Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 06 – Chapter 093

BORI CE: 06-093-001

संजय उवाच
ततो दुर्योधनो राजा शकुनिश्चापि सौबलः
दुःशासनश्च पुत्रस्ते सूतपुत्रश्च दुर्जयः

MN DUTT: 04-099-001

संजय उवाच ततो दुर्योधनो राजा शकुनिश्चापि सौबलः
दुःशासनश्च पुत्रस्ते सूतपुत्रश्च दुर्जयः

M. N. Dutt: Sanjaya said Then king Duryodhana, Shakuni the son of Subala, your son Dushasana and the invincible son of Suta,

BORI CE: 06-093-002

समागम्य महाराज मन्त्रं चक्रूर्विवक्षितम्
कथं पाण्डुसुता युद्धे जेतव्याः सगणा इति

MN DUTT: 04-099-002

समागम्य महाराज मन्त्रं चक्रुर्विवक्षितम्
कथं पाण्डुसुताः संख्ये जेतव्याः सगणा इति

M. N. Dutt: These assembled together, O monarch, began to consult as to 'how could the sons of Pandu with their partisans be conquered in battle.'

BORI CE: 06-093-003

ततो दुर्योधनो राजा सर्वांस्तानाह मन्त्रिणः
सूतपुत्रं समाभाष्य सौबलं च महाबलम्

MN DUTT: 04-099-003

ततो दुर्योधनो राजा सर्वांस्तानाह मन्त्रिणः
सूतपुत्रं समाभाष्य सौबलं च महाबलम्

M. N. Dutt: Thereafter king Duryodhana, addressing the son of Suta and the highly powerful son of Subala, spoke to all his counselors thus

BORI CE: 06-093-004

द्रोणो भीष्मः कृपः शल्यः सौमदत्तिश्च संयुगे
न पार्थान्प्रतिबाधन्ते न जाने तत्र कारणम्

MN DUTT: 04-099-004

द्रोणो भीष्मः कृपः शल्यः सौमदत्तिश्च संयुगे
न पार्थान् प्रतिबाधन्ते न जाने तच्च कारणम्

M. N. Dutt: “Even Drona, Bhishma, Kripa, Shalya, and the son of Somadatta cannot withstand the sons of Pritha in battle. I know not what the cause may be.

BORI CE: 06-093-005

अवध्यमानास्ते चापि क्षपयन्ति बलं मम
सोऽस्मि क्षीणबलः कर्ण क्षीणशस्त्रश्च संयुगे

MN DUTT: 04-099-005

अवध्यमानास्ते चापि क्षपयन्ति बलं मम
सोऽस्मि क्षीणबलः कर्ण क्षीणशस्त्रश्च संयुगे
निकृतः पाण्डवैः शूरैरवध्यैर्दैवतैरपि

M. N. Dutt: Thus unslain, they (the Pandavas) are every day reducing my troops in great number. Therefore, O Karna, I am becoming weaker in strength, and my store of weapons is also being exhausted.

BORI CE: 06-093-006

निकृतः पाण्डवैः शूरैरवध्यैर्दैवतैरपि
सोऽहं संशयमापन्नः प्रकरिष्ये कथं रणम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 04-099-006

सोऽहं संशयमापन्नः प्रहरिष्ये कथं रणे
तमब्रवीन्महाराजं सूतपुत्रो नराधिपम्

M. N. Dutt: I am deceived by the warlike Pandavas, who cannot even be slain by the celestial themselves. I am doubtful of the means as to how to smile them down in battle.” To these words of the ruler of men, O king, Suta's son replied

BORI CE: 06-093-007

तमब्रवीन्महाराज सूतपुत्रो नराधिपम्
मा शुचो भरतश्रेष्ठ प्रकरिष्ये प्रियं तव

BORI CE: 06-093-008

भीष्मः शांतनवस्तूर्णमपयातु महारणात्
निवृत्ते युधि गाङ्गेये न्यस्तशस्त्रे च भारत

BORI CE: 06-093-009

अहं पार्थान्हनिष्यामि सहितान्सर्वसोमकैः
पश्यतो युधि भीष्मस्य शपे सत्येन ते नृप

BORI CE: 06-093-010

पाण्डवेषु दयां राजन्सदा भीष्मः करोति वै
अशक्तश्च रणे भीष्मो जेतुमेतान्महारथान्

BORI CE: 06-093-011

अभिमानी रणे भीष्मो नित्यं चापि रणप्रियः
स कथं पाण्डवान्युद्धे जेष्यते तात संगतान्

BORI CE: 06-093-012

स त्वं शीघ्रमितो गत्वा भीष्मस्य शिबिरं प्रति
अनुमान्य रणे भीष्मं शस्त्रं न्यासय भारत

MN DUTT: 04-099-006

सोऽहं संशयमापन्नः प्रहरिष्ये कथं रणे
तमब्रवीन्महाराजं सूतपुत्रो नराधिपम्

MN DUTT: 04-099-007

कर्ण उवाच मा शोच भरतश्रेष्ठ करिष्येऽहं प्रियं तव
भीष्मः शान्तवस्तूर्णमपयातु महारणात्

MN DUTT: 04-099-008

निवृत्ते युधि गाङ्गेये न्यस्तशस्त्रे च भारत
अहं पार्थान् हनिष्यामि सहितान् सर्वसोमकैः

MN DUTT: 04-099-009

पश्यतो युधि भीष्मस्य शपे सत्येन ते नृप
पाण्डवेषु दयां नित्यं स हि भीष्मः करोति वै

MN DUTT: 04-099-010

अशक्तश्च रणे भीष्मो जेतुमेतान् महारथान्
अभिमानी रणे भीष्मो नित्यं चापि रणप्रियः

MN DUTT: 04-099-011

स कथं पाण्डवान् युद्धे जेष्यते तातं संगतान्
स त्वं शीघ्रमितो गत्वा भीष्मस्य शिबिरं प्रति

MN DUTT: 04-099-012

अनुमान्य गुरुं वृद्धं शस्त्रं न्यासय भारत
न्यस्तशस्त्रे ततो भीष्मे निहतान् पश्य पाण्डवान्

M. N. Dutt: I am deceived by the warlike Pandavas, who cannot even be slain by the celestial themselves. I am doubtful of the means as to how to smile them down in battle.” To these words of the ruler of men, O king, Suta's son replied Karna said "Grieve not, O foremost of the Bharatas, I will compass your pleasure. Let Bhishma the son of Shantanu be speedily withdrawn from the battle. When, O scion of the Bharata race, the son of Ganga shall cease to fight, and when he shall lay aside his weapons, I will slay the sons of Pritha together with all the Somakas, In the battle even before the eyes of Bhishma himself. O king, I pledge my troth for this. Bhishma always uses the Pandavas leniently. Bhishma also is incapable of conquering these mighty car-warriors (the Pandavas) in battle. Moreover Bhishma is proud in battle and is very fond of battle. How could he, O sire, then conquer the Pandavas who have mustered a mighty force. Therefore, without the least delay, haying yourself towards the tent of Bhishma. Persuade that venerable and old hero to lay aside weapons. Thus when Bhishma will lay aside his weapons, you shall see the Pandavas slain.

BORI CE: 06-093-013

न्यस्तशस्त्रे ततो भीष्मे निहतान्पश्य पाण्डवान्
मयैकेन रणे राजन्ससुहृद्गणबान्धवान्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-093-014

एवमुक्तस्तु कर्णेन पुत्रो दुर्योधनस्तव
अब्रवीद्भ्रातरं तत्र दुःशासनमिदं वचः

MN DUTT: 04-099-013

मयैकेन रणे राजन् ससुहृद्गणबान्धवान्
एवमुक्तस्तु कर्णेन पुत्रो दुर्योधनस्तव
अब्रवीद् भ्रातरं तत्र दुःशासनमिदं वचः

M. N. Dutt: With all their kinsmen and allies, by my single self in battle" Sanjaya said Thus spoke spoken to by Karna, your son Duryodhana,

BORI CE: 06-093-015

अनुयात्रं यथा सज्जं सर्वं भवति सर्वतः
दुःशासन तथा क्षिप्रं सर्वमेवोपपादय

BORI CE: 06-093-016

एवमुक्त्वा ततो राजन्कर्णमाह जनेश्वरः
अनुमान्य रणे भीष्ममितोऽहं द्विपदां वरम्

MN DUTT: 04-099-014

अनुयात्रं यथा सर्वं सज्जीभवति सर्वशः
दुःशासन तथा क्षिप्रं सर्वमेवोपपादय
एवमुक्त्वा ततो राजन् कर्णमाह जनेश्वरः
अनुमान्य रणे भीष्ममेषोऽहं द्विपदां वरम्

M. N. Dutt: Then said these words addressing his brother Dushasana 'Look to it O Dushasana, that all my retinue may without delay be dressed and ready'. Having thus spoken, O king, to Dushasana, that ruler of men addressed Karna saying:

BORI CE: 06-093-017

आगमिष्ये ततः क्षिप्रं त्वत्सकाशमरिंदम
ततस्त्वं पुरुषव्याघ्र प्रकरिष्यसि संयुगम्

MN DUTT: 04-099-015

आगमिष्ये ततः क्षिप्रं त्वत्सकाशमरिंदम्
अपक्रान्ते ततो भीष्मे प्रहरिष्यसि संयुगे

M. N. Dutt: “Having persuaded that foremost of men, Bhishma to withdraw himself from the battle, I shall soon come back to you, O redresser of foes.

BORI CE: 06-093-018

निष्पपात ततस्तूर्णं पुत्रस्तव विशां पते
सहितो भ्रातृभिः सर्वैर्देवैरिव शतक्रतुः

MN DUTT: 04-099-016

निष्पपात ततस्तूर्णं पुत्रस्तव विशाम्पते
सहितो भ्रातृभिस्तैस्तु देवैरिव शतक्रतुः

M. N. Dutt: When Bhishma will be withdrawn from the fight, you shall slay the Pandavas in battle." Then, O ruler of men your son, without any more loss of time, set out,

BORI CE: 06-093-019

ततस्तं नृपशार्दूलं शार्दूलसमविक्रमम्
आरोहयद्धयं तूर्णं भ्राता दुःशासनस्तदा

BORI CE: 06-093-020

अङ्गदी बद्धमुकुटो हस्ताभरणवान्नृपः
धार्तराष्ट्रो महाराज विबभौ स महेन्द्रवत्

MN DUTT: 04-099-017

ततस्तं नृपशार्दूलं शार्दूलसमविक्रमम्
आरोहयद्धयं तूर्णं भ्राता दुःशासनस्तदा
अङ्गदी बद्धमुकुटो हस्ताभरणवान् नृप
धार्तराष्ट्रो महाराज विबभौ स पथि व्रजन्

M. N. Dutt: Accompanied by his brothers, and loO king like Indra surrounded by the celestial. Thereafter, his brother Dushasana, helped that foremost of kings equal to a tiger in strength, to mount on his steed. Decked with bracelets, with a diadem on his head, and O king, his arms graced with other ornaments,

BORI CE: 06-093-021

भाण्डीपुष्पनिकाशेन तपनीयनिभेन च
अनुलिप्तः परार्ध्येन चन्दनेन सुगन्धिना

BORI CE: 06-093-022

अरजोम्बरसंवीतः सिंहखेलगतिर्नृपः
शुशुभे विमलार्चिष्मञ्शरदीव दिवाकरः

BORI CE: 06-093-023

तं प्रयान्तं नरव्याघ्रं भीष्मस्य शिबिरं प्रति
अनुजग्मुर्महेष्वासाः सर्वलोकस्य धन्विनः
भ्रातरश्च महेष्वासास्त्रिदशा इव वासवम्

BORI CE: 06-093-024

हयानन्ये समारुह्य गजानन्ये च भारत
रथैरन्ये नरश्रेष्ठाः परिवव्रुः समन्ततः

BORI CE: 06-093-025

आत्तशस्त्राश्च सुहृदो रक्षणार्थं महीपतेः
प्रादुर्बभूवुः सहिताः शक्रस्येवामरा दिवि

BORI CE: 06-093-026

संपूज्यमानः कुरुभिः कौरवाणां महारथः
प्रययौ सदनं राजन्गाङ्गेयस्य यशस्विनः
अन्वीयमानः सहितैः सोदरैः सर्वतो नृपः

MN DUTT: 04-099-018

भण्डीपुष्पनिकाशेन तपनीयनिभेन च
अनुलिप्तः पराद्ध्यन चन्दनेन सुगन्धिना
अरजोऽम्बरसंवीतः सिंहखेलगतिर्नृप
शुशुभे विमलार्चिष्मान् नभसीव दिवाकरः
तं प्रयान्तं नरव्याघ्रं भीष्मस्य शिबिरं प्रति
अनुजग्मुर्महेष्वासाः सर्वलोकस्य धन्विनः

MN DUTT: 04-099-019

भ्रातरश्च महेष्वासास्त्रिदशा इव वासवम्
हयानन्ये समारुह्य गजानन्ये च भारत

MN DUTT: 04-099-020

रथानन्ये नरश्रेष्ठं परिवः समन्ततः
आत्तशस्त्राश्च सुहृदो रक्षणार्थं महीपतेः

MN DUTT: 04-099-021

प्रादुर्बभूवुः सहिताः शक्रस्येवामरा दिवि
स पूज्यमानः कुरुभिः कौरवाणां महाबलः

MN DUTT: 04-099-022

प्रययौ सदनं राजा गाङ्गेयस्य यशस्विनः
अन्वीयमानः सततं सोदरैः परिवारितः

M. N. Dutt: That son of yours, O monarch, shone brightly as he went towards Bhishma's tent. Smeared with fragrant sandal paste of the colour of Vandi flowers and of the effulgence of gold, and vested in dirtless raiment's, and proceeding with the playful gait of the lion, O king, Duryodhana appeared beautiful like the bright rayed orb of day in the skies. As that foremost of men (Duryodhana) proceeded towards the tent of Bhishma, Numerous fierce bowmen of worldwide fame with bows in hand, as also his brothers all mighty bowmen, followed him like the celestial following Vasava. Mounted on other horses, elephants and chariots, other foremost of men, O Bharata, surrounded him on all sides. Many of his friends bearing weapons came there for protecting the king, and accompanying Indra in heaven. Thus honored by the Kurus, that highly puissant king of the Kurus repaired to the son of Ganga of illustrious fame.

BORI CE: 06-093-027

दक्षिणं दक्षिणः काले संभृत्य स्वभुजं तदा
हस्तिहस्तोपमं शैक्षं सर्वशत्रुनिबर्हणम्

BORI CE: 06-093-028

प्रगृह्णन्नञ्जलीन्नॄणामुद्यतान्सर्वतोदिशम्
शुश्राव मधुरा वाचो नानादेशनिवासिनाम्

MN DUTT: 04-099-023

दक्षिणं दक्षिणं काले सम्भृत्य स्वभुजं तदा
हस्तिहस्तोपमं शैक्षं सर्वशत्रुनिबर्हणम्
प्रगृह्णन्नञ्जलीन् नृणामुद्यतान् सर्वतो दिशः
शुश्राव मधुरा वाचो नानादेशनिवासिनाम्

M. N. Dutt: Followed and surrounded by his uterine brother, he proceeded, raising his right arm sinewy like the trunk of the elephant and capable of crushing all his foes, and therewith accepting the homage's offered by men on all sides with their raised and folder palms.

BORI CE: 06-093-029

संस्तूयमानः सूतैश्च मागधैश्च महायशाः
पूजयानश्च तान्सर्वान्सर्वलोकेश्वरेश्वरः

MN DUTT: 04-099-024

संस्तूयमानः सूतैश्च मागधैश्च महायशाः
पूजयानश्च तान् सर्वान् सर्वलोकेश्वरेश्वरः

M. N. Dutt: He heard sweet words uttered by the assembled inhabitants of various countries. moon That illustrious one was applauded and eulogised by the bards and minstrels.

BORI CE: 06-093-030

प्रदीपैः काञ्चनैस्तत्र गन्धतैलावसेचनैः
परिवव्रुर्महात्मानं प्रज्वलद्भिः समन्ततः

BORI CE: 06-093-031

स तैः परिवृतो राजा प्रदीपैः काञ्चनैः शुभैः
शुशुभे चन्द्रमा युक्तो दीप्तैरिव महाग्रहैः

MN DUTT: 04-099-025

प्रदीपैः काञ्चनैस्त गन्धतैलावसेचितैः
परिवर्महाराज प्रज्वलद्भिः समन्ततः
स तैः परिवृतो राजा प्रदीपैः काञ्चनैर्व्वलन्
शुशुभे चन्द्रमा युक्तो दीप्तैरिव महाग्रहैः

M. N. Dutt: That lord paramount of all men honorea all these men in return. Many high-souled persons then surrounded him on all sides with golden lamps, lighted and fed with fragrant oil. Thus surrounded by those lighted lamps made of gold, king Duryodhana,

BORI CE: 06-093-032

कञ्चुकोष्णीषिणस्तत्र वेत्रझर्झरपाणयः
प्रोत्सारयन्तः शनकैस्तं जनं सर्वतोदिशम्

MN DUTT: 04-099-026

काञ्चनोष्णीषिणस्तत्र वेत्रझर्झरपाणयः
प्रोत्सारयन्तः शनकैस्तं जनं सर्वतो दिशम्

M. N. Dutt: Shone resplendent like the surrounded by blazing mighty planets. Then attendants, graced with golden turbans, and bearing canes and Jharjharas in their hands,

BORI CE: 06-093-033

संप्राप्य तु ततो राजा भीष्मस्य सदनं शुभम्
अवतीर्य हयाच्चापि भीष्मं प्राप्य जनेश्वरः

MN DUTT: 04-099-027

सम्प्राप्य तु ततो राजा भीष्मस्य सदनं शुभम्
अवतीर्य हयाच्चापि भीष्मं प्राप्य जनेश्वरः

M. N. Dutt: Gradually cleared the crowd that surrounded the king on all sides. Thereafter, the king, reaching the beautiful tent of Bhishma.

BORI CE: 06-093-034

अभिवाद्य ततो भीष्मं निषण्णः परमासने
काञ्चने सर्वतोभद्रे स्पर्ध्यास्तरणसंवृते
उवाच प्राञ्जलिर्भीष्मं बाष्पकण्ठोऽश्रुलोचनः

MN DUTT: 04-099-028

अभिवाद्य ततो भीष्मं निषण्णः परमासने
काञ्चने सर्वतोभद्रे स्पास्तरणसंवृते

M. N. Dutt: And then descending from his horse, that ruler of men approached Bhishma. Thereafter doing obeisance to Bhishma, he seated himself on a beautiful seat,

Corresponding verse not found in BORI CE

MN DUTT: 04-099-029

उवाच प्राञ्जलिर्भीष्मं बाष्पकण्ठोऽश्रुलोचनः
त्वां वयं हि समाश्रित्य संयुगे शत्रुसूदन

M. N. Dutt: Made of gold, of exquisite workmanship and over-spread with an excellent coverlet. Then he thus spoke to Bhishma, with his palms folded, his voice choked in grief and his eyes bathed in tears.

BORI CE: 06-093-035

त्वां वयं समुपाश्रित्य संयुगे शत्रुसूदन
उत्सहेम रणे जेतुं सेन्द्रानपि सुरासुरान्

MN DUTT: 04-099-029

उवाच प्राञ्जलिर्भीष्मं बाष्पकण्ठोऽश्रुलोचनः
त्वां वयं हि समाश्रित्य संयुगे शत्रुसूदन

MN DUTT: 04-099-030

उत्सहेम रणे जेतुं सेन्द्रानपि सुरासुरान्
किमु पाण्डुसुतान् वीरान् ससुहृद्गणबान्धवान्

M. N. Dutt: Made of gold, of exquisite workmanship and over-spread with an excellent coverlet. Then he thus spoke to Bhishma, with his palms folded, his voice choked in grief and his eyes bathed in tears. "Reliving upon you, O slayer of foes, we are even capable of vanquishing in battle the celestials and the Asuras united together, with Indra at their head,

BORI CE: 06-093-036

किमु पाण्डुसुतान्वीरान्ससुहृद्गणबान्धवान्
तस्मादर्हसि गाङ्गेय कृपां कर्तुं मयि प्रभो
जहि पाण्डुसुतान्वीरान्महेन्द्र इव दानवान्

MN DUTT: 04-099-031

तस्मादर्हसि गाङ्गेय कृपां कर्तुं मयि प्रभो
जहि पाण्डुसुतान् वीरान् महेन्द्र इव दानवान्

M. N. Dutt: What to speak of the sons of Pandu though they may be warlike and supported by their friends, allies and kinsmen. Therefore, O son of Ganga, O lord, it behold you to be merciful on me.

BORI CE: 06-093-037

पूर्वमुक्तं महाबाहो निहनिष्यामि सोमकान्
पाञ्चालान्पाण्डवैः सार्धं करूषांश्चेति भारत

MN DUTT: 04-099-032

अहं सर्वान् महाराज निहनिष्यामि सोमकान्
पञ्चालान् केकयैः सार्धं करूषांश्चेति भारत

M. N. Dutt: Do you slay the heroic sons of Pandu like the great Indra slaying the Danavas. 'O monarch, I shall slaughter all the Somakas,

BORI CE: 06-093-038

तद्वचः सत्यमेवास्तु जहि पार्थान्समागतान्
सोमकांश्च महेष्वासान्सत्यवाग्भव भारत

MN DUTT: 04-099-033

त्वद्वचः सत्यमेवास्तु जहि पार्थान् समागतान्
सोमकांश्च महेष्वासान् सत्यवाग् भव भारत

M. N. Dutt: The Panchalas, the Kauravas, O Bharata.' These were your words to me, verify them by slaying the assembled sons of Pritha,

BORI CE: 06-093-039

दयया यदि वा राजन्द्वेष्यभावान्मम प्रभो
मन्दभाग्यतया वापि मम रक्षसि पाण्डवान्

MN DUTT: 04-099-034

दयया यदि वा राजन् द्वेष्यभावान्मम प्रभो
मन्दभाग्यतया वापि मम रक्षसि पाण्डवान्

M. N. Dutt: As also the Somakas, all fierce bowmen. Prove, O Bharata, the truth of your words. But if out of mercy, or out of your hatred, O lord,

BORI CE: 06-093-040

अनुजानीहि समरे कर्णमाहवशोभिनम्
स जेष्यति रणे पार्थान्ससुहृद्गणबान्धवान्

MN DUTT: 04-099-035

अनुजानीहि समरे कर्णमाहवशोभिनम्
स जेष्यति रणे पार्थान् ससुहृद्गणबान्धवान्

M. N. Dutt: For my unfortunate self, you are inclined to spare the sons of Pandu, then permit Karna, that ornament of battle, to join the fight.

BORI CE: 06-093-041

एतावदुक्त्वा नृपतिः पुत्रो दुर्योधनस्तव
नोवाच वचनं किंचिद्भीष्मं भीमपराक्रमम्

MN DUTT: 04-099-036

स एवमुक्त्वा नृपतिः पुत्रो दुर्योधनस्तव
नोवाच वचनं किञ्चिद् भीष्मं सत्यपराक्रमम्

M. N. Dutt: He will conquer the sons of Pritha together with all their friends, allies and kinsmen." Having thus spoken, your royal son dreadful prowess. airunn

Home | About | Back to Book 06 Contents | ← Chapter 92 | Chapter 94 →