Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 06 – Chapter 092

BORI CE: 06-092-001

संजय उवाच
पुत्रं तु निहतं श्रुत्वा इरावन्तं धनंजयः
दुःखेन महताविष्टो निःश्वसन्पन्नगो यथा

MN DUTT: 04-098-001

संजय उवाच पुत्रं विनिहतं श्रुत्वा इरावन्तं धनंजयः
दुःखेन महताऽऽविष्टो निःश्वसन् पन्नगो यथा

M. N. Dutt: Sanjaya said Hearing his son Iravat slain, Dhananjaya, overwhelmed with grief and sighing like a snake.

BORI CE: 06-092-002

अब्रवीत्समरे राजन्वासुदेवमिदं वचः
इदं नूनं महाप्राज्ञो विदुरो दृष्टवान्पुरा

BORI CE: 06-092-003

कुरूणां पाण्डवानां च क्षयं घोरं महामतिः
ततो निवारयितवान्धृतराष्ट्रं जनेश्वरम्

MN DUTT: 04-098-002

अब्रवीत् समरे राजन् वासुदेवमिदं वचः
इदं नूनं महाप्राज्ञो विदुरो दृष्टवान् पुरा
कुरूणा पाण्डवानां च क्षयं घोरं महामतिः
स ततो निवारितवान् धृतराष्ट्र जनेश्ररम्

M. N. Dutt: Spoke, O king, these words addressing the son of Vasudeva, even on the field of battle. "Surely the high-minded Vidura of great wisdom divined before hand this dreadful destruction of the Kurus and the Pandavas. It he was therefore that forbade king Dhritarashtra.

BORI CE: 06-092-004

अवध्या बहवो वीराः संग्रामे मधुसूदन
निहताः कौरवैः संख्ये तथास्माभिश्च ते हताः

MN DUTT: 04-098-003

अन्ये च बहवो वीराः संग्रामे मधुसूदन
निहताः कौरवैः संख्ये तथास्माभिश्च कौरवाः

M. N. Dutt: Innumerable other heroes, Oslayer of Madhu, have been slain by ourselves and the Kauravas in this sanguinary war.

BORI CE: 06-092-005

अर्थहेतोर्नरश्रेष्ठ क्रियते कर्म कुत्सितम्
धिगर्थान्यत्कृते ह्येवं क्रियते ज्ञातिसंक्षयः

MN DUTT: 04-098-004

अर्थहेतोर्नरश्रेष्ठ क्रियते कर्म कुत्सितम्
धिगर्थान् यत्कृते ह्येव क्रियते ज्ञातिसंक्षयः

M. N. Dutt: For the sake of wealth, O foremost of men, vile deeds are being perpetrated. Fie on that wealth for the sake of which this destruction of kinsmen is being perpetrated.

BORI CE: 06-092-006

अधनस्य मृतं श्रेयो न च ज्ञातिवधाद्धनम्
किं नु प्राप्स्यामहे कृष्ण हत्वा ज्ञातीन्समागतान्

MN DUTT: 04-098-005

अधनस्य मृतं श्रेयो न च ज्ञातिवधाद् धनम्
किं न प्राप्स्यामहे कृष्ण हत्वा ज्ञातीन् समागतान्

M. N. Dutt: Death is preferable, for him who has no wealth, to the acquisition of wealth by the slaughter of his kinsmen. What good 0 Krishna, shall we reap, slaughtering these our kinsmen assembled together.

BORI CE: 06-092-007

दुर्योधनापराधेन शकुनेः सौबलस्य च
क्षत्रिया निधनं यान्ति कर्णदुर्मन्त्रितेन च

MN DUTT: 04-098-006

दुर्योधनापराधेन शकुनेः सौबलस्य च
क्षत्रिया निधनं यान्ति कर्णदुर्मन्त्रितेन च

M. N. Dutt: In consequence of the faults of Duryodhana and those of Shakuni the son of Subala, and in consequence of the wicked counsels of Karna, the Kshatriyas are suffering destruction.

BORI CE: 06-092-008

इदानीं च विजानामि सुकृतं मधुसूदन
कृतं राज्ञा महाबाहो याचता स्म सुयोधनम्
राज्यार्धं पञ्च वा ग्रामान्नाकार्षीत्स च दुर्मतिः

MN DUTT: 04-098-007

इदानीं च विजानामि सुकृतं मधुसूदन
कृतं राज्ञा महाबाहो याचता च सुयोधनम्

M. N. Dutt: Now, O slayer of Madhu, do I realize what a great act of piety, O mighty-armed, one, did the king (Yudhishthira) do by begging of Suyodhana,

Corresponding verse not found in BORI CE

MN DUTT: 04-098-008

राज्याधु पञ्च वा ग्रामान् नाकार्षीत् स च दुर्मतिः
दृष्ट्वा हि क्षत्रियाशूराशयानान् धरणीतले

M. N. Dutt: Either half of the kingdom or else five villages only. But the pervert Duryodhana turned deaf ears to our solicitations. Beholding these Kshatriyas, all brave warriors, prostrate on the surface of the earth.

BORI CE: 06-092-009

दृष्ट्वा हि क्षत्रियाञ्शूराञ्शयानान्धरणीतले
निन्दामि भृशमात्मानं धिगस्तु क्षत्रजीविकाम्

MN DUTT: 04-098-008

राज्याधु पञ्च वा ग्रामान् नाकार्षीत् स च दुर्मतिः
दृष्ट्वा हि क्षत्रियाशूराशयानान् धरणीतले

MN DUTT: 04-098-009

निन्दामि भृशमात्मानं धिगस्तु क्षत्रजीविकाम्
अशक्तमिति मामेते ज्ञास्यन्ते क्षत्रिया रणे

M. N. Dutt: Either half of the kingdom or else five villages only. But the pervert Duryodhana turned deaf ears to our solicitations. Beholding these Kshatriyas, all brave warriors, prostrate on the surface of the earth. I can not but reproach myself. Fie on the life of a Kshatriya. These Kshatriyas may consider me incapable of batting any longer,

BORI CE: 06-092-010

अशक्तमिति मामेते ज्ञास्यन्ति क्षत्रिया रणे
युद्धं ममैभिरुचितं ज्ञातिभिर्मधुसूदन

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 04-098-010

युद्धं तु मे न रुचितं ज्ञातिभिर्मधुसूदन
संचोदय हयाशीघ्रं धार्तराष्ट्रचमूं प्रति

M. N. Dutt: But, O slayer of Madhu, this battle with my kinsmen does not at all please me. However, swiftly drive the horses towards the army of the sons of Dhritarashtra.

BORI CE: 06-092-011

संचोदय हयान्क्षिप्रं धार्तराष्ट्रचमूं प्रति
प्रतरिष्ये महापारं भुजाभ्यां समरोदधिम्
नायं क्लीबयितुं कालो विद्यते माधव क्वचित्

MN DUTT: 04-098-011

प्रतरिष्ये महापारं भुजाभ्यां समरोदधिम्
नायं यापयितुं कालो विद्यते माधव क्वचित्

M. N. Dutt: I shall cross this ocean of battle incapable of being crossed by the strength of my arms. Surely, O Madhava, this is not the time for the display of feminine sentiments."

BORI CE: 06-092-012

एवमुक्तस्तु पार्थेन केशवः परवीरहा
चोदयामास तानश्वान्पाण्डुरान्वातरंहसः

MN DUTT: 04-098-012

एवमुक्तस्तु पार्थेन केशवः परवीरहा
चोदयामास तानश्वान् पाण्डुरान् वातरंहसः

M. N. Dutt: Thus spoken to by the son of Pritha that slayer of hostile heroes Keshava, urged on those cream colored steeds endued with the fleetness of the wind.

BORI CE: 06-092-013

अथ शब्दो महानासीत्तव सैन्यस्य भारत
मारुतोद्धूतवेगस्य सागरस्येव पर्वणि

MN DUTT: 04-098-013

अथ शब्दो महानासीत् तव सैन्यस्य भारत
मारुतोद्धतवेगस्य सागरस्येव पर्वणि

M. N. Dutt: Thereupon a deafening uproar was set up by your troops. O Bharata, like that of the ocean lashed into fury by the wind in the day of the new moon or the full moon.

BORI CE: 06-092-014

अपराह्णे महाराज संग्रामः समपद्यत
पर्जन्यसमनिर्घोषो भीष्मस्य सह पाण्डवैः

MN DUTT: 04-098-014

अपराह्ने महाराज संग्रामः समपद्यत
पर्जन्यसमनिर्घोषो भीष्मस्य सह पाण्डवैः

M. N. Dutt: Then in the afternoon, O mighty monarch, the battle that was fought between Bhishma and the Pandavas, resembled in its din the rumble of the rain clouds Parjanya.

BORI CE: 06-092-015

ततो राजंस्तव सुता भीमसेनमुपाद्रवन्
परिवार्य रणे द्रोणं वसवो वासवं यथा

MN DUTT: 04-098-015

ततो राजंस्तव सुता भीमसेनमुपाद्रवन्
परिवार्य रणे द्रोणं वसवो वासवं यथा

M. N. Dutt: Then your sons, O king, surrounding Drona like the Vasus encircling Vasava, assailed Bhimasena.

BORI CE: 06-092-016

ततः शांतनवो भीष्मः कृपश्च रथिनां वरः
भगदत्तः सुशर्मा च धनंजयमुपाद्रवन्

MN DUTT: 04-098-016

ततः शान्तनवो भीष्मः कृपश्च रथिनां वरः
भगदत्तः सुशर्मा च धनंजयमुपाद्रवन्

M. N. Dutt: Thereafter Bhishma the son of Shantanu, Kripa the foremost of car-warriors, Bhagadatta and Susharma rushed against Dhananjaya.

BORI CE: 06-092-017

हार्दिक्यो बाह्लिकश्चैव सात्यकिं समभिद्रुतौ
अम्बष्ठकस्तु नृपतिरभिमन्युमवारयत्

MN DUTT: 04-098-017

पुत्रास्तु तव कौन्तेयं हार्दिक्यो बाह्निकश्चैव सात्यकिं समभिद्रुतौ
अम्बष्ठकस्तु नृपतिरभिमन्युमवस्थितः

M. N. Dutt: The son of Hridika and Balhika both assailed Satyaki. King Ambashtaka encountered Abhimanyu.

BORI CE: 06-092-018

शेषास्त्वन्ये महाराज शेषानेव महारथान्
ततः प्रववृते युद्धं घोररूपं भयावहम्

MN DUTT: 04-098-018

शेषास्त्वन्ये महाराज शेषानेव महारथान्
ततः प्रववृते युद्धं घोररूपं भयावहम्

M. N. Dutt: The rest of the warriors, O mighty monarch, engaged with other great car-warriors of the hostile party. Then commenced an awful engagement whose aspect was indeed terrible.

BORI CE: 06-092-019

भीमसेनस्तु संप्रेक्ष्य पुत्रांस्तव जनेश्वर
प्रजज्वाल रणे क्रुद्धो हविषा हव्यवाडिव

MN DUTT: 04-098-019

भीमसेनस्तु सम्प्रेक्ष्य पुत्रांस्तव जनेश्वर
प्रजज्वाल रणे क्रुद्धो हविषा हव्यवाडिव

M. N. Dutt: Bhimasena beholding your sons, O ruler of me, in battle, blazed forth in anger like the sacrificial fire blazing forth with clarified butter.

BORI CE: 06-092-020

पुत्रास्तु तव कौन्तेयं छादयां चक्रिरे शरैः
प्रावृषीव महाराज जलदाः पर्वतं यथा

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 04-098-020

छादयाञ्चक्रिरे शरैः
प्रावृषीव महाराज जलदा इव पर्वतम्

M. N. Dutt: Your sons, o king, covered that son of Kunti with a shower of arrows like clouds covering a mountain with torrents of rain during the rainy season.

BORI CE: 06-092-021

स च्छाद्यमानो बहुधा पुत्रैस्तव विशां पते
सृक्किणी विलिहन्वीरः शार्दूल इव दर्पितः

MN DUTT: 04-098-021

स च्छाद्यमानो बहुधा पुत्रैस्तव विशाम्पते
क्किणी संलिहन् वीरः शार्दूल इव दर्पितः

M. N. Dutt: Then, O ruler of men, when thus covered with arrows by your sons, that hero Bhima, agile as a tiger, began to lick the corners of his mouth.

BORI CE: 06-092-022

व्यूढोरस्कं ततो भीमः पातयामास पार्थिव
क्षुरप्रेण सुतीक्ष्णेन सोऽभवद्गतजीवितः

MN DUTT: 04-098-022

व्यूढोरस्कं ततो भीमः पातयामास भारत
क्षुरप्रेण सुतीक्ष्णेन सोऽभवद् गतजीवितः

M. N. Dutt: Thereafter, 0 Bharata, he felled Vyudoraska with a sharp arrow furnished with a head like that of a horse-shoe; and the letter was deprived of his life.

BORI CE: 06-092-023

अपरेण तु भल्लेन पीतेन निशितेन च
अपातयत्कुण्डलिनं सिंहः क्षुद्रमृगं यथा

MN DUTT: 04-098-023

अपरेण तु भल्लेन पीतेन न निशितेन तु
अपातयत् कुण्डलिनं सिंहः क्षुद्रमृगं यथा

M. N. Dutt: Then again with an well tempered and well sharpened broad-headed shaft, he felled Kundalin, like a lion felling a smell deer.

BORI CE: 06-092-024

ततः सुनिशितान्पीतान्समादत्त शिलीमुखान्
स सप्त त्वरया युक्तः पुत्रांस्ते प्राप्य मारिष

MN DUTT: 04-098-024

ततः सुनिशितान् पीतान् समादत्त शिलीमुखान्
ससर्ज त्वरया युक्तः पुत्रास्ते प्राप्य मारिष

M. N. Dutt: Then Bhima fixed on his bow-string arrows well-tempered and of exceeding sharpness. Getting near your sons. O sire, he let these arrows go with great lightness and with good aim.

BORI CE: 06-092-025

प्रेषिता भीमसेनेन शरास्ते दृढधन्वना
अपातयन्त पुत्रांस्ते रथेभ्यः सुमहारथान्

MN DUTT: 04-098-025

प्रेषिता भीमसेनेन शरास्ते दृढधन्वना
अपातयन्त पुत्रांस्ते रथेभ्यः सुमहारथान्

M. N. Dutt: These arrows sped by that firm bowman Bhimasena began to overthrow your sons, all mighty car-warriors, from their seats.

BORI CE: 06-092-026

अनाधृष्टिं कुण्डभेदं वैराटं दीर्घलोचनम्
दीर्घबाहुं सुबाहुं च तथैव कनकध्वजम्

MN DUTT: 04-098-026

अनाधृष्टिं कुण्डभेदिं वैराटं दीर्घलोचनम्
दीर्घबाहुं सुबाहुं च तथैव कनकध्वजम्

M. N. Dutt: Bhima felled Anadhrishti, Kundabheda, Vairata, Deerghalochana, Deerghabhau and Kanakdhvaja.

BORI CE: 06-092-027

प्रपतन्त स्म ते वीरा विरेजुर्भरतर्षभ
वसन्ते पुष्पशबलाश्चूताः प्रपतिता इव

MN DUTT: 04-098-027

प्रपतन्त स्म वीरास्ते विरेजुर्भरतर्षभ
वसन्ते पुष्पशबलाश्शूताः प्रपतिता इव

M. N. Dutt: When falling, these heroes, O scion of the Bharata race, appeared beautiful like blossoming mango trees falling down in the spring.

BORI CE: 06-092-028

ततः प्रदुद्रुवुः शेषाः पुत्रास्तव विशां पते
तं कालमिव मन्यन्तो भीमसेनं महाबलम्

MN DUTT: 04-098-028

ततः प्रदुद्रुवुः शेषास्तव पुत्रा महाहवे
तं कालमिव मन्यन्तो भीमसेनं महाबलम्

M. N. Dutt: Then considering the highly puissant Bhima to be the Destroyer incarnate, the rest of your sons, O ruler of men fled with haste.

BORI CE: 06-092-029

द्रोणस्तु समरे वीरं निर्दहन्तं सुतांस्तव
यथाद्रिं वारिधाराभिः समन्ताद्व्यकिरच्छरैः

MN DUTT: 04-098-029

द्रोणस्तु समरे वीरं निर्दहन्तं सुतांस्तव
यथाद्रिं वारिधाराभिः समन्ताद् व्यकिरच्छरैः
:

M. N. Dutt: Then Drona covered that hero (Bhima) who had been consuming your sons, with a shower of shafts, like showers of rain covering the mountain breast.

BORI CE: 06-092-030

तत्राद्भुतमपश्याम कुन्तीपुत्रस्य पौरुषम्
द्रोणेन वार्यमाणोऽपि निजघ्ने यत्सुतांस्तव

MN DUTT: 04-098-030

तत्राद्भुतमपश्याम कुन्तीपुत्रस्य पौरुषम्
द्रोणेन वार्यमाणोऽपिनजघ्ने यत् सुतांस्तव

M. N. Dutt: Then indeed we beheld the wonderful prowess of the son of Kunti, in as much as, though opposed by Drona himself, he succeeded in slaughtering your sons.

BORI CE: 06-092-031

यथा हि गोवृषो वर्षं संधारयति खात्पतत्
भीमस्तथा द्रोणमुक्तं शरवर्षमदीधरत्

MN DUTT: 04-098-031

यथा गोवृषभो वर्ष संधारयति खात् पतत्
भीमस्तथा द्रोणमुक्तं शरवर्षमदीधरत्

M. N. Dutt: Just as a heifer bears the shower of rain falling from the skies, so did Bhima bear the arrowy downpour discharged by Drona, like one undaunted.

BORI CE: 06-092-032

अद्भुतं च महाराज तत्र चक्रे वृकोदरः
यत्पुत्रांस्तेऽवधीत्संख्ये द्रोणं चैव न्ययोधयत्

MN DUTT: 04-098-032

अद्भुतं च महाराज तत्र चक्रे वृकोदरः
यत् पुत्रास्तेऽवधीत् संख्ये द्रोणं चैव न्यवारयत्

M. N. Dutt: Really, O mighty monarch, Vrikodara achieved marvellous feats, in as much as he succeeded in slaying your sons and opposing Drona simultaneously.

BORI CE: 06-092-033

पुत्रेषु तव वीरेषु चिक्रीडार्जुनपूर्वजः
मृगेष्विव महाराज चरन्व्याघ्रो महाबलः

MN DUTT: 04-098-033

पुत्रेषु तव वीरेषु चिक्रीडार्जुनपूर्वजः
मृगेष्विव महाराज चरन् व्याघ्रो महाबलः

M. N. Dutt: Then the elder brother of Arjuna played amidst your heroic sons like, O monarch, a powerful tiger roving amidst a herd of deer.

BORI CE: 06-092-034

यथा वा पशुमध्यस्थो द्रावयेत पशून्वृकः
वृकोदरस्तव सुतांस्तथा व्यद्रावयद्रणे

MN DUTT: 04-098-034

यथा हि पशुमध्यस्थो दारयेत पशून् वृकः
वृकोदरस्तव सुतांस्तथा व्यद्रावयद् रणे

M. N. Dutt: Just a wolf, remaining inside a herd of cattle, chases and terrifies them, so, in that battle, did Vrikodara crush and frighten your sons.

BORI CE: 06-092-035

गाङ्गेयो भगदत्तश्च गौतमश्च महारथः
पाण्डवं रभसं युद्धे वारयामासुरर्जुनम्

MN DUTT: 04-098-035

गाङ्गेयो भगदत्तश्च गौतमश्च महारथाः
पाण्डवं रभसं युद्धे वारयामासुरर्जुनम्

M. N. Dutt: The son of Ganga, Bhagadatta, the mighty car-warrior Gautami's son, all opposed in battle Arjuna himself the son of Pandu.

BORI CE: 06-092-036

अस्त्रैरस्त्राणि संवार्य तेषां सोऽतिरथो रणे
प्रवीरांस्तव सैन्येषु प्रेषयामास मृत्यवे

MN DUTT: 04-098-036

अस्त्रैरस्त्राणि संवार्य तेषां सोऽतिरथो रणे
प्रवीरांस्तव सैन्येषु प्रेषयामास मृत्यवे

M. N. Dutt: Then that Atiratha checking the enemies weapons with his own weapons, dispatched many mighty heroes of the hostile rank to the regions of Death.

BORI CE: 06-092-037

अभिमन्युश्च राजानमम्बष्ठं लोकविश्रुतम्
विरथं रथिनां श्रेष्ठं कारयामास सायकैः

MN DUTT: 04-098-037

अभिमन्युस्तु राजानमम्बष्ठं लोकविश्रुतम्
विरथं रथिनां श्रेष्ठं वारयामास सायकैः

M. N. Dutt: Then Abhimanyu with his shafts, deprived that foremost of car-warriors, viz., king Ambashta of world-wide fame, of his car.

BORI CE: 06-092-038

विरथो वध्यमानः स सौभद्रेण यशस्विना
अवप्लुत्य रथात्तूर्णं सव्रीडो मनुजाधिपः

MN DUTT: 04-098-038

विरथो वध्यमानस्तु सौभद्रेण यशस्विना
अवप्लुत्य रथात् तूर्णमम्बष्ठो वसुधाधिपः

M. N. Dutt: Deprived of his car and wondered by the illustrious son of Subhadra, he quickly jumped down from his car in shame and O lord of men.

BORI CE: 06-092-039

असिं चिक्षेप समरे सौभद्रस्य महात्मनः
आरुरोह रथं चैव हार्दिक्यस्य महात्मनः

MN DUTT: 04-098-039

असिं चिक्षेप समरे सौभद्रस्य महात्मनः
आरुरोह रथं चैव हार्दिक्यस्य महाबलः

M. N. Dutt: Hurled his sword at the high-souled son of Subhadra. Thereafter that highly-powerful hero ascended the car of the son of Hridika.

BORI CE: 06-092-040

आपतन्तं तु निस्त्रिंशं युद्धमार्गविशारदः
लाघवाद्व्यंसयामास सौभद्रः परवीरहा

MN DUTT: 04-098-040

आपतन्तं तु निस्त्रिंशं युद्धमार्गविशारदः
लाघवाद् व्यंसयामास सौभद्रः परवीरहा

M. N. Dutt: Then that slayer of hostile hero, namely Abhimanyu, versed in all the modes, of warfare, beholding the swiftly advancing sword, evaded its strike by the agility of his movements.

BORI CE: 06-092-041

व्यंसितं वीक्ष्य निस्त्रिंशं सौभद्रेण रणे तदा
साधु साध्विति सैन्यानां प्रणादोऽभूद्विशां पते

MN DUTT: 04-098-041

व्यंसितं वीक्ष्य निस्त्रिंशं सौभद्रेण रणे तदा
साधु साध्विति सैन्यानां प्रणादोऽभूद् विशाम्पते

M. N. Dutt: Beholding the sword thus baffled by the son of Subhadra, in that battle, the troops, O ruler of men, set up an uproar crying 'well-done' 'well-done'.

BORI CE: 06-092-042

धृष्टद्युम्नमुखास्त्वन्ये तव सैन्यमयोधयन्
तथैव तावकाः सर्वे पाण्डुसैन्यमयोधयन्

MN DUTT: 04-098-042

धृष्टद्युम्नमुखास्त्वन्ये तव सैन्यमयोधयन्
तथैव तावकाः सर्वे पाण्डुसैन्यमयोधयन्

M. N. Dutt: Other warriors of the Pandava host headed by Dhrishtadyumna himself, engaged with your warriors; so also your warriors fought against the troops of the Pandavas.

BORI CE: 06-092-043

तत्राक्रन्दो महानासीत्तव तेषां च भारत
निघ्नतां भृशमन्योन्यं कुर्वतां कर्म दुष्करम्

MN DUTT: 04-098-043

तत्राक्रन्दो महानासीत् तव तेषां च भारत
निघ्नतां दृढमन्योन्यं कुर्वतां कर्म दुष्करम्

M. N. Dutt: Then when they were thus slaughtering one another mercilessly and achieving feats difficult of being accomplished, fierce was the battle that raged between your and their warriors.

BORI CE: 06-092-044

अन्योन्यं हि रणे शूराः केशेष्वाक्षिप्य मारिष
नखैर्दन्तैरयुध्यन्त मुष्टिभिर्जानुभिस्तथा

MN DUTT: 04-098-044

अन्योन्यं हि रणे शूराः केशेष्वाक्षिप्यमानिनः
नखदन्तैरयुध्यन्त मुष्टिभिर्जानुभिस्तथा

M. N. Dutt: In that battle the warriors, O sire, dragging one another by the hair, fought on striking one another with their finger-nails, their teeth, their blows and thighs,

BORI CE: 06-092-045

बाहुभिश्च तलैश्चैव निस्त्रिंशैश्च सुसंशितैः
विवरं प्राप्य चान्योन्यमनयन्यमसादनम्

MN DUTT: 04-098-045

तलैश्चैवाथ निस्त्रिंशैर्बाहुभिश्च सुसंस्थितैः
विवरं प्राप्य चान्योन्यमनयन् यमसादनम्

M. N. Dutt: Their sabers and palms and sinewy arms. Availing themselves of another's one weaknesses, they dispatched one another to the regions of Death.

BORI CE: 06-092-046

न्यहनच्च पिता पुत्रं पुत्रश्च पितरं रणे
व्याकुलीकृतसंकल्पा युयुधुस्तत्र मानवाः

MN DUTT: 04-098-046

न्यहनच्च पिता पुत्रं पुत्रश्च पितरं तथा
व्याकुलीकृतसर्वाङ्गा युयुधुस्तत्र मानवा

M. N. Dutt: Father slew son and son slew father in that battle men fought on making the best use of all limbs.

BORI CE: 06-092-047

रणे चारूणि चापानि हेमपृष्ठानि भारत
हतानामपविद्धानि कलापाश्च महाधनाः

MN DUTT: 04-098-047

रणे चारूणि चापानि हेमपृष्ठानि मारिष
हतानामपविद्धानि कलापाश्च महाधनाः

M. N. Dutt: Beautiful bows with their staves decked with gold, O Bharata, loosened from the hold of slain warriors, and precious ornaments,

BORI CE: 06-092-048

जातरूपमयैः पुङ्खै राजतैश्च शिताः शराः
तैलधौता व्यराजन्त निर्मुक्तभुजगोपमाः

MN DUTT: 04-098-048

जातरूपमयैः पुखैः राजतैर्निशिताः शराः
तैलधौता व्यराजन्त निर्मुक्तभुजगोपमाः

M. N. Dutt: And whetted shafts furnished with golden or Argentine wings and cleansed with oil and resembling snakes that have recently cast of their slough, bone on the field (as they lay scattered thereon).

BORI CE: 06-092-049

हस्तिदन्तत्सरून्खड्गाञ्जातरूपपरिष्कृतान्
चर्माणि चापविद्धानि रुक्मपृष्ठानि धन्विनाम्

MN DUTT: 04-098-049

हस्तिदन्तत्सरून् खङ्गाञ्जातरूपपरिष्कृतान्
चर्माणि चापविद्धानि रुक्मचित्राणि धन्विनाम्

M. N. Dutt: Swords with hilts made of ivory and decked with gold, and bucklers, belonging to bowmen, embossed with gold, lay scattered on the field, loosened from the grasp of their wielders.

BORI CE: 06-092-050

सुवर्णविकृतप्रासान्पट्टिशान्हेमभूषितान्
जातरूपमयाश्चर्ष्टीः शक्त्यश्च कनकोज्ज्वलाः

MN DUTT: 04-098-050

सुवर्णविकृतप्रासान् पट्टिशान् हेमभूषितान्
जातरूपमयाश्च : शक्तीश्च कनकोज्ज्वलाः

M. N. Dutt: Lances and dares and battle-axes, and javelins, all decked with gold and of golden hue,

BORI CE: 06-092-051

अपकृत्ताश्च पतिता मुसलानि गुरूणि च
परिघान्पट्टिशांश्चैव भिण्डिपालांश्च मारिष

MN DUTT: 04-098-051

सुसंनाहाश्च पतिता मुसलानि गुरूणि च
परिधान् पट्टिशांश्चैव भिन्दिपालांश्च मारिष

M. N. Dutt: And, O sire, beautiful coats of mail, heavy and light bludgeons, inaces, battle-axes and small arrows,

BORI CE: 06-092-052

पतितांस्तोमरांश्चापि चित्रा हेमपरिष्कृताः
कुथाश्च बहुधाकाराश्चामरव्यजनानि च

MN DUTT: 04-098-052

पतितान् विविधांश्चापाश्चित्रान् हेमपरिष्कृतान्
कुथा बहुविधाकाराश्चामरान् व्यजनानि च

M. N. Dutt: And diverse-sharped, capricious for elephants, and chamaras and fans and numerous bows variegated and decorated with gold, lay scattered on the field.

BORI CE: 06-092-053

नानाविधानि शस्त्राणि विसृज्य पतिता नराः
जीवन्त इव दृश्यन्ते गतसत्त्वा महारथाः

MN DUTT: 04-098-053

नानाविधानि शस्त्राणि प्रगृह्य पतिता नराः
जीवन्त इव दृश्यन्ते गतसत्त्वा महारथाः

M. N. Dutt: Men lying on the field with diverse weapons in grasp looked as if alive, though those mighty car-warriors were all deprived of the vital breaths.

BORI CE: 06-092-054

गदाविमथितैर्गात्रैर्मुसलैर्भिन्नमस्तकाः
गजवाजिरथक्षुण्णाः शेरते स्म नराः क्षितौ

MN DUTT: 04-098-054

गदाविमथितैर्गात्रैर्मुसलैभिन्नमस्तकाः
गजवाजिरथक्षुण्णाः शेरते स्म नराः क्षितौ

M. N. Dutt: With their bodies crushed with strokes of maces, their heads smashed with the blows of bludgeons, and thoroughly mangled by the cars and elephants and steed, men lay on the field.

BORI CE: 06-092-055

तथैवाश्वनृनागानां शरीरैराबभौ तदा
संछन्ना वसुधा राजन्पर्वतैरिव सर्वतः

MN DUTT: 04-098-055

तथैवाश्वनृनागानां शरीरैर्विबभौ तदा
संछन्ना वसुधा राजन् पर्वतैरिव सर्वशः

M. N. Dutt: Then the surface of the earth covered over with carcasses and corpses of men and elephants and steeds, appeared, O king, as if covered with hillocks.

BORI CE: 06-092-056

समरे पतितैश्चैव शक्त्यृष्टिशरतोमरैः
निस्त्रिंशैः पट्टिशैः प्रासैरयस्कुन्तैः परश्वधैः

BORI CE: 06-092-057

परिघैर्भिण्डिपालैश्च शतघ्नीभिस्तथैव च
शरीरैः शस्त्रभिन्नैश्च समास्तीर्यत मेदिनी

MN DUTT: 04-098-056

समरे पतितैश्चैव शक्त्यष्टिशरतोमरैः
निस्त्रिशैः पट्टिशैः प्रासैरयस्कुन्तैः परश्वधैः
परिचैर्भिन्दिपालैश्च शतघ्नीभिश्च मारिष
शरीरैः शस्त्रनिर्भिन्नैः समास्तीर्यत मेदिनी

M. N. Dutt: The field of battle was strewn over with fallen dares, swords, arrows, lances, sabers, axes, piked stakes, iron crows, battle-axes, clubs and bludgeons, and Shataghnees and bodies mutilated with weapons.

BORI CE: 06-092-058

निःशब्दैरल्पशब्दैश्च शोणितौघपरिप्लुतैः
गतासुभिरमित्रघ्न विबभौ संवृता मही

MN DUTT: 04-098-057

विशब्दरल्पशब्दैश्च शोणितौघपरिप्लुतैः
गतासुभिरमित्रघ्न विबभौ निचिता मही

M. N. Dutt: O slayer of enemies, the earth covered with some warriors silent in death, with others weltering in their blood and with some again moaning feebly, became highly beautiful.

BORI CE: 06-092-059

सतलत्रैः सकेयूरैर्बाहुभिश्चन्दनोक्षितैः
हस्तिहस्तोपमैश्छिन्नैरूरुभिश्च तरस्विनाम्

BORI CE: 06-092-060

बद्धचूडामणिधरैः शिरोभिश्च सकुण्डलैः
पतितैर्वृषभाक्षाणां बभौ भारत मेदिनी

MN DUTT: 04-098-058

सतलत्रैः सकेयूरैर्बाहूभिश्चन्दनोक्षितैः
हस्तिहस्तोपमैश्छिरूरुभिश्च तरस्विनाम्
बद्धचूडामणिवरैः शिरोभिश्च सकुण्डलैः
पातितैर्ऋषभाक्षाणां बभौ भारत मेदिनी

M. N. Dutt: O Bharata, the field of battle assumed a beautiful aspect, being strewn over with arms of mighty warriors smeared with sandal paste and adorned with leather fences and bracelets, as also with well snapped thighs resembling the trunks of elephants, and with severed heads of large-eyed combatants, graced with gems and car-rings.

BORI CE: 06-092-061

कवचैः शोणितादिग्धैर्विप्रकीर्णैश्च काञ्चनैः
रराज सुभृशं भूमिः शान्तार्चिभिरिवानलैः

MN DUTT: 04-098-059

कवचैः शोणितादिग्धैविप्रकीर्णश्च काञ्चनैः
रराज सुभृशं भूमिः शान्तार्चिभिरिवानलैः

M. N. Dutt: Covered over with blood-soiled amours and golden ornaments, the field of battle appeared most beautiful as of scattered over with fires of mild flames.

BORI CE: 06-092-062

विप्रविद्धैः कलापैश्च पतितैश्च शरासनैः
विप्रकीर्णैः शरैश्चापि रुक्मपुङ्खैः समन्ततः

MN DUTT: 04-098-060

विप्रविद्धैः कलापैश्च पतितैश्च शरासनैः
विप्रकीर्णैः शरैश्चैव रुक्मपुखैः समन्ततः

M. N. Dutt: With ornaments of various kinds loosened from their places, with bows fallen about, with shafts of golden wings lying about,

BORI CE: 06-092-063

रथैश्च बहुभिर्भग्नैः किङ्किणीजालमालिभिः
वाजिभिश्च हतैः कीर्णैः स्रस्तजिह्वैः सशोणितैः

MN DUTT: 04-098-061

रथैश्च सर्वतो भग्नैः किङ्किणीजालभूषितैः
वाजिभिश्च हतैर्बाणैः स्रस्तजिह्वः सशोणितैः

M. N. Dutt: With many broken cars decked with rows of bells, with numerous slain steeds bespattered with gore and their tongues protruding,

BORI CE: 06-092-064

अनुकर्षैः पताकाभिरुपासङ्गैर्ध्वजैरपि
प्रवीराणां महाशङ्खैर्विप्रकीर्णैश्च पाण्डुरैः

MN DUTT: 04-098-062

अनुकर्णैः पताकाभिरुपासङ्गैर्ध्वजैरपि
प्रवीराणां महाशङ्कुर्विप्रकीर्णैश्च पाण्डुरैः

M. N. Dutt: With car-bottons, and standards quivers, pennons, huge milk white conchs, belonging to mighty warrior,

BORI CE: 06-092-065

स्रस्तहस्तैश्च मातङ्गैः शयानैर्विबभौ मही
नानारूपैरलंकारैः प्रमदेवाभ्यलंकृता

MN DUTT: 04-098-063

स्रस्तहस्तैश्च मातङ्गैः शयानैर्विबभौ मही
नानारूपैरलंकारैः प्रमदैवाभ्यलकृता

M. N. Dutt: With trunkless elephants, scattered on the field, the earth appeared charming like a damsel adorned with various of ornaments.

BORI CE: 06-092-066

दन्तिभिश्चापरैस्तत्र सप्रासैर्गाढवेदनैः
करैः शब्दं विमुञ्चद्भिः शीकरं च मुहुर्मुहुः
विबभौ तद्रणस्थानं धम्यमानैरिवाचलैः

MN DUTT: 04-098-064

दन्तिभिश्चापरैस्तत्र सप्रसैर्गाढवैदनैः
करैः शब्दं विमुञ्चद्भिः शीकरं च मुमुर्मुहुः
विबभौ तद् रणस्थानं स्यन्दमानैरिवाचलैः
नानारागैः कम्बलैश्च परिस्तोमैश्च दन्तिनाम्

M. N. Dutt: Then also with other elephants pierced with lances and pained to the extreme, and repeatedly uttering shrinks of agony with their trunks, the field of battle appeared beautiful as if covered with moving mountains. With blankets of various colors, and caparisons of elephants, sorts

BORI CE: 06-092-067

नानारागैः कम्बलैश्च परिस्तोमैश्च दन्तिनाम्
वैडूर्यमणिदण्डैश्च पतितैरङ्कुशैः शुभैः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 04-098-065

वैदूर्यमणिदण्डैश्च पतितैरङ्कुशैः शुभैः
घण्डाभिश्च गजेन्द्राणां पतिताभिः समन्ततः

M. N. Dutt: With well-shaped hooks having their handles decked with lapses, with bells of huge elephants scattered here and there.

BORI CE: 06-092-068

घण्टाभिश्च गजेन्द्राणां पतिताभिः समन्ततः
विघाटितविचित्राभिः कुथाभी राङ्कवैस्तथा

BORI CE: 06-092-069

ग्रैवेयैश्चित्ररूपैश्च रुक्मकक्ष्याभिरेव च
यन्त्रैश्च बहुधा छिन्नैस्तोमरैश्च सकम्पनैः

BORI CE: 06-092-070

अश्वानां रेणुकपिलै रुक्मच्छन्नैरुरश्छदैः
सादिनां च भुजैश्छिन्नैः पतितैः साङ्गदैस्तथा

BORI CE: 06-092-071

प्रासैश्च विमलैस्तीक्ष्णैर्विमलाभिस्तथर्ष्टिभिः
उष्णीषैश्च तथा छिन्नैः प्रविद्धैश्च ततस्ततः

BORI CE: 06-092-072

विचित्रैरर्धचन्द्रैश्च जातरूपपरिष्कृतैः
अश्वास्तरपरिस्तोमै राङ्कवैर्मृदितैस्तथा

BORI CE: 06-092-073

नरेन्द्रचूडामणिभिर्विचित्रैश्च महाधनैः
छत्रैस्तथापविद्धैश्च चामरव्यजनैरपि

BORI CE: 06-092-074

पद्मेन्दुद्युतिभिश्चैव वदनैश्चारुकुण्डलैः
कॢप्तश्मश्रुभिरत्यर्थं वीराणां समलंकृतैः

BORI CE: 06-092-075

अपविद्धैर्महाराज सुवर्णोज्ज्वलकुण्डलैः
ग्रहनक्षत्रशबला द्यौरिवासीद्वसुंधरा

BORI CE: 06-092-076

एवमेते महासेने मृदिते तत्र भारत
परस्परं समासाद्य तव तेषां च संयुगे

BORI CE: 06-092-077

तेषु श्रान्तेषु भग्नेषु मृदितेषु च भारत
रात्रिः समभवद्घोरा नापश्याम ततो रणम्

MN DUTT: 04-098-065

वैदूर्यमणिदण्डैश्च पतितैरङ्कुशैः शुभैः
घण्डाभिश्च गजेन्द्राणां पतिताभिः समन्ततः

MN DUTT: 04-098-066

विपाटितविचित्राभिः कुथाभिरङ्कुशैस्तथा
ग्रैवेयश्चित्ररूपैश्च रुक्मकक्ष्याभिरेव च

MN DUTT: 04-098-067

यन्त्रैश्च बहुधाच्छिन्नस्तोमरैश्चापि काञ्चनैः
अश्वानां रेणुकपिलै रुक्मच्छन्नैरुरश्छदैः

MN DUTT: 04-098-068

सादिनां भुजगैश्छिन्नैः पतितैः साङ्गदैस्तथा
प्रासैश्च विमलैस्तीक्ष्णैर्विमलाभिस्तथर्टिभिः

MN DUTT: 04-098-069

उष्णीषैश्च तथा चित्रैविप्रविब्रैस्ततस्ततः
विचित्रैर्बाणवर्धेश्च जातरूपपरिष्कृतैः

MN DUTT: 04-098-070

अश्वास्तरपरिस्तोमै राङ्कवैर्मुदितैस्तथा
नरेन्द्रचूडामणिभिर्विचित्रैश्च महाधनैः

MN DUTT: 04-098-071

छत्रैस्तथापविद्धैश्च चामरैर्व्यजनैरपि
पोन्दुद्युतिभिश्चैव वदनैश्चारुकुण्डलैः

MN DUTT: 04-098-072

क्लप्तश्मश्रुभिरत्यर्थं वीराणां समलंकृतैः
अपविद्धैर्महाराज सुवर्णोज्ज्वकुण्डलैः

MN DUTT: 04-098-073

ग्रहनक्षत्रशबला द्यौरिवासीद् वसुन्धरा
एवमेते महासेने मृदृिते तत्र भारत

MN DUTT: 04-098-074

परस्परं समासाद्य तव तेषां च संयुगे
तेषु श्रान्तेषु भग्नेषु मृदितेषु च भारत

MN DUTT: 04-098-075

रात्रिः समभवत् तत्र नापश्याम ततोऽनुगान्
ततोऽवहारं सैन्यानां प्रचक्रुः कुरुपाण्डवाः

M. N. Dutt: With well-shaped hooks having their handles decked with lapses, with bells of huge elephants scattered here and there. With clean housing of wonderful workmanship, with the skins of Ranku deer, with beautiful neck-laces and golden girths, With many broken implements of war, with golden dares, with many gold fringed breast plates of steeds soiled with dust, With served arms of horse soldiers, adorned with bracelets and scattered about, with well polished lances of keep points and with resplendent swords, With variegated turbans fallen off and lying about, with wonderful crescent shaped arrows of golden effulgence, With housings of steeds with skins of Ranku deer, torn and soiled, with beautiful and precious gems that had graced the turbans of the kings, With umbrellas, and chamaras and fans scattered about, with moon-like or lotus-like faces of warriors conspicuous with charming ear-rings, And graced with well clipped beards and beautified, O king, with Kundalas of golden effulgence, The earth looked like the sky be-spangled with the stars and the planets. Thus, O Bharata, the two mighty armies crushed one another, Encountering one another in battle. When, O Bharata, the two armies were crushed and exhausted and completely broken, The hideous pall of night fell over the earth and the fight could no longer be discerned. Then the Kurus and the Pandavas withdrew their forces from the field.

BORI CE: 06-092-078

ततोऽवहारं सैन्यानां प्रचक्रुः कुरुपाण्डवाः
घोरे निशामुखे रौद्रे वर्तमाने सुदारुणे

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-092-079

अवहारं ततः कृत्वा सहिताः कुरुपाण्डवाः
न्यविशन्त यथाकालं गत्वा स्वशिबिरं तदा

MN DUTT: 04-098-076

रजनीमुखे सुरौद्रे तु वर्तमाने महाभये
अवहारं ततः कृत्वा सहिताः कुरुपाण्डवाः
न्यविशन्त यथाकालं गत्वा स्वशिबिरं तदा

M. N. Dutt: When that hideous night, fierce and dreadful, set in, both the Kurus and the Pandavas, having withdrawn their forces, entered their encampments and retired to their respective tents.

Home | About | Back to Book 06 Contents | ← Chapter 91 | Chapter 93 →