Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 06 – Chapter 090

BORI CE: 06-090-001

संजय उवाच
स्वसैन्यं निहतं दृष्ट्वा राजा दुर्योधनः स्वयम्
अभ्यधावत संक्रुद्धो भीमसेनमरिंदमम्

MN DUTT: 04-096-001

संजय उवाच स्वसैन्यं निहतं दृष्ट्वा राजा दुर्योधनः स्वयम्
अभ्यधावत संक्रुद्धो भीमसेनमरिंदमम्

M. N. Dutt: Sanjaya said There upon king Duryodhana, seeing his own troops slain inflamed with wrath, rushed against that subduer of foes namely Bhimasena.

BORI CE: 06-090-002

प्रगृह्य सुमहच्चापमिन्द्राशनिसमस्वनम्
महता शरवर्षेण पाण्डवं समवाकिरत्

MN DUTT: 04-096-002

प्रगृह्य सुमहच्चापमिन्द्राशनिसमस्वनम्
महता शरवर्षेण पाण्डवं समवाकिरत्

M. N. Dutt: Grasping a huge bow effulgent like the thunder bolt of Indra himself, he covered the son of Pandu with a thick shower of arrows.

BORI CE: 06-090-003

अर्धचन्द्रं च संधाय सुतीक्ष्णं लोमवाहिनम्
भीमसेनस्य चिच्छेद चापं क्रोधसमन्वितः

MN DUTT: 04-096-003

अर्धचन्द्रं च संधाय सुतीक्ष्ण लोमवाहिनम्
भीमसेनस्य चिच्छेद चापं क्रोधसमन्वितः

M. N. Dutt: Fixing on his bow string a crescent shaped and exceedingly sharp arrow furnished with wings of down, and inflamed with rage, he burst asunder the bow of Bhimasena.

BORI CE: 06-090-004

तदन्तरं च संप्रेक्ष्य त्वरमाणो महारथः
संदधे निशितं बाणं गिरीणामपि दारणम्
तेनोरसि महाबाहुर्भीमसेनमताडयत्

MN DUTT: 04-096-004

तदन्तरं च सम्प्रेक्ष्य त्वरमाणो महारथः
प्रसंदधे शितं बाणं गिरीणामपि दारणम्

M. N. Dutt: At this opportunity, that mighty car-warrior Duryodhana without the least delay placed on his bow string another sharp arrow capable of penetrating even through the very mountains.

Corresponding verse not found in BORI CE

MN DUTT: 04-096-005

तेनोरसि महाराज भीमसेनमताडयत्
स गाढविद्धो व्यथितः सृक्किणी परिसंलिहन्

M. N. Dutt: Then that mighty armed hero, with that arrow struck Bhimasena on the breast. The latter thus pierced deeply, smarting with pain, and licking the corners of his mouth,

BORI CE: 06-090-005

स गाढविद्धो व्यथितः सृक्किणी परिसंलिहन्
समाललम्बे तेजस्वी ध्वजं हेमपरिष्कृतम्

BORI CE: 06-090-006

तथा विमनसं दृष्ट्वा भीमसेनं घटोत्कचः
क्रोधेनाभिप्रजज्वाल दिधक्षन्निव पावकः

BORI CE: 06-090-007

अभिमन्युमुखाश्चैव पाण्डवानां महारथाः
समभ्यधावन्क्रोशन्तो राजानं जातसंभ्रमाः

BORI CE: 06-090-008

संप्रेक्ष्य तानापततः संक्रुद्धाञ्जातसंभ्रमान्
भारद्वाजोऽब्रवीद्वाक्यं तावकानां महारथान्

BORI CE: 06-090-009

क्षिप्रं गच्छत भद्रं वो राजानं परिरक्षत
संशयं परमं प्राप्तं मज्जन्तं व्यसनार्णवे

BORI CE: 06-090-010

एते क्रुद्धा महेष्वासाः पाण्डवानां महारथाः
भीमसेनं पुरस्कृत्य दुर्योधनमुपद्रुताः

BORI CE: 06-090-011

नानाविधानि शस्त्राणि विसृजन्तो जये रताः
नदन्तो भैरवान्नादांस्त्रासयन्तश्च भूमिमाम्

BORI CE: 06-090-012

तदाचार्यवचः श्रुत्वा सोमदत्तपुरोगमाः
तावकाः समवर्तन्त पाण्डवानामनीकिनीम्

MN DUTT: 04-096-005

तेनोरसि महाराज भीमसेनमताडयत्
स गाढविद्धो व्यथितः सृक्किणी परिसंलिहन्

MN DUTT: 04-096-006

समाललम्बे तेजस्वी ध्वजं हेमपरिष्कृतम्
तथा विमनसं दृष्ट्वा भीमसेनं घटोत्कचः

MN DUTT: 04-096-007

क्रोधेनाभिप्रजज्वाल दिघक्षन्निव पावकः
अभिमन्युमुखाश्चापि पाण्डवानां महारथाः

MN DUTT: 04-096-008

समभ्यधावन् क्रोशन्तो राजानं जातसम्भ्रमाः
सम्प्रेक्ष्येतान् सम्पतत:संक्रुद्धाञ्जातसम्भ्रमान्

MN DUTT: 04-096-009

भारद्वाजोऽब्रवीद् वाक्यं तावकानां महारथान्
क्षिप्रं गच्छत भद्रं वो राजानं परिरक्षत

MN DUTT: 04-096-010

संशयं परमं प्राप्तं मज्जन्तं व्यसनार्णवे
एते क्रुद्धा महेष्वासाः पाण्डवानां महारथाः

MN DUTT: 04-096-011

भीमसेनं पुरस्कृत्य दुर्योधनमुपाद्रवन्
नानाविधानि शस्त्राणि विसृजन्तो जये धृताः

MN DUTT: 04-096-012

नदन्तो भैरवान् नादांस्त्रासयन्तश्च भूमिपान्
तदाचार्यवचः श्रुत्वा सौमदत्तिपुरोगमाः

MN DUTT: 04-096-013

तावकाः समवर्तन्त पाण्डवानामनीकिनीम्
कृपो भूरिश्रवाः शल्यो द्रोणपुत्रो विविंशतिः

M. N. Dutt: Then that mighty armed hero, with that arrow struck Bhimasena on the breast. The latter thus pierced deeply, smarting with pain, and licking the corners of his mouth, Caught hold of the staff of his standard decked with gold (for support). Thereupon Ghatotkacha seeing Bhimasena thus depressed. Blazed up with rage, like a conflagration capable of consuming everything. The mighty car-warriors of the Pandava host headed by Abhimanyu, Now rushed impetuously at the king uttering their fierce war-cries. Beholding those enraged warriors rush with impetuosity. The son of Bharadvaja spoke these words to the mighty car-warriors of your army "Good betide you all die yourselves and strive to rescue the king. Who is now involved in a great predicament and is being sunk into the sea of danger. These irate car-warriors of the Pandava army, these fierce bow-men, Placing Bhimasena at their head, are rushing at Duryodhana, hurling diverse kinds of weapons, determined to secure success, Roaring out their fierce war-cries and frightening thereby the rulers rulers of earth belonging to our party.” Hearing these words of the preceptor, your warriors headed by Somadatta, Rushed against the ranks of the Pandavas, Kripa, Bhurishravas, Shalya, the son of Drona, Vivingshati,

BORI CE: 06-090-013

कृपो भूरिश्रवाः शल्यो द्रोणपुत्रो विविंशतिः
चित्रसेनो विकर्णश्च सैन्धवोऽथ बृहद्बलः
आवन्त्यौ च महेष्वासौ कौरवं पर्यवारयन्

MN DUTT: 04-096-014

चित्रसेनो विकर्णश्च सैन्धवोऽथ बृहद्बलः
आवन्त्यौ च महेष्वासौ कौरवं पर्यवारयन्

M. N. Dutt: Chitrasena, Vikarna, the ruler of the Sindhus, Brihadbala and the two Avanti princes, both great bow-men, all in a body surrounded the Kuru ruler (for the aiding him).

BORI CE: 06-090-014

ते विंशतिपदं गत्वा संप्रहारं प्रचक्रिरे
पाण्डवा धार्तराष्ट्राश्च परस्परजिघांसवः

MN DUTT: 04-096-015

ते विंशतिपदं गत्वा सम्प्रहारं प्रचक्रिरे
पाण्डवा धार्तराष्ट्राश्च परस्परजिघांसवः

M. N. Dutt: Proceeding only twenty steps, the Pandavas and the Dhritarashtra's began to strike one another, out of a desire for slaying one another.

BORI CE: 06-090-015

एवमुक्त्वा महाबाहुर्महद्विस्फार्य कार्मुकम्
भारद्वाजस्ततो भीमं षड्विंशत्या समार्पयत्

MN DUTT: 04-096-016

एवमुक्त्वा महाबाहुर्महद् विस्फार्ये कार्मुकम्
भारद्वाजस्ततो भीमं षड्विंशत्या समार्पयत्

M. N. Dutt: The mighty-armed son of Bharadvaja also, having spoken the above words, stretched his mighty bow and afflicted Bhima with twenty ! six shafts.

BORI CE: 06-090-016

भूयश्चैनं महाबाहुः शरैः शीघ्रमवाकिरत्
पर्वतं वारिधाराभिः शरदीव बलाहकः

MN DUTT: 04-096-017

भूयश्चैनं महाबाहुः शरैः शीघ्रमवाकिरत्
पर्वतं वारिधाराभिः प्रावृषीव बलाहकः

M. N. Dutt: Then again that hero of mighty-arms speedily covered him with a shower of arrows, like clouds covering the mountains with rains in the rainy season.

BORI CE: 06-090-017

तं प्रत्यविध्यद्दशभिर्भीमसेनः शिलीमुखैः
त्वरमाणो महेष्वासः सव्ये पार्श्वे महाबलः

MN DUTT: 04-096-018

तं प्रत्यविध्यद् दशभिर्भीमसेनः शिलीमुखैः
त्वरमाणो महेष्वासः सव्ये पार्श्वे महाबलः

M. N. Dutt: But the highly puissant Bhimasena, that fierce bow-man, without the least delay, pierced Drona in return in his left side with ten shafts of great sharpness.

BORI CE: 06-090-018

स गाढविद्धो व्यथितो वयोवृद्धश्च भारत
प्रनष्टसंज्ञः सहसा रथोपस्थ उपाविशत्

MN DUTT: 04-096-019

स गाढविद्धो व्यथितो वयोवृद्धश्च भारत
प्रणष्टसंज्ञः सहसा रथोपस्थ उपाविशत्

M. N. Dutt: Thus deeply pierced and overwhelmed with pain, the preceptor worn out as he was with age, squatted down on the terrace of his chariot being deprived of his consciousness.

BORI CE: 06-090-019

गुरुं प्रव्यथितं दृष्ट्वा राजा दुर्योधनः स्वयम्
द्रौणायनिश्च संक्रुद्धौ भीमसेनमभिद्रुतौ

MN DUTT: 04-096-020

गुरुं प्रव्यथितं दृष्ट्वा राजा दुर्योधनः स्वयम्
द्रौणायनिश्च संक्रुद्धौ भीमसेनमभिद्रुतौ

M. N. Dutt: Beholding him (Drona) highly pained, king Duryodhana himself and the irate son of na.

BORI CE: 06-090-020

तावापतन्तौ संप्रेक्ष्य कालान्तकयमोपमौ
भीमसेनो महाबाहुर्गदामादाय सत्वरः

MN DUTT: 04-096-021

तावापतन्तौ सम्प्रेक्ष्य कालान्तकयमोपमौ
भीमसेनो महाबाहुर्गदामादाय सत्वरम्

M. N. Dutt: Seeing them both rush against himself like the Destroyer him at the end of a Yuga, the mighty-armed Bhimasena speedily took up a mace;

BORI CE: 06-090-021

अवप्लुत्य रथात्तूर्णं तस्थौ गिरिरिवाचलः
समुद्यम्य गदां गुर्वीं यमदण्डोपमां रणे

MN DUTT: 04-096-022

अवप्लुत्य रथात् तूर्णं तस्थौ गिरिरिवाचलः
समुद्यम्य गदां गुर्वी यमदण्डोपमां रणे

M. N. Dutt: And jumping down from his car he stood fixed like the immovable hills, uplifting his heavy mace that resembled the bludgeon of Death himself.

BORI CE: 06-090-022

तमुद्यतगदं दृष्ट्वा कैलासमिव शृङ्गिणम्
कौरवो द्रोणपुत्रश्च सहितावभ्यधावताम्

MN DUTT: 04-096-023

तमुद्यतगदं दृष्ट्वा कैलासमिव शृङ्गिणम्
कौरवो द्रोणपुत्रश्च सहितावभ्यधावताम्

M. N. Dutt: Beholding him stand with his uplifted mace like the crested Kailasa mountain, the Kuru king and the son of Drona, united together, rushed against him.

BORI CE: 06-090-023

तावापतन्तौ सहितौ त्वरितौ बलिनां वरौ
अभ्यधावत वेगेन त्वरमाणो वृकोदरः

MN DUTT: 04-096-024

तावापतन्तौ सहितौ त्वरितौ बलिनां वरौ
अभ्यधावत वेगेन त्वरमाणो वृकोदरः

M. N. Dutt: Thereupon the highly puissant Bhimasena also rushed with impetuosity against those two foremost of powerful heroes who were rushing united against himself.

BORI CE: 06-090-024

तमापतन्तं संप्रेक्ष्य संक्रुद्धं भीमदर्शनम्
समभ्यधावंस्त्वरिताः कौरवाणां महारथाः

MN DUTT: 04-096-025

तमापतन्तं सम्प्रेक्ष्य संक्रुद्धं भीमदर्शनम्
समभ्यधावंस्त्वरिताः कौरवाणां महारथाः

M. N. Dutt: Beholding the engaged Bhima of terrible expression thus fall upon them, the mighty carwarriors of the Kaurava host proceeded to meet him without delay.

BORI CE: 06-090-025

भारद्वाजमुखाः सर्वे भीमसेनजिघांसया
नानाविधानि शस्त्राणि भीमस्योरस्यपातयन्
सहिताः पाण्डवं सर्वे पीडयन्तः समन्ततः

MN DUTT: 04-096-026

भारद्वाजमुखाः सर्वे भीमसेनजिघांसया
नानाविधानि शस्त्राणि भीमस्योरस्यपातयन्

M. N. Dutt: Headed by the son of Bharadvaja, those heroes, out of a desire for slaying Bhimasena, hurled at the latter's breast weapons of diverse descriptions.

Corresponding verse not found in BORI CE

MN DUTT: 04-096-027

सहिताः पाण्डवं सर्वे पीडयन्तः समन्ततः
तं दृष्ट्वा संशयं प्राप्तं पीड्यमानं महारथम्

M. N. Dutt: Thus united together, they sorely pressed that son of Pandu (Bhima) on all sides. Beholding that mighty car-warrior thus involved in a predicament and thus afflicted,

BORI CE: 06-090-026

तं दृष्ट्वा संशयं प्राप्तं पीड्यमानं महारथम्
अभिमन्युप्रभृतयः पाण्डवानां महारथाः
अभ्यधावन्परीप्सन्तः प्राणांस्त्यक्त्वा सुदुस्त्यजान्

MN DUTT: 04-096-028

अभिमन्युप्रभृतयः पाण्डवानां महारथाः
अभ्यधावन् परीप्सन्तः प्राणांस्त्यक्त्वा सुदुस्त्यजान्
२८

M. N. Dutt: The mighty car-warriors of the Pandava host, such as Abhimanyu and others, rushed, forward desirous of rescuing him, setting their own dear lives at naught.

BORI CE: 06-090-027

अनूपाधिपतिः शूरो भीमस्य दयितः सखा
नीलो नीलाम्बुदप्रख्यः संक्रुद्धो द्रौणिमभ्ययात्
स्पर्धते हि महेष्वासो नित्यं द्रोणसुतेन यः

MN DUTT: 04-096-029

अनूपाधिपतिः शूरो भीमस्य दयितः सखा
नालो नीलाम्बुदप्रख्यः संक्रुद्धो द्रौणिमभ्ययात्

M. N. Dutt: The heroic ruler of the low countries, that dear-loved friend of Bhima, by name Nila, of complexion blue like the clouds, excited with wrath, rushed at the son of Drona.

Corresponding verse not found in BORI CE

MN DUTT: 04-096-030

स्पर्धते हि महेष्वासो नित्यं द्रोणसुतेन सः
स विस्फार्य महच्चापं द्रौणिं विव्याध पत्रिणा

M. N. Dutt: That fierce bowmen (Nila) ever longed for an encounter with the son of Drona. Now stretching his mighty bow he pierced with many a winged shaft the son of Drona,

BORI CE: 06-090-028

स विस्फार्य महच्चापं द्रौणिं विव्याध पत्रिणा
यथा शक्रो महाराज पुरा विव्याध दानवम्

BORI CE: 06-090-029

विप्रचित्तिं दुराधर्षं देवतानां भयंकरम्
येन लोकत्रयं क्रोधात्त्रासितं स्वेन तेजसा

BORI CE: 06-090-030

तथा नीलेन निर्भिन्नः सुमुखेन पतत्रिणा
संजातरुधिरोत्पीडो द्रौणिः क्रोधसमन्वितः

MN DUTT: 04-096-030

स्पर्धते हि महेष्वासो नित्यं द्रोणसुतेन सः
स विस्फार्य महच्चापं द्रौणिं विव्याध पत्रिणा

MN DUTT: 04-096-031

यथा शक्रो महाराज पुरा विप्रचित्तिं दुराधर्षं देवतानां भयंकरम्

MN DUTT: 04-096-032

येन लोकत्रयं क्रोधात् त्रासितं स्वेन तेजसा
तथा नीलेन निर्भिन्नः सुमुक्तेन पतत्त्रिणा

MN DUTT: 04-096-033

संजातरुधिरोत्पीडो द्रौणिः क्रोधसमन्वितः
स विस्फार्य धनुश्चित्रमिन्द्राशनिसमस्वनम्
विव्याध दानवम्

M. N. Dutt: That fierce bowmen (Nila) ever longed for an encounter with the son of Drona. Now stretching his mighty bow he pierced with many a winged shaft the son of Drona, Just as, O mighty monarch, in the days of yore, Shakra pierced the Danava Viprachitti, invincible in battle and the terror of the celestial, Who, possessed by rage, struck terror into the three worlds by the display of his energy. Thus pierced by Nila with well-directed shafts, Drona's son, shedding blood profusely became possessed with wrath; then drawing his wonderful bow whose twang resembled Indra's thunder,

BORI CE: 06-090-031

स विस्फार्य धनुश्चित्रमिन्द्राशनिसमस्वनम्
दध्रे नीलविनाशाय मतिं मतिमतां वरः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 04-096-034

दने नीलविनाशाय मति मतिमतां वरः
ततः संधाय विमलान् भल्लान् कर्मारमार्जितान्

M. N. Dutt: That foremost of intelligent heroes resolved to slay Nila in battle. Thereafter fixing on the bowstring broaded-headed shafts, resplendent and variegated by the forger himself,

BORI CE: 06-090-032

ततः संधाय विमलान्भल्लान्कर्मारपायितान्
जघान चतुरो वाहान्पातयामास च ध्वजम्

BORI CE: 06-090-033

सप्तमेन च भल्लेन नीलं विव्याध वक्षसि
स गाढविद्धो व्यथितो रथोपस्थ उपाविशत्

BORI CE: 06-090-034

मोहितं वीक्ष्य राजानं नीलमभ्रचयोपमम्
घटोत्कचोऽपि संक्रुद्धो भ्रातृभिः परिवारितः

BORI CE: 06-090-035

अभिदुद्राव वेगेन द्रौणिमाहवशोभिनम्
तथेतरे अभ्यधावन्राक्षसा युद्धदुर्मदाः

BORI CE: 06-090-036

तमापतन्तं संप्रेक्ष्य राक्षसं घोरदर्शनम्
अभ्यधावत तेजस्वी भारद्वाजात्मजस्त्वरन्

BORI CE: 06-090-037

निजघान च संक्रुद्धो राक्षसान्भीमदर्शनान्
येऽभवन्नग्रतः क्रुद्धा राक्षसस्य पुरःसराः

BORI CE: 06-090-038

विमुखांश्चैव तान्दृष्ट्वा द्रौणिचापच्युतैः शरैः
अक्रुध्यत महाकायो भैमसेनिर्घटोत्कचः

BORI CE: 06-090-039

प्रादुश्चक्रे महामायां घोररूपां सुदारुणाम्
मोहयन्समरे द्रौणिं मायावी राक्षसाधिपः

BORI CE: 06-090-040

ततस्ते तावकाः सर्वे मायया विमुखीकृताः
अन्योन्यं समपश्यन्त निकृत्तान्मेदिनीतले
विचेष्टमानान्कृपणाञ्शोणितेन समुक्षितान्

MN DUTT: 04-096-034

दने नीलविनाशाय मति मतिमतां वरः
ततः संधाय विमलान् भल्लान् कर्मारमार्जितान्

MN DUTT: 04-096-035

जधान चतुरो वाहान् सारथिं ध्वजमेव च
सप्तमेन च भल्लेन नीलं विव्याध वक्षसि

MN DUTT: 04-096-036

स गाढविद्धो व्यथितो रथोपस्थ उपाविशत्
मोहितं वीक्ष्य राजानं नीलमध्चयोपमम्

MN DUTT: 04-096-037

घटोत्कचोऽभिसंक्रुद्धो ज्ञातिभिः परिवारितः
अभिदुद्राव वेगेन द्रौणिमाहवशोभिनम्

MN DUTT: 04-096-038

तथेतरे चाभ्यधावन् राक्षसा युद्धदुर्मदाः
तमापतन्तं सम्प्रेक्ष्य राक्षसं घोरदर्शनम्

MN DUTT: 04-096-039

अभ्यधावत तेजस्वी भारद्वाजात्मजस्त्वरन्
निजघान च संक्रुद्धो राक्षसान् भीमदर्शनान्

MN DUTT: 04-096-040

येऽभवन्नग्रतः क्रुद्धा राक्षसस्य पुरःसराः
विमुखांश्चैव तान् दृष्ट्वा द्रौणिचापच्युतैः शरैः

MN DUTT: 04-096-041

अक्रुद्ध्यत महाकायो भीमसेनिर्घटोत्कचः
प्रादुश्चक्रे ततो माया घोररूपां सुदारुणाम्

MN DUTT: 04-096-042

मोहयन् समरे द्रौणि मायावी राक्षसाधिपः
ततस्ते तावकाः सर्वे मायया विमुखीकृताः

MN DUTT: 04-096-043

अन्योन्यं समपश्यन्त निकृत्ता मेदिनीतले
विचेष्टमानाः कृपणाः शोणितेन परिप्लुताः

M. N. Dutt: That foremost of intelligent heroes resolved to slay Nila in battle. Thereafter fixing on the bowstring broaded-headed shafts, resplendent and variegated by the forger himself, He (Drona's son) slew with these the four horses of Nila and cut down his standard too. With the seventh arrow, he pierced Nila himself on the chest. Thus deeply pierced and sorely pained, Nila squatted down on the terrace of his car. Beholding king Nila, of appearance like a mass of blue clouds, thus confounded, Ghatotkacha excited with wrath and surrounded by his kinsmen, impetuously rushed against Drona's son that ornament of battle. Other inferior Rakshasas invincible in battle also rushed to the fight. Seeing that Rakshasa of dreadful aspect make towards himself, The highly puissant son of Bharadvaja, without the least delay rushed against the former and excited with wrath he slew many Rakshasas of dreadful visage, Who were stationed in the front of in Ghatotkacha; beholding his own troops turn faces away from the field of battle, in consequence of the shafts shot from the bow of Drona, The huge-bodied Ghatotkacha, the son of Bhimasena became wrought up with rage, and brought into existence an awful and terrible illusion. Then therewith that ruler of the Rakshasas of potent illusive powers, confounded in battle Drona's son. Then all your warriors were repulsed through the illusion of the Rakshasa. They (your warriors) saw one another mangled and lying on the surface of the battle field, writhing in convulsions, distressed and weltering their own blood.

BORI CE: 06-090-041

द्रोणं दुर्योधनं शल्यमश्वत्थामानमेव च
प्रायशश्च महेष्वासा ये प्रधानाश्च कौरवाः

MN DUTT: 04-096-044

द्रोणं दुर्योधनं शल्यमश्वत्थामानमेव च
प्रायशश्च महेष्वासा ये प्रधानाः स्म कौरवाः

M. N. Dutt: Drona, Duryodhana, Shalya Ashvathama, and other foremost bowmen of the Kaurava host were seen to fly away from the field of battle.

BORI CE: 06-090-042

विध्वस्ता रथिनः सर्वे गजाश्च विनिपातिताः
हयाश्च सहयारोहा विनिकृत्ताः सहस्रशः

MN DUTT: 04-096-045

विध्वस्ता रथिनः सर्वे राजानश्च निपातिताः
हयाश्चैव हयारोहाः संनिकृत्ताः सहस्रशः

M. N. Dutt: All the car-warriors appeared to be smashed, the kings fells, the horses and cavalry hacked to pieces by thousands.

BORI CE: 06-090-043

तद्दृष्ट्वा तावकं सैन्यं विद्रुतं शिबिरं प्रति
मम प्राक्रोशतो राजंस्तथा देवव्रतस्य च

MN DUTT: 04-096-046

तद् दृष्ट्वा तावकं सैन्यं विद्रुतं शिबिरं प्रति
मम प्राक्रोशतो राजंस्तथा देवव्रतस्य च

M. N. Dutt: Beholding this (illusive) your warriors, 0 king, ran towards the encampments, although myself and Devavrata cried at the top of our voice saying, O king,

BORI CE: 06-090-044

युध्यध्वं मा पलायध्वं मायैषा राक्षसी रणे
घटोत्कचप्रयुक्तेति नातिष्ठन्त विमोहिताः
नैव ते श्रद्दधुर्भीता वदतोरावयोर्वचः

MN DUTT: 04-096-047

युध्यध्वं मा पलायध्वं मायैषा राक्षसी रणे
घटोत्कचप्रमुक्तेति नातिष्ठन्त विमोहिताः

M. N. Dutt: scene "Go on fighting, fly not, this illusion has been set forth by Ghatotkacha?" But confounded as they were, they did not stop;

Corresponding verse not found in BORI CE

MN DUTT: 04-096-048

नैव ते श्रद्दधुर्मीता वदतोरावयोर्वचः
तांश्च प्रद्रवतो दृष्ट्वा जयं प्राप्ताश्च पाण्डवाः

M. N. Dutt: They also did not believe the words we uttered, as they were inspired with terror. Beholding them fly, the Pandavas winning victory.

BORI CE: 06-090-045

तांश्च प्रद्रवतो दृष्ट्वा जयं प्राप्ताश्च पाण्डवाः
घटोत्कचेन सहिताः सिंहनादान्प्रचक्रिरे
शङ्खदुन्दुभिघोषाश्च समन्तात्सस्वनुर्भृशम्

MN DUTT: 04-096-048

नैव ते श्रद्दधुर्मीता वदतोरावयोर्वचः
तांश्च प्रद्रवतो दृष्ट्वा जयं प्राप्ताश्च पाण्डवाः

MN DUTT: 04-096-049

घटोत्कचेन सहिताः सिंहनादान् प्रचक्रिरे
शङ्खदुन्दुभिनिर्घोषैः समन्तान्नेदिरे भृशम्

M. N. Dutt: They also did not believe the words we uttered, as they were inspired with terror. Beholding them fly, the Pandavas winning victory. Began to shout their war-cries, being joined by Ghatotkacha himself. They uttered continued yells of triumph, which became mixed with the blare of conchs and sound of drums.

BORI CE: 06-090-046

एवं तव बलं सर्वं हैडिम्बेन दुरात्मना
सूर्यास्तमनवेलायां प्रभग्नं विद्रुतं दिशः

MN DUTT: 04-096-050

एवं तव बलं सर्वं हैडिम्बेन दुरात्मना
सूर्यास्तमनवेलायां प्रभग्नं विद्रुतं दिशः

M. N. Dutt: Thus it was that your whole army was broken and routed in all directions by the wicked-souled son of Hidimba at the time when the sun set.

Home | About | Back to Book 06 Contents | ← Chapter 89 | Chapter 91 →