Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 06 – Chapter 085

BORI CE: 06-085-001

धृतराष्ट्र उवाच
दृष्ट्वा मम हतान्पुत्रान्बहूनेकेन संजय
भीष्मो द्रोणः कृपश्चैव किमकुर्वत संयुगे

MN DUTT: 04-091-001

धृतराष्ट्र उवाच दृष्ट्वा मे निहतान् पुत्रान् बहूनेकेन संजय
भीष्मो द्रोणः कृपश्चैव किमकुर्वत संयुगे

M. N. Dutt: Dhritarashtra said Seeing my sons, so many in number, slain by one, what, O Sanjaya, did, Bhishma, Drona, and Kripa do?

BORI CE: 06-085-002

अहन्यहनि मे पुत्राः क्षयं गच्छन्ति संजय
मन्येऽहं सर्वथा सूत दैवेनोपहता भृशम्

MN DUTT: 04-091-002

अहन्यहनि मे पुत्राः क्षयं गच्छन्ति संजय
मन्येऽहं सर्वथा सूत दैवेनोपहता भृशम्

M. N. Dutt: Day by day, O Sanjaya, my sons are being destroyed. Indeed 0 Suta, I consider them to be completely struck down by (Evil) Destiny. are

BORI CE: 06-085-003

यत्र मे तनयाः सर्वे जीयन्ते न जयन्त्युत
यत्र भीष्मस्य द्रोणस्य कृपस्य च महात्मनः

BORI CE: 06-085-004

सौमदत्तेश्च वीरस्य भगदत्तस्य चोभयोः
अश्वत्थाम्नस्तथा तात शूराणां सुमहात्मनाम्

BORI CE: 06-085-005

अन्येषां चैव वीराणां मध्यगास्तनया मम
यदहन्यन्त संग्रामे किमन्यद्भागधेयतः

MN DUTT: 04-091-003

यत्र मे तनया: जीयन्ते न जयनत्युत
यत्र भीष्मस्य द्रोणस्य कृपस्य च महात्मनः
सौमदत्तेश्च वीरस्य भगदत्तस्य चोभयोः
अश्वत्थाम्नस्तथा तात शूराणामनिवर्तिनाम्
अन्येषां चैव शूराणां मध्यगास्तनया मम
यदहन्यन्त संग्रामे किमन्यद् भागधेयतः

M. N. Dutt: In as much as, my sons are never victorious and are ever vanquished in battle, in as much as my sons remaining amidst, Drona, Bhishma, the illustrious Kripa, and the heroic son of Somadatta, and Bhagadatta, and O son, Ashvathama, and many other heroic and valiant warriors of high-soul, still slaughtered in battle, what can it be but (adverse) Fate?

BORI CE: 06-085-006

न हि दुर्योधनो मन्दः पुरा प्रोक्तमबुध्यत
वार्यमाणो मया तात भीष्मेण विदुरेण च

MN DUTT: 04-091-004

न हि दुर्योधनो मन्दः पुरा प्रोक्तमबुध्यत
वार्यमाणो मया तात भीष्मेण विदुरेण च

M. N. Dutt: The wicked Duryodhana did not listen to our advise before. Forbidden, O son by myself, by Bhishma, by Vidura,

BORI CE: 06-085-007

गान्धार्या चैव दुर्मेधाः सततं हितकाम्यया
नावबुध्यत्पुरा मोहात्तस्य प्राप्तमिदं फलम्

MN DUTT: 04-091-005

गान्धार्या चैव दुर्मेधाः सततं हितकाम्यया
नाबुध्यत पुरा मोहात् तस्य प्राप्तमिदं फलम्

M. N. Dutt: By his mother Gandhari ever anxious to compass his good, that perverse Duryodhana did not comprehend our words before through his folly. Now he reaps the fruits of his own actions,

BORI CE: 06-085-008

यद्भीमसेनः समरे पुत्रान्मम विचेतसः
अहन्यहनि संक्रुद्धो नयते यमसादनम्

MN DUTT: 04-091-006

यद् भीमसेनः समरे पुत्रान् मम विचेतसः
अहन्यहनि संक्रुद्धो नयते यमसादनम्

M. N. Dutt: In as much as, day by day, waxing worth in battle, Bhimasena is dispatching my sons to the abode of death.

BORI CE: 06-085-009

संजय उवाच
इदं तत्समनुप्राप्तं क्षत्तुर्वचनमुत्तमम्
न बुद्धवानसि विभो प्रोच्यमानं हितं तदा

MN DUTT: 04-091-007

संजय उवाच इदं तत् समनुप्राप्तं क्षत्तुर्वचनमुत्तमम्
न बुद्धवानसि विभो प्रोच्यमानं हितं तदा

M. N. Dutt: Sanjaya said Those excellent words of Khattva have now been verified, which, O lord, uttered as they were for your good, you did not pay any heed to before.

BORI CE: 06-085-010

निवारय सुतान्द्यूतात्पाण्डवान्मा द्रुहेति च
सुहृदां हितकामानां ब्रुवतां तत्तदेव च

MN DUTT: 04-091-008

निवारय सुतान् द्यूतात् पाण्डवान् मा दुहेति च
सुहृदां हितकामानां ब्रुवतां तत् तदेव च

M. N. Dutt: 'Withhold your sons from the dice, do not persecute the sons of Pandu', these words, spoken by your well-wishing friends,

BORI CE: 06-085-011

न शुश्रूषसि यद्वाक्यं मर्त्यः पथ्यमिवौषधम्
तदेव त्वामनुप्राप्तं वचनं साधु भाषितम्

MN DUTT: 04-091-009

न शुश्रूषसि तद् वाक्यं मर्त्यः पथ्यमिवौषधम्
तदेव त्वामनुप्राप्तं वचनं साधुभाषितम्

M. N. Dutt: You did not listen to, like one on death-bed neglecting wholesome medicine. It is now that you relies those words spoken by the righteous.

BORI CE: 06-085-012

विदुरद्रोणभीष्माणां तथान्येषां हितैषिणाम्
अकृत्वा वचनं पथ्यं क्षयं गच्छन्ति कौरवाः

MN DUTT: 04-091-010

विदुरद्रोणभीष्माणां तथान्येषां हितैषिणाम्
अकृत्वा वचनं पथ्यं क्षयं गच्छन्ति कौरवाः

M. N. Dutt: Disregarding the salutary advice offered by well-wishing friends like Bhishma, Drona, Vidura and others, the descendants of the Kuru race are reaping destruction.

BORI CE: 06-085-013

तदेतत्समतिक्रान्तं पूर्वमेव विशां पते
तस्मान्मे शृणु तत्त्वेन यथा युद्धमवर्तत

MN DUTT: 04-091-011

तदेतत् समनुप्राप्तं पूर्वमेव विशाम्पते
तस्मात् त्वं शृणु तत्त्वेन यथा युद्धमवर्तत

M. N. Dutt: Now, O monarch, the inevitable consequence of all that has arrived. Listen now from me as to how the battle was fought.

BORI CE: 06-085-014

मध्याह्ने सुमहारौद्रः संग्रामः समपद्यत
लोकक्षयकरो राजंस्तन्मे निगदतः शृणु

MN DUTT: 04-091-012

मध्याह्ने सुमहारौद्रः संग्रामः समपद्यत
लोकक्षयकरो राजस्तन्मे निगदतः शृणु

M. N. Dutt: At mid-day, O king, the battle regard fiercely and the carnage that took place was exceedingly terrible. Hear me narrate it.

BORI CE: 06-085-015

ततः सर्वाणि सैन्यानि धर्मपुत्रस्य शासनात्
संरब्धान्यभ्यधावन्त भीष्ममेव जिघांसया

MN DUTT: 04-091-013

ततः सर्वाणि सैन्यानि धर्मपुत्रस्य शासनात्
संरब्धान्यभ्यवर्तन्त भीष्ममेव जिघांसया

M. N. Dutt: Then at the command of the son of Dharma (Yudhishthira), all the troops of the Pandava host inflamed with rage, rushed against Bhishma, out of a desire for slaying him.

BORI CE: 06-085-016

धृष्टद्युम्नः शिखण्डी च सात्यकिश्च महारथः
युक्तानीका महाराज भीष्ममेव समभ्ययुः

MN DUTT: 04-091-014

धृष्टद्युम्नः शिखण्डी च सात्यकिश्च महारथतः
युक्तानीका महाराज भीष्ममेव समभ्ययुः

M. N. Dutt: Dhrishtadyumna, Shikhandin and the mighty car-warriors Satyaki, uniting together their divisions, rushed, O mighty monarch, against Bhishma.

Corresponding verse not found in BORI CE

MN DUTT: 04-091-015

विराटो द्रुपदश्चैव सहिताः सर्वसोमकैः
अभ्यद्रवन्त संग्रामे भीष्ममेव महारथम्

M. N. Dutt: Then the mighty car-warriors Virata and Drupada accompanied by all the Somakas rushed even against Bhishma himself.

Corresponding verse not found in BORI CE

MN DUTT: 04-091-016

केकया धृष्टकेतुश्च कुन्तिभोजश्च दंशितः
युक्तानीका महाराज भीष्ममेव समभ्ययुः

M. N. Dutt: The Kaikeyas, and Dhrishtaketu, and Kuntibhoja, clad in mail and supported by their armies, rushed, O monarch, against Bhishma himself.

BORI CE: 06-085-017

अर्जुनो द्रौपदेयाश्च चेकितानश्च संयुगे
दुर्योधनसमादिष्टान्राज्ञः सर्वान्समभ्ययुः

MN DUTT: 04-091-017

अर्जुनो द्रौपदेयाश्च चेकितानश्च वीर्यवान्
दुर्योधनसमादिष्टान् राज्ञः सर्वान् समभ्ययुः

M. N. Dutt: Arjuna, the son of Draupadi, and the highly powerful Chekitana, rushed against the kings commanded by Duryodhana himself.

BORI CE: 06-085-018

अभिमन्युस्तथा वीरो हैडिम्बश्च महारथः
भीमसेनश्च संक्रुद्धस्तेऽभ्यधावन्त कौरवान्

MN DUTT: 04-091-018

अभिमन्युस्तथा शूरो हैडिम्बश्च महारथः
भीमसेनश्च संक्रुद्धस्तेऽभ्यधावन्त कौरवान्

M. N. Dutt: Thereafter, the valiant Abhimanyu, that mighty car-warrior, the son of Hidimba, and Bhimasena himself, all wrought up with wrath, assaulted the Kauravas.

BORI CE: 06-085-019

त्रिधाभूतैरवध्यन्त पाण्डवैः कौरवा युधि
तथैव कौरवे राजन्नवध्यन्त परे रणे

MN DUTT: 04-091-019

त्रिधाभूतैरवध्यन्त पाण्डवैः कौरवा युधि
तथैव कौरवै राजन्नवध्यन्त परे रणे

M. N. Dutt: Thus were the Kauravas slain in battle by the Pandavas divided in two divisions, so also, O monarch, the Pandavas were slaughtered by the Kauravas in that fight.

BORI CE: 06-085-020

द्रोणस्तु रथिनां श्रेष्ठः सोमकान्सृञ्जयैः सह
अभ्यद्रवत संक्रुद्धः प्रेषयिष्यन्यमक्षयम्

MN DUTT: 04-091-020

द्रोणस्तु रथिनः श्रेष्ठान् सोमकान् संजयैः सह
अभ्यधावत संक्रुद्धः प्रेषयिष्यन् यमक्षयम्

M. N. Dutt: Then that foremost of car-warriors namely Drona, excited with rage, rushed against the 'Somakas and the Srinjayas, dispatching them to the mansion of death.

BORI CE: 06-085-021

तत्राक्रन्दो महानासीत्सृञ्जयानां महात्मनाम्
वध्यतां समरे राजन्भारद्वाजेन धन्विना

MN DUTT: 04-091-021

तत्राक्रन्दो महानासीत् सुंजयानां महात्मनाम्
वध्यतां समरे राजन् भारद्वाजेन धन्विना

M. N. Dutt: Then the high-souled Srinjaya, set up a loud and distressful cry when, o king they were thus being slaughtered in battle by that great bowman the son of Bharadvaja.

BORI CE: 06-085-022

द्रोणेन निहतास्तत्र क्षत्रिया बहवो रणे
विवेष्टन्तः स्म दृश्यन्ते व्याधिक्लिष्टा नरा इव

MN DUTT: 04-091-022

द्रोणेन निहतास्तत्र क्षत्रिया बहवो रणे
विचेष्टन्तो ह्यदृश्यन्त व्याधिक्लिष्टा नरा इव

M. N. Dutt: Innumerable Kshatriya warriors, smitten by Drona were seen to conclusive like persons suffering from agonising ailments.

BORI CE: 06-085-023

कूजतां क्रन्दतां चैव स्तनतां चैव संयुगे
अनिशं श्रूयते शब्दः क्षुत्कृशानां नृणामिव

MN DUTT: 04-091-023

कूजतां क्रन्दतां चैव रस्तनतां चैव भारत
अनिशं शुश्रुवै शब्दः क्षुत्क्लिष्टानां नृणामिव

M. N. Dutt: They gleaned and moaned and cries and uttered cries of agony in consequence of which a confused noise was heard, resembling that produced by men struck with famine.

BORI CE: 06-085-024

तथैव कौरवेयाणां भीमसेनो महाबलः
चकार कदनं घोरं क्रुद्धः काल इवापरः

MN DUTT: 04-091-024

तथैव कौरवेयाणां भीमसेनो महाबलः
चकार कदनं घोरं क्रुद्धः काल इवापरः

M. N. Dutt: On the other hand, the highly puissant Bhimasena, waxing worth, caused a dreadful carnage among the Kaurava ranks like another god of Death himself.

BORI CE: 06-085-025

वध्यतां तत्र सैन्यानामन्योन्येन महारणे
प्रावर्तत नदी घोरा रुधिरौघप्रवाहिनी

MN DUTT: 04-091-025

वध्यतां तत्र सैन्यानामन्योन्येन महारणे
प्रावर्तत नदी घोरा रुधिरौघप्रवाहिनी

M. N. Dutt: In that fierce fight, as the troops slew one another, a terrible river started up into existence on the field of battle, of which the waves and currents were formed of blood.

BORI CE: 06-085-026

स संग्रामो महाराज घोररूपोऽभवन्महान्
कुरूणां पाण्डवानां च यमराष्ट्रविवर्धनः

MN DUTT: 04-091-026

स संग्रामो महाराज घोररूपोऽभवन्महान्
कुरूणां पाण्डवानां च यमराष्ट्रविवर्धनः

M. N. Dutt: That great battle, O mighty monarch, between the Kurus and the Pandavas, was indeed very dreadful in its aspect; and it considerably swelled the population of Death's domain.

BORI CE: 06-085-027

ततो भीमो रणे क्रुद्धो रभसश्च विशेषतः
गजानीकं समासाद्य प्रेषयामास मृत्यवे

MN DUTT: 04-091-027

ततो भीमो रणे क्रुद्धो रभसश्च विशेषतः
गजानीकं समासाद्य प्रेषयामास मृत्यवे

M. N. Dutt: Thereafter Bhima inflamed with rage, fell with impetuosity upon the elephant-division of the Kurus, and many were the beasts that he sent to the regions of Death.

BORI CE: 06-085-028

तत्र भारत भीमेन नाराचाभिहता गजाः
पेतुः सेदुश्च नेदुश्च दिशश्च परिबभ्रमुः

MN DUTT: 04-091-028

तत्र भारत भीमेन नाराजाभिहता गजाः
पेतुर्नेदुश्च सेदुश्च दिसश्च परिबभ्रमुः

M. N. Dutt: There, in that battle, O Bharata, many were the elephants that pierced with Nacharas by Bhima, fell and were confounded and shrieked and careered in all directions.

BORI CE: 06-085-029

छिन्नहस्ता महानागाश्छिन्नपादाश्च मारिष
क्रौञ्चवद्व्यनदन्भीताः पृथिवीमधिशिश्यिरे

MN DUTT: 04-091-029

छिन्नहस्ता महानागाश्छिन्नगात्राश्च मारिष
क्रौञ्चवद् व्यनदन् भीताः पृथिवीमधिशेरते

M. N. Dutt: Huge elephants, with their trucks cut off, and their bodies mangled, fell down on the earth, O sire, screaming like cranes.

BORI CE: 06-085-030

नकुलः सहदेवश्च हयानीकमभिद्रुतौ
ते हयाः काञ्चनापीडा रुक्मभाण्डपरिच्छदाः
वध्यमाना व्यदृश्यन्त शतशोऽथ सहस्रशः

MN DUTT: 04-091-030

नकुलः सहदेवश्च हयानीकमभिद्रुतौ
ते हयाः काञ्चनापीडा रुक्मभाण्डपरिच्छदाः

M. N. Dutt: Nakula and Sahadeva, both together, charged the cavalry-division. Those horses decked with golden chains and caparisons of the same metal.

Corresponding verse not found in BORI CE

MN DUTT: 04-091-031

वध्यमाना व्यदृश्यन्त शतशोऽथ सहस्रशः
पतिद्भिस्तुरगै राजन् समास्तीर्यत मेदिनी

M. N. Dutt: Were scen to be slain by hundreds and by thousands; and O monarch, the earth was strewn over with falling horses.

BORI CE: 06-085-031

पतद्भिश्च हयै राजन्समास्तीर्यत मेदिनी
निर्जिह्वैश्च श्वसद्भिश्च कूजद्भिश्च गतासुभिः
हयैर्बभौ नरश्रेष्ठ नानारूपधरैर्धरा

MN DUTT: 04-091-032

निर्जिकैश्च श्वसद्धिश्च कूजद्भिश्च गतासुभिः
हयैर्बभौ नरश्रेष्ठ नानारूपधरैर्धरा

M. N. Dutt: The earth looked awful, O foremost of men, being covered over with horses of diverse appearance, some of which, again were breathing hard, some meaning and some deprived of their lives.

BORI CE: 06-085-032

अर्जुनेन हतैः संख्ये तथा भारत वाजिभिः
प्रबभौ वसुधा घोरा तत्र तत्र विशां पते

MN DUTT: 04-091-033

अर्जुनेन हतैः संख्ये तथा भारत राजभिः
प्रबभौ वसुधा घोरा तत्र तत्र विशाम्पते

M. N. Dutt: The earth also, O Bharata, appeared lawfully beautiful being over strewn with kings slain by Arjuna in the encounter.

Corresponding verse not found in BORI CE

MN DUTT: 04-091-034

स्थैर्भग्नैर्ध्वजैश्छिन्नैनिकृत्तैश्च महायुधैः
चामरैर्व्यजनैश्चैव छत्रैश्च सुमहाप्रभैः

M. N. Dutt: With shattered chariots, and torn flags and umbrellas of great effulgence, with rent Chamaras and fans, and with mighty weapons splintered into pierces,

BORI CE: 06-085-033

रथैर्भग्नैर्ध्वजैश्छिन्नैश्छत्रैश्च सुमहाप्रभैः
हारैर्निष्कैः सकेयूरैः शिरोभिश्च सकुण्डलैः

MN DUTT: 04-091-034

स्थैर्भग्नैर्ध्वजैश्छिन्नैनिकृत्तैश्च महायुधैः
चामरैर्व्यजनैश्चैव छत्रैश्च सुमहाप्रभैः

MN DUTT: 04-091-035

हारैर्निष्कैः सकेयूरैः शिरोभिश्च सकुण्डलैः
उष्णीषैरपविद्धैश्च पताकाभिश्च सर्वशः

M. N. Dutt: With shattered chariots, and torn flags and umbrellas of great effulgence, with rent Chamaras and fans, and with mighty weapons splintered into pierces, With garlands and necklaces of gold, with heads graced with ear-rings, with bracelets, with head-gears fallen off from the heads, and with streamers,

BORI CE: 06-085-034

उष्णीषैरपविद्धैश्च पताकाभिश्च सर्वषः
अनुकर्षैः शुभै राजन्योक्त्रैश्चव्यसुरश्मिभिः
संछन्ना वसुधा भाति वसन्ते कुसुमैरिव

MN DUTT: 04-091-036

अनुकषैः शुभै राजन् योक्त्रैश्चैव सरश्मिभिः
संकीर्णा वसुधा भाति वसन्ते कुसुमैरिव

M. N. Dutt: With well-made car-bottoms, and O king, with reins and riggings-covered with all these things, the earth appeared as beautiful as she appears during the spring being strewn over with blossoms.

BORI CE: 06-085-035

एवमेष क्षयो वृत्तः पाण्डूनामपि भारत
क्रुद्धे शांतनवे भीष्मे द्रोणे च रथसत्तमे

MN DUTT: 04-091-037

एवमेष क्षयो वृत्तः पाण्डूनामपि भारत
क्रुद्ध शान्तनवे भीष्मे द्रोणे च रथसत्तमे

M. N. Dutt: Such also was the carnage caused in the Pandava host, О Bharata, when the son of Shantanu, and Drona that foremost of carwarriors were enraged;

BORI CE: 06-085-036

अश्वत्थाम्नि कृपे चैव तथैव कृतवर्मणि
तथेतरेषु क्रुद्धेषु तावकानामपि क्षयः

MN DUTT: 04-091-038

अश्वत्थाम्नि कृपे चैव तथैव कृतवर्मणि
तथेतरेषु क्रुद्धेषु तावकानामपि क्षयः

M. N. Dutt: As also when Ashvathama, and Kripa and Kritavarma (were wrought up with rage). So also your troops under went destruction when the other side was inflamed with wrath.

Home | About | Back to Book 06 Contents | ← Chapter 84 | Chapter 86 →