Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 06 – Chapter 094

BORI CE: 06-094-001

संजय उवाच
वाक्शल्यैस्तव पुत्रेण सोऽतिविद्धः पितामहः
दुःखेन महताविष्टो नोवाचाप्रियमण्वपि

MN DUTT: 04-100-001

संजय उवाच वाक्शल्यैस्तव पुत्रेण सोऽतिविद्धो महामनाः
दुःखेन महताऽऽविष्टो नोवाचाप्रियमण्वपि

M. N. Dutt: Sanjaya said Thereupon the high-souled Bhishma, thus deeply pierced by the dagger-like words of your son and overwhelmed with grief, spoke not even a single disagreeable word to your son.

BORI CE: 06-094-002

स ध्यात्वा सुचिरं कालं दुःखरोषसमन्वितः
श्वसमानो यथा नागः प्रणुन्नो वै शलाकया

MN DUTT: 04-100-002

स ध्यात्वा सुचिरं कालं दुःखरोषसमन्वितः
श्वसमानो यथा नागः प्रणुन्नो वाक्शलाकया

M. N. Dutt: Thus mutilated with those 'worldly daggers' and sighing like a snake, and meditating for a while, and possessed with rage and sorrow,

BORI CE: 06-094-003

उद्वृत्य चक्षुषी कोपान्निर्दहन्निव भारत
सदेवासुरगन्धर्वं लोकं लोकविदां वरः
अब्रवीत्तव पुत्रं तु सामपूर्वमिदं वचः

MN DUTT: 04-100-003

उद्धृत्य चक्षुषी कोपानिर्दहन्निव भारत
सदेवासुरगन्धर्व लोकं लोकविदां वरः

M. N. Dutt: And raising, out of wrath, his two eyes, as if, O Bharata, desirous of consuming the universe with the celestial, the Gandharvas, and the Asuras, that foremost of those learned in the ways of the world (viz., Bhishma),

Corresponding verse not found in BORI CE

MN DUTT: 04-100-004

अब्रवीत् तव पुत्रं स सामपूर्वमिदं वचः
किं त्वं दुर्योधनैवं मां वाक्शल्यैरपकृन्तसि

M. N. Dutt: Coolly addressed these words to your son "Why, O Duryodhana, are you piercing me with these harrowing words of yours'

BORI CE: 06-094-004

किं नु दुर्योधनैवं मां वाक्शल्यैरुपविध्यसि
घटमानं यथाशक्ति कुर्वाणं च तव प्रियम्
जुह्वानं समरे प्राणांस्तवैव हितकाम्यया

MN DUTT: 04-100-005

घटमानं यथाशक्ति कुर्वाणं च तव प्रियम्
जुह्वानं समरे प्राणांस्तव वै प्रियकाम्यया

M. N. Dutt: Me who ever endeavoring to the best of my abilities to accomplish what will be for your benefit, me who am ready to lay down my very life in battle, for doing good to you?

BORI CE: 06-094-005

यदा तु पाण्डवः शूरः खाण्डवेऽग्निमतर्पयत्
पराजित्य रणे शक्रं पर्याप्तं तन्निदर्शनम्

MN DUTT: 04-100-006

यदा तु पाण्डवः शूरः खाण्डवेऽग्निमतर्पयत्
पराजित्य रणे शक्रं पर्याप्तं तन्निदर्शनम्

M. N. Dutt: Is not this sufficient indication (of his invincibility) that heroic son of Pandavas and (Arjuna), gratified Agni by allowing it to consume the Khandava foremost, after having vanquished his opponents in battle?

BORI CE: 06-094-006

यदा च त्वां महाबाहो गन्धर्वैर्हृतमोजसा
अमोचयत्पाण्डुसुतः पर्याप्तं तन्निदर्शनम्

MN DUTT: 04-100-007

यदा च त्वां महाबाहो गन्धर्वैर्हतमोजसा
अमोचयत् पाण्डुसुतः पर्याप्तं तन्निदर्शनम्

M. N. Dutt: When, O mighty-armed hero, that son of Pandu released, with force, you captured by the Gandharvas, that indeed, is indication enough (of his prowess)

BORI CE: 06-094-007

द्रवमाणेषु शूरेषु सोदरेषु तथाभिभो
सूतपुत्रे च राधेये पर्याप्तं तन्निदर्शनम्

MN DUTT: 04-100-008

द्रवमाणेषु शूरेषु सोदरेषु तव प्रभो सूतपुत्रे च राधेये पर्याप्तं तन्निदर्शनम्

M. N. Dutt: On that occasion when your uterine brothers of great heroism, as also, O lord, Radha's son of Suta race had fled forsaking you, the rescue effected by Arjuna is indeed indication enough of his prowess.

BORI CE: 06-094-008

यच्च नः सहितान्सर्वान्विराटनगरे तदा
एक एव समुद्यातः पर्याप्तं तन्निदर्शनम्

MN DUTT: 04-100-009

यच्च नः सहितान् सर्वान् विराटनगरे तदा
एक एव समुद्यातः पर्याप्तं तन्निदर्शनम्

M. N. Dutt: That in the kingdom of Virata, singlehanded, he encountered our assembled host is indication enough.

BORI CE: 06-094-009

द्रोणं च युधि संरब्धं मां च निर्जित्य संयुगे
कर्णं च त्वां च द्रौणिं च कृपं च सुमहारथम्
वासांसि स समादत्त पर्याप्तं तन्निदर्शनम्

MN DUTT: 04-100-010

द्रोणं च युधि संरब्धं मां च निर्जित्य संयुगे
वासांसि स समादत्त पर्याप्तं तन्निदर्शनम्

M. N. Dutt: That vanquishing the wrathful Drona and myself in battle, he succeeded in taking off our raiment's, is indication enough.

Corresponding verse not found in BORI CE

MN DUTT: 04-100-011

तथा द्रौणि महेष्वासं शारद्वतमथापि च
गोग्रहे जितवान् पूर्वं पर्याप्तं तन्निदर्शनम्

M. N. Dutt: That he conquered the great bowman, the son of Drona as also the son of Sharadvata on the occasion of the capture of the capture of Virata's kine, is indeed indication enough.

Corresponding verse not found in BORI CE

MN DUTT: 04-100-012

विजित्य च यदा कर्णं सदा पुरुषमानिनम्
उत्तरायै ददौ वस्त्रं पर्याप्तं तन्निदर्शनम्

M. N. Dutt: That conquering Karna ever bragging of his manliness, he gave robes to Uttara is a sufficient indication.

BORI CE: 06-094-010

निवातकवचान्युद्धे वासवेनापि दुर्जयान्
जितवान्समरे पार्थः पर्याप्तं तन्निदर्शनम्

MN DUTT: 04-100-013

निवातकवचान् युद्धे वासवेनापि दुर्जयान्
जितवान् समरे पार्थः पर्याप्तं तन्निदर्शनम्

M. N. Dutt: That the son of Pritha vanquished in battle the Nivatakavacha brothers difficult of vanquishment by Indra himself is indication enough of his velour.

BORI CE: 06-094-011

को हि शक्तो रणे जेतुं पाण्डवं रभसं रणे
त्वं तु मोहान्न जानीषे वाच्यावाच्यं सुयोधन

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 04-100-014

को हि शक्तो रणे जेतुं पाण्डवं रभसं तदा
यस्य गोप्ता जगद्गोप्ता शङ्खचक्रगदाधरः

M. N. Dutt: What man is capable of conquering the mighty son of Pandu, who is protected by the Protector of the worlds, the wielder of the conch, discus and the mace divine.

Corresponding verse not found in BORI CE

MN DUTT: 04-100-015

वासुदेवोऽनन्तशक्तिः सृष्टिसंहारकारकः
सर्वेश्वरो देवदेवः परमात्मा सनातनः

M. N. Dutt: The son of Vasudeva is of infinite prowess, and is the Destroyer of this creation. He is the Lord of all, the God of Gods, the Supreme Soul and Eternal.

Corresponding verse not found in BORI CE

MN DUTT: 04-100-016

उक्तोऽसि बहुशो राजन् नारदाद्यैर्महर्षिभिः
त्वं तु मोहान्न जानीषे वाच्यावाच्यं सुयोधन

M. N. Dutt: Diversely, O king, has He been described by Narada and other illustrious sages. But through your folly, O Suyodhana, you do not seem to recognise what you should do and what you should not.

BORI CE: 06-094-012

मुमूर्षुर्हि नरः सर्वान्वृक्षान्पश्यति काञ्चनान्
तथा त्वमपि गान्धारे विपरीतानि पश्यसि

MN DUTT: 04-100-017

मुमूर्षुर्हि नरः सर्वान् वृक्षान् पश्यति काञ्चनान्
तथा त्वमपि गान्धारे विपरीतानि पश्यसि

M. N. Dutt: A man on the brink of death sees everything to be made of gold; so also, O son of Gandhari, you see everything to be invested with a yellow hue.

BORI CE: 06-094-013

स्वयं वैरं महत्कृत्वा पाण्डवैः सहसृञ्जयैः
युध्यस्व तानद्य रणे पश्यामः पुरुषो भव

MN DUTT: 04-100-018

स्वयं वैरं महत् कृत्वा पाण्डवैः सह संजयैः
युद्ध्यस्व तानन रणे पश्यामः पुरुषो भव

M. N. Dutt: You have yourself sowed implacably enmity between yourself on the one side and the Pandavas and Srinjayas on the other. Let us now see you fight with them in battle. Display your manliness.

BORI CE: 06-094-014

अहं तु सोमकान्सर्वान्सपाञ्चालान्समागतान्
निहनिष्ये नरव्याघ्र वर्जयित्वा शिखण्डिनम्

MN DUTT: 04-100-019

अहं तु सोमकान् सर्वान् पञ्चालांश्च समागतान्
निहनिष्ये नरव्याघ्र वर्जयित्वा शिखण्डिनम्

M. N. Dutt: I, however, O foremost of men, shall slay the assembled Panchalas and Somakas excepting only Shikhandin.

BORI CE: 06-094-015

तैर्वाहं निहतः संख्ये गमिष्ये यमसादनम्
तान्वा निहत्य संग्रामे प्रीतिं दास्यामि वै तव

MN DUTT: 04-100-020

तैर्वाऽहं निहत: संख्ये गमिष्ये यमसादनम्
तान् वा निहत्य समरे प्रीतिं दास्याम्यहं तव

M. N. Dutt: Either slain by them in battle, I shall go to the mansion of Death or slaying them I shall afford delight to you.

BORI CE: 06-094-016

पूर्वं हि स्त्री समुत्पन्ना शिखण्डी राजवेश्मनि
वरदानात्पुमाञ्जातः सैषा वै स्त्री शिखण्डिनी

MN DUTT: 04-100-021

पूर्वं हि स्त्री समुत्पन्ना शिखण्डी राजवेश्मनि
वरदानात् पुमाञ्जातः सैषा वै स्त्री शिखण्डिनी

M. N. Dutt: In the palace of Draupada, Shikhandin was first born as a woman; then through the virtue of a boon he became a male being. This one is the Shikhandin of old.

BORI CE: 06-094-017

तामहं न हनिष्यामि प्राणत्यागेऽपि भारत
यासौ प्राङ्निर्मिता धात्रा सैषा वै स्त्री शिखण्डिनी

MN DUTT: 04-100-022

तमहं न हनिष्यामि प्राणत्यागेऽपि भारत! याऽसौ प्रानिर्मिता धात्रा सैषा वै स्त्री शिखण्डिनी

M. N. Dutt: Even if I were to loose my life, O Bharata, I shall not slay him. This now is the same Shikhandin whom the creator made a female.

BORI CE: 06-094-018

सुखं स्वपिहि गान्धारे श्वोऽस्मि कर्ता महारणम्
यज्जनाः कथयिष्यन्ति यावत्स्थास्यति मेदिनी

MN DUTT: 04-100-023

सुखं स्वपिहि गान्धारे श्वोऽपि कर्ता महारणम्
यं जनाः कथयिष्यन्ति यावत् स्थास्यति मेदिनी

M. N. Dutt: Pass the night in tranquil sleep, O son of Gandhari; tomorrow I shall fight a terrible fight, of which men shall speak so long as the earth will endure."

BORI CE: 06-094-019

एवमुक्तस्तव सुतो निर्जगाम जनेश्वर
अभिवाद्य गुरुं मूर्ध्ना प्रययौ स्वं निवेशनम्

MN DUTT: 04-100-024

एवमुक्तस्तव सुतो निर्जगाम जनेश्वर
अभिवाद्य गुरुं मूर्धा प्रययौ स्वं निवेशनम्

M. N. Dutt: This spoken to, your son, O ruler of men, came out and saluting the reverend signor, with his head, he (your son) replied to his own tent.

BORI CE: 06-094-020

आगम्य तु ततो राजा विसृज्य च महाजनम्
प्रविवेश ततस्तूर्णं क्षयं शत्रुक्षयंकरः
प्रविष्टः स निशां तां च गमयामास पार्थिवः

MN DUTT: 04-100-025

आगम्य तु ततो राजा विसृज्य च महाजनम्
प्रविवेश ततस्तूर्णं क्षयं शत्रुक्षयङ्करः

M. N. Dutt: Thereafter the king reaching his own tent, and ordering his illustrious officers to retire, that destroyer of foes entered his own camp.

Corresponding verse not found in BORI CE

MN DUTT: 04-100-026

प्रविष्टः स निशां तां च गमयामास पार्थिवः
प्रभातायां च शर्वर्यां प्रातरुत्थाय तान् नृपः

M. N. Dutt: There in his tent that ruler of men passed the night. When the night had passed away, the king, rising at the break of day,

Home | About | Back to Book 06 Contents | ← Chapter 93 | Chapter 95 →