Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 06 – Chapter 097

BORI CE: 06-097-001

धृतराष्ट्र उवाच
आर्जुनिं समरे शूरं विनिघ्नन्तं महारथम्
अलम्बुसः कथं युद्धे प्रत्ययुध्यत संजय

MN DUTT: 04-103-001

धृतराष्ट्र उवाच आर्जुनि समरे शूरं विनिघ्नन्तं महारथान्
अलम्बुषः कथं युद्धे प्रत्ययुध्यत संजय

M. N. Dutt: Dhritarashtra said How, O descendant of the Bharata race, did Alambusha fight with the heroic son of Arjuna who had been slaying mighty car-warriors in battle?

BORI CE: 06-097-002

आर्श्यशृङ्गिं कथं चापि सौभद्रः परवीरहा
तन्ममाचक्ष्व तत्त्वेन यथा वृत्तं स्म संयुगे

MN DUTT: 04-103-002

आर्थ्यशृङ्गिं कथं चैव सौभद्रः परवीरहा
तन्ममाचक्ष्व तत्त्वेन यथावृत्तं स्म संयुगे

M. N. Dutt: How did also the son of Subhadra that slayer of hostile heroes, fight with the son of Rishyashringa? Describe all this in detail to me as it actually happened in the battle.

BORI CE: 06-097-003

धनंजयश्च किं चक्रे मम सैन्येषु संजय
भीमो वा बलिनां श्रेष्ठो राक्षसो वा घटोत्कचः

BORI CE: 06-097-004

नकुलः सहदेवो वा सात्यकिर्वा महारथः
एतदाचक्ष्व मे सर्वं कुशलो ह्यसि संजय

MN DUTT: 04-103-003

धनंजयश्च किं चक्रे मम सैन्येषु संयुगे
भीमो वा रथिनां श्रेष्ठो राक्षसो वा घटोत्कचः
नकुलः सहदेवो वा सात्यकिर्वा महारथः
एतदाचक्ष्व मे सत्यं कुशलो ह्यसि संजय

M. N. Dutt: What did also Bhima, that foremost of carwarriors and the Rakshasa Ghatotkacha and Nakula and Sahadeva and the car-warriors Satyaki and Dhananjaya do to my troops in that battle? Tell me all this truly, O Sanjaya, for you are well acquainted with the incident of the battle.

BORI CE: 06-097-005

संजय उवाच
हन्त तेऽहं प्रवक्ष्यामि संग्रामं लोमहर्षणम्
यथाभूद्राक्षसेन्द्रस्य सौभद्रस्य च मारिष

MN DUTT: 04-103-004

संजय उवाच हन्त तेऽहं प्रवक्ष्यामि संग्राम लोमहर्षणम्
यथाभूद् राक्षसेन्द्रस्य सौभद्रस्य च मारिष

M. N. Dutt: Sanjaya said I shall describe to you, O sire in detail, the hair-string battle that was fought between the prince of the Rakshasas an the son of Subhadra;

BORI CE: 06-097-006

अर्जुनश्च यथा संख्ये भीमसेनश्च पाण्डवः
नकुलः सहदेवश्च रणे चक्रुः पराक्रमम्

MN DUTT: 04-103-005

अर्जुनश्च यथा संख्ये भीमसेनश्च पाण्डवः
नकुलः सहदेवश्च रणे चक्रुः पराक्रमम्

M. N. Dutt: As also the prowess that Arjuna and Bhimasena the son of Pandu, and Nakula and Sahadeva did display in battle;

BORI CE: 06-097-007

तथैव तावकाः सर्वे भीष्मद्रोणपुरोगमाः
अद्भुतानि विचित्राणि चक्रुः कर्माण्यभीतवत्

MN DUTT: 04-103-006

तथैव तावकाः सर्वे भीष्मद्रोणपुरःसराः
अद्भुतानि विचित्राणि चक्रुः कर्माण्यभीतवत्

M. N. Dutt: As also how your warriors, headed by Bhishma and Drona, fearlessly achieved many wonderful feats in battle.

BORI CE: 06-097-008

अलम्बुसस्तु समरे अभिमन्युं महारथम्
विनद्य सुमहानादं तर्जयित्वा मुहुर्मुहुः
अभिदुद्राव वेगेन तिष्ठ तिष्ठेति चाब्रवीत्

MN DUTT: 04-103-007

अलम्बुषस्तु समरे अभिमन्युं महारथम्
विनद्य सुमहानादं तर्जयित्वा मुहुर्मुहुः

M. N. Dutt: In that battle uttering fierce roars Abhimanyu the mighty car-warrior, Alambusha, repeatedly challenging the former,

BORI CE: 06-097-009

सौभद्रोऽपि रणे राजन्सिंहवद्विनदन्मुहुः
आर्श्यशृङ्गिं महेष्वासं पितुरत्यन्तवैरिणम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 04-103-008

अभिदुद्राव वेगेन तिष्ठ तिष्ठेति चाब्रवीत्
अभिमन्युश्च वेगेन सिंहवद् विनदन् मुहुः

M. N. Dutt: Rushed at him saying “Stop, Stop." Abhimanyu also, incessantly roaring like a lion,

BORI CE: 06-097-010

ततः समेयतुः संख्ये त्वरितौ नरराक्षसौ
रथाभ्यां रथिनां श्रेष्ठौ यथा वै देवदानवौ
मायावी राक्षसश्रेष्ठो दिव्यास्त्रज्ञश्च फाल्गुनिः

MN DUTT: 04-103-009

आर्ण्यशृङ्गिं महेष्वासं पितुरत्यन्तवैरिणम्
ततः समीयतुः संख्ये त्वरितौ नरराक्षसौ
रथाभ्यां रथिनौ श्रेष्ठो यथा वै देवदानवौ
मायावी राक्षसश्रेष्ठो दिव्यास्त्रश्चैव फाल्गुनिः

M. N. Dutt: Rushed at that mighty bowman, the son of Rishyashringa, that implacable enemy of his father. Thereupon these two foremost of carwarriors, man and Rakshasa, impetuously met one another on their respective cars, like a deity and a Danava. The foremost of the Rakshasas was possessed of illusive powers while Phalguna's son was accomplished in the use of celestial weapons. at

BORI CE: 06-097-011

ततः कार्ष्णिर्महाराज निशितैः सायकैस्त्रिभिः
आर्श्यशृङ्गिं रणे विद्ध्वा पुनर्विव्याध पञ्चभिः

MN DUTT: 04-103-010

ततः कार्णिमहाराज निशितैः सायकैस्त्रिभिः
आर्थ्यशृङ्गि रणे विद्ध्वा पुनर्विव्याध पञ्चभिः

M. N. Dutt: Thereafter, O mighty monarch, Krishna's nephew, piercing the son of Rishyashringa with three shafts of exceeding sharpness, again pierced him with five,

BORI CE: 06-097-012

अलम्बुसोऽपि संक्रुद्धः कार्ष्णिं नवभिराशुगैः
हृदि विव्याध वेगेन तोत्त्रैरिव महाद्विपम्

MN DUTT: 04-103-011

अलम्बुषोऽसंक्रुद्धः कार्ष्णि नवभिराशुगैः
हृदि विव्याध वेगेन तोत्रैरिव महाद्विपम्

M. N. Dutt: Thereupon Alambusha, inflamed with rage, pierced Krishna's nephew on the breast with nine swift-coursing shafts, like a guide piercing a huge elephant with the hook.

BORI CE: 06-097-013

ततः शरसहस्रेण क्षिप्रकारी निशाचरः
अर्जुनस्य सुतं संख्ये पीडयामास भारत

MN DUTT: 04-103-012

ततः शरसहस्रेण क्षिप्रकारी निशाचरः
अर्जुनस्य सुतं संख्ये पीडयामास भारत

M. N. Dutt: Then that ranger of the night, endued with great lightness, afflicted Arjuna's son in battle, OBharata, with thousands of arrows.

BORI CE: 06-097-014

अभिमन्युस्ततः क्रुद्धो नवतिं नतपर्वणाम्
चिक्षेप निशितान्बाणान्राक्षसस्य महोरसि

MN DUTT: 04-103-013

अभिमन्युस्ततः क्रुद्धो नवभिनतपर्वभिः
बिभेद निशितैर्बाणै राक्षसेन्द्र महोरसि

M. N. Dutt: Thereat Abhimanyu, waxing worth, with nine straight-knotted and whetted shafts, pierced that foremost of the Rakshasas on his broad chest.

BORI CE: 06-097-015

ते तस्य विविशुस्तूर्णं कायं निर्भिद्य मर्मणि
स तैर्विभिन्नसर्वाङ्गः शुशुभे राक्षसोत्तमः
पुष्पितैः किंशुकै राजन्संस्तीर्ण इव पर्वतः

MN DUTT: 04-103-014

ते तस्य विविशुस्तूर्णं कायं निर्भिद्य मर्मसु
त तैर्विभिन्नसर्वाङ्गः शुशुभे राक्षसोत्तमः

M. N. Dutt: Those shafts, then piercing through his body, penetrated into his very vitals. His body mangled with those shafts, the foremost of the Rakshasas appeared beautiful,

BORI CE: 06-097-016

स धारयञ्शरान्हेमपुङ्खानपि महाबलः
विबभौ राक्षसश्रेष्ठः सज्वाल इव पर्वतः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-097-017

ततः क्रुद्धो महाराज आर्श्यशृङ्गिर्महाबलः
महेन्द्रप्रतिमं कार्ष्णिं छादयामास पत्रिभिः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 04-103-015

पुष्पितैः किंशुकै राजन् संस्तीर्ण इव पर्वतः
संधारयाणश्च शरान् हेमपुङ्खान् महाबलः

M. N. Dutt: Like mountain overgrown with blossoming Kinshuka trees. Struck with those arrows furnished with golden wings, that highly powerful,

Corresponding verse not found in BORI CE

MN DUTT: 04-103-016

विबभौ राक्षसश्रेष्ठः : सज्वाल इव ततः क्रुद्धो महाराज आHशृङ्गिरमर्षणः

M. N. Dutt: And foremost Rakshasa, appeared beautiful like a mountain on fire. Thereupon, O monarch, the vindictive son of Rishyashringa, waxing worth, a

Corresponding verse not found in BORI CE

MN DUTT: 04-103-017

पर्वतः
पत्रिभिः
महेन्द्रप्रतिमं कार्णि छादयामास तेन ते विशिखा मुक्ता यमदण्डोपमाः शिताः

M. N. Dutt: Paired, with winged shafts, that nephew of Krishna, who resembled the great Indra himself. Those sharp arrows, resembling the rod of Death, discharged by the Rakshasa,

BORI CE: 06-097-018

तेन ते विशिखा मुक्ता यमदण्डोपमाः शिताः
अभिमन्युं विनिर्भिद्य प्राविशन्धरणीतलम्

BORI CE: 06-097-019

तथैवार्जुनिनिर्मुक्ताः शराः काञ्चनभूषणाः
अलम्बुसं विनिर्भिद्य प्राविशन्त धरातलम्

BORI CE: 06-097-020

सौभद्रस्तु रणे रक्षः शरैः संनतपर्वभिः
चक्रे विमुखमासाद्य मयं शक्र इवाहवे

BORI CE: 06-097-021

विमुखं च ततो रक्षो वध्यमानं रणेऽरिणा
प्रादुश्चक्रे महामायां तामसीं परतापनः

BORI CE: 06-097-022

ततस्ते तमसा सर्वे हृता ह्यासन्महीतले
नाभिमन्युमपश्यन्त नैव स्वान्न परान्रणे

BORI CE: 06-097-023

अभिमन्युश्च तद्दृष्ट्वा घोररूपं महत्तमः
प्रादुश्चक्रेऽस्त्रमत्युग्रं भास्करं कुरुनन्दनः

BORI CE: 06-097-024

ततः प्रकाशमभवज्जगत्सर्वं महीपते
तां चापि जघ्निवान्मायां राक्षसस्य दुरात्मनः

BORI CE: 06-097-025

संक्रुद्धश्च महावीर्यो राक्षसेन्द्रं नरोत्तमः
छादयामास समरे शरैः संनतपर्वभिः

BORI CE: 06-097-026

बह्वीस्तथान्या मायाश्च प्रयुक्तास्तेन रक्षसा
सर्वास्त्रविदमेयात्मा वारयामास फाल्गुनिः

BORI CE: 06-097-027

हतमायं ततो रक्षो वध्यमानं च सायकैः
रथं तत्रैव संत्यज्य प्राद्रवन्महतो भयात्

MN DUTT: 04-103-017

पर्वतः
पत्रिभिः
महेन्द्रप्रतिमं कार्णि छादयामास तेन ते विशिखा मुक्ता यमदण्डोपमाः शिताः

MN DUTT: 04-103-018

अभिमन्युं विनिर्भिद्य प्राविशन्त धरातलम्
तथैवार्जुनिना मुक्ताः शराः कनकभूषणाः

MN DUTT: 04-103-019

अलम्बुषं विनिर्भिद्य प्राविशन्त धरातलम्
सौभद्रस्तु रणे रक्षः शरैः संनतपर्वभिः

MN DUTT: 04-103-020

चक्रे विमुखमासाद्य मयं शक्र इवाहवे
विमुखं च ततो रक्षो वध्यमानं रणेऽरिणा

MN DUTT: 04-103-021

प्रादुश्चक्रे महामायां तामसी परतापनाम्
ततस्ते तमसा सर्वे वृताश्चासन् महीपते

MN DUTT: 04-103-022

नाभिमन्युमपश्यन्त नैव स्वान् न परान् रणे
अभिमन्युश्च तद् दृष्ट्वा घोररूपं महत्तमः

MN DUTT: 04-103-023

प्रादुश्चक्रेऽस्त्रमत्युग्रं भास्करं कुरुनन्दनः
ततः प्रकाशमभवज्जगत् सर्वं महीपते

MN DUTT: 04-103-024

तां चाभिजनिवान् मायां राक्षसस्य दुरात्मनः
संक्रुद्धश्च महावीर्यो राक्षसेन्द्रं नरोत्तमः
छादयामास समरे शरैः संनतपर्वभिः
बह्वीस्तथान्या मायाश्च प्रयुक्तास्तेन रक्षसा

MN DUTT: 04-103-025

सर्वास्त्रविदमेयात्मा वारयामास फाल्गुनिः
हतमायं ततो रक्षो वध्यमानं च सायकैः

MN DUTT: 04-103-026

रथं तत्रैव संत्यज्य प्राद्रवन्महतो भयात्
तस्मिन् विनिर्जिते तूर्णं कूटयोधिनि राक्षसे

M. N. Dutt: Paired, with winged shafts, that nephew of Krishna, who resembled the great Indra himself. Those sharp arrows, resembling the rod of Death, discharged by the Rakshasa, Piercing through Abhimanyu, penetrated the surface of the earth. So also, gold-decked arrows shot by the son of Arjuna, Piercing Alambusha entered the earth. Then the son of Subhadra with his straight shafts, Compelled the Rakshasa to turn his face away from the field, like Shakra repulsing Maya in the great battle between the celestials and the Asuras. Thus repulsed and afflicted by the foe in battle, the Rakshasas, That afflicter of enemies, created a veil of impenetrable darkness through his illusive prowess. Then O ruler of men, every body was covered by the gloom; And none was able to discern Abhimanyu, or his friends or enemies. Then, beholding that palpable darkness of great fearfulness, Abhimanyu, That delighter of the Kuru race, invoked into existence the solar weapon of great effulgence. Then, O monarch, the world was again disclosed to the sight. And with that weapon Abhimanyu destroyed the illusion of that wicked-souled Rakshasa. Then waxing worth, that foremost of men, endued with great prowess, covered the prince of the Rakshasas in that battle with a net-work of straight-knotted shaft. Various other kinds of illusion was created by that Rakshasas; But Phalguna's son, of immeasurable should, and versed in the use of all weapons, destroyed them all. Then the Rakshasas, his illusions all neutralised, and himself afflicted with shafts, Fled out fear, forsaking his chariot even where he was. When that Rakshasas, ever fighting unfairly, had been thus speedily vanquished,

BORI CE: 06-097-028

तस्मिन्विनिर्जिते तूर्णं कूटयोधिनि राक्षसे
आर्जुनिः समरे सैन्यं तावकं संममर्द ह
मदान्धो वन्यनागेन्द्रः सपद्मां पद्मिनीमिव

MN DUTT: 04-103-027

आर्जुनिः समरे सैन्यं तावकं सम्ममर्द ह
मदान्धो गन्धनागेन्द्रं सपद्मां पद्मिनीमिव

M. N. Dutt: Then son of Arjuna began to crush your troops in battle like an infuriated excellent elephant agitating a lake having lotuses blooming in its waters.

BORI CE: 06-097-029

ततः शांतनवो भीष्मः सैन्यं दृष्ट्वाभिविद्रुतम्
महता रथवंशेन सौभद्रं पर्यवारयत्

MN DUTT: 04-103-028

ततः शान्तनवो भीष्मः सैन्यं दृष्ट्वाभिविद्रुतम्
महता शरवर्षेण सौभद्रं पर्यवारयत्

M. N. Dutt: Thereupon Bhishma the son of Shantanu beholding the troops thus routed by the son of Subhadra, choked the latter with a mighty shower of arrows.

BORI CE: 06-097-030

कोष्ठकीकृत्य तं वीरं धार्तराष्ट्रा महारथाः
एकं सुबहवो युद्धे ततक्षुः सायकैर्दृढम्

MN DUTT: 04-103-029

कोष्ठीकृत्य च तं वीरं धार्तराष्ट्रा महारथाः
एकं सुबहवो युद्धे ततक्षुः सायकैदृढम्

M. N. Dutt: Then the mighty car-warrior of the Dhritarashtra's host encircling that single hero, began to pierce him forcibly with many arrows.

BORI CE: 06-097-031

स तेषां रथिनां वीरः पितुस्तुल्यपराक्रमः
सदृशो वासुदेवस्य विक्रमेण बलेन च

MN DUTT: 04-103-030

स तेषां रथिनां वीरः पितुस्तुल्यपराक्रमः
सदृशो वासुदेवस्य विक्रमेण बलेन च

M. N. Dutt: Thereat that hero (Abhimanyu) equal in prowess to his father and to the son of Vasudeva in strength and powers,

BORI CE: 06-097-032

उभयोः सदृशं कर्म स पितुर्मातुलस्य च
रणे बहुविधं चक्रे सर्वशस्त्रभृतां वरः

MN DUTT: 04-103-031

उभयोः सदृशं कर्म स पितुर्मातुलस्य च
रणे बहुविधं चक्रे सर्वशस्त्रभृतां वरः

M. N. Dutt: That foremost of all wielders of weapon, performed in battle many a wonderful feat worthy of his father and his maternal uncle.

BORI CE: 06-097-033

ततो धनंजयो राजन्विनिघ्नंस्तव सैनिकान्
आससाद रणे भीष्मं पुत्रप्रेप्सुरमर्षणः

MN DUTT: 04-103-032

ततो धनंजयो वीरो विनिमंस्तव सैनिकान्
आससाद रणे भीष्मं पुत्रप्रेप्सुरमर्षणः

M. N. Dutt: Thereupon that heroic Dhananjaya, highly enraged, desirous of rescuing his son, rushed to the spot where the latter was, slaying your troops as he came.

BORI CE: 06-097-034

तथैव समरे राजन्पिता देवव्रतस्तव
आससाद रणे पार्थं स्वर्भानुरिव भास्करम्

MN DUTT: 04-103-033

तथैव समरे राजन् पिता देवव्रतस्तव
आससाद रणे पार्थं स्वर्भानुरिव भास्करम्

M. N. Dutt: So also, O monarch your sire Devavrata encountered the son of Pritha in battle, like Rahu meeting the lustrous orb.

BORI CE: 06-097-035

ततः सरथनागाश्वाः पुत्रास्तव विशां पते
परिवव्रू रणे भीष्मं जुगुपुश्च समन्ततः

MN DUTT: 04-103-034

ततः सरथनागाश्वाः पुत्रास्तव जनेश्वर
परिववू रणे भीष्मं जुगुपुश्च समन्ततः

M. N. Dutt: Thereupon, O ruler of men, your sons with cars, steeds, and and elephants, surrounded Bhishma in battle and began to protect him.

BORI CE: 06-097-036

तथैव पाण्डवा राजन्परिवार्य धनंजयम्
रणाय महते युक्ता दंशिता भरतर्षभ

MN DUTT: 04-103-035

तथैव पाण्डवा राजन् परिवार्य धनंजयम्
रणाय महते युक्ता दंशिता भरतर्षभ

M. N. Dutt: So also, O king, the Pandavas, clad in mail, surrounding Dhananjaya, O foremost of the Bharatas, began to put forth all their energies in battle.

BORI CE: 06-097-037

शारद्वतस्ततो राजन्भीष्मस्य प्रमुखे स्थितम्
अर्जुनं पञ्चविंशत्या सायकानां समाचिनोत्

MN DUTT: 04-103-036

शारद्वतस्ततो राजन् भीष्मस्य प्रमुखे स्थितम्
अर्जुनं पञ्चविंशत्या सायकानां समाचिनोत्

M. N. Dutt: Then, O king, The son of Sharadvata, who was stationed in front of Bhishma, pierced Arjuna with a number of twenty five arrows.

BORI CE: 06-097-038

प्रत्युद्गम्याथ विव्याध सात्यकिस्तं शितैः शरैः
पाण्डवप्रियकामार्थं शार्दूल इव कुञ्जरम्

MN DUTT: 04-103-037

प्रत्युद्गम्याथ विव्याध सात्यकिस्तं शितैः शरैः
पाण्डवप्रियकामार्थं शार्दूल इव कुञ्जरम्

M. N. Dutt: Rushing against him like a tiger rushing against an elephant, Satyaki pierced him with whetted shafts, desirous of doing good to the Pandavas.

BORI CE: 06-097-039

गौतमोऽपि त्वरायुक्तो माधवं नवभिः शरैः
हृदि विव्याध संक्रुद्धः कङ्कपत्रपरिच्छदैः

MN DUTT: 04-103-038

गौतमोऽपि त्वरायुक्तो माधवं नवभिः शरैः
हृदि विव्याध संक्रुद्धः कङ्कपत्रपरिच्छदैः
:

M. N. Dutt: The son of Gautami also great celerity and waxing worth, pierced the descendant of Madhu's race on the breast with nine shafts decked with golden wings.

BORI CE: 06-097-040

शैनेयोऽपि ततः क्रुद्धो भृशं विद्धो महारथः
गौतमान्तकरं घोरं समादत्त शिलीमुखम्

MN DUTT: 04-103-039

शैनेयोऽपि ततः क्रुद्धश्चापमानम्य वेगवान्
गौतमान्तकरं तूर्णं समाधत्त शिलीमुखम्

M. N. Dutt: Thereat the grandson of Shini also highly inflamed with rage, bending his bow quickly fixed on the bow-string a shaft capable of doing away with the son of Gautami.

BORI CE: 06-097-041

तमापतन्तं वेगेन शक्राशनिसमद्युतिम्
द्विधा चिच्छेद संक्रुद्धो द्रौणिः परमकोपनः

MN DUTT: 04-103-040

तमापतन्तं वेगेन शक्राशनिसमद्युतिम्
द्विधा चिच्छेद संक्रुद्धो द्रौणिः परमकोपनः

M. N. Dutt: Then the irate son of Drona seeing the effulgent dare course swiftly like the thunderbolt of Indra, speedily cut it in twain.

BORI CE: 06-097-042

समुत्सृज्याथ शैनेयो गौतमं रथिनां वरम्
अभ्यद्रवद्रणे द्रौणिं राहुः खे शशिनं यथा

MN DUTT: 04-103-041

समुत्सृज्याथ शैनेयो गौतमं रथिनां वरः
द्रौणि राहुः खे शशिनं यथा

M. N. Dutt: Thereupon that foremost of car-warriors the grandson of Shini, forsaking Gautama's son in battle, rushed towards Drona's son, like Rahu in the firmament rushing towards the moon.

BORI CE: 06-097-043

तस्य द्रोणसुतश्चापं द्विधा चिच्छेद भारत
अथैनं छिन्नधन्वानं ताडयामास सायकैः

MN DUTT: 04-103-042

तस्य द्रोणसुतश्चापं द्विधा चिच्छेद भारत
अथैनं छिन्नधन्वानं ताडयामास सायकैः

M. N. Dutt: The son of Drona cut of the bow of Satyaki in twain. O Bharata; then he pierced him whose bow had been cut with numerous shafts.

BORI CE: 06-097-044

सोऽन्यत्कार्मुकमादाय शत्रुघ्नं भारसाधनम्
द्रौणिं षष्ट्या महाराज बाह्वोरुरसि चार्पयत्

MN DUTT: 04-103-043

सोऽन्यत् कार्मुकमादाय शत्रुजं भारसाधनम्
द्रौणि षष्ट्या महाराज बाह्वोरुरसि चार्पयत्

M. N. Dutt: Then taking up another capable of slaying the foe and of bearing great stream, Satyaki pierced the son of Drona on the breast and on the arms with a group of sixty shafts, O king.

BORI CE: 06-097-045

स विद्धो व्यथितश्चैव मुहूर्तं कश्मलायुतः
निषसाद रथोपस्थे ध्वजयष्टिमुपाश्रितः

MN DUTT: 04-103-044

स विद्धो व्यथितश्चैव मुहूर्तं कश्मलायुतः
निषसाद रथोपस्थे ध्वजयष्टिं समाश्रितः

M. N. Dutt: Thus pierced and pained, the latter became unconscious and he sat down on the terrace of his and supported himself by holding the flagstaff.

BORI CE: 06-097-046

प्रतिलभ्य ततः संज्ञां द्रोणपुत्रः प्रतापवान्
वार्ष्णेयं समरे क्रुद्धो नाराचेन समर्दयत्

MN DUTT: 04-103-045

अभ्यद्रवद् रणे प्रतिलभ्य ततः संज्ञां द्रोणपुत्रः प्रतापवान्
वार्ष्णेयं समरे क्रुद्धो नाराचेन समार्पयत्

M. N. Dutt: Then Drona's son possessed of great prowess regaining consciousness and waxing worth, pierced the descendant of the Vrishni race with a Naracha.

BORI CE: 06-097-047

शैनेयं स तु निर्भिद्य प्राविशद्धरणीतलम्
वसन्तकाले बलवान्बिलं सर्पशिशुर्यथा

MN DUTT: 04-103-046

शैनेयं स तु निर्भिद्य प्राविशद् धरणीतलम्
वसन्तकाले बलवान् बिलं सर्पशिशुर्यथा

M. N. Dutt: That Naracha penetrating Shini's grandson, entered the surface of the earth like a powerful young snake entering its hold in the spring.

BORI CE: 06-097-048

ततोऽपरेण भल्लेन माधवस्य ध्वजोत्तमम्
चिच्छेद समरे द्रौणिः सिंहनादं ननाद च

MN DUTT: 04-103-047

अथापरेण भल्लेन माधवस्य ध्वजोत्तमम्
चिच्छेद समरे द्रौणिः सिंहनादं मुमोच ह

M. N. Dutt: Then with another broad-headed arrow Drona's down the excellent standard of him of Madhu's race; and then uttered a fierce warcry.

BORI CE: 06-097-049

पुनश्चैनं शरैर्घोरैश्छादयामास भारत
निदाघान्ते महाराज यथा मेघो दिवाकरम्

MN DUTT: 04-103-048

पुनश्चैनं शरै
रैश्छादयामास भारत
निदाघान्ते महाराज यथा मेघो दिवाकरम्

M. N. Dutt: One more he covered Satyaki with a dreadful group of arrows, O monarch, like clouds covering the sun at the expiration of the summer season.

BORI CE: 06-097-050

सात्यकिश्च महाराज शरजालं निहत्य तत्
द्रौणिमभ्यपतत्तूर्णं शरजालैरनेकधा

MN DUTT: 04-103-049

सात्यकोऽपि महाराज शरजालं निहत्य तत्
द्रौणिमभ्यकिरत् तूर्णं शरजालैरनेकधा

M. N. Dutt: Satyki also, O mighty monarch, destroying that net-work of arrows, speedily scattered on Drona's a large number of arrows.

BORI CE: 06-097-051

तापयामास च द्रौणिं शैनेयः परवीरहा
विमुक्तो मेघजालेन यथैव तपनस्तथा

MN DUTT: 04-103-050

तापयामास च द्रौणि शैनेयः परवीरहा
विमुक्तो मेघजालेन यथैव तपनस्तथा

M. N. Dutt: Then that grandson of Shini, freed from that net-work of arrows, like the sun emerging out of the clouds, began to scorch the son of Drona (with his arrows).

BORI CE: 06-097-052

शराणां च सहस्रेण पुनरेनं समुद्यतम्
सात्यकिश्छादयामास ननाद च महाबलः

MN DUTT: 04-103-051

शराणां च सहस्रेण पुनरेव समुद्यतः
सात्यकिश्छादयामास ननाद च महाबलः

M. N. Dutt: Inflamed with ire, the highly puissant Satyaki once again covered Drona's son with a thousand shafts; and then uttered his war-cry.

BORI CE: 06-097-053

दृष्ट्वा पुत्रं तथा ग्रस्तं राहुणेव निशाकरम्
अभ्यद्रवत शैनेयं भारद्वाजः प्रतापवान्

MN DUTT: 04-103-052

दृष्ट्वा पुत्रं च तं ग्रस्तं राहुणेव निशाकरम्
अभ्यद्रवत शैनेयं भारद्वाजः प्रतापवान्

M. N. Dutt: Then beholding his son in that plight, like the moon devoured by Rahu, the highly powerful son of Bharadvaja rushed against the grandson of Shini.

BORI CE: 06-097-054

विव्याध च पृषत्केन सुतीक्ष्णेन महामृधे
परीप्सन्स्वसुतं राजन्वार्ष्णेयेनाभितापितम्

MN DUTT: 04-103-053

विव्याध च सुतीक्ष्णेन पृषत्केन महामृधे
परीप्सन् स्वसुतं वार्ष्णेयेनाभिपीडितम्

M. N. Dutt: Then in that great battle, he pierced him of the Vrishni race with arrows of excceding sharpness, desirous of rescuing his own son so afflicted by the latter (Satyaki).

BORI CE: 06-097-055

सात्यकिस्तु रणे जित्वा गुरुपुत्रं महारथम्
द्रोणं विव्याध विंशत्या सर्वपारशवैः शरैः

MN DUTT: 04-103-054

सात्यकिस्तु रणे हित्वा गुरुपुत्रं महारथम्
द्रोणं विव्याध विंशत्या सर्वपारशवैः शरैः

M. N. Dutt: Then abandoning that mighty car-warrior that son of the preceptor Drona, Satyaki, picrced Drona with twenty shafts of sharpness like that battle axe.

BORI CE: 06-097-056

तदन्तरममेयात्मा कौन्तेयः श्वेतवाहनः
अभ्यद्रवद्रणे क्रुद्धो द्रोणं प्रति महारथः

MN DUTT: 04-103-055

तदन्तरममेयात्मा कौन्तेयः शत्रुतापनः
अभ्यद्रवद् रणे क्रुद्धो द्रोणं प्रति महारथः

M. N. Dutt: At this crisis, that afflicter of foes that mighty car-warrior the son of Kunti, (Arjuna) waxing worth, rushed against Drona.

BORI CE: 06-097-057

ततो द्रोणश्च पार्थश्च समेयातां महामृधे
यथा बुधश्च शुक्रश्च महाराज नभस्तले

MN DUTT: 04-103-056

ततो द्रोणश्च पार्थश्च समेयेतां महामृधे
यथा बुधश्च शुक्रश्च महाराज नभस्तले

M. N. Dutt: Then Drona and Arjuna met in that fierce battle, like, O mighty monarch, Venus and Jupiter meeting one another on the heavens.

Home | About | Back to Book 06 Contents | ← Chapter 96 | Chapter 98 →