Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 06 – Chapter 086

BORI CE: 06-086-001

संजय उवाच
वर्तमाने तथा रौद्रे राजन्वीरवरक्षये
शकुनिः सौबलः श्रीमान्पाण्डवान्समुपाद्रवत्

MN DUTT: 04-092-001

संजय उवाच वर्तमाने तथा रौद्रे राजन् वीरवरक्षये
शकुनिः सौबलः श्रीमान् पाण्डवान् समुपाद्रवत्

M. N. Dutt: Sanjaya said When, o king, that dreadful battle destructive of excellent heroes was thus raging, Subala's prosperous son Shakuni rushed against the Pandava hosts.

BORI CE: 06-086-002

तथैव सात्वतो राजन्हार्दिक्यः परवीरहा
अभ्यद्रवत संग्रामे पाण्डवानामनीकिनीम्

MN DUTT: 04-092-002

तथैव सात्वतो राजन् हार्दिक्यः परवीरहा
अभ्यद्रवत संग्रामे पाण्डवानां वरूथिनीम्

M. N. Dutt: Also, O king, that slayer of foes, that son of Hridika, of the Satvata race, proceeded in battle against the Pandava divisions.

BORI CE: 06-086-003

ततः काम्बोजमुख्यानां नदीजानां च वाजिनाम्
आरट्टानां महीजानां सिन्धुजानां च सर्वशः

MN DUTT: 04-092-003

तत: काम्बोजमुख्यानां नदीजानां च वाजिनाम्
आरट्टानां महीजानां सिन्धुजानां च सर्वशः
वनायुजानां शुभ्राणां तथा पर्वतवासिनाम्
वाजिनां बहुभिः संख्ये समन्तात् परिवारयन्
ये चापरे तित्तिरिजा जवना वातरंहसः
सुवर्णालंकृतैरेतैर्वर्मवद्भिः सुकल्पितैः

M. N. Dutt: Several warriors of your army, with a mighty division of horses consisting of best animals of the Kamboja breed, of those born in lands watered by many rivers, of those belonging to Aratta, Mahi, Sindhu, and Vanayu, of those that were white-hued, of those born in mountains tracts, and of those exceedingly swift and endued with the fleetness of wind, and of those of the Tittiri breed, surrounded on all sides the Pandava army. With many steeds duly clad in mail and decked with caparisons of gold,

BORI CE: 06-086-004

वनायुजानां शुभ्राणां तथा पर्वतवासिनाम्
ये चापरे तित्तिरजा जवना वातरंहसः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-086-005

सुवर्णालंकृतैरेतैर्वर्मवद्भिः सुकल्पितैः
हयैर्वातजवैर्मुख्यैः पाण्डवस्य सुतो बली
अभ्यवर्तत तत्सैन्यं हृष्टरूपः परंतपः

MN DUTT: 04-092-004

हयैर्वातजवैर्मुख्यैः पाण्डवस्य सुतो बली
अभ्यवर्तत तत् सैन्यं हृष्टरूपः परंतपः

M. N. Dutt: All best of their class, and fleet as the wind itself, the highly puissant son of the Pandava (Arjuna), of cheerful appearance and the slayer of his foes, rushed against that division of horses belonging to the enemy.

BORI CE: 06-086-006

अर्जुनस्याथ दायाद इरावान्नाम वीर्यवान्
सुतायां नागराजस्य जातः पार्थेन धीमता

MN DUTT: 04-092-005

अर्जुनस्य सुतः श्रीमानिरावान् नाम वीर्यवान्
स्नुषायां नागराजस्य जातः पार्थेन धीमता

M. N. Dutt: This prosperous son of Arjuna by name Iravat, endued with great prowess was begotten by the highly intelligent Partha (Arjuna) on the daughter of the sovereign of the Nagas.

BORI CE: 06-086-007

ऐरावतेन सा दत्ता अनपत्या महात्मना
पत्यौ हते सुपर्णेन कृपणा दीनचेतना

MN DUTT: 04-092-006

ऐरावतेन सा दत्ता अनपत्या महात्मना
पतौ हते सुपर्णेन कृपणा दीनचेतना

M. N. Dutt: Her husband having been slain by Suparna (Garuda), she was helpless and completely depressed in mind; she was then bestowed upon Arjuna by the illustrious Airavata.

BORI CE: 06-086-008

भार्यार्थं तां च जग्राह पार्थः कामवशानुगाम्
एवमेष समुत्पन्नः परक्षेत्रेऽर्जुनात्मजः

MN DUTT: 04-092-007

भार्यार्थं तां च जग्राह पार्थः कामवशानुगाम्
एवमेष समुत्पन्नः परपक्षेऽर्जुनात्मजः

M. N. Dutt: As she came to him under the influence of desire, the son of Pritha accepted her as his wife. Thus it was that Arjuna's son was begotten upon another's wife.

BORI CE: 06-086-009

स नागलोके संवृद्धो मात्रा च परिरक्षितः
पितृव्येण परित्यक्तः पार्थद्वेषाद्दुरात्मना

MN DUTT: 04-092-008

स नागलोके संवृद्धो मात्रा च परिरक्षितः
पितृव्येण परित्यक्तः पार्थद्वेषाद् दुरात्मना

M. N. Dutt: This son of Arjuna was brought up in the regions of the Nagas, and was protected by his mother. He was abandoned by his wickedsouled uncle from his animosity for the son of Pritha.

BORI CE: 06-086-010

रूपवान्वीर्यसंपन्नो गुणवान्सत्यविक्रमः
इन्द्रलोकं जगामाशु श्रुत्वा तत्रार्जुनं गतम्

MN DUTT: 04-092-009

रूपवान् बलसम्पन्नो गुणवान् सत्यविक्रमः
इन्द्रलोकं जगामाशु श्रुत्वा तत्रार्जुनं गतम्

M. N. Dutt: Hearing that Arjuna Lad come to the regions of Indra, that handsome, highly puissant and accomplished Iravat of prowess that could not be baffled, hide to those regions.

BORI CE: 06-086-011

सोऽभिगम्य महात्मानं पितरं सत्यविक्रमम्
अभ्यवादयदव्यग्रो विनयेन कृताञ्जलिः
इरावानस्मि भद्रं ते पुत्रश्चाहं तवाभिभो

MN DUTT: 04-092-010

सोऽभिगम्य महाबाहुः पितरं सत्यविक्रमः
अभ्यवादयदव्यग्रो विनयेन कृताञ्जलिः

M. N. Dutt: That mighty-armed hero of infallible prowess, approaching his father did obeisance to him, duly folding his palms.

Corresponding verse not found in BORI CE

MN DUTT: 04-092-011

न्यवेदयत चात्मानमर्जुनस्य महात्मनः
इरावानस्मि भद्रं ते पुत्रश्चाहं तव प्रभो

M. N. Dutt: He introduced himself to the illustrious Arjuna saying-'I am your son Iravat, O lord, may good betide you.'

BORI CE: 06-086-012

मातुः समागमो यश्च तत्सर्वं प्रत्यवेदयत्
तच्च सर्वं यथावृत्तमनुसस्मार पाण्डवः

MN DUTT: 04-092-012

मातुः समागमो यश्च तत् सर्वं प्रत्यवेदयत्
तच्च सर्वं यथावृत्तमनुसस्मार पाण्डवः

M. N. Dutt: He also reminded Arjuna of the circumstances under which the latter met his mother. Then the of Pandu also remembered them a right.

BORI CE: 06-086-013

परिष्वज्य सुतं चापि सोऽऽत्मनः सदृशं गुणैः
प्रीतिमानभवत्पार्थो देवराजनिवेशने

MN DUTT: 04-092-013

परिष्वज्य सुतं चापि आत्मनः सदृशं गुणैः
प्रीतिमाननयत् पार्थो देवराजनिवेशन

M. N. Dutt: Then in the mansion of the chief of the celestial, the son of Pritha embracing his son equal to him in his acquirements, was highly delighted.

BORI CE: 06-086-014

सोऽर्जुनेन समाज्ञप्तो देवलोके तदा नृप
प्रीतिपूर्वं महाबाहुः स्वकार्यं प्रति भारत
युद्धकाले त्वयास्माकं साह्यं देयमिति प्रभो

MN DUTT: 04-092-014

सोऽर्जुनेन समाज्ञप्तो देवलोके तदा नृप
प्रीतिपूर्वं महाबाहुः स्वकार्यं प्रति भारत

M. N. Dutt: Then that mighty-armed hero (Iravat), O king, was thus cheerfully commanded by Arjuna, in the celestial regions with regard to his own business (namely the impending war with the Kurus).

Corresponding verse not found in BORI CE

MN DUTT: 04-092-015

युद्धकाले त्वयाऽस्माकं साह्यं देयमिति प्रभो
बाढमित्येवमुक्त्वा तु युद्धकाल इहागतः

M. N. Dutt: 'O son, when the battle would take place, you should render us assistance. He then said 'yea' to the words of his father; and now that the hour has arrived, he also presented himself, Son

BORI CE: 06-086-015

बाढमित्येवमुक्त्वा च युद्धकाल उपागतः
कामवर्णजवैरश्वैः संवृतो बहुभिर्नृप

BORI CE: 06-086-016

ते हयाः काञ्चनापीडा नानावर्णा मनोजवाः
उत्पेतुः सहसा राजन्हंसा इव महोदधौ

MN DUTT: 04-092-015

युद्धकाले त्वयाऽस्माकं साह्यं देयमिति प्रभो
बाढमित्येवमुक्त्वा तु युद्धकाल इहागतः

MN DUTT: 04-092-016

कामवर्णजवैरश्चैर्बहुभिः संवृतो नृप
ते हयाः काञ्चनापीडा नानावर्णा मनोजवाः

MN DUTT: 04-092-017

उत्पेतुः सहसा राजन् हंसा इव महोदधौ
ते त्वदीयान् समासाद्य हयसंघान् मनोजवान्

M. N. Dutt: 'O son, when the battle would take place, you should render us assistance. He then said 'yea' to the words of his father; and now that the hour has arrived, he also presented himself, Son 0 king, surrounded by parti-coloured horses, countless in number. Those horses caparisoned with trappings of gold and of diverse hues and great fleetness, O king, suddenly appeared on the field like swans on the bosom of the mighty-main. Those horses encountering your division of fleetest steeds,

BORI CE: 06-086-017

ते त्वदीयान्समासाद्य हयसंघान्महाजवान्
क्रोडैः क्रोडानभिघ्नन्तो घोणाभिश्च परस्परम्
निपेतुः सहसा राजन्सुवेगाभिहता भुवि

MN DUTT: 04-092-018

क्रोडैः क्रोडानभिनन्तो घोणाभिश्च परस्परम्
निपेतुः सहसा राजन् सुवेगाभिहता भुवि

M. N. Dutt: Struck one another with their chests and noses. Overthrown by their own impetuosity, O king, they began to fall down suddenly on the earth.

BORI CE: 06-086-018

निपतद्भिस्तथा तैश्च हयसंघैः परस्परम्
शुश्रुवे दारुणः शब्दः सुपर्णपतने यथा

MN DUTT: 04-092-019

निपतद्भिस्तथा तैश्च हयसंधैः परस्परम्
शुश्रुवे दारुणः शब्दः सुपर्णपतने यथा

M. N. Dutt: When those two horse divisions thus clashed against one another (and some fell down), a terrible sound, resembling that of Suparna's swoop was heard there.

BORI CE: 06-086-019

तथैव च महाराज समेत्यान्योन्यमाहवे
परस्परवधं घोरं चक्रुस्ते हयसादिनः

MN DUTT: 04-092-020

तथैव तावका राजन् समेत्यान्योन्यमाहवे
परस्परवधं घोरं चक्रुस्ते हयसादिनः

M. N. Dutt: So also, O mighty monarch, those who rode on these steeds nearing one another in that dreadful battle, fell upon slaughtering one another mercilessly.

BORI CE: 06-086-020

तस्मिंस्तथा वर्तमाने संकुले तुमुले भृशम्
उभयोरपि संशान्ता हयसंघाः समन्ततः

MN DUTT: 04-092-021

तस्मिंस्तथा वर्तमाने संकुले तुमुले भृशम्
उभयोरपि संशान्ता हयसङ्घाः समन्ततः

M. N. Dutt: When that general and dreadful encounter regard fiercely, the chargers of the two hosts, seized with panic, coursed wildly all over the field.

BORI CE: 06-086-021

प्रक्षीणसायकाः शूरा निहताश्वाः श्रमातुराः
विलयं समनुप्राप्तास्तक्षमाणाः परस्परम्

MN DUTT: 04-092-022

प्रक्षीणसायकाः शूरा निहताश्वाः श्रमातुराः
विलयं समनुप्राप्तास्तक्षमाणाः परस्परम्

M. N. Dutt: Warriors, mutilated with shafts, with their chargers slain, and themselves exhausted with was fatigue, began to perish, cutting one another with their swords.

BORI CE: 06-086-022

ततः क्षीणे हयानीके किंचिच्छेषे च भारत
सौबलस्यात्मजाः शूरा निर्गता रणमूर्धनि

MN DUTT: 04-092-023

ततः क्षीणे हयानीके किंचिच्छेषे च भारत
सौबलस्यानुजाः शूरा निर्गता रणमूर्धनि

M. N. Dutt: Then when that horse-division considerably thinned and very few survived, O Bharata, the younger brothers of Subala's son (Shakuni), all endued with heroism, rode out in the van (of the hostile ranks).

BORI CE: 06-086-023

वायुवेगसमस्पर्शा जवे वायुसमांस्तथा
आरुह्य शीलसंपन्नान्वयःस्थांस्तुरगोत्तमान्

MN DUTT: 04-092-024

वायुवेगसमस्पर्शाञ्जवे वायुसमांश्च ते
आरुह्य बलसम्पन्नान् वयःस्थांस्तुगोत्तमान्

M. N. Dutt: On horses, the contract of whose dash was overthrowing like the vehemence of the wind, which were equal to the wind in fleetness, and which were all excellent chargers, well-broken and youthful.

BORI CE: 06-086-024

गजो गवाक्षो वृषकश्चर्मवानार्जवः शुकः
षडेते बलसंपन्ना निर्ययुर्महतो बलात्

MN DUTT: 04-092-025

गजो गवाक्षो वृषभश्चर्मवानार्जवः शुकः
षडेते बलसम्पन्ना निर्ययुर्महतो बलात्

M. N. Dutt: Gaja, Gavaksha, Vrishabha, Charmavan, Arjava and Shuka, these six highly puissant heroes rode out of the mighty ranks the Kauravas,

BORI CE: 06-086-025

वार्यमाणाः शकुनिना स्वैश्च योधैर्महाबलैः
संनद्धा युद्धकुशला रौद्ररूपा महाबलाः

MN DUTT: 04-092-026

वार्यमाणाः शकुनिना तैश्च योधैर्महाबलैः
संनद्धा युद्धकुशला रौद्ररूपा महाबलाः

M. N. Dutt: Supported by Shakuni and their respective mighty divisions consisting of highly powerful warriors, themselves covered with amours, accomplished in battle, fierce in aspect and possessed of great strength.

BORI CE: 06-086-026

तदनीकं महाबाहो भित्त्वा परमदुर्जयम्
बलेन महता युक्ताः स्वर्गाय विजयैषिणः
विविशुस्ते तदा हृष्टा गान्धारा युद्धदुर्मदाः

MN DUTT: 04-092-027

तदनीकं महाबाहो भित्तवा परमदुर्जयम्
बलेन महता युक्ताः स्वर्गाय विजयैषिणः

M. N. Dutt: Breaking through that invincible cavalry division of Iravat, desirous of victory and longing for paradise and endued with great strength,

Corresponding verse not found in BORI CE

MN DUTT: 04-092-028

विविशुस्ते तदा हृष्टा गान्धारा युद्धदुर्मदाः
तान् प्रविष्टांस्तदा दृष्ट्वा इरावानपि वीर्यवान्

M. N. Dutt: Those Gandhara heroes formidable in battle cheerfully penetrated into it. Thereupon the highly puissant Iravat, beholding them very delightful,

BORI CE: 06-086-027

तान्प्रविष्टांस्तदा दृष्ट्वा इरावानपि वीर्यवान्
अब्रवीत्समरे योधान्विचित्राभरणायुधान्

BORI CE: 06-086-028

यथैते धार्तराष्ट्रस्य योधाः सानुगवाहनाः
हन्यन्ते समरे सर्वे तथा नीतिर्विधीयताम्

BORI CE: 06-086-029

बाढमित्येवमुक्त्वा ते सर्वे योधा इरावतः
जघ्नुस्ते वै परानीकं दुर्जयं समरे परैः

MN DUTT: 04-092-028

विविशुस्ते तदा हृष्टा गान्धारा युद्धदुर्मदाः
तान् प्रविष्टांस्तदा दृष्ट्वा इरावानपि वीर्यवान्

MN DUTT: 04-092-029

अब्रवीत् समरे योधान् विचित्रान् दारुणायुधान्
यथैते धार्तराष्ट्रस्य योधाः सानुगवाहनाः
हन्यन्ते समरे सर्वे तथा नीतिर्विधीयताम्
बाढमित्येवमुक्त्वा ते सर्वे योधा इरावतः

MN DUTT: 04-092-030

जह्वस्तेषां बलानीकं दुर्जयं समरे परैः
तदनीकमनीकेन समरे वीक्ष्य पातितम्

M. N. Dutt: Those Gandhara heroes formidable in battle cheerfully penetrated into it. Thereupon the highly puissant Iravat, beholding them very delightful, Thus commanded his own warriors adorned with wonderful ornaments and weapons, saying 'Adopt such measures by which these warriors of Dhritarashtra's son may all be destroyed with their weapons and vehicles. Saying 'Yes,' all those warriors belonging to Iravat, Slew in battle that division of your army difficult of being conquered by the enemy. Beholding their division crushed by the division of Iravat,

BORI CE: 06-086-030

तदनीकमनीकेन समरे वीक्ष्य पातितम्
अमृष्यमाणास्ते सर्वे सुबलस्यात्मजा रणे
इरावन्तमभिद्रुत्य सर्वतः पर्यवारयन्

MN DUTT: 04-092-031

अमृष्यमाणास्ते सर्वे सुबलस्यात्मजा रणे
इरावन्तमभिदुत्य सर्वतः पर्यवारयन्

M. N. Dutt: The sons of Subala not tolerating it is battle, rushing at Iravat, surrounded him on sides.

BORI CE: 06-086-031

ताडयन्तः शितैः प्रासैश्चोदयन्तः परस्परम्
ते शूराः पर्यधावन्त कुर्वन्तो महदाकुलम्

MN DUTT: 04-092-032

तादडयन्तः शितैः परासैश्चोदयन्तः परस्परम्
ते शूराः पर्यधावन्त कुर्वन्तो महदाकुलम्

M. N. Dutt: Piercing Iravat with sharp lances and urging their warriors against him, those heroes careered over the field creating a great confusion.

BORI CE: 06-086-032

इरावानथ निर्भिन्नः प्रासैस्तीक्ष्णैर्महात्मभिः
स्रवता रुधिरेणाक्तस्तोत्त्रैर्विद्ध इव द्विपः

MN DUTT: 04-092-033

इरावानथ निर्भिन्नः प्रासैस्तीक्ष्णैर्महात्मभिः
स्रवता रुधिरेणाक्तस्तोत्रैविद्धं इव द्विपः

M. N. Dutt: Then Iravat pierced with sharp lances by those high-souled warriors and covered with blood that was trickling down from his wounds, appeared like an elephant pierced with the hook.

BORI CE: 06-086-033

उरस्यपि च पृष्ठे च पार्श्वयोश्च भृशाहतः
एको बहुभिरत्यर्थं धैर्याद्राजन्न विव्यथे

MN DUTT: 04-092-034

पुरतोऽपि च पृष्ठे च पार्श्वयोश्च भृशाहतः
एको बहुभिरत्यर्थं धैर्याद् राजन् न विव्यथे

M. N. Dutt: Single-handed as he was, he was smitten sore by many, on his chest, his back, and his flanks; but o king he flinched not in consequence of his great patience.

BORI CE: 06-086-034

इरावानथ संक्रुद्धः सर्वांस्तान्निशितैः शरैः
मोहयामास समरे विद्ध्वा परपुरंजयः

MN DUTT: 04-092-035

इरावानपि संकुद्धः सर्वांस्तान् निशितैः शरैः
मोहयामास समरे विद्ध्वा परपुरंजयः

M. N. Dutt: Thereupon Iravat, conqueror of hostile cities, waxing worth, piercing all of them with whetted shafts, deprived them of their senses.

BORI CE: 06-086-035

प्रासानुद्धृत्य सर्वांश्च स्वशरीरादरिंदमः
तैरेव ताडयामास सुबलस्यात्मजान्रणे

MN DUTT: 04-092-036

प्रासानुत्कृय तरसा स्वशरीरादरिंदमः
तैरेव ताडयमास सुबलस्यात्मजान् रणे

M. N. Dutt: Then drawing out all those lances from his own body, that subduer of enemies wounded the sons of Subala in battle even with those very lances.

BORI CE: 06-086-036

निकृष्य निशितं खड्गं गृहीत्वा च शरावरम्
पदातिस्तूर्णमागच्छज्जिघांसुः सौबलान्युधि

MN DUTT: 04-092-037

विकृष्य च शितं खङ्गं गृहीत्वा च शरावरम्
पदातिर्दृतमागच्छज्जिघांसुः सौबलान् युधि

M. N. Dutt: Then drawing his sharp saber and holding his buckler, he (Iravat) quickly ran on foot desirous of slaying the sons of Subala, in that battle.

BORI CE: 06-086-037

ततः प्रत्यागतप्राणाः सर्वे ते सुबलात्मजाः
भूयः क्रोधसमाविष्टा इरावन्तमथाद्रवन्

MN DUTT: 04-092-038

ततः प्रत्यागतप्राणाः सर्वे ते सुबलात्मजाः
भूयः क्रोधसमाविष्टा इरावन्तमभिद्रुताः

M. N. Dutt: Then all those sons of Subala regaining consciousness, possessed by rage, once more rushed towards Iravat.

BORI CE: 06-086-038

इरावानपि खड्गेन दर्शयन्पाणिलाघवम्
अभ्यवर्तत तान्सर्वान्सौबलान्बलदर्पितः

MN DUTT: 04-092-039

इरावानपि खड्ड्रेन दर्शयन् पाणिलाघवम्
अभ्यवर्तत तान् सर्वान् सौबलान् बलदर्पितः
:

M. N. Dutt: Iravat also proud of his strength, and displaying the lightness of his hands by whirling his sword, rushed against all those sons of Subala.

BORI CE: 06-086-039

लाघवेनाथ चरतः सर्वे ते सुबलात्मजाः
अन्तरं नाध्यगच्छन्त चरन्तः शीघ्रगामिनः

MN DUTT: 04-092-040

लाघवेनाथ चरतः सर्वे ते सुबलात्मजाः
अन्तरं नाभ्यगच्छन्त चरन्तः शीघ्रगैर्हयैः

M. N. Dutt: Those sons of Subala, riding on fleet chargers could find no opportunity for striking Iravat moving as he was with great agility.

BORI CE: 06-086-040

भूमिष्ठमथ तं संख्ये संप्रदृश्य ततः पुनः
परिवार्य भृशं सर्वे ग्रहीतुमुपचक्रमुः

MN DUTT: 04-092-041

भूमिष्ठमथ तं संख्ये सम्प्रदृश्य ततः पुनः
परिवार्य भृशं सर्वे ग्रहीतुमुपचक्रमुः:

M. N. Dutt: Then beholding Iravat standing on foot on the ground, those warriors surrounding him close, endeavored to capture him.

BORI CE: 06-086-041

अथाभ्याशगतानां स खड्गेनामित्रकर्शनः
उपहस्तावहस्ताभ्यां तेषां गात्राण्यकृन्तत

MN DUTT: 04-092-042

अथाभ्याशगतानां स खड़ेनामित्रकर्शनः
असिहस्तापहस्ताभ्यः तेषां गात्राण्यकृन्तत

M. N. Dutt: once more Then Iravat, that slayer of foes, beholding them very near to himself, with his sword, cut off their right and left arms (lit: with which they wielded their swords and their bows respectively), and also mutilated their bodies.

BORI CE: 06-086-042

आयुधानि च सर्वेषां बाहूनपि च भूषितान्
अपतन्त निकृत्ताङ्गा गता भूमिं गतासवः

MN DUTT: 04-092-043

आयुधानि च सर्वेषां बाहुनपि विभूषितान्
अपतन्तः निकृत्ताङ्गा मृता भूमौ गतासवः

M. N. Dutt: Their weapons and their hands furnished with these, fell down on earth, and they themselves deprived of life and with their bodies mangled, fell down dead.

BORI CE: 06-086-043

वृषकस्तु महाराज बहुधा परिविक्षतः
अमुच्यत महारौद्रात्तस्माद्वीरावकर्तनात्

MN DUTT: 04-092-044

वृषभस्तु महाराज बहुधा विपरिक्षतः
अमुच्यत महारौद्रात् तस्माद् वीरावकर्तनात्

M. N. Dutt: Only Vrishabha, O mighty monarch, with his body mangled with wounds, escaped, with difficulty, alive from that most terrible combat destructive of heroes.

BORI CE: 06-086-044

तान्सर्वान्पतितान्दृष्ट्वा भीतो दुर्योधनस्ततः
अभ्यभाषत संक्रुद्धो राक्षसं घोरदर्शनम्

MN DUTT: 04-092-045

तान् सर्वान् पतितान् दृष्ट्वा भीतो दुर्योधनस्ततः
अभ्यधावत संक्रुद्धो राक्षसं घोरदर्शनम्

M. N. Dutt: Then your son Duryodhana beholding all those heroes crushed, waxing worth, said these words unto the Rakshasa of fearful appearance,

BORI CE: 06-086-045

आर्श्यशृङ्गिं महेष्वासं मायाविनमरिंदमम्
वैरिणं भीमसेनस्य पूर्वं बकवधेन वै

MN DUTT: 04-092-046

आय॑शृङ्गि महेष्वासं मायाविनमरिंदमम्
वैरिणं भीमसेनस्य पूर्वं बकवधेन वै

M. N. Dutt: That fierce bowman, that subduer of foes, that one of great illusive energies, viz., Alambusha the son of Rishyashringa, who was the enemy of Bhimasena, in consequence of the latter's slaughter of Vaka.

BORI CE: 06-086-046

पश्य वीर यथा ह्येष फल्गुनस्य सुतो बली
मायावी विप्रियं घोरमकार्षीन्मे बलक्षयम्

MN DUTT: 04-092-047

पश्य वीर यथा ह्येष फाल्गुनस्य सुतो बली
मायावी विप्रियं कर्तुमकार्षीन्मे बलक्षयम्

M. N. Dutt: 'Behold O hero, how this puissant son of Arjuna, versed in illusions, has done me this terrible wrong in the shape of destroying my forces?

BORI CE: 06-086-047

त्वं च कामगमस्तात मायास्त्रे च विशारदः
कृतवैरश्च पार्थेन तस्मादेनं रणे जहि

MN DUTT: 04-092-048

त्वं च कामगमस्तात मायास्त्रे च विशारदः
कृतवैरश्च पार्थेन तस्मादेन रणे जहि

M. N. Dutt: You are also, O sire, capable of going every where at your unrestrained will and are also versed in all weapons of illusion; you are moreover the sworn enemy of Pritha's son; so slay me this one in battle.' Sworn

BORI CE: 06-086-048

बाढमित्येवमुक्त्वा तु राक्षसो घोरदर्शनः
प्रययौ सिंहनादेन यत्रार्जुनसुतो युवा

MN DUTT: 04-092-049

बाढमित्येवमुक्त्वा तु राक्षसो घोरदर्शनः
प्रययौ सिंहनादेन यत्रार्जुनसुतो युवा

M. N. Dutt: Saying 'yea' (to Duryodhana's words), that Rakshasas of terrible appearance rushed, uttering his war-cries, to the spot where the youthful son of Arjuna was.

BORI CE: 06-086-049

स्वारूढैर्युद्धकुशलैर्विमलप्रासयोधिभिः
वीरैः प्रहारिभिर्युक्तः स्वैरनीकैः समावृतः
निहन्तुकामः समरे इरावन्तं महाबलम्

MN DUTT: 04-092-050

आरूढैयुद्धकुशलैर्विमलप्रासयोधिभिः
वीरैः प्रहारिभिर्युक्तैः स्वैरनीकैः समावृतः

M. N. Dutt: Alambusha was supported by the heroic lancers of his own division, all accomplished in smiting and well-mounted, skillful in fight, bearing resplendent lances.

Corresponding verse not found in BORI CE

MN DUTT: 04-092-051

हतशेषैर्महाराज द्विसाहौर्हयोत्तमैः
निहन्तुकामः समरे इरावन्तं महाबलम्

M. N. Dutt: He was desirous, O king, of slaying in battle the highly puissant Iravat, along with the two thousands excellent cavalry that survived the recent conflict.

BORI CE: 06-086-050

इरावानपि संक्रुद्धस्त्वरमाणः पराक्रमी
हन्तुकामममित्रघ्नो राक्षसं प्रत्यवारयत्

MN DUTT: 04-092-052

इरावानपि संक्रुद्धस्त्वरमाणः पराक्रमी
हन्तुकामममित्रघ्नो राक्षसं प्रत्यवारयत्

M. N. Dutt: The most agile and puissant Iravat also, that slayer of enemies, waxing worth began to resist the Rakshasa who was desirous of slaying him.

BORI CE: 06-086-051

तमापतन्तं संप्रेक्ष्य राक्षसः सुमहाबलः
त्वरमाणस्ततो मायां प्रयोक्तुमुपचक्रमे

MN DUTT: 04-092-053

तमापतन्तं सम्प्रेक्ष्य राक्षसः सुमहाबलः
त्वरमाणस्ततो मायां प्रयोक्तुमुपचक्रमे

M. N. Dutt: That Rakshasa (Alambusha) endued with great strength, beholding Iravat make towards himself, speedily began to put forth his illusions.

BORI CE: 06-086-052

तेन मायामयाः कॢप्ता हयास्तावन्त एव हि
स्वारूढा राक्षसैर्घोरैः शूलपट्टिशपाणिभिः

MN DUTT: 04-092-054

तेन मायामयाः सृष्टा हयास्तावन्त एव हि
स्वारूढा राक्षसैोरैः शूलपट्टिशधारिभिः

M. N. Dutt: He then created, as many illusive chargers, all mounted by fierce Rakshasas, bearing in their hands lances and battle axes.

BORI CE: 06-086-053

ते संरब्धाः समागम्य द्विसाहस्राः प्रहारिणः
अचिराद्गमयामासुः प्रेतलोकं परस्परम्

MN DUTT: 04-092-055

ते संरब्धाः समागम्य द्विसाहस्राः प्रहारिणः
अचिराद् गमयामासुः प्रेतलोकं परस्परम्

M. N. Dutt: These two thousand well-disciplined smiters, advancing with wrath. and encountering Iravat's division, were both speedily dispatched to the regions of the departed.

BORI CE: 06-086-054

तस्मिंस्तु निहते सैन्ये तावुभौ युद्धदुर्मदौ
संग्रामे व्यवतिष्ठेतां यथा वै वृत्रवासवौ

MN DUTT: 04-092-056

तस्मिंस्तु निहते सैन्ये तावुभो युद्धदुर्मदौ
संग्रामे समतिष्ठेतां यथा वै वृत्रवासवौ

M. N. Dutt: When both the divisions of Iravat and Alambusha were slain in battle, those two heroes, both formidable in battle, encountered each other like Indra and Vritra.

BORI CE: 06-086-055

आद्रवन्तमभिप्रेक्ष्य राक्षसं युद्धदुर्मदम्
इरावान्क्रोधसंरब्धः प्रत्यधावन्महाबलः

MN DUTT: 04-092-057

आद्रवन्तमभिप्रेक्ष्य राक्षसं युद्धदुर्मदम्
इरावानथ संरब्धः प्रत्यधावन्महाबलः

M. N. Dutt: Seeing that Rakshasa invincible in battle make towards himself, the highly puissant Iravat, exited with wrath, began to resist him;

BORI CE: 06-086-056

समभ्याशगतस्याजौ तस्य खड्गेन दुर्मतेः
चिच्छेद कार्मुकं दीप्तं शरावापं च पञ्चकम्

MN DUTT: 04-092-058

समभ्याशगतस्याजौ तस्य खङ्गेन दुर्मतेः
चिच्छेद कार्मुकं दीप्तं शरावापं च सत्वरम्

M. N. Dutt: And when the former had come very near to him, with his sword he cut off that wicked one's bow and shafts into five fragments each.

BORI CE: 06-086-057

स निकृत्तं धनुर्दृष्ट्वा खं जवेन समाविशत्
इरावन्तमभिक्रुद्धं मोहयन्निव मायया

MN DUTT: 04-092-059

स निकृत्तं धनुर्दृष्ट्वा खं जवेन समाविशत्
इरावन्तमभिक्रुद्धं मोहयन्निव मायया

M. N. Dutt: Seeing his bow severed, he speedily mounted on the sky, confounding as it were with his illusive powers Iravat who was greatly excited with rage.

BORI CE: 06-086-058

ततोऽन्तरिक्षमुत्पत्य इरावानपि राक्षसम्
विमोहयित्वा मायाभिस्तस्य गात्राणि सायकैः
चिच्छेद सर्वमर्मज्ञः कामरूपो दुरासदः

MN DUTT: 04-092-060

ततोऽन्तरिक्षमुत्पत्य इरावानपि राक्षसम्
विमोहयित्वा मायाभिस्तस्य गात्राणि सायकैः
चिच्छेद सर्वमर्मज्ञः कामरूपो दुरासदः
तथा स राक्षसश्रेष्ठः शरैः कृत्तः पुनः पुनः

M. N. Dutt: Thereupon mounting on the sky, that unapproachable hero Iravat, versed in all duty and capable of assuming any from at will, confounding with his illusive powers that Rakshasa, cut off the latter's limbs in that battle. Thus was that foremost of Rakshasas cut into pieces again and again.

BORI CE: 06-086-059

तथा स राक्षसश्रेष्ठः शरैः कृत्तः पुनः पुनः
संबभूव महाराज समवाप च यौवनम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 04-092-061

सम्बभूव महाराज समवाप च यौवनम्
माया हि सहजा तेषां वयो रूपं च कामजम्

M. N. Dutt: But, O mighty monarch, Alambusha was again born anew, in the fullness of his youth. Illusion is natural with them (the Rakshasas) and their age and appearance are the result of their will. son

BORI CE: 06-086-060

माया हि सहजा तेषां वयो रूपं च कामजम्
एवं तद्राक्षसस्याङ्गं छिन्नं छिन्नं व्यरोहत

BORI CE: 06-086-061

इरावानपि संक्रुद्धो राक्षसं तं महाबलम्
परश्वधेन तीक्ष्णेन चिच्छेद च पुनः पुनः

BORI CE: 06-086-062

स तेन बलिना वीरश्छिद्यमान इव द्रुमः
राक्षसो व्यनदद्घोरं स शब्दस्तुमुलोऽभवत्

BORI CE: 06-086-063

परश्वधक्षतं रक्षः सुस्राव रुधिरं बहु
ततश्चुक्रोध बलवांश्चक्रे वेगं च संयुगे

MN DUTT: 04-092-061

सम्बभूव महाराज समवाप च यौवनम्
माया हि सहजा तेषां वयो रूपं च कामजम्

MN DUTT: 04-092-062

एवं तद् राक्षसस्याङ्गं छिन्नं छिन्नं बभूव ह
इरावानपि संक्रुद्धो राक्षसं तं महाबलम्
परश्वधेन तीक्ष्णेन चिच्छेद च पुनः पुनः
स तेन बलिना वीरश्छिद्यमान इरावता

MN DUTT: 04-092-063

राक्षसोऽप्यनदद् घोरं स शब्दस्तुमुलोऽभवत्
परश्वधक्षतं रक्षः सुस्राव बहु शोणितम्

MN DUTT: 04-092-064

ततश्चक्रोध बलवांश्चक्रे वेगं च संयुगे
आर्थ्यशृङ्गिस्तथा दृष्ट्वा समरे शत्रुमूर्जितम्

M. N. Dutt: But, O mighty monarch, Alambusha was again born anew, in the fullness of his youth. Illusion is natural with them (the Rakshasas) and their age and appearance are the result of their will. son Thus the limbs of the Rakshasa again and again cut to pieces, appeared very beautiful. Thereupon the enraged Iravat repeatedly cut that Rakshasa endued with great strength with his battle axe of exceeding sharpness. Cut like a tree by that powerful Iravat, that heroic. Rakshasa uttered a dreadful roar; that created a terrible sound. Cut with the strokes of the battle-axes, the Rakshasa shed blood profusely. Thereafter that of Rishyashringa possessed of great strength, beholding his puissant antagonist blaze forth in that battle, became inflamed with fury and put forth his own powers in that battle.

BORI CE: 06-086-064

आर्श्यशृङ्गिस्ततो दृष्ट्वा समरे शत्रुमूर्जितम्
कृत्वा घोरं महद्रूपं ग्रहीतुमुपचक्रमे
संग्रामशिरसो मध्ये सर्वेषां तत्र पश्यताम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 04-092-065

कृत्वा घोरं महद् रूपं ग्रहीतुमुपचक्रमे
अर्जुनस्य सुतं वीरमिरावन्तं यशस्विनम्

M. N. Dutt: Assuming a dreadful and prodigious form he tried to capture the son of Arjuna, namely the illustrious Iravat.

Corresponding verse not found in BORI CE

MN DUTT: 04-092-066

संग्रामशिरसो मध्ये सर्वेषां तत्र पश्यताम्
तां दृष्ट्वा तादृशीं मायां राक्षसस्य दुरात्मनः

M. N. Dutt: In the very thick of the fright, before the very eyes of all the combatants, seeing that; illusion forth by that wicked-souled Rakshasa,

BORI CE: 06-086-065

तां दृष्ट्वा तादृशीं मायां राक्षसस्य महात्मनः
इरावानपि संक्रुद्धो मायां स्रष्टुं प्रचक्रमे

BORI CE: 06-086-066

तस्य क्रोधाभिभूतस्य संयुगेष्वनिवर्तिनः
योऽन्वयो मातृकस्तस्य स एनमभिपेदिवान्

MN DUTT: 04-092-066

संग्रामशिरसो मध्ये सर्वेषां तत्र पश्यताम्
तां दृष्ट्वा तादृशीं मायां राक्षसस्य दुरात्मनः

MN DUTT: 04-092-067

इरावानपि संक्रुद्धो मायां स्रष्टुं प्रचक्रमे
तस्य क्रोधाभिभूतस्य समरेष्वनिवर्तिनः

MN DUTT: 04-092-068

योऽन्वयो मातृकस्तस्य स एनमभिपेदिवान्
स नागैर्बहुभी राजन्निरावान् संवृतो रणे

M. N. Dutt: In the very thick of the fright, before the very eyes of all the combatants, seeing that; illusion forth by that wicked-souled Rakshasa, Iravat, highly excited with rage, himself began to create great illusions. Then when that unreceding hero was over-whelmed with rage in that battle, A Naga related to him through his mother came to his support; surrounded on all side by numerous Nagas, O king, in that battle,

BORI CE: 06-086-067

स नागैर्बहुशो राजन्सर्वतः संवृतो रणे
दधार सुमहद्रूपमनन्त इव भोगवान्
ततो बहुविधैर्नागैश्छादयामास राक्षसम्

MN DUTT: 04-092-069

दधार सुमहद् रूपमनन्त इव भोगवान्
ततो बहुविधैर्नागेश्छादयामास राक्षसम्

M. N. Dutt: That Naga, assumed a prodigious form mighty like that of Ananta himself. Thereafter with those innumerable and diverse kinds of Nagas, he covered the Rakshasa.

BORI CE: 06-086-068

छाद्यमानस्तु नागैः स ध्यात्वा राक्षसपुंगवः
सौपर्णं रूपमास्थाय भक्षयामास पन्नगान्

MN DUTT: 04-092-070

छाद्यमानस्तु नागैः स ध्यात्वा राक्षसपुङ्गवः
सौपर्ण रूपमास्थाय भक्षयामास पन्नगान्

M. N. Dutt: Thus surrounded by the Nagas, that foremost of the Rakshasas, reflecting for a while, assumed the form of Garuda and devoured all those serpents.

BORI CE: 06-086-069

मायया भक्षिते तस्मिन्नन्वये तस्य मातृके
विमोहितमिरावन्तमसिना राक्षसोऽवधीत्

MN DUTT: 04-092-071

मायया भक्षिते तस्मिन्नन्वये तस्य मातृके
विमोहितमिरावन्तं न्यहनद् राक्षसोऽसिना

M. N. Dutt: What that Naga, related to him through his mother's side had been thus devoured through the illusive powers of Alambusha, Iravat became confounded and the Rakshasa slew him with his sword.

BORI CE: 06-086-070

सकुण्डलं समुकुटं पद्मेन्दुसदृशप्रभम्
इरावतः शिरो रक्षः पातयामास भूतले

MN DUTT: 04-092-072

सकुण्डलं समुकुटं पद्मेन्दुसदृशप्रभम्
इरावत: शिरो रक्षः पातयामास भूतले

M. N. Dutt: Then that Rakshasa felled on the earth the head of Iravat graced with earrings and a diadem, and effulgent like the moon or the lotus.

BORI CE: 06-086-071

तस्मिंस्तु निहते वीरे राक्षसेनार्जुनात्मजे
विशोकाः समपद्यन्त धार्तराष्ट्राः सराजकाः

MN DUTT: 04-092-073

तस्मिंस्तु विहते वीरे राक्षसेनार्जुनात्मजे
विशोकाः समपद्यन्त धार्तराष्ट्राः सराजकाः

M. N. Dutt: When that heroic son of Arjuna had been slain by the Rakshasa, the sons of Dhritarashtra with all their partisan kings, were relieved of their anxiety.

BORI CE: 06-086-072

तस्मिन्महति संग्रामे तादृशे भैरवे पुनः
महान्व्यतिकरो घोरः सेनयोः समपद्यत

MN DUTT: 04-092-074

तस्मिन् महति संग्रामे तादृशे भैरवे पुनः
महान् व्यतिकरो घोरः सेनयोः समपद्यत

M. N. Dutt: In that great and dreadful battle between those two armics, awful was the carnage that then took place.

BORI CE: 06-086-073

हया गजाः पदाताश्च विमिश्रा दन्तिभिर्हताः
रथाश्च दन्तिनश्चैव पत्तिभिस्तत्र सूदिताः

MN DUTT: 04-092-075

गजा हयाः पदाताश्च विमिश्रा दन्तिभिर्हताः
रथाश्वाः दन्तिनश्चैव पत्तिभिस्तत्र सूदिताः

M. N. Dutt: Horses and elephants, and foot-soldiers, mixing with one another, was siain by the tuskers; and car-warriors, and horse-soldiers, and tuskers were also slain in that battle by foot-soldiers.

BORI CE: 06-086-074

तथा पत्तिरथौघाश्च हयाश्च बहवो रणे
रथिभिर्निहता राजंस्तव तेषां च संकुले

MN DUTT: 04-092-076

तथा पत्तिरथौघाश्च हयाश्च बहवो रणे
रथिभिनिहता राजंस्तव तेषां च संकुले

M. N. Dutt: Then, O king, in that dreadful engagement, divisions of foot-soldiers and car-warriors and numerous horses, belonging to your as well as their (Pandavas) host, were slain by carwarriors.

BORI CE: 06-086-075

अजानन्नर्जुनश्चापि निहतं पुत्रमौरसम्
जघान समरे शूरान्राज्ञस्तान्भीष्मरक्षिणः

MN DUTT: 04-092-077

अजानन्नर्जुनश्चापि निहतं पुत्रमौरसम्
जघान समरे शूरान् राज्ञस्तान् भीष्मरक्षिणः

M. N. Dutt: Meanwhile Arjuna also unaware the fate of the son of his lions, slew that battle those heroic kings who were engaged in supporting Bhishma.

BORI CE: 06-086-076

तथैव तावका राजन्सृञ्जयाश्च महाबलाः
जुह्वतः समरे प्राणान्निजघ्नुरितरेतरम्

MN DUTT: 04-092-078

तथैव तावका राजन् संजयाश्च सहस्रशः
जुह्वतः समरे प्राणान् निजत्रुरितरेतरम्

M. N. Dutt: Thereafter, O monarch, your warriors and the Srinjayas, by thousands, gave up their lives in battle slaying one another.

BORI CE: 06-086-077

मुक्तकेशा विकवचा विरथाश्छिन्नकार्मुकाः
बाहुभिः समयुध्यन्त समवेताः परस्परम्

MN DUTT: 04-092-079

मुक्तकेशा विकवचा विस्थाश्छिन्नकार्मुकाः
बाहुभिः समयुध्यन्त समवेताः परस्परम्

M. N. Dutt: Car-warrior, with disheveled hair, with their arrows, swords, and bows severed, fought on with their naked arms meeting one another.

BORI CE: 06-086-078

तथा मर्मातिगैर्भीष्मो निजघान महारथान्
कम्पयन्समरे सेनां पाण्डवानां महाबलः

MN DUTT: 04-092-080

तथा मर्मातिगैर्भीष्मो निजघान महारथान्
कम्पयन् समरे सेनां पाण्डवानां परंतपः

M. N. Dutt: The highly powerful Bhishma also show in that battle mighty car-warriors with shafts capable of penetrating into the very vitals, agitating the whole host of the Pandavas.

BORI CE: 06-086-079

तेन यौधिष्ठिरे सैन्ये बहवो मानवा हताः
दन्तिनः सादिनश्चैव रथिनोऽथ हयास्तथा

MN DUTT: 04-092-081

तेन यौधिष्ठिरे सैन्ये बहवो मानवा हताः
दन्तिनः सादिनश्चैव रथिनोऽथ हयास्तथा

M. N. Dutt: By him (Bhishma) many warriors and tuskers, and horse-soldiers and car-warriors and steeds of Yudhisthira's army, were slain.

BORI CE: 06-086-080

तत्र भारत भीष्मस्य रणे दृष्ट्वा पराक्रमम्
अत्यद्भुतमपश्याम शक्रस्येव पराक्रमम्

BORI CE: 06-086-081

तथैव भीमसेनस्य पार्षतस्य च भारत
रौद्रमासीत्तदा युद्धं सात्वतस्य च धन्विनः

MN DUTT: 04-092-082

तत्र भारत भीष्मस्य रणे दृष्ट्वा पराक्रमम्
अत्यद्भुतमपश्याम शक्रस्येव पराक्रमम्
तथैव भीमसेनस्य पार्षतस्य च भारत
रौद्रमासीद् रणे युद्ध सात्यकस्य च धन्विनः

M. N. Dutt: In that battle, O Bharata, we beheld the prowess of Bhishma, of Bhimasena and also, O Bharata, of the son of Prishata. The battle that mighty bowmen of the Satvata race namely Satyaki, fought, was indeed very fierce.

BORI CE: 06-086-082

दृष्ट्वा द्रोणस्य विक्रान्तं पाण्डवान्भयमाविशत्
एक एव रणे शक्तो हन्तुमस्मान्ससैनिकान्

MN DUTT: 04-092-083

दृष्ट्वा द्रोणस्य विक्रान्तं पाण्डवान् भयमाविशत्
एक एव रणे शक्तो निहन्तु सर्वसैनिकान्
किं पुनः पृथिवीशूर्योधव्रातः समावृतः

M. N. Dutt: Beholding the prowess of Drona, the Pandavas were seized with terror. Singlehanded can this Drona slay us in battle with all our soldiers; what to speak of him when he is supported by a large body of warriors of worldspread renown.

BORI CE: 06-086-083

किं पुनः पृथिवीशूरैर्योधव्रातैः समावृतः
इत्यब्रुवन्महाराज रणे द्रोणेन पीडिताः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 04-092-084

इत्युब्रुवन् महाराज रणे द्रोणेन पीडिताः
वर्तमाने तथा रौद्रे संग्रामे भरतर्षभ

M. N. Dutt: Even these were the words that the sons of Pritha said, O monarch, when o foremost of the Bharatas, they were greatly afflicted by him in that fierce fight.

BORI CE: 06-086-084

वर्तमाने तथा रौद्रे संग्रामे भरतर्षभ
उभयोः सेनयोः शूरा नामृष्यन्त परस्परम्

BORI CE: 06-086-085

आविष्टा इव युध्यन्ते रक्षोभूता महाबलाः
तावकाः पाण्डवेयाश्च संरब्धास्तात धन्विनः

BORI CE: 06-086-086

न स्म पश्यामहे कंचिद्यः प्राणान्परिरक्षति
संग्रामे दैत्यसंकाशे तस्मिन्योद्धा नराधिप

MN DUTT: 04-092-084

इत्युब्रुवन् महाराज रणे द्रोणेन पीडिताः
वर्तमाने तथा रौद्रे संग्रामे भरतर्षभ

MN DUTT: 04-092-085

उभयोः सेनयोः शूरा नामृष्यन्त परस्परम्
आविष्टा इव युध्यन्ते रक्षोभूता महाबलाः

MN DUTT: 04-092-086

तावकाः पाण्डवेयाश्च संरब्धास्तात धन्विनः
न स्म पश्यामहे कंचितं प्राणान् यः परिरक्षति
संग्रामे दैत्यसंकाशे तस्मिन् वीरवरक्षये

M. N. Dutt: Even these were the words that the sons of Pritha said, O monarch, when o foremost of the Bharatas, they were greatly afflicted by him in that fierce fight. All the heroes endued with great strength, of those two armies, did not give or take quarter; they fought on as if possessed by Rakshasas or evil spirits. And, O sire, the bowmen of your army and those belonging to the army of the Pandavas, were all excited to the highest pitch of fury. We indeed did not then find any one pay the least heed to his life in that battle destructive of heroes, and that resembled the fight of the Daityas themselves.

Home | About | Back to Book 06 Contents | ← Chapter 85 | Chapter 87 →