Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 06 – Chapter 089

BORI CE: 06-089-001

संजय उवाच
विमुखीकृत्य तान्सर्वांस्तावकान्युधि राक्षसः
जिघांसुर्भरतश्रेष्ठ दुर्योधनमुपाद्रवत्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-089-002

तमापतन्तं संप्रेक्ष्य राजानं प्रति वेगितम्
अभ्यधावञ्जिघांसन्तस्तावका युद्धदुर्मदाः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-089-003

तालमात्राणि चापानि विकर्षन्तो महाबलाः
तमेकमभ्यधावन्त नदन्तः सिंहसंघवत्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-089-004

अथैनं शरवर्षेण समन्तात्पर्यवारयन्
पर्वतं वारिधाराभिः शरदीव बलाहकाः

MN DUTT: 04-095-004

अथैनं शरवर्षेण समन्तात् पर्यवाकिरन्
पर्वतं वारिधाराभिः शरदीव बलाहकाः

M. N. Dutt: Then they covered him with an arrow downpour, like clouds covering the mountains with a downpour of rain in the rainy season.

BORI CE: 06-089-005

स गाढविद्धो व्यथितस्तोत्त्रार्दित इव द्विपः
उत्पपात तदाकाशं समन्ताद्वैनतेयवत्

MN DUTT: 04-095-005

स गाढविद्धो व्यथितस्तोत्रादित इव द्विपः
उत्पपात तदाऽऽकाशं समन्ताद् वैनतेयवत्

M. N. Dutt: Thus pierced sore, and greatly afflicted like an elephant smitten with the hook, the Rakshasa then at once rose to the sky like the son of Vainatay Garuda,

BORI CE: 06-089-006

व्यनदत्सुमहानादं जीमूत इव शारदः
दिशः खं प्रदिशश्चैव नादयन्भैरवस्वनः

MN DUTT: 04-095-006

व्यनदत् सुमहानादं जीमूत इव शारदः
दिशः खं विदिशश्चैव नादयन् भैरवस्वनः

M. N. Dutt: Then he uttered a loud roar that resembled the rumble of autumnal clouds; and that dreadful reverberated through the subsidiary and cardinal points of the compass.

BORI CE: 06-089-007

राक्षसस्य तु तं शब्दं श्रुत्वा राजा युधिष्ठिरः
उवाच भरतश्रेष्ठो भीमसेनमिदं वचः

MN DUTT: 04-095-007

राक्षसस्य तु तं शब्दं श्रुत्वा राजा युधिष्ठिरः
उवाच भरतश्रेष्ठ भीमसेनमरिंदमम्

M. N. Dutt: King Yudhishthira hearing those war-cries of the Rakshasa, thus spoke, O foremost of the Bharatas, to Bhimasena the subduer of foes.

BORI CE: 06-089-008

युध्यते राक्षसो नूनं धार्तराष्ट्रैर्महारथैः
यथास्य श्रूयते शब्दो नदतो भैरवं स्वनम्
अतिभारं च पश्यामि तत्र तात समाहितम्

MN DUTT: 04-095-008

युध्यते राक्षसो नूनं धार्तराष्ट्रैर्महारथैः
यथाऽस्य श्रूयते शब्दो नदतो भैरवं स्वनम्

M. N. Dutt: "Surely the Rakshasa is fighting with mighty car-warriors of the host of Dhritarashtra's son, in as much as we can hear, (even at this distance), the noise created by his fierce cries.

Corresponding verse not found in BORI CE

MN DUTT: 04-095-009

अतिभारं च पश्यामि तस्मिन् राक्षसपुङ्गवे
पितामहश्च संक्रुद्धः पञ्चालान् हन्तुमुद्यतः

M. N. Dutt: I also perceive that foremost of Rakshasas has now to bear a burden unequal to his strength; on the other hand, the grandsire inflamed with rage is exerting for slaughtering the Panchalas.

BORI CE: 06-089-009

पितामहश्च संक्रुद्धः पाञ्चालान्हन्तुमुद्यतः
तेषां च रक्षणार्थाय युध्यते फल्गुनः परैः

BORI CE: 06-089-010

एतच्छ्रुत्वा महाबाहो कार्यद्वयमुपस्थितम्
गच्छ रक्षस्व हैडिम्बं संशयं परमं गतम्

MN DUTT: 04-095-009

अतिभारं च पश्यामि तस्मिन् राक्षसपुङ्गवे
पितामहश्च संक्रुद्धः पञ्चालान् हन्तुमुद्यतः

MN DUTT: 04-095-010

तेषां च रक्षणार्थाय युध्यते फाल्गुनः परैः
एतज्ञात्वा महाबाहो कार्यद्वयमुपस्थितम्

MN DUTT: 04-095-011

गच्छ रक्षस्व हैडिम्बं संशयं परमं गतम्
भ्रातुर्वचनमाज्ञाय त्वरमाणो वृकोदरः

M. N. Dutt: I also perceive that foremost of Rakshasas has now to bear a burden unequal to his strength; on the other hand, the grandsire inflamed with rage is exerting for slaughtering the Panchalas. For the protection of these latter, Falguna is engaged with the foe. Having heard, O mighty armed hero, of these two tasks both of which demand prompt attention, He yourself for rescuing the son of Hidimba involved in a great predicament.” Accepting the words of his brother, without the least delay, Vrikodara.

BORI CE: 06-089-011

भ्रातुर्वचनमाज्ञाय त्वरमाणो वृकोदरः
प्रययौ सिंहनादेन त्रासयन्सर्वपार्थिवान्
वेगेन महता राजन्पर्वकाले यथोदधिः

MN DUTT: 04-095-012

प्रययौ सिंहनादेन त्रासयन् सर्वपार्थिवान्
वेगेन महता राजन् पर्वकाले यथोदधिः

M. N. Dutt: Proceeded to the battle, terrifying all the kings with his fierce war-cries, an, O king, with an impetuosity like that of the ocean in the days of the full moon or the new moon.

BORI CE: 06-089-012

तमन्वयात्सत्यधृतिः सौचित्तिर्युद्धदुर्मदः
श्रेणिमान्वसुदानश्च पुत्रः काश्यस्य चाभिभूः

MN DUTT: 04-095-013

तमन्वगात् सत्यधृतिः सौचित्तियुद्धदुर्मदः
श्रेणिमान् वसुदानश्च पुत्रः काश्यस्य चाभिभूः

M. N. Dutt: Him followed Satyadhriti and Sauchitti ever invincible in battle, and Shrenimat and Vasudhara and the puissant son of the king of the Kashis,

BORI CE: 06-089-013

अभिमन्युमुखाश्चैव द्रौपदेया महारथाः
क्षत्रदेवश्च विक्रान्तः क्षत्रधर्मा तथैव च

MN DUTT: 04-095-014

अभिमन्युमुखाश्चैव द्रौपदेया महारथाः
क्षत्रदेवश्च विक्रान्तः क्षत्रधर्मा तथैव च

M. N. Dutt: The sons of Draupadi, all mighty carwarriors headed by Abhimanyu, and Kshatradeva, the powerful Kshatradharman,

BORI CE: 06-089-014

अनूपाधिपतिश्चैव नीलः स्वबलमास्थितः
महता रथवंशेन हैडिम्बं पर्यवारयन्

MN DUTT: 04-095-015

अनूपाधिपतिश्चैव नीलः स्वबलमास्थितः
महता रथवंशेन हैडिम्बं पर्यवारयन्

M. N. Dutt: And Nila the sovereign of the low countries accompanied by his own divisions. They surrounded the son of Hidimba with a mighty division of cars.

BORI CE: 06-089-015

कुञ्जरैश्च सदा मत्तैः षट्सहस्रैः प्रहारिभिः
अभ्यरक्षन्त सहिता राक्षसेन्द्रं घटोत्कचम्

MN DUTT: 04-095-016

कुञ्जरैश्च सदा मत्तैः षट्सहस्रैः प्रहारिभिः
अभ्यरक्षन्त सहिता राक्षसेन्द्रं घटोत्कचम्

M. N. Dutt: With six thousand highly infuriated elephants, all potent smiters, those heroes began to protect Ghatotkacha that foremost of the Rakshasas.

BORI CE: 06-089-016

सिंहनादेन महता नेमिघोषेण चैव हि
खुरशब्दनिनादैश्च कम्पयन्तो वसुंधराम्

MN DUTT: 04-095-017

सिंहनादेन महता नेमिघोषेण चैव ह
खुरशब्दनिपातैश्च कम्पयन्तो वसुन्धराम्

M. N. Dutt: These warriors made the very earth quake with their fierce war-cries, the clatter of their car-wheels, the sound produced by the hoofs of their galloping horses.

BORI CE: 06-089-017

तेषामापततां श्रुत्वा शब्दं तं तावकं बलम्
भीमसेनभयोद्विग्नं विवर्णवदनं तथा
परिवृत्तं महाराज परित्यज्य घटोत्कचम्

MN DUTT: 04-095-018

तेषामापततां श्रुत्वा शब्दं त तावकं बलम्
भीमसेनभयोद्विग्नं विवर्णवदनं तथा

M. N. Dutt: Hearing that noise of the assaulting army, the warriors of the army of your sons, wore a pallid countenance being agitated with the fear of Bhimasena;

BORI CE: 06-089-018

ततः प्रववृते युद्धं तत्र तत्र महात्मनाम्
तावकानां परेषां च संग्रामेष्वनिवर्तिनाम्

MN DUTT: 04-095-019

परिवृत्तं महाराज परित्यज्य घटोत्कचम्
ततः प्रववृते युद्धं तत्र तेषां महात्मनाम्
तावकानां परेषां च संग्रामेष्वनिवर्तिनाम्
नानारूपाणि शस्त्राणि विसृजन्तो महारथाः

M. N. Dutt: And leaving Ghatotkacha alone, they turned back from the field of battle. But the combatants of your army and those of the enemy's host were both entreating; so there once more ensured, O mighty monarch, a terrible battle, between these high-souled warriors. Mighty car-warriors hurling weapons of various shapes,

BORI CE: 06-089-019

नानारूपाणि शस्त्राणि विसृजन्तो महारथाः
अन्योन्यमभिधावन्तः संप्रहारं प्रचक्रिरे
व्यतिषक्तं महारौद्रं युद्धं भीरुभयावहम्

MN DUTT: 04-095-020

अन्योन्यमभिधावन्तः सम्प्रहारं प्रचक्रिरे
व्यतिषक्तं महारौद्रं युद्धं भीरुभयावहम्

M. N. Dutt: Rushed at one another and then smote down one another. Thus raged the most dreadful combat capable of inspiring terror into the hearts of the cowards.

BORI CE: 06-089-020

हया गजैः समाजग्मुः पादाता रथिभिः सह
अन्योन्यं समरे राजन्प्रार्थयाना महद्यशः

MN DUTT: 04-095-021

हया गजैः समाजग्मुः पादाता रथिभिः सह
अन्योन्यं समरे राजन् प्रार्थयानाः समभ्ययुः

M. N. Dutt: Horse-soldiers encountered elephant-riders and foot-soldiers fought with the car-warriors; challenging one another in battle they rushed against one another, O king.

BORI CE: 06-089-021

सहसा चाभवत्तीव्रं संनिपातान्महद्रजः
रथाश्वगजपत्तीनां पदनेमिसमुद्धतम्

MN DUTT: 04-095-022

सहसा चाभवत् तीव्र संनिपातान्महद् रजः
गजाश्वरथपत्तीनां पदनेमिसमुद्धतम्

M. N. Dutt: In consequence of this on sleight of cars, horses, elephants, and infantry, a thick and impenetrable cloud of dust appeared being raised by the car-wheels and tread of the footsoldier.

BORI CE: 06-089-022

धूम्रारुणं रजस्तीव्रं रणभूमिं समावृणोत्
नैव स्वे न परे राजन्समजानन्परस्परम्

MN DUTT: 04-095-023

धूम्रारुणं रजस्तीव्र रणभूमि समावृणोत्
नैव स्वेन परे राजन् समजानन् परस्परम्

M. N. Dutt: Then the field of battle, O king, was shrouded by a thick cloud of dust of the reddish hue of smoke; and none was able to distinguish between his friend and his foe.

BORI CE: 06-089-023

पिता पुत्रं न जानीते पुत्रो वा पितरं तथा
निर्मर्यादे तथा भूते वैशसे लोमहर्षणे

MN DUTT: 04-095-024

पिता पुत्रं न जानीते पुत्रो वा पितरं तथा
निर्मर्यादे तथाभूते वैशसे लोमहर्षणे

M. N. Dutt: Father could not distinguish his son nor the son his father, in that horripilating, carnage where no consideration was of any evil.

BORI CE: 06-089-024

शस्त्राणां भरतश्रेष्ठ मनुष्याणां च गर्जताम्
सुमहानभवच्छब्दो वंशानामिव दह्यताम्

MN DUTT: 04-095-025

शास्त्राणां भरतश्रेष्ठः मनुष्याणां च गर्जताम्
सुमहानभवच्छब्दः प्रेतानामिव भारत

M. N. Dutt: The clashing of weapons and the yells of men, O foremost of the Bharatas, created a fierce din, that resembled the roar of demons themselves.

BORI CE: 06-089-025

गजवाजिमनुष्याणां शोणितान्त्रतरङ्गिणी
प्रावर्तत नदी तत्र केशशैवलशाद्वला

MN DUTT: 04-095-026

गजवाजिमनुष्याणां शोणितान्त्रतरङ्गिणी
प्रावर्तत नदी तत्र केशशैवलशाद्वला

M. N. Dutt: On the field of battle a river started up into existence, of which the currents, were constituted by the gore of elephants, horses, and men, and the weeds and moss by the hair (of the warriors).

BORI CE: 06-089-026

नराणां चैव कायेभ्यः शिरसां पततां रणे
शुश्रुवे सुमहाञ्शब्दः पततामश्मनामिव

MN DUTT: 04-095-027

नराणां चैव कायेभ्यः शिरसां पततां रणे
शुश्रुवे सुमहाञ्छब्दः पततामश्मनामिव

M. N. Dutt: A defending noise, like that produced by a shower of stones, was heard there, as the heads of the combatants fell on the field severed from their trunks.

BORI CE: 06-089-027

विशिरस्कैर्मनुष्यैश्च छिन्नगात्रैश्च वारणैः
अश्वैः संभिन्नदेहैश्च संकीर्णाभूद्वसुंधरा

MN DUTT: 04-095-028

विशिरस्कैर्मनुष्यैश्च च्छिन्नगात्रैश्च वारणैः
अश्वैः सम्भिन्नदेहैश्च संकीर्णाभूद् वसुन्धरा

M. N. Dutt: The earth was covered with headless trucks with mutilated elephants and with horses with limbs mangled and hacked to pieces.

BORI CE: 06-089-028

नानाविधानि शस्त्राणि विसृजन्तो महारथाः
अन्योन्यमभिधावन्तः संप्रहारं प्रचक्रिरे

MN DUTT: 04-095-029

नानाविधानि शस्त्राणि विसृजन्तो महारथाः
अन्योन्यमभिधावन्तः सम्प्रहारार्थमुद्यताः

M. N. Dutt: Mighty car-warriors, putting forth all their energies rushed to smite down one another, hurling at the same time weapons of various kinds.

BORI CE: 06-089-029

हया हयान्समासाद्य प्रेषिता हयसादिभिः
समाहत्य रणेऽन्योन्यं निपेतुर्गतजीविताः

MN DUTT: 04-095-030

हया हयान् समासाद्य प्रेषिता हयसादिभिः
समाहत्य रणेऽन्योन्यं निपेतुर्गतजीविताः

M. N. Dutt: Urged on by their riders, encountering one another, horses dashed against one another, and fell down on the field deprived of life.

BORI CE: 06-089-030

नरा नरान्समासाद्य क्रोधरक्तेक्षणा भृशम्
उरांस्युरोभिरन्योन्यं समाश्लिष्य निजघ्निरे

MN DUTT: 04-095-031

नरा नरान् समासाद्य क्रोधरक्तेक्षणा भृशम्
उरांस्युरोभिरन्योन्यं समाश्लिष्य निजनिरे

M. N. Dutt: Combatants, with eyes crimsoned in rage, meeting one another, struck one another with their breasts, and thus killed one another.

BORI CE: 06-089-031

प्रेषिताश्च महामात्रैर्वारणाः परवारणाः
अभिघ्नन्ति विषाणाग्रैर्वारणानेव संयुगे

MN DUTT: 04-095-032

प्रेषिताश्च ग्रमहामात्रैर्वारणाः परवारणैः
अभ्यघ्नन्त विषाणाग्रैर्वारणानेव संयुगे

M. N. Dutt: Goaded on by their riders, elephants slew their hostile compeers with the ends of their tusks, in that battle.

BORI CE: 06-089-032

ते जातरुधिरापीडाः पताकाभिरलंकृताः
संसक्ताः प्रत्यदृश्यन्त मेघा इव सविद्युतः

MN DUTT: 04-095-033

ते जातरुधिरोत्पीडाः पताकाभिरलंकृताः
संसक्ताः प्रत्यदृश्यन्त मेघा इव सविद्युतः

M. N. Dutt: These elephants decked with fluttering pennons and shedding blood in copious quantities and bespattered with it, appeared like clouds adorned by forks of lightening.

BORI CE: 06-089-033

केचिद्भिन्ना विषाणाग्रैर्भिन्नकुम्भाश्च तोमरैः
विनदन्तोऽभ्यधावन्त गर्जन्तो जलदा इव

MN DUTT: 04-095-034

मुमुचुः शोणितं भूरि केचिद् भिन्ना विषाणाचैर्भिन्नकुम्भाश्च तोमरैः
विनदन्तोऽभ्यधावन्त गर्जमाना घना इव

M. N. Dutt: Some of these with bodies mangled with tusk wounds, others with their temples rent by broad-headed shafts, careered all over the field roaring like roaring clouds.

BORI CE: 06-089-034

केचिद्धस्तैर्द्विधा छिन्नैश्छिन्नगात्रास्तथापरे
निपेतुस्तुमुले तस्मिंश्छिन्नपक्षा इवाद्रयः

MN DUTT: 04-095-035

केचिद्धस्तैर्द्विधा च्छिन्नैश्छिन्नगात्रास्तथाऽपरे
निपेतुस्तुमुले तस्मिंश्छिन्नपक्षा इवाद्रयः

M. N. Dutt: Some with their trunks cut in twin, others with their bodies mutilated, fell down in that sanguinary battle, like mountains having their wings cut off.

BORI CE: 06-089-035

पार्श्वैस्तु दारितैरन्ये वारणैर्वरवारणाः
मुमुचुः शोणितं भूरि धातूनिव महीधराः

MN DUTT: 04-095-036

पार्श्वस्तु दारितैरन्ये वारणैर्वरवारणाः
धातूनिव महीधराः

M. N. Dutt: Other huge elephants having their sides opened by their hostile compeers, copiously shed blood like mountains discharging liquefied red chalk.

BORI CE: 06-089-036

नाराचाभिहतास्त्वन्ये तथा विद्धाश्च तोमरैः
हतारोहा व्यदृश्यन्त विशृङ्गा इव पर्वताः

MN DUTT: 04-095-037

नाराचनिहतास्त्वन्ये तथा विद्धाश्च तोमरैः
विनदन्तोऽभ्यधावन्त विशृंगा इव पर्वताः

M. N. Dutt: Others, slain with lances and pierced with Tomaras, with their riders killed, looked like mountains deprived of their crests.

BORI CE: 06-089-037

केचित्क्रोधसमाविष्टा मदान्धा निरवग्रहाः
रथान्हयान्पदातांश्च ममृदुः शतशो रणे

MN DUTT: 04-095-038

केचित् क्रोधसमाविष्टा मदान्धा निरवग्रहाः
रथान् हयान् पदातींश्च ममृदुः शतशो रणे

M. N. Dutt: Others, possessed with fury, and inflamed with shedding the temporal juice, and having none to restrain them, began to crush in that battle, horses and cars and soldiers by hundreds.

BORI CE: 06-089-038

तथा हया हयारोहैस्ताडिताः प्रासतोमरैः
तेन तेनाभ्यवर्तन्त कुर्वन्तो व्याकुला दिशः

MN DUTT: 04-095-039

तथा हया हयारोहैस्ताडिताः प्रासतोमरैः
तेन तेनाभ्यवर्तन्त कुर्वन्तो व्याकुला दिशः

M. N. Dutt: So also horses pierced with lances and dares by cavalry-soldiers, dashed against their assailants, as if agitating all the points of the compass.

BORI CE: 06-089-039

रथिनो रथिभिः सार्धं कुलपुत्रास्तनुत्यजः
परां शक्तिं समास्थाय चक्रुः कर्माण्यभीतवत्

MN DUTT: 04-095-040

रथिनो रथिभिः सार्धं कुलपुत्रास्तनुत्यजः
परां शक्तिं समास्थाय चक्रुः कर्माण्यभीतवत्

M. N. Dutt: Car-warriors born in noble families, and reckless of their lives, meeting their hostile compeers, fought on dauntlessly depending on their own excellent strength.

BORI CE: 06-089-040

स्वयंवर इवामर्दे प्रजह्रुरितरेतरम्
प्रार्थयाना यशो राजन्स्वर्गं वा युद्धशालिनः

MN DUTT: 04-095-041

स्वयंवर इवामर्दे प्रजह्वरितरेतरम्
प्रार्थयाना यशो राजन् स्वर्ग वा युद्धशालिनः

M. N. Dutt: Those horses accomplished in battle, O king, desirous of securing either fame or paradise, smote down one another in that fierce carnage, as if in a Svayamvara.

BORI CE: 06-089-041

तस्मिंस्तथा वर्तमाने संग्रामे लोमहर्षणे
धार्तराष्ट्रं महत्सैन्यं प्रायशो विमुखीकृतम्

MN DUTT: 04-095-042

तस्मिंस्तथा वर्तमाने संग्रामे लोमहर्षणे
धार्तराष्ट्रं महत् सैन्यं प्रायशो विमुखीकृतम्

M. N. Dutt: When that hair-string comb was thus raging, the troops belonging to Dhritarashtra's army were generally made to turn back their faces from the field of battle.

Home | About | Back to Book 06 Contents | ← Chapter 88 | Chapter 90 →