Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 06 – Chapter 084

BORI CE: 06-084-001

संजय उवाच
भीष्मं तु समरे क्रुद्धं प्रतपन्तं समन्ततः
न शेकुः पाण्डवा द्रष्टुं तपन्तमिव भास्करम्

MN DUTT: 04-090-001

संजय उवाच भीष्मं तु समरे क्रुद्धं प्रतपन्तं समन्ततः
न शेकुः पाण्डवा दुष्टुं तपन्तमिव भास्करम्

M. N. Dutt: Sanjaya said The Pandavas were unable to look at Bhishma burning like the solar disc, when inflamed with wrath he rushed to the thick of the) fight.

BORI CE: 06-084-002

ततः सर्वाणि सैन्यानि धर्मपुत्रस्य शासनात्
अभ्यद्रवन्त गाङ्गेयं मर्दयन्तं शितैः शरैः

MN DUTT: 04-090-002

ततः सर्वाणि सैन्यानि धर्मपुत्रस्य शासनात्
अभ्यद्रवन्त गाङ्गेयं मर्दयन्तं शितैः शरैः

M. N. Dutt: Thereafter the whole army, by the order of the son of Dharma, rushed against the son of Ganga when the latter was wounding them with whetted shafts.

BORI CE: 06-084-003

स तु भीष्मो रणश्लाघी सोमकान्सहसृञ्जयान्
पाञ्चालांश्च महेष्वासान्पातयामास सायकैः

MN DUTT: 04-090-003

स तु भीष्मोरणश्लाघी सोमकान् सहसंजयान्
पञ्चालांश्च महेष्वासान् पातयामास सायकैः

M. N. Dutt: But Bhishma ever proud in battle, began to fell with his shafts, the Somakas, the Srinjayas and the Panchalas, all mighty wielders of the bow.

BORI CE: 06-084-004

ते वध्यमाना भीष्मेण पाञ्चालाः सोमकैः सह
भीष्ममेवाभ्ययुस्तूर्णं त्यक्त्वा मृत्युकृतं भयम्

MN DUTT: 04-090-004

ते वध्यमाना भीष्मेण पञ्चाला: भीष्ममेवाभ्ययुस्तूर्णं त्यक्त्वा मृत्युकृतं भयम्

M. N. Dutt: Through thus slaughtered by Bhishma, the Panchalas with the Somakas impetuously rushed against Bhishma, abandoning all fear of death.

BORI CE: 06-084-005

स तेषां रथिनां वीरो भीष्मः शांतनवो युधि
चिच्छेद सहसा राजन्बाहूनथ शिरांसि च

MN DUTT: 04-090-005

स तेषां रथिनां वीरो भीष्मः शान्तनवो युधि
चिच्छेद सहसा राजन् बाहूनथ शिरांसि च

M. N. Dutt: Then that foremost of car-warriors namely Bhishma the son of Shantanu, in that battle, O king, cut off the arms and heads of all those combatants.

BORI CE: 06-084-006

विरथान्रथिनश्चक्रे पिता देवव्रतस्तव
पतितान्युत्तमाङ्गानि हयेभ्यो हयसादिनाम्

MN DUTT: 04-090-006

सोमकैः सह
विरथान् रथिनश्चक्रे पिता देवव्रतस्तव
पतितान्युत्तमाङ्गानि हयेभ्यो हयसादिनाम्

M. N. Dutt: Your sire Devavrata deprived car-warriors of their car; and the heads of horse-soldiers fell fast as they rode on their chargers.

BORI CE: 06-084-007

निर्मनुष्यांश्च मातङ्गाञ्शयानान्पर्वतोपमान्
अपश्याम महाराज भीष्मास्त्रेण प्रमोहितान्

MN DUTT: 04-090-007

निर्मनुष्यांश्च मातङ्गाशयानान् पर्वतोपमान्
अपश्याम महाराज भीष्मास्त्रेण प्रमोहितान्

M. N. Dutt: We also beheld, O mighty monarch elephants deprived of their riders and fallen on the filled like so many hills and also paralyzed by the weapons of Bhishma.

BORI CE: 06-084-008

न तत्रासीत्पुमान्कश्चित्पाण्डवानां विशां पते
अन्यत्र रथिनां श्रेष्ठाद्भीमसेनान्महाबलात्

MN DUTT: 04-090-008

न तत्रासीत् पुमान् कश्चित् पाण्डवानां विशाम्पते
अन्यत्र रथिनां श्रेष्ठाद् भीमसेनान्महाबलात्

M. N. Dutt: Not a single person of the Pandava host remained there on the field of battle, except, O ruler of men that foremost of car-warriors namely Bhimasena endued with great prowess.

BORI CE: 06-084-009

स हि भीष्मं समासाद्य ताडयामास संयुगे
ततो निष्टानको घोरो भीष्मभीमसमागमे

BORI CE: 06-084-010

बभूव सर्वसैन्यानां घोररूपो भयानकः
तथैव पाण्डवा हृष्टाः सिंहनादमथानदन्

MN DUTT: 04-090-009

स हि भीष्मं समासाद्य ताडयामास संयुगे
ततो निष्टानको घोरो भीष्मभीमसमागमे
बभूव सर्वसैन्यानां घोररूपो भयानकः
तथैव पाण्डवाः हृष्टाः सिंहनादमथानदन्

M. N. Dutt: Encountering Bhishma in battle, Bhima began to resist the former; a dreadful, fierce and deafening uproar arose among all the troops when Bhima and Bhishma thus encountered each another. Thereupon the Pandavas greatly delighted roared out their war-cries.

BORI CE: 06-084-011

ततो दुर्योधनो राजा सोदर्यैः परिवारितः
भीष्मं जुगोप समरे वर्तमाने जनक्षये

MN DUTT: 04-090-010

ततो दुर्योधनो राजा सोदर्यैः परिवारितः
भीष्मं जुगोप समरे वर्तमाने जनक्षये

M. N. Dutt: Thereupon king Duryodhana surrounded by his uterine brothers, protected Bhishma when that battle destructive of creatures was raging furiously.

BORI CE: 06-084-012

भीमस्तु सारथिं हत्वा भीष्मस्य रथिनां वरः
विद्रुताश्वे रथे तस्मिन्द्रवमाणे समन्ततः
सुनाभस्य शरेणाशु शिरश्चिच्छेद चारिहा

MN DUTT: 04-090-011

भीमस्तु सारथिं हत्वा भीष्मस्य रथिनां वरः
प्रद्रुताश्वे रथे तस्मिन् द्रवमाणे समन्ततः

M. N. Dutt: Then that foremost of car-warriors Bhima, slew the charioteer of Bhishma; thereupon the steeds having none to check them ran away dragging the chariot.

Corresponding verse not found in BORI CE

MN DUTT: 04-090-012

सुनाभस्य शरेणाशु शिरश्चिच्छेद भारत
क्षुरप्रेण सुतीक्ष्णेन स हतो न्यपतद् भुवि

M. N. Dutt: Then that slayer of enemies, Bhima, with an arrow of the shape of horse-shoe and of exceeding sharpness, cut off quickly the head of Sunabha; and the latter fell down on the ground.

BORI CE: 06-084-013

क्षुरप्रेण सुतीक्ष्णेन स हतो न्यपतद्भुवि
हते तस्मिन्महाराज तव पुत्रे महारथे
नामृष्यन्त रणे शूराः सोदर्याः सप्त संयुगे

MN DUTT: 04-090-013

हते तस्मिन् महाराज तव पुत्रे महारथे
नामृष्यन्त रणे शूराः सोदराः सप्त संयुगे

M. N. Dutt: When that mighty car-warrior that fierce bowman namely your son Sunabha was slain in battle, O Sire, his other seven uterine brothers, all brave heroic, could not brook it in battle.

BORI CE: 06-084-014

आदित्यकेतुर्बह्वाशी कुण्डधारो महोदरः
अपराजितः पण्डितको विशालाक्षः सुदुर्जयः

MN DUTT: 04-090-014

आदित्यकेतुर्बह्वाशी कुण्डधारो महोदरः
अपराजितः पण्डितको विशालाक्षः सुदुर्जयः

M. N. Dutt: Adityaketu, Bahvashin, Kundadhara, Mahodara, Aparajita, Panditaka, and Vishalaksha, all difficult of being conquered in battle,

BORI CE: 06-084-015

पाण्डवं चित्रसंनाहा विचित्रकवचध्वजाः
अभ्यद्रवन्त संग्रामे योद्धुकामारिमर्दनाः

MN DUTT: 04-090-015

पाण्डवं चित्रसंनाहा विचित्रकवचध्वजाः
अभ्यद्रवन्त संग्रामे योद्धकामारिमर्दनाः

M. N. Dutt: These seven grinders of foes, clad in coats of mail and owning wonderful armours and weapons, rushed to battle against the son of Pandu, desirous of fighting with him.

BORI CE: 06-084-016

महोदरस्तु समरे भीमं विव्याध पत्रिभिः
नवभिर्वज्रसंकाशैर्नमुचिं वृत्रहा यथा

MN DUTT: 04-090-016

महोदरस्तु समरे भीमं विव्याध पत्रिभिः
नवभिर्वज्रसंकाशैनमुचिं वृत्रहा यथा

M. N. Dutt: Then in that battle, Mahendra pierced Bhima with nine winged shafts resembling the thunder bolt itself, like the slayer of Vritra piercing Namuchi (in the days of yore).

BORI CE: 06-084-017

आदित्यकेतुः सप्तत्या बह्वाशी चापि पञ्चभिः
नवत्या कुण्डधारस्तु विशालाक्षश्च सप्तभिः

MN DUTT: 04-090-017

आदित्यकेतुः सप्तत्या बह्वाशी चापि पञ्चभिः
नवत्या कुण्डधारच विशालाक्षश्च पञ्चभिः

M. N. Dutt: Adityaketu pierced Bhima with seventy shafts, Bahvashin with five, Kundadhara with ninety and Vishalaksha with seven.

BORI CE: 06-084-018

अपराजितो महाराज पराजिष्णुर्महारथः
शरैर्बहुभिरानर्छद्भीमसेनं महाबलम्

MN DUTT: 04-090-018

अपराजितो महाराज पराजिष्णुर्महारथम्
शरैर्बहुभिरान द् भीमसेनं महाबलम्

M. N. Dutt: That conqueror of foes, namely Aparajita himself, O mighty monarch, that mighty carwarrior, pierced the highly powerful Bhimasena, with innumerable shafts.

BORI CE: 06-084-019

रणे पण्डितकश्चैनं त्रिभिर्बाणैः समर्दयत्
स तन्न ममृषे भीमः शत्रुभिर्वधमाहवे

MN DUTT: 04-090-019

रणे पण्डितकश्चैनं त्रिभिर्बाणैः समार्पयत्
स तन्न ममृषे भीमः शत्रुभिर्वधमाहवे

M. N. Dutt: Panditaka pierced Bhima with three shafts in that battle. But Bhima did not tolerate these wounds inflicted by his enemies in that battle.

BORI CE: 06-084-020

धनुः प्रपीड्य वामेन करेणामित्रकर्शनः
शिरश्चिच्छेद समरे शरेण नतपर्वणा

MN DUTT: 04-090-020

धनुः प्रपड्य वामेन करेणामित्रकर्शनः
शिरश्चिच्छेद समरे शरेणानतपर्वणा

M. N. Dutt: Then that grinder of foes (Bhima) pressing his bow with his left hand, with a straight knotted shaft cut off in that battle, the head of,

BORI CE: 06-084-021

अपराजितस्य सुनसं तव पुत्रस्य संयुगे
पराजितस्य भीमेन निपपात शिरो महीम्

MN DUTT: 04-090-021

अपराजितस्य सुनसं तव पुत्रस्य संयुगे
पराजितस्य भीमेन निपपात शिरो महीम्

M. N. Dutt: Your son Aparajita, graced with a well formed nose. When he was thus conquered by Bhima, his head fell down on the ground.

BORI CE: 06-084-022

अथापरेण भल्लेन कुण्डधारं महारथम्
प्राहिणोन्मृत्युलोकाय सर्वलोकस्य पश्यतः

MN DUTT: 04-090-022

अथापरेण भल्लेन कुण्डधारं महारथम्
प्राहिणोन्मृत्युलोकाय सर्वलोकस्य पश्यतः

M. N. Dutt: Then the former, with another broad headed shaft, dispatched the mighty car-warrior Kundadhara to the region of Dead even before the very eyes of the troops.

BORI CE: 06-084-023

ततः पुनरमेयात्मा प्रसंधाय शिलीमुखम्
प्रेषयामास समरे पण्डितं प्रति भारत

MN DUTT: 04-090-023

ततः पुनरमेयात्मा प्रसंधाय शिलीमुखम्
प्रेषयामास समरे पण्डितं प्रति भारत

M. N. Dutt: Then that one of immeasurable soul (Bhima), placing on his bow-string another shaft, sped it, O Bharata, against Panditaka in that battle.

BORI CE: 06-084-024

स शरः पण्डितं हत्वा विवेश धरणीतलम्
यथा नरं निहत्याशु भुजगः कालचोदितः

MN DUTT: 04-090-024

स शरः पण्डितं हत्वा विवेश धरणीतलम्
यथा नरं निहत्याशु भुजग: कालचोदितः

M. N. Dutt: That shaft slaying Panditaka penetrated into the earth, even as a serpent urged by fate, enters the earth having bitten a person whose hour has come.

BORI CE: 06-084-025

विशालाक्षशिरश्छित्त्वा पातयामास भूतले
त्रिभिः शरैरदीनात्मा स्मरन्क्लेशं पुरातनम्

MN DUTT: 04-090-025

विशालाक्षशिरश्छित्त्वा पातयामास भूतले
त्रिभिः शरैरदीनात्मा स्मरन् क्लेशं पुरातनम्

M. N. Dutt: Thereafter that generous-hearted hero, O ruler of earth remembering the woe he (with his brothers) had to undergo, cutting off with three shafts the head of Vishalaksha felled it on the ground.

BORI CE: 06-084-026

महोदरं महेष्वासं नाराचेन स्तनान्तरे
विव्याध समरे राजन्स हतो न्यपतद्भुवि

MN DUTT: 04-090-026

महोदरं महेष्वासं नाराचेन स्तनान्तरे
विव्याध समरे राजन् स हतो न्यपतद् भुवि

M. N. Dutt: He also pierced the mighty car-warrior Mahendra with a long shaft between his breasts, and O king, (thus stricken), the latter fell down dead on the ground.

BORI CE: 06-084-027

आदित्यकेतोः केतुं च छित्त्वा बाणेन संयुगे
भल्लेन भृशतीक्ष्णेन शिरश्चिच्छेद चारिहा

MN DUTT: 04-090-027

आदित्यकेतोः केतुं च छित्त्वा बाणेन संयुगे
भल्लेन भृशतीक्ष्णेन शिरश्चिच्छेद भारत

M. N. Dutt: Severing the umbrella of Adityaketu with a shaft, Bhima cut down the former's head, O Bharata, with a broad-headed arrow of exceeding sharpness.

BORI CE: 06-084-028

बह्वाशिनं ततो भीमः शरेण नतपर्वणा
प्रेषयामास संक्रुद्धो यमस्य सदनं प्रति

MN DUTT: 04-090-028

बह्वाशिनं ततो भीमः शरेणानतपर्वणा
प्रेषयामास संक्रुद्धो यमस्य सदनं प्रति

M. N. Dutt: Thereafter inflamed with rage, with a straight knotted shaft Bhima dispatched Bahvashin to the abode of Death.

BORI CE: 06-084-029

प्रदुद्रुवुस्ततस्तेऽन्ये पुत्रास्तव विशां पते
मन्यमाना हि तत्सत्यं सभायां तस्य भाषितम्

MN DUTT: 04-090-029

प्रदुद्रुवुस्ततस्तेऽन्य पुत्रास्तव विशाम्पते
मन्यमाना हि तत् सत्यं सभायां तस्य भाषितम्

M. N. Dutt: Then O ruler of men, the rest of your sons fled away in all directions, considering that the words he had uttered in the assembly hall to be true.

BORI CE: 06-084-030

ततो दुर्योधनो राजा भ्रातृव्यसनकर्शितः
अब्रवीत्तावकान्योधान्भीमोऽयं युधि वध्यताम्

MN DUTT: 04-090-030

ततो दुर्योधनो राजा भ्रातृव्यसनकर्शितः
अब्रवीत् तावकान् योधान् भीमोऽयं युधि वध्यताम्
३१

M. N. Dutt: Thereupon king Duryodhana, afflicted with the calamity that had befallen hill brothers, commanded his troops saying "Slay this Bhima."

BORI CE: 06-084-031

एवमेते महेष्वासाः पुत्रास्तव विशां पते
भ्रातॄन्संदृश्य निहतान्प्रास्मरंस्ते हि तद्वचः

MN DUTT: 04-090-031

एवमेते महेष्वासाः पुत्रास्तव विशाम्पते
भ्रातृन् संदृश्य निहतान् प्रास्मरंस्ते हि तद् वच

M. N. Dutt: Thus, O ruler of men, your sons, excellent bowmen, beholding their brothers slain, remembered the words,

BORI CE: 06-084-032

यदुक्तवान्महाप्राज्ञः क्षत्ता हितमनामयम्
तदिदं समनुप्राप्तं वचनं दिव्यदर्शिनः

MN DUTT: 04-090-032

यदुक्तवान् महाप्राज्ञः क्षत्ता हितमनामयम्
तदिदं समनुप्राप्तं वचनं दिव्यदर्शिनः

M. N. Dutt: Salutary and whole some, that the wonderfully wise Kshatriya had said. Those words of that true speaking one has now been realised,

BORI CE: 06-084-033

लोभमोहसमाविष्टः पुत्रप्रीत्या जनाधिप
न बुध्यसे पुरा यत्तत्तथ्यमुक्तं वचो महत्

MN DUTT: 04-090-033

लोभमोहसमाविष्टः पुत्रप्रीत्या जनाधिप
न बुध्यसे पुरा यत् तत् तथ्यमुक्तं वचो महत्

M. N. Dutt: Words, beneficial and true, to which you paid no heed in past days, being possessed by covetousness and folly, as also, O lord of wealth, by the affection for your sons.

BORI CE: 06-084-034

तथैव हि वधार्थाय पुत्राणां पाण्डवो बली
नूनं जातो महाबाहुर्यथा हन्ति स्म कौरवान्

MN DUTT: 04-090-034

तथैव च वधार्थाय पुत्राणां पाण्डवो बली
नूनं जातो महाबाहुर्यथा हन्ति स्म कौरवान्

M. N. Dutt: From the in thich that hero (Bhima) of longaiiii, . . .....nungine Kauravas, it may be asserted that mighty son of Pandu has surely taken his birth for the destruction of your sons.

BORI CE: 06-084-035

ततो दुर्योधनो राजा भीष्ममासाद्य मारिष
दुःखेन महताविष्टो विललापातिकर्शितः

MN DUTT: 04-090-035

ततो दुर्योधनो राजा भीष्ममासाद्य संयुगे
दुःखेन महताऽऽविष्टो विललाप सुदुःखितः

M. N. Dutt: Thereafter king Duryodhana possessed with overwhelming grief, approached Bhishma, and O Sire, began to lament before him in great sorrow.

BORI CE: 06-084-036

निहता भ्रातरः शूरा भीमसेनेन मे युधि
यतमानास्तथान्येऽपि हन्यन्ते सर्वसैनिकाः

MN DUTT: 04-090-036

निहता भ्रातरः शूरा भीमसेनेन मे युधि
यतमानास्तथान्येऽपि हन्यन्ते सर्वसैनिकाः

M. N. Dutt: “My heroic brothers have all been slain in battle by Bhimasena; and other soldiers, through striving their best of resist him, are all being slain and slaughtered.

BORI CE: 06-084-037

भवांश्च मध्यस्थतया नित्यमस्मानुपेक्षते
सोऽहं कापथमारूढः पश्य दैवमिदं मम

MN DUTT: 04-090-037

भवांश्च मध्यस्थतया नित्यमस्मानुपेक्षते
सोऽहं कुपथमारूढः पश्य दैवमिदं मम

M. N. Dutt: Though you are always in our midst, yet always neglect us. Alas! what a wrong course have I taken! Behold my evil Destiny!”

BORI CE: 06-084-038

एतच्छ्रुत्वा वचः क्रूरं पिता देवव्रतस्तव
दुर्योधनमिदं वाक्यमब्रवीत्साश्रुलोचनम्

MN DUTT: 04-090-038

एतच्छ्रुत्वा वचः क्रूरं पिता देवव्रतस्तव
दुर्योधनमिदं वाक्यमब्रवीत् साश्रुलोचनः

M. N. Dutt: Sanjaya said Hearing this, your father Devavrata, inflamed with rage, said these words in Suyodhana, with his eyes overflowing with tears.

BORI CE: 06-084-039

उक्तमेतन्मया पूर्वं द्रोणेन विदुरेण च
गान्धार्या च यशस्विन्या तत्त्वं तात न बुद्धवान्

MN DUTT: 04-090-039

उक्तमेतन्मया पूर्वं द्रोणेन विदुरेण च
गान्धार्या च यशस्विन्या तत् त्वं तात न बुद्धवान्

M. N. Dutt: Bhishma said Even this had been said before by myself, by Drona, by Vidura and by the illustrious lady Gandhari. But then, O Sire, you did not pay any heed to it.

BORI CE: 06-084-040

समयश्च मया पूर्वं कृतो वः शत्रुकर्शन
नाहं युधि विमोक्तव्यो नाप्याचार्यः कथंचन

MN DUTT: 04-090-040

समयश्च मया पूर्वं कृतो वै शत्रुकर्शन
नाहं युधि नियोक्तव्यो नाप्याचार्यः कथंचन

M. N. Dutt: O Grinder of foes, I have made arrangements with you that, neither myself nor the preceptor Drona shall survive this war.

BORI CE: 06-084-041

यं यं हि धार्तराष्ट्राणां भीमो द्रक्ष्यति संयुगे
हनिष्यति रणे तं तं सत्यमेतद्ब्रवीमि ते

MN DUTT: 04-090-041

यं यं हि धार्तराष्ट्राणां भीमो द्रक्ष्यति संयुगे
हनिष्यति रणे नित्यं सत्यमेतद् ब्रवीमि ते

M. N. Dutt: I tell you truly that, every one of ihe host of Dhritarashtra whom Bhima will deer in battle, he will slay in fight.

BORI CE: 06-084-042

स त्वं राजन्स्थिरो भूत्वा दृढां कृत्वा रणे मतिम्
योधयस्व रणे पार्थान्स्वर्गं कृत्वा परायणम्

MN DUTT: 04-090-042

स त्वं राजन् स्थिरो भूत्वा रणे कृत्वा दृढां मतिम्
योधयस्व रणे पार्थान् स्वर्गं परायणम्

M. N. Dutt: Therefore, O king, with all your patience, and forming a firm resolution for battle, do you fight with the sons of Pritha, loO king upon paradise as your final goal.

BORI CE: 06-084-043

न शक्याः पाण्डवा जेतुं सेन्द्रैरपि सुरासुरैः
तस्माद्युद्धे मतिं कृत्वा स्थिरां युध्यस्व भारत

MN DUTT: 04-090-043

न शक्याः पाण्डवा जेतुं सेन्ट्रैरपि सुरासुरैः
तस्माद् युद्धे स्थिरां कृत्वा मतिं युद्ध्यस्व भारत

M. N. Dutt: The sons of Pandu cannot be vanquished even by the celestial headed by Indra himself. Therefore, o Bharata, forming a firm determination for fight, do you fight on (with the Pandavas).

Home | About | Back to Book 06 Contents | ← Chapter 83 | Chapter 85 →