरि प्रभो

M. N. Dutt: Then, O lord, when the sun was on the western side of the meridian, there commenced a battle in which car-warriors and elephantriders encountered one another.

BORI CE: 06-082-029

धृष्टद्युम्नोऽथ पाञ्चाल्यः सात्यकिश्च महारथः
पीडयन्तौ भृशं सैन्यं शक्तितोमरवृष्टिभिः
शस्त्रैश्च बहुभी राजञ्जघ्नतुस्तावकान्रणे

MN DUTT: 04-088-029

धृष्टद्युम्नोऽथ पाञ्चाल्यः सात्यकिश्च महारथः
पीडयन्तौ भृशं सैन्यं शक्तितोमरवृष्टिभिः

M. N. Dutt: Then Dhrishtadyumna the prince of the Pandavas, and also the mighty car-warrior Satyaki, began to torment your troops with showers of Shaktis and Tomaras.

Corresponding verse not found in BORI CE

MN DUTT: 04-088-030

शस्त्रैश्च बहुभि राजञ्जनतुस्तावकान् रणे
ते हन्यमानाः समरे तावका भरतर्षभ

M. N. Dutt: They also, O monarch siew in battle your warriors with innumerable shafts. O foremost of men, your troops, through thus smitten down in battle,

BORI CE: 06-082-030

ते हन्यमानाः समरे तावकाः पुरुषर्षभ
आर्यां युद्धे मतिं कृत्वा न त्यजन्ति स्म संयुगम्
यथोत्साहं च समरे जघ्नुर्लोकं महारथाः

MN DUTT: 04-088-030

शस्त्रैश्च बहुभि राजञ्जनतुस्तावकान् रणे
ते हन्यमानाः समरे तावका भरतर्षभ

MN DUTT: 04-088-031

आर्यां युद्धे मतिं कृत्वा न त्यजन्ति स्म संयुगम्
यथोत्साहं तु समरे निजघ्नुस्तावका रणे

M. N. Dutt: They also, O monarch siew in battle your warriors with innumerable shafts. O foremost of men, your troops, through thus smitten down in battle, Did not desert the fight having formed a laudable determination (to fight to the last); and those foremost of car-warriors began to slay (the hostile troop) to the best o their energies.

BORI CE: 06-082-031

तत्राक्रन्दो महानासीत्तावकानां महात्मनाम्
वध्यतां समरे राजन्पार्षतेन महात्मना

MN DUTT: 04-088-032

तत्राक्रन्दो महानासीत् तावकानां महात्मनाम्
वध्यतां समरे राजन् पार्षतेन महात्मना

M. N. Dutt: Then, O monarch, a loud cry of agony was set up by your high souled warriors as they were slain by the illustrious son of Prishata.

BORI CE: 06-082-032

तं श्रुत्वा निनदं घोरं तावकानां महारथौ
विन्दानुविन्दावावन्त्यौ पार्षतं प्रत्युपस्थितौ

MN DUTT: 04-088-033

तं श्रुत्वा निनदं घोरं तावकानां महारथौ
विन्दानुविन्दावावन्त्यौ पार्षतं प्रत्युपस्थितौ

M. N. Dutt: Hearing that distressful cry uttered by your troop, Vinda and Anuvinda of the Avanti country, both mighty car-warriors, rushed to cncounter the son of Prishata.

BORI CE: 06-082-033

तौ तस्य तुरगान्हत्वा त्वरमाणौ महारथौ
छादयामासतुरुभौ शरवर्षेण पार्षतम्

MN DUTT: 04-088-034

तौ तस्य तुरगान् हत्वा त्वरमाणौ महारथौ
छादयामासतुरुभौ शरवाण पार्षतम्

M. N. Dutt: Then those mighty car-warriors both endued with greu activity, slaying the steeds of Prishata's son, shrouded him with a shower of arrows.

BORI CE: 06-082-034

अवप्लुत्याथ पाञ्चाल्यो रथात्तूर्णं महाबलः
आरुरोह रथं तूर्णं सात्यकेः सुमहात्मनः

MN DUTT: 04-088-035

अवप्लुत्याथ पाञ्चाल्यो रथात् तूर्णं महाबलः
आरुरोह रथं तूर्णं सात्यकेस्तु महात्मनः

M. N. Dutt: Thereupon that mighty car-warrior the Panchala prince quickly jumping down his car, ascended with agility the chariot of the highly illustrious Satyaki.

BORI CE: 06-082-035

ततो युधिष्ठिरो राजा महत्या सेनया वृतः
आवन्त्यौ समरे क्रुद्धावभ्ययात्स परंतपौ

MN DUTT: 04-088-036

ततो युधिष्ठिरो राजा महत्या सेनया वृतः
आवन्त्यौ समरे क्रुद्धावभ्ययात् स परंतपौ

M. N. Dutt: Thereupon king Yudhishthira surrounded by a mighty division of troops rushed to those two afflicter of foes viz., the princes of Avanti both inflamed with wrath.

BORI CE: 06-082-036

तथैव तव पुत्रोऽपि सर्वोद्योगेन मारिष
विन्दानुविन्दावावन्त्यौ परिवार्योपतस्थिवान्

MN DUTT: 04-088-037

तथैव तव पुत्रोऽपि सर्वोद्योगेन मारिष
विन्दानुविन्दौ समरे परिवार्यावतस्थिवान्

M. N. Dutt: So also, O sire, your sons putting forth all their energies, remained in battle surrounding Vinda and Anuvinda.

BORI CE: 06-082-037

अर्जुनश्चापि संक्रुद्धः क्षत्रियान्क्षत्रियर्षभ
अयोधयत संग्रामे वज्रपाणिरिवासुरान्

MN DUTT: 04-088-038

अर्जुनश्चापि संक्रुद्धः क्षत्रियान् क्षत्रियर्षभः
अयोधयत संग्रामे वज्रपाणिरिवासुरान्

M. N. Dutt: In that battle Arjuna also inflamed with many wrath fought with many best of Kshatriyas like the wielder of the thunder-bolt fighting against the Asuras.

BORI CE: 06-082-038

द्रोणश्च समरे क्रुद्धः पुत्रस्य प्रियकृत्तव
व्यधमत्सर्वपाञ्चालांस्तूलराशिमिवानलः

MN DUTT: 04-088-039

द्रोणस्तु समरे क्रुद्धः पुत्रस्य प्रियकृत् तव
व्यधमत् सर्वपञ्चालास्तूलराशिमिवानलः

M. N. Dutt: Drona also, that well-wisher of your son, excited with wrath began to consume all the Panchalas like fire consuming a heap of cotton.

BORI CE: 06-082-039

दुर्योधनपुरोगास्तु पुत्रास्तव विशां पते
परिवार्य रणे भीष्मं युयुधुः पाण्डवैः सह

MN DUTT: 04-088-040

दुर्योधनपुरोगास्तु पुत्रास्तव विशाम्पते
परिवार्य रणे भीष्मं युयुधुः पाण्डवैः सह

M. N. Dutt: Your sons, O ruler of men, headed by Duryodhana himself surrounding Bhishma, fought on with the Pandavas.

BORI CE: 06-082-040

ततो दुर्योधनो राजा लोहितायति भास्करे
अब्रवीत्तावकान्सर्वांस्त्वरध्वमिति भारत

MN DUTT: 04-088-041

ततो दुर्योधनो राजा लोहितायति भास्करे
अब्रवीत् तावकान् सर्वांस्त्वध्वमिति भारत

M. N. Dutt: Then, 0 Bharata, when the lustrous orb assume a crimson hue, king Duryodhana addressing all your warriors said, "make hasten".

BORI CE: 06-082-041

युध्यतां तु तथा तेषां कुर्वतां कर्म दुष्करम्
अस्तं गिरिमथारूढे नप्रकाशति भास्करे

MN DUTT: 04-088-042

युध्यतां तु तेषां कुर्वतां कर्म दुष्करम्
अस्तं गिरिमथारूढे अप्रकाशति भास्करे

M. N. Dutt: When they thus fought on achieving feats difficult of being accomplished, the sun being lost to the sight ascended the western hills,

BORI CE: 06-082-042

प्रावर्तत नदी घोरा शोणितौघतरङ्गिणी
गोमायुगणसंकीर्णा क्षणेन रजनीमुखे

MN DUTT: 04-088-043

प्रावर्तत नदी घोरा शोणितौघतरङ्गिणीः
गोमायुगणसंकीर्णा क्षणेन क्षणदामुखे

M. N. Dutt: Then in a moment, towards nightfall, a dreadful river surging with billows of flow across the field of battle.

BORI CE: 06-082-043

शिवाभिरशिवाभिश्च रुवद्भिर्भैरवं रवम्
घोरमायोधनं जज्ञे भूतसंघसमाकुलम्

MN DUTT: 04-088-044

शिवाभिरशिवाभिश्च रुवद्भिभैरवं रवम्
धोकमायोधनं जज्ञे भूतसंघैः समाकुलम्

M. N. Dutt: Then the field of battle assumed a dreadful sight abounding as at did with the spirits of the dead and the ominous jackals howling (tediously).

BORI CE: 06-082-044

राक्षसाश्च पिशाचाश्च तथान्ये पिशिताशनाः
समन्ततो व्यदृश्यन्त शतशोऽथ सहस्रशः

MN DUTT: 04-088-045

राक्षसाश्च पिशाचाश्च तथान्ये पिशिताशिनः
समन्ततो व्यदृश्यन्त शतशोऽथ सहस्रशः

M. N. Dutt: Rakshasas, and Pishachas and other feeders on flesh were seen on all sides by hundreds and by thousands.

BORI CE: 06-082-045

अर्जुनोऽथ सुशर्मादीन्राज्ञस्तान्सपदानुगान्
विजित्य पृतनामध्ये ययौ स्वशिबिरं प्रति

MN DUTT: 04-088-046

अर्जुनोऽथ सुशर्मादीन् राज्ञस्तान् सपदानुगान्
विजित्य पृतनामध्ये ययौ स्वशिबिरं प्रति

M. N. Dutt: Arjuna having conquered the kings headed by Susharma along with their followers, proceeded through the divisions towards his own tent.

BORI CE: 06-082-046

युधिष्ठिरोऽपि कौरव्यो भ्रातृभ्यां सहितस्तदा
ययौ स्वशिबिरं राजा निशायां सेनया वृतः

MN DUTT: 04-088-047

युधिष्ठिरोऽपि कौरव्यौ भ्रातृभ्यां सहितस्तथा
ययौ स्वशिबिरं राजा निशायां सेनया वृतः

M. N. Dutt: That descendant of the Kuru race, viz., the lord Yudhishthira also proceeded, o king surrounded by his troops and accompanied by his brothers, towards his own tent at the advent of night.

BORI CE: 06-082-047

भीमसेनोऽपि राजेन्द्र दुर्योधनमुखान्रथान्
अवजित्य ततः संख्ये ययौ स्वशिबिरं प्रति

MN DUTT: 04-088-048

भीमसेनोऽपि राजेन्द्र दुर्योधनमुखान् रथान्
अवजित्य ततः संख्ये ययौ स्वशिबिरं प्रति

M. N. Dutt: Bhimasena also, o foremost of kings having vanquished in battle the kings, all good car-warriors, headed by Duryodhana hiinself, retired to his own camp. slain many

BORI CE: 06-082-048

दुर्योधनोऽपि नृपतिः परिवार्य महारणे
भीष्मं शांतनवं तूर्णं प्रयातः शिबिरं प्रति

MN DUTT: 04-088-049

दुर्योधनोऽपि नृपतिः परिवार्य महारणे
भीष्मं शान्तनवं तूर्णं प्रयात: शिबिरं प्रति

M. N. Dutt: In that great battle also, king Duryodhana surrounding Bhishma the son of Shantanu, speedily proceed towards his own tents.

BORI CE: 06-082-049

द्रोणो द्रौणिः कृपः शल्यः कृतवर्मा च सात्वतः
परिवार्य चमूं सर्वां प्रययुः शिबिरं प्रति

MN DUTT: 04-088-050

द्रोणो द्रौणिः कृपः शल्यः कृतवर्मा च सात्वतः
परिवार्य चमूं सर्वां प्रययुः शिबिरं प्रति

M. N. Dutt: Drona and his son, Kripa and Shalya and Kritavarma of the Satvata race, bringing up the rear of the hole host of the Kurus, wended towards their respective tents.

BORI CE: 06-082-050

तथैव सात्यकी राजन्धृष्टद्युम्नश्च पार्षतः
परिवार्य रणे योधान्ययतुः शिबिरं प्रति

MN DUTT: 04-088-051

तथैव सात्यकी राजन् धृष्टद्युम्नश्च पार्षतः
परिवार्य रणे योधान् ययतुः शिबिरं प्रति

M. N. Dutt: So also, O monarch, Satyaki and Prishata's son Dhrishtadyumna having warriors in the battle proceeded towards their tents.

BORI CE: 06-082-051

एवमेते महाराज तावकाः पाण्डवैः सह
पर्यवर्तन्त सहिता निशाकाले परंतपाः

MN DUTT: 04-088-052

एवमेते महाराज तावकाः पाण्डवैः सह
पर्यवर्तन्त सहिता निशाकाले परंतप

M. N. Dutt: Thus, O mighty monarch, your warriors as also those of the Pandavas, all chastisers of their enemies, returned to their encampments when the shades of night had fallen on this earth.

BORI CE: 06-082-052

ततः स्वशिबिरं गत्वा पाण्डवाः कुरवस्तथा
न्यविशन्त महाराज पूजयन्तः परस्परम्

MN DUTT: 04-088-053

ततः स्वशिबिरं गत्वा पाण्डवाः कुरवस्तथा
न्यवसन्त महाराज पूजयन्तः परस्परम्

M. N. Dutt: Then, O mighty monarch, the Pandavas and the Kurus repairing near their respective encampments entered them exchanging greetings with one another.

BORI CE: 06-082-053

रक्षां कृत्वात्मनः शूरा न्यस्य गुल्मान्यथाविधि
अपनीय च शल्यांस्ते स्नात्वा च विविधैर्जलैः

MN DUTT: 04-088-054

रक्षां कृत्वा ततः शूरा न्यस्य गुल्मान् यथाविधि
अपनीय च शल्यानि स्नात्वा च विविधैर्जलैः

M. N. Dutt: Then duly arranging for scouts and outposts and for protecting their persons, and drawing out the arrows from their bodies and having bathed in various waters,

BORI CE: 06-082-054

कृतस्वस्त्ययनाः सर्वे संस्तूयन्तश्च बन्दिभिः
गीतवादित्रशब्देन व्यक्रीडन्त यशस्विनः

MN DUTT: 04-088-055

कृतस्वस्त्ययनाः सर्वे संस्तूयन्तश्च बन्दिभिः
गीतवादित्रशब्देन व्यक्रीडन्त यशस्विनः

M. N. Dutt: And being praised by the minstrels and bards and arranging for the performance of benedictory rites those illustrious heroes then began to sport accompanied by songs and sounds of musical instruments.

BORI CE: 06-082-055

मुहूर्तमिव तत्सर्वमभवत्स्वर्गसंनिभम्
न हि युद्धकथां कांचित्तत्र चक्रुर्महारथाः

MN DUTT: 04-088-056

मुहूर्तादिव तत् सर्वमभवत् स्वर्गसंनिभम्
न हि युद्धकथां कांचित् तत्राकुर्वन् महारथाः

M. N. Dutt: For a short while only did that scene resemble paradise itself, and those foremost of mortals for a while desisted from talking of the battle.

BORI CE: 06-082-056

ते प्रसुप्ते बले तत्र परिश्रान्तजने नृप
हस्त्यश्वबहुले राजन्प्रेक्षणीये बभूवतुः

MN DUTT: 04-088-057

ते प्रसुप्ते बले तत्र परिश्रान्तजने नृप
हस्त्यश्वबहुले रात्रौ प्रेक्षणीये बभूवतुः

M. N. Dutt: When those two armies, abounding in elephants and steeds and men exhausted with fatigue, were lulled in the arms of sleep O king, they, indeed presented a charming sight.

Home | About | Back to Book 06 Contents | ← Chapter 81 | Chapter 83 →