Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 06 – Chapter 106

BORI CE: 06-106-001

संजय उवाच
अर्जुनस्तु रणे राजन्दृष्ट्वा भीष्मस्य विक्रमम्
शिखण्डिनमथोवाच समभ्येहि पितामहम्

MN DUTT: 04-112-001

संजय उवाच अर्जुनस्तु रणे राजन् दृष्ट्वा भीष्मस्य विक्रमम्
शिखण्डिनमथोवाच समभ्येहि पितामहम्

M. N. Dutt: Sanjaya said Then, O king, Arjuna beholding Bhishma's prowess in battle, addressed Shikhandin saying "Confront the grandsire.

BORI CE: 06-106-002

न चापि भीस्त्वया कार्या भीष्मादद्य कथंचन
अहमेनं शरैस्तीक्ष्णैः पातयिष्ये रथोत्तमात्

MN DUTT: 04-112-002

न चापि भीस्त्वया कार्या भीष्मादद्य कथंचना अहमेनं शरैस्तीक्ष्णैः पातयिष्ये रथोत्तमात्

M. N. Dutt: You should entertain no fear from Bhishma today, I will dislodge him from his excellent car with sharp arrows."

BORI CE: 06-106-003

एवमुक्तस्तु पार्थेन शिखण्डी भरतर्षभ
अभ्यद्रवत गाङ्गेयं श्रुत्वा पार्थस्य भाषितम्

MN DUTT: 04-112-003

एवमुक्तस्तु पार्थेन शिखण्डी भरतर्षभ
अभ्यद्रवत गाङ्गेयं श्रुत्वा पार्थस्य भाषितम्

M. N. Dutt: Thus spoken to by Partha, and having listened to the former's worlds, Shikhandin, O foremost of the Bharatas, rushed against the son of Ganga.

BORI CE: 06-106-004

धृष्टद्युम्नस्तथा राजन्सौभद्रश्च महारथः
हृष्टावाद्रवतां भीष्मं श्रुत्वा पार्थस्य भाषितम्

MN DUTT: 04-112-004

धृष्टद्युम्नस्तथा राजन् सौभद्रश्च महारथः
हृष्टावाद्रवतां भीष्मं श्रुत्वा पार्थस्य भाषितम्

M. N. Dutt: Then also, O king, Dhrishtadyumna and the mighty car-warrior the son of Subhadra, filled with delight at having heard Arjuna's word, rushed against Bhishma.

BORI CE: 06-106-005

विराटद्रुपदौ वृद्धौ कुन्तिभोजश्च दंशितः
अभ्यद्रवत गाङ्गेयं पुत्रस्य तव पश्यतः

MN DUTT: 04-112-005

विराटदुपदौ वृद्धौ कुन्तिभोजश्च दंशितः
अभ्यद्रवन्त गाङ्गेयं पुत्रस्य तव पश्यतः

M. N. Dutt: Also the two aged warriors Virata and Drupada, and Kuntibhoja each protected with an armour, rushed against Ganga's son before the very eyes of your son.

BORI CE: 06-106-006

नकुलः सहदेवश्च धर्मराजश्च वीर्यवान्
तथेतराणि सैन्यानि सर्वाण्येव विशां पते
समाद्रवन्त गाङ्गेयं श्रुत्वा पार्थस्य भाषितम्

MN DUTT: 04-112-006

नकुलः सहदेवश्च धर्मराजश्च वीर्यवान्
तथेतराणि सैन्यानि सर्वाण्येव विशाम्पते

M. N. Dutt: Nakula, and Sahadeva, and the highly powerful Dharmaraja Yudhishthira, as also the other inferior soldiers, O ruler of men,

BORI CE: 06-106-007

प्रत्युद्ययुस्तावकाश्च समेतास्तान्महारथान्
यथाशक्ति यथोत्साहं तन्मे निगदतः शृणु

MN DUTT: 04-112-007

समाद्रवन्त गाङ्गेयं श्रुत्वा पार्थस्य भाषितम्
प्रत्युद्ययुस्तावकाश्च समेतांस्तान् महारथान्
यथाशक्ति यथोत्साहं तन्मे निगदतः शृणु

M. N. Dutt: All advanced against the son of Ganga. As to your warriors who comforted, to the best of their abilities and to the best of their energies, hose united and mighty car-warriors of the enemy, hear me speak.

BORI CE: 06-106-008

चित्रसेनो महाराज चेकितानं समभ्ययात्
भीष्मप्रेप्सुं रणे यान्तं वृषं व्याघ्रशिशुर्यथा

MN DUTT: 04-112-008

चित्रसेनो महाराज चेकितानं समभ्ययात्
भीष्मप्रेप्सुं रणे यान्तं वृषं व्याघ्रशिशुर्यथा

M. N. Dutt: Chitrasena, O king, confronted in battle Chekitana who had been proceeding against Bhishma in battle like a tiger cub rushing against a bull.

BORI CE: 06-106-009

धृष्टद्युम्नं महाराज भीष्मान्तिकमुपागतम्
त्वरमाणो रणे यत्तं कृतवर्मा न्यवारयत्

MN DUTT: 04-112-009

धृष्टद्युम्नं महाराज भीष्मान्तिकमुपागतम्
त्वरमाणं रणे यत्तं कृतवर्मा न्यवारयत्

M. N. Dutt: Kritavarma checked Dhrishtadyumna, O king, who having speedily approached Bhishma was then displaying his prowess in battle.

BORI CE: 06-106-010

भीमसेनं सुसंक्रुद्धं गाङ्गेयस्य वधैषिणम्
त्वरमाणो महाराज सौमदत्तिर्न्यवारयत्

MN DUTT: 04-112-010

भीमसेनं सुसंक्रुद्ध गाङ्गेयस्य वधैषिणम्
त्वरमाणो महाराज सौमदत्तिर्यवारयत्

M. N. Dutt: O monarch, then with great activity Somadatta's encountered Bhimasena inflamed with rage and exerting for the slaughter of Ganga's son.

BORI CE: 06-106-011

तथैव नकुलं वीरं किरन्तं सायकान्बहून्
विकर्णो वारयामास इच्छन्भीष्मस्य जीवितम्

MN DUTT: 04-112-011

तथैव नकुलं शूरं किरन्तं सायकान् बहून्
विकर्णो वारयामास इच्छन् भीष्मस्य जीवितम्

M. N. Dutt: Then Vikarna, desirous of protecting the life of Bhishma checked the heroic Nakula who had been shooting myriads of shafts.

BORI CE: 06-106-012

सहदेवं तथा यान्तं यत्तं भीष्मरथं प्रति
वारयामास संक्रुद्धः कृपः शारद्वतो युधि

MN DUTT: 04-112-012

सहदेवं तथा राजन् यान्तं भीष्मरथं प्रति
वारयामास संक्रुद्धः कृपः शारद्वतो युधि

M. N. Dutt: Then Kripa, the son of Sharadvata, wrought up with rage, checked, in battle, Sahadeva proceeding towards the car of Bhishma.

BORI CE: 06-106-013

राक्षसं क्रूरकर्माणं भैमसेनिं महाबलम्
भीष्मस्य निधनं प्रेप्सुं दुर्मुखोऽभ्यद्रवद्बली

MN DUTT: 04-112-013

राक्षसं क्रूरकर्माणं भैमसेनि महाबलम्
भीष्मस्य निधनं प्रेप्सुं सुद्रमुखोऽभ्यद्रवद् बली

M. N. Dutt: Then the powerful Durmukha rushed against the highly powerful Rakshasa of fearful deeds, that son of Bhimasena who was desirous of slaying Bhishma. son

BORI CE: 06-106-014

सात्यकिं समरे क्रुद्धमार्श्यशृङ्गिरवारयत्
अभिमन्युं महाराज यान्तं भीष्मरथं प्रति
सुदक्षिणो महाराज काम्बोजः प्रत्यवारयत्

BORI CE: 06-106-015

विराटद्रुपदौ वृद्धौ समेतावरिमर्दनौ
अश्वत्थामा ततः क्रुद्धो वारयामास भारत

BORI CE: 06-106-016

तथा पाण्डुसुतं ज्येष्ठं भीष्मस्य वधकाङ्क्षिणम्
भारद्वाजो रणे यत्तो धर्मपुत्रमवारयत्

BORI CE: 06-106-017

अर्जुनं रभसं युद्धे पुरस्कृत्य शिखण्डिनम्
भीष्मप्रेप्सुं महाराज तापयन्तं दिशो दश
दुःशासनो महेष्वासो वारयामास संयुगे

MN DUTT: 04-112-014

सात्यकिं समरे यान्तं तव पुत्रो न्यवारयत्
अभिमन्यु महाराज यान्तं भीष्मरथं प्रति
सुदक्षिणो महाराज काम्बोजः प्रत्यवारयत्
विराटदुपदौ वृद्धौ समेतावरिमर्दनौ
अश्वत्थामा ततः क्रुद्धो वारयामास भारत
तथा पाण्डुसुतं ज्येष्ठं भीष्मस्य वधकाक्षिणम्
भारद्वाजो रणे यत्तो धर्मपुत्रमवारयत्
अर्जुनं रभसं युद्धे पुरस्कृत्य शिखण्डिनम्
भीष्मप्रेप्सुं महाराज भासयन्तं दिशो दश
दुःशासनो महेष्वासो वारयामास संयुगे

M. N. Dutt: Your son (Duryodhana) resisted Satyaki proceeding to battle. Sudakshina, the ruler of the Kamvojas, checked, O king, Abhimanyu as he was rushing against the car of Bhishma. Ashvathama inflamed with wrath, O Bharata, checked the two aged warriors, those crushers of foes, Virata and Drupada. Then the son of Bharadvaja carefully, fighting checked the son of Pandu (Yudhishthira), as he was proceeding desirous of slaying Bhishma. Then, O king, the fierce bow-man Dushasana checked in battle, Arjuna himself, who desirous of reaching near Bhishma was advancing, placing Shikhandin before him, and illumining the ten points of the compass.

BORI CE: 06-106-018

अन्ये च तावका योधाः पाण्डवानां महारथान्
भीष्मायाभिमुखं यातान्वारयामासुराहवे

MN DUTT: 04-112-015

अन्ये च तावका योधाः पाण्डवानां महारथान्
भीष्मस्याभिमुखान् यातान् वारयामासुराहवे

M. N. Dutt: Other warriors of your host resisted in that battle the mighty car-warriors of the Pandava host as they were proceeding towards Bhishma in battle.

BORI CE: 06-106-019

धृष्टद्युम्नस्तु सैन्यानि प्राक्रोशत पुनः पुनः
अभिद्रवत संरब्धा भीष्ममेकं महाबलम्

MN DUTT: 04-112-016

धृष्टद्युम्नस्तु सैन्यानि प्राक्रोशंस्तु पुनः पुनः
अभ्यद्रवत संरब्धा भीष्ममेकं महारथः

M. N. Dutt: Then excited to the highest pitch of fury, the mighty car-warrior Dhrishtadyumna rushed against Bhishma, repeatedly addressing the troops thus in a laud voice,

BORI CE: 06-106-020

एषोऽर्जुनो रणे भीष्मं प्रयाति कुरुनन्दनः
अभिद्रवत मा भैष्ट भीष्मो न प्राप्स्यते हि वः

MN DUTT: 04-112-017

एषोऽर्जुनो रणे भीष्मं प्रयाति कुरुनन्दनः
अभ्यद्रवत मा मैष्ट भीष्मो हि प्राप्स्यते न वः

M. N. Dutt: “You delighter of the Kurus Arjuna himself is rushing towards Bhishma. Rush you then upon the latter, and be not afraid. Bhishma will never be able to assail you.

BORI CE: 06-106-021

अर्जुनं समरे योद्धुं नोत्सहेतापि वासवः
किमु भीष्मो रणे वीरा गतसत्त्वोऽल्पजीवितः

MN DUTT: 04-112-018

अर्जुनं समरे योद्धं नोत्सहेतापि वासवः
किमु भीष्मो रणे वीरा गतसत्त्वोऽल्पजीवितः

M. N. Dutt: Even Vasava himself is not capable of withstanding Arjuna in battle, what to speak of the heroic Bhishma whose energy is gone and life is exhausted?”

BORI CE: 06-106-022

इति सेनापतेः श्रुत्वा पाण्डवानां महारथाः
अभ्यद्रवन्त संहृष्टा गाङ्गेयस्य रथं प्रति

MN DUTT: 04-112-019

इति सेनापतेः श्रुत्वा पाण्डवानां महारथाः
अभ्यद्रवन्त संहृष्टा गाङ्गेयस्य रथं प्रति

M. N. Dutt: Hearing these words of their generallissimo, the mighty car-warriors.of the Pandava host, with delighted hearts, rushed against the car of the son of Ganga.

BORI CE: 06-106-023

आगच्छतस्तान्समरे वार्योघान्प्रबलानिव
न्यवारयन्त संहृष्टास्तावकाः पुरुषर्षभाः

MN DUTT: 04-112-020

आगच्छमानान् समरे वार्योधान् प्रलयानिव
अवारयन्त संहृष्टास्तावकाः पुरुषर्षभाः

M. N. Dutt: Then those warriors of your army, all foremost of men, cheerfully resisted that onslaught of the Pandavas that looked like a furiously advancing mass of living energy.

BORI CE: 06-106-024

दुःशासनो महाराज भयं त्यक्त्वा महारथः
भीष्मस्य जीविताकाङ्क्षी धनंजयमुपाद्रवत्

MN DUTT: 04-112-021

दुःशासनो महाराज भयं त्यक्त्वा महारथः
भीष्मस्य जीविताकाक्षि धनंजयमुपाद्रवत्

M. N. Dutt: Then, O mighty monarch, the great carwarrior Dushasana, desirous of saying Bhishma's confronted Dhananjaya, dismissing all fear from his mind.

BORI CE: 06-106-025

तथैव पाण्डवाः शूरा गाङ्गेयस्य रथं प्रति
अभ्यद्रवन्त संग्रामे तव पुत्रान्महारथान्

MN DUTT: 04-112-022

तथैव पाण्डवाः शूरा गाङ्गेयस्य रथं प्रति
अभ्यद्रवन्त संग्रामे तव पुत्रान् महारथाः

M. N. Dutt: So also the heroic Pandavas rushing towards the car of Ganga's son, assailed your sons, all mighty car-warriors.

BORI CE: 06-106-026

तत्राद्भुतमपश्याम चित्ररूपं विशां पते
दुःशासनरथं प्राप्तो यत्पार्थो नात्यवर्तत

MN DUTT: 04-112-023

तत्राद्भुतमपश्याम चित्ररूपं विशाम्पते
दुःशासनरथं प्राप्य यत् पार्थो नात्यवर्तत

M. N. Dutt: Then, O monarch, we beheld a wonderful incident, namely that reaching Dushasana's car Partha could not advance further.

BORI CE: 06-106-027

यथा वारयते वेला क्षुभितं वै महार्णवम्
तथैव पाण्डवं क्रुद्धं तव पुत्रो न्यवारयत्

MN DUTT: 04-112-024

यथा वारयते वेला क्षुब्धतोयं महार्णवम्
तथैव पाण्डवं क्रुद्धं तव पुत्रो न्यवारयत्

M. N. Dutt: Just as the banks resist the mighty main with its waters agitated, so did your son resist that son of Pandu inflamed with rage. life,

BORI CE: 06-106-028

उभौ हि रथिनां श्रेष्ठावुभौ भारत दुर्जयौ
उभौ चन्द्रार्कसदृशौ कान्त्या दीप्त्या च भारत

MN DUTT: 04-112-025

उभो तौ रथिनां श्रेष्ठावुभौ भारत दुर्जयौ
उभी चन्द्रार्कसदृशौ कान्त्या दीप्त्या च भारत

M. N. Dutt: Both of them were excellent car-warriors, both were invincible, O Bharata, and both resembled the moon and the sun in splendor and beauty.

BORI CE: 06-106-029

तौ तथा जातसंरम्भावन्योन्यवधकाङ्क्षिणौ
समीयतुर्महासंख्ये मयशक्रौ यथा पुरा

MN DUTT: 04-112-026

तथा तौ जातसंरम्भावन्योन्यवधकाक्षिणौ
समीयतुर्महासंख्ये मयशक्रौ यथा पुरा

M. N. Dutt: Then like Maya and Shakra encountering each other in the days of yore, those two heroes encountered each other in battle, highly excited with wrath, and desirous of slaying one another.

BORI CE: 06-106-030

दुःशासनो महाराज पाण्डवं विशिखैस्त्रिभिः
वासुदेवं च विंशत्या ताडयामास संयुगे

MN DUTT: 04-112-027

दुःशासनो महाराज पाण्डवं विशिखैस्त्रिभिः
वासुदेवं च विंशत्या ताडयामास संयुगे

M. N. Dutt: Then, O monarch, Dushasana wondered the son of Pandu with three shafts in battle, and the soli of Vasudeva with twenty.

BORI CE: 06-106-031

ततोऽर्जुनो जातमन्युर्वार्ष्णेयं वीक्ष्य पीडितम्
दुःशासनं शतेनाजौ नाराचानां समार्पयत्
ते तस्य कवचं भित्त्वा पपुः शोणितमाहवे

MN DUTT: 04-112-028

ततोऽर्जुनो जातमन्युष्र्णेयं वीक्ष्य पीडितम्
दुःशासनं शतेनाजौ नाराचानां समार्पयत्

M. N. Dutt: Thereat Arjuna waxing wroth upon beholding him of the Vrishni race afflicted with arrows, sped hundred long shafts at Dushasana in that encounter.

BORI CE: 06-106-032

दुःशासनस्ततः क्रुद्धः पार्थं विव्याध पञ्चभिः
ललाटे भरतश्रेष्ठ शरैः संनतपर्वभिः

BORI CE: 06-106-033

ललाटस्थैस्तु तैर्बाणैः शुशुभे पाण्डवोत्तमः
यथा मेरुर्महाराज शृङ्गैरत्यर्थमुच्छ्रितैः

BORI CE: 06-106-034

सोऽतिविद्धो महेष्वासः पुत्रेण तव धन्विना
व्यराजत रणे पार्थः किंशुकः पुष्पवानिव

BORI CE: 06-106-035

दुःशासनं ततः क्रुद्धः पीडयामास पाण्डवः
पर्वणीव सुसंक्रुद्धो राहुरुग्रो निशाकरम्

BORI CE: 06-106-036

पीड्यमानो बलवता पुत्रस्तव विशां पते
विव्याध समरे पार्थं कङ्कपत्रैः शिलाशितैः

BORI CE: 06-106-037

तस्य पार्थो धनुश्छित्त्वा त्वरमाणः पराक्रमी
आजघान ततः पश्चात्पुत्रं ते नवभिः शरैः

MN DUTT: 04-112-029

ते तस्य कवचं भित्त्वा पपुः शोणितमाहवे
दुःशासनस्त्रिभिः क्रुद्धः पार्थं विव्याध पत्रिभिः
ललाटे भरतश्रेष्ठ शरैः संनतपर्वभिः
ललाटस्यैस्तु तैर्बाणैः शुशुभे पाण्डवो रणे

MN DUTT: 04-112-030

यथा मेरुर्महाराज शृङ्रत्यर्थमुच्छ्रितैः
सोऽतिविद्धो महेष्वासः पुत्रेण तव धन्विना

MN DUTT: 04-112-031

व्यराजत रणे पार्थः किंशुकः पुष्पवानिव
दुःशासनं ततः क्रुद्धः पीडयामस पाण्डवः

MN DUTT: 04-112-032

पर्वणीव सुसंक्रुद्धो राहुः पूर्ण निशाकरम्
पीड्यमानो बलवता पुत्रस्तव विशाम्पते

MN DUTT: 04-112-033

विव्याध समरे पार्थं कङ्कपत्रैः शिलाशितैः
तस्य पार्थो धनुश्छित्त्वा रथं चास्य त्रिभिः शरैः
आजघान ततः पश्चात् पुत्रं ते निशितैः शरैः

M. N. Dutt: Those shafts, penetrating through the letters armour's drank his life-blood. Thereupon, inflamed with rage, Dushasana pierced Pritha's Sual with three shafts. Then again, O foremost of the Bharata, he pierced Arjuna with three shafts of exceeding sharpness, on the forehead. Then with those arrows, struck on the forehead, Pandu's son appeared beautiful like. The mount Meru with its crests towering high in the heavens. Pierced deeply by your son wielding the bow, that mighty bowman. Partha appeared beautiful like the flowering Kinshuka tree. Then that son of Pandu, greatly excited afflicted Dushasana, Like the enraged Rahu afflicting the full moon on the fifteenth day of the light half of a month. Then thus afflicted by the powerful Partha, your son, O ruler of men, Pierced the former with arrows winged with the feathers of the Kanka bird and whetted on stone. Then Partha bursting open Dushasana's bow and shattering his car with his three arrows. Then he pierced many sharpened arrows on him.

BORI CE: 06-106-038

सोऽन्यत्कार्मुकमादाय भीष्मस्य प्रमुखे स्थितः
अर्जुनं पञ्चविंशत्या बाह्वोरुरसि चार्पयत्

MN DUTT: 04-112-034

सोऽन्यत् कार्मुकमादाय भीष्मस्य प्रमुखे स्थितः
अर्जुनं पञ्चविंशत्या बाह्वोरुरसि चार्पयत्

M. N. Dutt: Then he took another shaft and stood before Bhishma. He pierced twentyfive shafts on the chaste of Arjuna

BORI CE: 06-106-039

तस्य क्रुद्धो महाराज पाण्डवः शत्रुकर्शनः
अप्रैषीद्विशिखान्घोरान्यमदण्डोपमान्बहून्

MN DUTT: 04-112-035

तस्य क्रुद्धो महाराज पाण्डवः शत्रुतापनः
अप्रैषीद् विशिखान् घोरान् यमदण्डोपमान् बहून्
अप्राप्तानेव तान् बाणांश्चिच्छेद तनयस्तव

M. N. Dutt: Then Arjuna, the afflicter of foes, with enger, O king! shot at him numerous dreadful arrows resembling the mace of Death himself. Then your son cut off those arrows before they could reach him.

BORI CE: 06-106-040

अप्राप्तानेव तान्बाणांश्चिच्छेद तनयस्तव
यतमानस्य पार्थस्य तदद्भुतमिवाभवत्
पार्थं च निशितैर्बाणैरविध्यत्तनयस्तव

MN DUTT: 04-112-036

यतमानस्य पार्थस्य तदद्भुतमिवाभवत्
पार्थं च निशितैर्बाणैरविध्यत् तनयस्तव

M. N. Dutt: Sped though they were by Partha excreting his best in battle. Indeed this appeared to be marvelous. Once more your son pierced the son of Pritha with shafts of exceedingly ! sharpness.

BORI CE: 06-106-041

ततः क्रुद्धो रणे पार्थः शरान्संधाय कार्मुके
प्रेषयामास समरे स्वर्णपुङ्खाञ्शिलाशितान्

MN DUTT: 04-112-037

ततः क्रुद्धो रणे पार्थः शरान् संधाय कार्मुके
प्रेषयामास समरे स्वर्णपुडाञ्छिलाशितान्

M. N. Dutt: Thereupon, wrought up with rage Partha fixing on his bow-string arrows full finished with gold wings and whetted on stone, discharged them at your son.

BORI CE: 06-106-042

न्यमज्जंस्ते महाराज तस्य काये महात्मनः
यथा हंसा महाराज तडागं प्राप्य भारत

MN DUTT: 04-112-038

न्यमज्जंस्ते महाराज तस्य काये महात्मनः
यथा हंसा महाराज तडागं प्राप्य भारत

M. N. Dutt: These shafts, O monarch, entered into the body of the illustrious Dushasana, like swans, O Bharata, diving into the waters of a lake.

BORI CE: 06-106-043

पीडितश्चैव पुत्रस्ते पाण्डवेन महात्मना
हित्वा पार्थं रणे तूर्णं भीष्मस्य रथमाश्रयत्
अगाधे मज्जतस्तस्य द्वीपो भीष्मोऽभवत्तदा

MN DUTT: 04-112-039

पीडितश्चैव पुत्रस्ते पाण्डवेन महात्मना
हित्वा पार्थं रणे तूर्णं भीष्मस्य रथमाव्रजत्

M. N. Dutt: Thus your son sorely afflicted by the illustrious son of Pandu, quickly avoiding him proceeded towards the chariot of Bhishma.

BORI CE: 06-106-044

प्रतिलभ्य ततः संज्ञां पुत्रस्तव विशां पते
अवारयत्ततः शूरो भूय एव पराक्रमी

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 04-112-040

अगाधे मज्जतस्तस्य द्वीपो भीष्मोऽभवत् तदा
प्रतिलभ्य ततः संज्ञां पुत्रस्तव विशाम्पते

M. N. Dutt: Then indeed Bhishma was like an island to him who was sinking into the fathomless deep (of pain): Then, O ruler of men, regaining his senses, your son,

BORI CE: 06-106-045

शरैः सुनिशितैः पार्थं यथा वृत्रः पुरंदरम्
निर्बिभेद महावीर्यो विव्यथे नैव चार्जुनात्

MN DUTT: 04-112-041

अवारयत् ततः शूरो भूय एव पराक्रमी
शरैः सुनिशितैः पार्थं यथा वृत्रं पुरंदरः
निर्बिभेद महाकायो विव्यथे नैव चार्जुनः

M. N. Dutt: Endued with bravery, and prowess, again began to check Partha with well-sharpened shafts, like Indra resisting Vritra. Your son of huge stature, penetrated Arjuna through and through but the latter did feel no pain at all.

Home | About | Back to Book 06 Contents | ← Chapter 105 | Chapter 107 →