Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 06 – Chapter 083

BORI CE: 06-083-001

संजय उवाच
परिणाम्य निशां तां तु सुखसुप्ता जनेश्वराः
कुरवः पाण्डवाश्चैव पुनर्युद्धाय निर्ययुः

MN DUTT: 04-089-001

संजय उवाच परिणाम्य निशां तां तु सुखं प्राप्ता जनेश्वराः
कुरवः पाण्डवाश्चैव पुनर्युद्धाय निर्ययुः

M. N. Dutt: Sanjaya said Having passed that night and having enjoying a peaceful slumber, those rulers of men belonging to the hosts of the Kurus and the Pandavas, again marched out for battle.

BORI CE: 06-083-002

ततः शब्दो महानासीत्सेनयोरुभयोरपि
निर्गच्छमानयोः संख्ये सागरप्रतिमो महान्

MN DUTT: 04-089-002

ततः शब्दो महानासीत् सैन्ययोरुभयोर्नृप
निर्गच्छमानयोः संख्ये सागरप्रतिमो महान्

M. N. Dutt: Then a tremendous din was created by those two hosts when they marched out for battle, did that resembled the uproar of the ocean itself.

BORI CE: 06-083-003

ततो दुर्योधनो राजा चित्रसेनो विविंशतिः
भीष्मश्च रथिनां श्रेष्ठो भारद्वाजश्च वै द्विजः

MN DUTT: 04-089-003

ततो दुर्योधनो राजा चित्रसेनो विविंशतिः
भीष्मश्च रथिनां श्रेष्ठो भारद्वाजश्च वै नृप

M. N. Dutt: Thereupon king Duryodhana, Chitrasena, Vivingshati, Bhishma the foremost of all carwarriors, the son of Bharadvaja endued with prowess,

BORI CE: 06-083-004

एकीभूताः सुसंयत्ताः कौरवाणां महाचमूः
व्यूहाय विदधू राजन्पाण्डवान्प्रति दंशिताः

MN DUTT: 04-089-004

एकीभूताः सुसंयत्ताः कौरवाणां महाचमूम्
व्यूहाय विदधू राजन् पाण्डवान् प्रति दंशिताः

M. N. Dutt: These mighty car-warriors of the Kaurava host clad in mail and united together and with great care, formed, O king, the battle-array of their troops against those of the Pandavas.

BORI CE: 06-083-005

भीष्मः कृत्वा महाव्यूहं पिता तव विशां पते
सागरप्रतिमं घोरं वाहनोर्मितरङ्गिणम्

MN DUTT: 04-089-005

भीष्मः कृत्वा महाव्यूहं पिता तव विशाम्पते
सागरप्रतिमं घोरं वाहनोर्मितरङ्गिणम्

M. N. Dutt: Your sire Bhishma, O ruler of men, formed a mighty array resembling the dreadful ocean itself, having for its waves and currents the vehicles (of the warriors).

BORI CE: 06-083-006

अग्रतः सर्वसैन्यानां भीष्मः शांतनवो ययौ
मालवैर्दाक्षिणात्यैश्च आवन्त्यैश्च समन्वितः

MN DUTT: 04-089-006

अग्रतः सर्वसैन्यानां भीष्मः शान्तनवो ययौ
मालवैर्दाक्षिणात्यैश्च आवन्त्यैश्च समन्वितः

M. N. Dutt: Then Bhishma the son of Shantanu marched out in the van of all the troops, supported by the Malavas, the Southerners and Avantyas.

BORI CE: 06-083-007

ततोऽनन्तरमेवासीद्भारद्वाजः प्रतापवान्
पुलिन्दैः पारदैश्चैव तथा क्षुद्रकमालवैः

MN DUTT: 04-089-007

ततोऽनन्तरमेवासीद् भारद्वाजः प्रतापवान्
पुलिन्दैः पारदैश्चैव तथा क्षुद्रकमालवैः

M. N. Dutt: Behind him came the son of Bharadvaja endued with prowess, being supported by the Pulindas, the Kshudrakas and the Malavas.

BORI CE: 06-083-008

द्रोणादनन्तरं यत्तो भगदत्तः प्रतापवान्
मागधैश्च कलिङ्गैश्च पिशाचैश्च विशां पते

MN DUTT: 04-089-008

द्रोणादनन्तरं यत्तो भगदत्तः प्रतापवान्
मगधैश्च कलिङ्गैश्च पिशाचैश्च विशाम्पते

M. N. Dutt: After Drona marched Bhagadatta endued with great prowess and determined to fight to the last), being supported by the Magadhas, the Kalingas, and the Pisachas, O ruler of men.

BORI CE: 06-083-009

प्राग्ज्योतिषादनु नृपः कौसल्योऽथ बृहद्बलः
मेकलैस्त्रैपुरैश्चैव चिच्छिलैश्च समन्वितः

MN DUTT: 04-089-009

प्राग्ज्योतिषादनु नृपः कौसल्योऽथ बृहद्बलः
मेकलैः कुरुविन्दैश्च त्रैपुरैश्च समन्वितः

M. N. Dutt: After king of Pragjyotishapur, came Brihadbala the ruler of the Kosalas, being supported by the Mekalas, the Tripuras and the Chichitas.

BORI CE: 06-083-010

बृहद्बलात्ततः शूरस्त्रिगर्तः प्रस्थलाधिपः
काम्बोजैर्बहुभिः सार्धं यवनैश्च सहस्रशः

MN DUTT: 04-089-010

बृहद्बलात् ततः शूरस्त्रिगर्तः प्रस्थलाधिपः
काम्बोजैर्बहुभिः सार्धं यवनैश्च सहस्रशः

M. N. Dutt: After Brihadbala came the heroic Bhagadatta, the ruler of Prasthala, accompanied by numerous Kamboja and thousands of Yavanas.

BORI CE: 06-083-011

द्रौणिस्तु रभसः शूरस्त्रिगर्तादनु भारत
प्रययौ सिंहनादेन नादयानो धरातलम्

MN DUTT: 04-089-011

द्रौणिस्तु रभसः शूरस्गर्तादनु भारत
प्रययौ सिंहनादेन नादयानो धरातलम्

M. N. Dutt: After Trigarta, O Bharata, the valiant son of Drona rushed to battle, resounding the earth with his war-cries.

BORI CE: 06-083-012

तथा सर्वेण सैन्येन राजा दुर्योधनस्तदा
द्रौणेरनन्तरं प्रायात्सोदर्यैः परिवारितः

MN DUTT: 04-089-012

तथा सर्वेण सैन्येन राजा दुर्योधनस्तदा
द्रौणेरनन्तरं प्रायात् सोदर्यैः परिवारितः

M. N. Dutt: After the son of Drona proceeded king Duryodhana accompanied by the whole army and surrounded his uterine brothers.

BORI CE: 06-083-013

दुर्योधनादनु कृपस्ततः शारद्वतो ययौ
एवमेष महाव्यूहः प्रययौ सागरोपमः

MN DUTT: 04-089-013

दुर्योधनादनु ततः कृपः शारद्वतो ययौ
एवमेष महाव्यूहः प्रययौ सागरोपमः

M. N. Dutt: After Duryodhana marched Kripa, the son of Sharadvata. Thus marched out the mighty array that resembled the ocean itself.

BORI CE: 06-083-014

रेजुस्तत्र पताकाश्च श्वेतच्छत्राणि चाभिभो
अङ्गदान्यथ चित्राणि महार्हाणि धनूंषि च

MN DUTT: 04-089-014

रेजुस्तत्र पताकाश्च श्वेतच्छत्राणि वा विभो
अङ्गदान्यत्र चित्राणि महार्हाणि धनूंषि च

M. N. Dutt: In that array, O lord, streamers, white umbrellas, precious armours of wonderful workmanship, and many bows, shone resplendent.

BORI CE: 06-083-015

तं तु दृष्ट्वा महाव्यूहं तावकानां महारथः
युधिष्ठिरोऽब्रवीत्तूर्णं पार्षतं पृतनापतिम्

MN DUTT: 04-089-015

तं तु दृष्ट्वा महाव्यूहं तावकानां महारथः
युधिष्ठिरोऽब्रवीत् तूर्णं पार्षत पृतनापतिम्

M. N. Dutt: Seeing that mighty array of your warriors, the mighty car-warrior Yudhishthira speedily addressing Prishata's son, the generalissimo of his army said these words.

BORI CE: 06-083-016

पश्य व्यूहं महेष्वास निर्मितं सागरोपमम्
प्रतिव्यूहं त्वमपि हि कुरु पार्षत माचिरम्

MN DUTT: 04-089-016

पश्य व्यूहं महेष्वास निर्मितं सागरोपमम्
प्रतिव्यूहं त्वमपि हि कुरु पार्षत सत्वरम्

M. N. Dutt: Behold, O mighty bowman, this array of troops already formed, resembling the very ocean; O son of Prishata, without loss of time, do you also arrange your troops in counterarray.

BORI CE: 06-083-017

ततः स पार्षतः शूरो व्यूहं चक्रे सुदारुणम्
शृङ्गाटकं महाराज परव्यूहविनाशनम्

MN DUTT: 04-089-017

ततः स पार्षतः क्रूरो व्यूह चक्रे सुदारुणम्
शृङ्गाटकं महाराज परव्यूहविनाशनम्

M. N. Dutt: Thereupon, O mighty monarch, the valiant son of Prishata formed the dreadful array known as Shringataka that is capable of penetrating through the hostile array.

BORI CE: 06-083-018

शृङ्गेभ्यो भीमसेनश्च सात्यकिश्च महारथः
रथैरनेकसाहस्रैस्तथा हयपदातिभिः

MN DUTT: 04-089-018

शृङ्गाभ्यां भीमसेनश्च सात्यकिश्च महारथः
रथैरनेकसाहौस्तथा हयपदातिभिः

M. N. Dutt: In its two horns was placed Bhimasena and the mighty car-warrior Satyaki, supported by many thousands of car-warriors and cavalry and infantry.

BORI CE: 06-083-019

नाभ्यामभून्नरश्रेष्ठः श्वेताश्वो वानरध्वजः
मध्ये युधिष्ठिरो राजा माद्रीपुत्रौ च पाण्डवौ

MN DUTT: 04-089-019

ताभ्यां बभौ नरश्रेष्ठः श्वेताश्वः कृष्णसारथिः
मध्ये युधिष्ठिरो राजा माद्रीपुत्रौ च पाण्डवौ

M. N. Dutt: In its navel was the ape-bannered Arjuna owning white steeds; and O foremost of men, in its middle was king Yudhishthira and the sons of Pandu begotten upon Madri.

BORI CE: 06-083-020

अथेतरे महेष्वासाः सहसैन्या नराधिपाः
व्यूहं तं पूरयामासुर्व्यूहशास्त्रविशारदाः

MN DUTT: 04-089-020

अथोत्तरे महेष्वासाः सहसैन्या नराधिपाः
व्यूहं तं पूरयामासुयूंहशास्त्रविशारदाः

M. N. Dutt: Other mighty bowmen, all rulers of earth, and versed in the are of forming arrays with their troop filled up that array.

BORI CE: 06-083-021

अभिमन्युस्ततः पश्चाद्विराटश्च महारथः
द्रौपदेयाश्च संहृष्टा राक्षसश्च घटोत्कचः

MN DUTT: 04-089-021

अभिमन्युस्ततः पश्चाद् विराटश्च महारथः
द्रौपदेयाश्च संहृष्टा राक्षसश्च घटोत्कचः

M. N. Dutt: Abhimanyu and the mighty car-warrior Virata, the sons of Draupadi, and the Rakshasa Ghatotkacha were commanded to bring up the rear.

BORI CE: 06-083-022

एवमेतं महाव्यूहं व्यूह्य भारत पाण्डवाः
अतिष्ठन्समरे शूरा योद्धुकामा जयैषिणः

MN DUTT: 04-089-022

एवमेतं महाव्यूहं व्यूह्य भारत पाण्डवाः
अतिष्ठन् समरे शूरा योद्धुकामा जयैषिणः

M. N. Dutt: Thus, O Bharata, forming this mighty array, the heroic sons of Pandu occupied the fled anxiously longing for battle and for victory.

BORI CE: 06-083-023

भेरीशब्दाश्च तुमुला विमिश्राः शङ्खनिस्वनैः
क्ष्वेडितास्फोटितोत्क्रुष्टैः सुभीमाः सर्वतोदिशम्

MN DUTT: 04-089-023

भेरीशब्दैश्च विमलैर्विमित्रैः शङ्खनि:स्वनैः
क्ष्वेडितास्फोटितोत्क्रुष्टैर्नादिताः सर्वतो दिशः

M. N. Dutt: Loud noise of the drums, mingled with the blare of conchs and the slapping of the armpits and the war-cries and shouts of the warriors, became dreadful, and filled all the quarters of heaven.

BORI CE: 06-083-024

ततः शूराः समासाद्य समरे ते परस्परम्
नेत्रैरनिमिषै राजन्नवैक्षन्त प्रकोपिताः

MN DUTT: 04-089-024

ततः शूराः समासाद्य समरे ते परस्परम्
नेत्रेनिमिषै राजन्नवैक्षन्त परस्परम्

M. N. Dutt: Thus those heroes, O king, encountering one another in battle, gazed at one another with windless eyes.

BORI CE: 06-083-025

मनोभिस्ते मनुष्येन्द्र पूर्वं योधाः परस्परम्
युद्धाय समवर्तन्त समाहूयेतरेतरम्

MN DUTT: 04-089-025

नामभिस्ते मनुष्येन्द्र पूर्वं योधाः परस्परम्
युद्धाय समवर्तन्त समाहूयेतरेतरम्

M. N. Dutt: Then, O foremost of men, challenging one another by their appellation, the warriors became engaged with one another.

BORI CE: 06-083-026

ततः प्रववृते युद्धं घोररूपं भयावहम्
तावकानां परेषां च निघ्नतामितरेतरम्

MN DUTT: 04-089-026

ततः प्रववृते युद्धं घोररूपं भयावहम्
तावकानां परेषां च निघ्नतामितरेतरम्

M. N. Dutt: There raged a fierce and frightening battle between your warriors and those of the enemy, as they smote down one another.

BORI CE: 06-083-027

नाराचा निशिताः संख्ये संपतन्ति स्म भारत
व्यात्तानना भयकरा उरगा इव संघशः

MN DUTT: 04-089-027

नाराचा निशिताः संख्ये सम्पतन्ति स्म भारत
व्यात्तानना भयकरा उरगा इव संघशः

M. N. Dutt: Whetted long shafts, 0 Bharata, began to rain on all sides of the field of battle, like dreadful reptiles with mouths wide open.

BORI CE: 06-083-028

निष्पेतुर्विमलाः शक्त्यस्तैलधौताः सुतेजनाः
अम्बुदेभ्यो यथा राजन्भ्राजमानाः शतह्रदाः

MN DUTT: 04-089-028

निष्पेतुर्विमलाः शक्त्यस्तैलधौताः सुतेजनाः
अम्बुदेभ्यो यथा राजन् भ्राजमानाः शतह्रदाः

M. N. Dutt: Resplendent dares cleansed with oil and shot with great force, began to fall, O king, like flashing forks of lightening from the clouds.

BORI CE: 06-083-029

गदाश्च विमलैः पट्टैः पिनद्धाः स्वर्णभूषिताः
पतन्त्यस्तत्र दृश्यन्ते गिरिशृङ्गोपमाः शुभाः
निस्त्रिंशाश्च व्यराजन्त विमलाम्बरसंनिभाः

MN DUTT: 04-089-029

गदाश्च विमलैः पट्टैः पिनद्धाः स्वर्णभूषितैः
पतन्त्यस्तत्र दृश्यन्ते गिरिशृङ्गोपमाः शुभाः

M. N. Dutt: Maces, covered with shining pierces of cloth and decked with gold were seen to fall on the field like so many beautiful crests of mountains.

Corresponding verse not found in BORI CE

MN DUTT: 04-089-030

निस्त्रिंशाश्च व्यदृश्यन्त विमलाम्बरसंनिभाः
आर्षभाणि विचित्राणि शतचन्द्राणि भारत

M. N. Dutt: Swords resplendent like the clear blue sky, glittered there. Bucklers made of bull's hide and decorated with hundred moons, O Bharata,

BORI CE: 06-083-030

आर्षभाणि च चर्माणि शतचन्द्राणि भारत
अशोभन्त रणे राजन्पतमानानि सर्वशः

MN DUTT: 04-089-030

निस्त्रिंशाश्च व्यदृश्यन्त विमलाम्बरसंनिभाः
आर्षभाणि विचित्राणि शतचन्द्राणि भारत

MN DUTT: 04-089-031

अशोभन्त रणे राजन् पात्यमानानि सर्वशः
तेऽन्योन्यं समरे सेने युध्यमाने नराधिप

M. N. Dutt: Swords resplendent like the clear blue sky, glittered there. Bucklers made of bull's hide and decorated with hundred moons, O Bharata, Falling on all sides, appeared beautiful, O king. O ruler of men, when the two armies fought with each other in that battle,

BORI CE: 06-083-031

तेऽन्योन्यं समरे सेने युध्यमाने नराधिप
अशोभेतां यथा दैत्यदेवसेने समुद्यते
अभ्यद्रवन्त समरे तेऽन्योन्यं वै समन्ततः

MN DUTT: 04-089-032

अशोभेतां यथा देवदैत्यसेने समुद्यते
अभ्यद्रवन्त समरे तेऽन्योन्यं वै समन्ततः

M. N. Dutt: They appeared beautiful like the hosts of the celestial and the Daityas engaged with one another (in days gone by). From all sides they rushed against one another in that battle.

BORI CE: 06-083-032

रथास्तु रथिभिस्तूर्णं प्रेषिताः परमाहवे
युगैर्युगानि संश्लिष्य युयुधुः पार्थिवर्षभाः

MN DUTT: 04-089-033

रथास्तु रथिभिस्तूर्णं प्रेषिताः परमाहवे
युगैर्युगानि संश्लिष्य युयुधुः पार्थिवर्षभाः

M. N. Dutt: Excellent royal car-warriors rushing against their antagonist car-warriors fought on in that dreadful battle having the yokes of their chariots entangled with one another.

BORI CE: 06-083-033

दन्तिनां युध्यमानानां संघर्षात्पावकोऽभवत्
दन्तेषु भरतश्रेष्ठ सधूमः सर्वतोदिशम्

MN DUTT: 04-089-034

दन्तिनां युध्यमानानां संघर्षात् पावकोऽभवत्
दन्तेषु भरतश्रेष्ठ सधूमः सर्वतोदिशम्

M. N. Dutt: On all sides, O foremost of the Bharatas, were seen scintications of fire mixed with smoke emitted from the tusks of elephants in consequence of friction, as they fought on with one another.

BORI CE: 06-083-034

प्रासैरभिहताः केचिद्गजयोधाः समन्ततः
पतमानाः स्म दृश्यन्ते गिरिशृङ्गान्नगा इव

MN DUTT: 04-089-035

प्रासैरभिहताः केचिद् गजयोधाः समन्ततः
पतमानाः स्म दृश्यन्ते गिरिशृङ्गान्नगा इव

M. N. Dutt: Some elephant-warriors struck down with Prasas, falling on the ground appeared like mountain trees overthrown from the peaks.

BORI CE: 06-083-035

पादाताश्चाप्यदृश्यन्त निघ्नन्तो हि परस्परम्
चित्ररूपधराः शूरा नखरप्रासयोधिनः

MN DUTT: 04-089-036

पादाताश्चाप्यदृश्यन्त निघ्नन्तोऽथ परस्परम्
चित्ररूपधराः शूरा नखरप्रासयोधिनः

M. N. Dutt: Heroic foot-soldiers of diverse appearance were seen to slay one another and to battle with lances that looked like their nails.

BORI CE: 06-083-036

अन्योन्यं ते समासाद्य कुरुपाण्डवसैनिकाः
शस्त्रैर्नानाविधैर्घोरै रणे निन्युर्यमक्षयम्

MN DUTT: 04-089-037

अन्योन्यं ते समासाद्य कुरुपाण्डवसैनिकाः
अस्त्रैर्नानाविधैर्घोरै रणे निन्युर्यमक्षयम्

M. N. Dutt: The combatants of the Kuru and the Pandava troops nearing one another, began to dispatch one another to the regions of death, with arrows of diverse shapes.

BORI CE: 06-083-037

ततः शांतनवो भीष्मो रथघोषेण नादयन्
अभ्यागमद्रणे पाण्डून्धनुःशब्देन मोहयन्

MN DUTT: 04-089-038

ततः शान्तनवो भीष्मो रथघोषेण नादयन्
अभ्यागमद् रणे पार्थान् धनुः शब्देन महोयन्

M. N. Dutt: Thereafter Bhishma the son of Shantanu, rushed against the Pandava host, filling the heavens with the clatter of his car and confounding the enemies with the twang of his bow.

BORI CE: 06-083-038

पाण्डवानां रथाश्चापि नदन्तो भैरवस्वनम्
अभ्यद्रवन्त संयत्ता धृष्टद्युम्नपुरोगमाः

MN DUTT: 04-089-039

पाण्डवानां रथाश्चापि नदन्तो भैरवं स्वनम्
अभ्यद्रवन्त संयत्ता धृष्टद्युम्नपुरोगमाः

M. N. Dutt: The car-warriors of the Pandava host also setting up a dreadful noise, rushed towards Bhishma, firmly resolved in fight and headed by Dhrishtadyumna himself.

BORI CE: 06-083-039

ततः प्रववृते युद्धं तव तेषां च भारत
नराश्वरथनागानां व्यतिषक्तं परस्परम्

MN DUTT: 04-089-040

ततः प्रववृते युद्धं तव तेषां च भारत
नराश्वरथनागानां व्यतिषक्तं परस्परम्

M. N. Dutt: Then, O Bharata, raged the battle between your as well as the enemy's troops, consisting of men, steeds, cars and elephants battle in which the combatants became entangled with one another.

Home | About | Back to Book 06 Contents | ← Chapter 82 | Chapter 84 →