Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 06 – Chapter 107

BORI CE: 06-107-001

संजय उवाच
सात्यकिं दंशितं युद्धे भीष्मायाभ्युद्यतं तदा
आर्श्यशृङ्गिर्महेष्वासो वारयामास संयुगे

MN DUTT: 04-113-001

संजय उवाच सात्यकिं दंशितं युद्धे भीष्मायाभ्युद्यतं रणे
आर्ण्यशृङ्गिर्महेष्वासो वारयामास संयुगे

M. N. Dutt: Sanjaya said The son of Rishyashringa, that fierce bowman resisted in battle Satyaki, who clad in mail was rushing towards Bhishma in battle.

BORI CE: 06-107-002

माधवस्तु सुसंक्रुद्धो राक्षसं नवभिः शरैः
आजघान रणे राजन्प्रहसन्निव भारत

MN DUTT: 04-113-002

माधवस्तु सुसंक्रुद्धो राक्षसं नवभिः शरैः
आजघान रणे राजन् प्रहसन्निव भारत

M. N. Dutt: Thereupon, O king, he of Madhu's race, wrought up with rage, wounded the Rakshasa with nine shafts, as if smiling.

BORI CE: 06-107-003

तथैव राक्षसो राजन्माधवं निशितैः शरैः
अर्दयामास राजेन्द्र संक्रुद्धः शिनिपुंगवम्

MN DUTT: 04-113-003

तथैव राक्षसौ राजन् माधवं नवभिः शरैः
अर्दयामास राजेन्द्र संक्रुद्धः शिनिपुङ्गवम्

M. N. Dutt: So also, O king, the enraged Rakshasa with nine shafts afflicted the illustrious grandson of Shini of the race of Madhu.

BORI CE: 06-107-004

शैनेयः शरसंघं तु प्रेषयामास संयुगे
राक्षसाय सुसंक्रुद्धो माधवः परवीरहा

MN DUTT: 04-113-004

शैनेयः सरसंघं तु प्रेषयामास संयुगे
राक्षसाय सुसंक्रुद्धो माधवः परवीरहा

M. N. Dutt: Then that slayer of hostile heroes that descendant of Madhu race viz., the grandson of Shini, excited to the highest pitch of fury, shot numerous shafts at the Rakshasa in battle.

BORI CE: 06-107-005

ततो रक्षो महाबाहुं सात्यकिं सत्यविक्रमम्
विव्याध विशिखैस्तीक्ष्णैः सिंहनादं ननाद च

MN DUTT: 04-113-005

ततो रक्षो महाबाहुं सात्यकिं सत्यविक्रमम्
विव्याध विशिखैस्तीक्ष्णैः सिंहनादं ननाद च

M. N. Dutt: Then the mighty-armed Rakshasa, O you uf prowess incapable of being baffled, pierced Satyaki with sharp arrows and uttered aloud his war-cry.

BORI CE: 06-107-006

माधवस्तु भृशं विद्धो राक्षसेन रणे तदा
धैर्यमालम्ब्य तेजस्वी जहास च ननाद च

MN DUTT: 04-113-006

माधवस्तु भृशं विद्धो राक्षसेन रणे तदा
वार्यमाणश्च तेजस्वी जहास च ननाद च

M. N. Dutt: Then that powerful descendant of Madhu's race also, though deeply pierced by Rakshasa, depending on his own energy, smiled and uttered his war-cry.

BORI CE: 06-107-007

भगदत्तस्ततः क्रुद्धो माधवं निशितैः शरैः
ताडयामास समरे तोत्त्रैरिव महागजम्

MN DUTT: 04-113-007

भगदत्तस्ततः क्रुद्धो माधवं निशितैः शरैः
ताडयामास समरे तोत्रैरिव महागजम्

M. N. Dutt: Then, Bhagadatta, wrought up with wrath in battle, pierced with whetted shafts that descendant of Madhu's race, like a guide piercing a huge elephant with a hook.

BORI CE: 06-107-008

विहाय राक्षसं युद्धे शैनेयो रथिनां वरः
प्राग्ज्योतिषाय चिक्षेप शरान्संनतपर्वणः

MN DUTT: 04-113-008

विहाय राक्षसं युद्धे शैनेयो रथिनां वरः
प्राग्ज्योतिषाय चिक्षेप शरान् संनतपर्वणः

M. N. Dutt: Then leaving alone the Rakshasa in battle, that foremost of car-warriors namely the grandson of Shini, hurled dares of depressed knots against the ruler of the Pragjyotishas.

BORI CE: 06-107-009

तस्य प्राग्ज्योतिषो राजा माधवस्य महद्धनुः
चिच्छेद शितधारेण भल्लेन कृतहस्तवत्

MN DUTT: 04-113-009

तस्य प्राग्ज्योतिषो राजा माधवस्य महद् धनुः
चिच्छेद शतधारेण भल्लेन कृतहस्तवत्

M. N. Dutt: Then the ruler of the Pragjyotishas with a sharp-edged broad headed shaft cut off the mighty bow of the descendant of Madhu's race, displaying great lightness of hand.

BORI CE: 06-107-010

अथान्यद्धनुरादाय वेगवत्परवीरहा
भगदत्तं रणे क्रुद्धो विव्याध निशितैः शरैः

MN DUTT: 04-113-010

अथान्यद् धनुरादाय वेगवत् परवीरहा
भगदत्तं रणे क्रुद्ध विव्याध निशितैः शरैः

M. N. Dutt: Thereupon, that slayer of hostile heroes, taking up another bow of great toughness, pierced the enraged Bhagadatta with sharp shafts in battle.

BORI CE: 06-107-011

सोऽतिविद्धो महेष्वासः सृक्किणी संलिहन्मुहुः
शक्तिं कनकवैडूर्यभूषितामायसीं दृढाम्
यमदण्डोपमां घोरां प्राहिणोत्सात्यकाय वै

BORI CE: 06-107-012

तामापतन्तीं सहसा तस्य बाहोर्बलेरिताम्
सात्यकिः समरे राजंस्त्रिधा चिच्छेद सायकैः
सा पपात तदा भूमौ महोल्केव हतप्रभा

MN DUTT: 04-113-011

सोऽतिविद्धो महेष्वासः सृक्किणी परिसंलिहन्
शक्तिं कनकवैदूर्यभूषितामायसीं दृढाम्
यमदण्डोपमा घोरां चिक्षेप परमाहवे
तामांपतन्ती सहसा तस्य बाहुबलेरिताम्
सात्यकिः समरे राजन् द्विधाचिच्छेद सायकैः
ततः पपात सहसा महोल्केव हतप्रभा

M. N. Dutt: Thus deeply pierced, that mighty bow man, licking the corners of his mouth, hurled at Satyaki an iron lance decked with gold and lapises, of great toughness, and terrible like the mace of Death. Then Satyaki with his arrows cut off that lance, O king, that had been coursing swiftly towards him, being shot by the force of Bhagadatta's arm. Then that lance fell down with force on the ground like a large meteor shorn of its splendour.

BORI CE: 06-107-013

शक्तिं विनिहतां दृष्ट्वा पुत्रस्तव विशां पते
महता रथवंशेन वारयामास माधवम्

MN DUTT: 04-113-012

शक्तिं विनिहतां दृष्ट्वा पुत्रस्तव विशाम्पते
महता रथवंशेन वारयामास माधवम्

M. N. Dutt: Beholding that lance to be baffled, your son, O ruler of men, checked him of Madhu's race, surrounding him with a large number of cars,

BORI CE: 06-107-014

तथा परिवृतं दृष्ट्वा वार्ष्णेयानां महारथम्
दुर्योधनो भृशं हृष्टो भ्रातॄन्सर्वानुवाच ह

MN DUTT: 04-113-013

तथा परिवृतं दृष्ट्वा वार्ष्णेयानां महारथम्
दुर्योधनो भृशं क्रुद्धो भ्रातॄन् सर्वानुवाच ह

M. N. Dutt: Then seeing that mighty car-warrior of the Vrishni race thus surrounded, king Duryodhana highly excited with rage, thus spoke to his brothers.

BORI CE: 06-107-015

तथा कुरुत कौरव्या यथा वः सात्यको युधि
न जीवन्प्रतिनिर्याति महतोऽस्माद्रथव्रजात्
अस्मिन्हते हतं मन्ये पाण्डवानां महद्बलम्

MN DUTT: 04-113-014

तथा कुरुत कौरव्या यथा वः सात्यको युधि
न जीवन् प्रतिनिर्याति महतोऽस्माद् रथव्रजात्

M. N. Dutt: “Do you all so strive, O Kurus, that this Satyaki may not return back with his life from this mighty host of chariots.

Corresponding verse not found in BORI CE

MN DUTT: 04-113-015

तस्मिन् हते हतं मन्ये पाण्डवानां महद् बलम्
तथेति च वचस्तस्य परिगृह्य महारथाः

M. N. Dutt: If he be slain, I may then consider the whole host of the Pandavas as nothing more than slain.” Then accepting his words by saying 'yea', the mighty car-warriors,

BORI CE: 06-107-016

तत्तथेति वचस्तस्य परिगृह्य महारथाः
शैनेयं योधयामासुर्भीष्मस्य प्रमुखे तदा

BORI CE: 06-107-017

अभिमन्युं तदायान्तं भीष्मायाभ्युद्यतं मृधे
काम्बोजराजो बलवान्वारयामास संयुगे

BORI CE: 06-107-018

आर्जुनिर्नृपतिं विद्ध्वा शरैः संनतपर्वभिः
पुनरेव चतुःषष्ट्या राजन्विव्याध तं नृपम्

MN DUTT: 04-113-015

तस्मिन् हते हतं मन्ये पाण्डवानां महद् बलम्
तथेति च वचस्तस्य परिगृह्य महारथाः

MN DUTT: 04-113-016

शैनेयं योधयामासुर्भीष्मायाभ्युद्यतं रणे
काम्बोजराजो बलवान् वारयामास संयुगे
आर्जुनिं नृपतिविद्ध्वा शरैः संनतपर्वभिः
पुनरेव चतुःषष्ट्या राजन् विव्याध तं नृप

M. N. Dutt: If he be slain, I may then consider the whole host of the Pandavas as nothing more than slain.” Then accepting his words by saying 'yea', the mighty car-warriors, Stationed in front of Bhishma began to fight with the grandson of Shini. Then the powerful ruler of the Kambojas checked, in battle, Abhimanyu who had been vigorously advancing against Bhishma. Then the son of Arjuna having pierced the king with arrows of depressed knots,

BORI CE: 06-107-019

सुदक्षिणस्तु समरे कार्ष्णिं विव्याध पञ्चभिः
सारथिं चास्य नवभिरिच्छन्भीष्मस्य जीवितम्

MN DUTT: 04-113-017

सुदक्षिणस्तु समरे पुनर्विव्याध पञ्चभिः
सारथिं चास्य नवभिरिच्छन् भोष्मस्य जीवितम्
तद् युद्धमासीत् सुमहत् तयोस्तत्र समागमे

M. N. Dutt: Once more wounded the king with sixty four arrows. Thereupon Sudakshina also, desirous of saving Bhishma's life in battle, pierced Abhimanyu with five shafts and the latter's charioteer with nine arrows. Then the battle that ensued consequent upon the encounter of those two heroes, exceedingly pierce.

BORI CE: 06-107-020

तद्युद्धमासीत्सुमहत्तयोस्तत्र पराक्रमे
यदभ्यधावद्गाङ्गेयं शिखण्डी शत्रुतापनः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-107-021

विराटद्रुपदौ वृद्धौ वारयन्तौ महाचमूम्
भीष्मं च युधि संरब्धावाद्रवन्तौ महारथौ

BORI CE: 06-107-022

अश्वत्थामा ततः क्रुद्धः समायाद्रथसत्तमः
ततः प्रववृते युद्धं तव तेषां च भारत

BORI CE: 06-107-023

विराटो दशभिर्भल्लैराजघान परंतप
यतमानं महेष्वासं द्रौणिमाहवशोभिनम्

BORI CE: 06-107-024

द्रुपदश्च त्रिभिर्बाणैर्विव्याध निशितैस्तथा
गुरुपुत्रं समासाद्य भीष्मस्य पुरतः स्थितम्

BORI CE: 06-107-025

अश्वत्थामा ततस्तौ तु विव्याध दशभिः शरैः
विराटद्रुपदौ वृद्धौ भीष्मं प्रति समुद्यतौ

BORI CE: 06-107-026

तत्राद्भुतमपश्याम वृद्धयोश्चरितं महत्
यद्द्रौणेः सायकान्घोरान्प्रत्यवारयतां युधि

BORI CE: 06-107-027

सहदेवं तथा यान्तं कृपः शारद्वतोऽभ्ययात्
यथा नागो वने नागं मत्तो मत्तमुपाद्रवत्

BORI CE: 06-107-028

कृपश्च समरे राजन्माद्रीपुत्रं महारथम्
आजघान शरैस्तूर्णं सप्तत्या रुक्मभूषणैः

BORI CE: 06-107-029

तस्य माद्रीसुतश्चापं द्विधा चिच्छेद सायकैः
अथैनं छिन्नधन्वानं विव्याध नवभिः शरैः

MN DUTT: 04-113-018

यदाभ्यधावद् गाङ्गेयं शिखण्डी शत्रुकर्शनः
विराटदुपदौ वृद्धौ वारयन्तौ महाचमूम्
भीष्मं च युधि संरब्धावाद्रवन्तौ महारथौ
अश्वत्थामा रणे क्रुद्धः समायाद्रथसत्तमः

MN DUTT: 04-113-019

ततः प्रववृते युद्धं तयोस्तस्य च भारत
विराटो दशभिर्भल्लैराजघान परंतप

MN DUTT: 04-113-020

यतमानं मद्देष्वासं द्रौणिमाहवशोभिनम्
दुपदश्च त्रिभिर्बाणैर्विव्याध निशितैस्तदा

MN DUTT: 04-113-021

गुरुपुत्रं समासाद्य प्रहरन्तौ महाबलौ
अश्वत्थामा ततस्तौ तु विव्याध बहुभिः शरैः

MN DUTT: 04-113-022

विराटद्रुपदौ वीरौ भीष्मं प्रति समुद्यतः
तत्राद्भुतमपश्याम वृद्धयोश्चरितं महत्

MN DUTT: 04-113-023

यद् द्रौणिसायकान् घोरान् प्रत्यवारयतां युधि
सहदेवं तथा यान्तं कृपः शारद्वतोऽभ्ययात्

MN DUTT: 04-113-024

यथा नागो वने नागं मत्तो मत्तमुपाद्रवत्
कृपश्च समरे शूरो माद्रीपुत्रं महारथम्
आजधान शरैस्तूर्णं सप्तत्या रुक्मभूषणैः
तस्य माद्रीसुतश्चापं द्विधा चिच्छेद सायकैः
अथैनं छिन्नधन्वानं विव्याध नवभिः शरैः

M. N. Dutt: Shikhandin that grinder of foes rushed against the son of Ganga. The two old mighty car-warriors, Draupada and Virata, inflamed with rage, rushed to fight with Bhishma, holding at bay the army of the Kauravas as was they advanced. Thereupon that foremost of carwarriors namely Ashvathama, wrought up with wrath confronted both those warriors in battle. Then, O Bharata, a dreadful fight ensued between him and the old heroes. ( afflicter of foes, with ten broad-headed shafts Virata wondered. The mighty bowman, the son of Drona, the ornament of the field of battle as he advanced with velocity towards them. Draupada also with his sharp arrows pierced Ashvathama. Then Ashvathama pierced with numerous shafts those two mighty warriors who having neared the son of the preceptor, had been wounding him with arrows. Still the heroes Virata and Draupada advanced towards Bhishma; we then beheld an admirable feat achieved by those two old warriors, In as much as they repulsed all the dreadful arrows shot by Drona's son. Then Kripa the son of Sharadvata rushed against the advancing Sahadeva, Like one infuriated elephants rushing against a compeer in the same state, in the woods. Then the heroic Kripa quickly pierced that mighty car-warrior the son of Madri with seventy shafts all decked with golden wings. Then the son of Madri burst his bow in twain with his strong shafts.

BORI CE: 06-107-030

सोऽन्यत्कार्मुकमादाय समरे भारसाधनम्
माद्रीपुत्रं सुसंहृष्टो दशभिर्निशितैः शरैः
आजघानोरसि क्रुद्ध इच्छन्भीष्मस्य जीवितम्

MN DUTT: 04-113-025

सोऽन्यत् कार्मुकमादाय समरे भारसाधनम्
माद्रीपुत्रं सुसंहृष्टो दशभिर्निशितैः शरैः

M. N. Dutt: Then the former pierced the latter whose bow has been cut asunder with nine shafts. The latter then taking up another bow capable of bearing great strain.

Corresponding verse not found in BORI CE

MN DUTT: 04-113-026

आजघानोरसि क्रुद्ध इच्छन् भीष्मस्य जीवितम्
तथैव पाण्डवो राजञ्छारद्वतममर्षणम्

M. N. Dutt: And desirous of saving the life of Bhishma and excited with anger, struck cheerfully on the breast the son of Madri with ten shafts of exceeding sharpness.

BORI CE: 06-107-031

तथैव पाण्डवो राजञ्शारद्वतममर्षणम्
आजघानोरसि क्रुद्धो भीष्मस्य वधकाङ्क्षया
तयोर्युद्धं समभवद्घोररूपं भयावहम्

MN DUTT: 04-113-027

आजघानोरसि क्रुद्धो भीष्मस्य वधकाझ्या
तयोर्युद्धं समभवद् घोररूपं भयावहम्

M. N. Dutt: So also, O king, urged by the desire for slaying Bhishma, the son of Pandu also worked up with rage struck the wrathful son of Sharadvata on his breast.

BORI CE: 06-107-032

नकुलं तु रणे क्रुद्धं विकर्णः शत्रुतापनः
विव्याध सायकैः षष्ट्या रक्षन्भीष्मस्य जीवितम्

MN DUTT: 04-113-028

नकुलं तु रणे क्रुद्धो विकर्णः शत्रुतापनः! विव्याध सायकैः षष्ट्या रक्षन् भीष्मं महाबलम्
नकुलोऽपि भृशं विद्धस्तव पुत्रेण धीमता

M. N. Dutt: Then ensued a fierce fight of terrible aspect and capable of inspiring terror. Then that afflicter of foes viz., Vikarna, desirous of rescuing the grandsire, and waxed up with rage, pierced Nakula in battle with no less then sixty shafts. Thus deeply pierced by your highly intelligent son, Nakula also.

BORI CE: 06-107-033

नकुलोऽपि भृशं विद्धस्तव पुत्रेण धन्विना
विकर्णं सप्तसप्तत्या निर्बिभेद शिलीमुखैः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-107-034

तत्र तौ नरशार्दूलौ भीष्महेतोः परंतपौ
अन्योन्यं जघ्नतुर्वीरौ गोष्ठे गोवृषभाविव

MN DUTT: 04-113-029

विकर्णं सप्तसप्तत्या निर्बिभेद शिलीमुखैः
तत्र तौ नरशार्दूलौ भीष्महेतोः परंतपौ
अन्योन्यं जघ्नतुर्वीरो गोष्ठे गोवृषभाविव

M. N. Dutt: Penetrated Vikarna with seven and sixty sharp arrows. Then for the sake of Bhishma, those two foremost of men, those two afflicters of foes,

BORI CE: 06-107-035

घटोत्कचं रणे यत्तं निघ्नन्तं तव वाहिनीम्
दुर्मुखः समरे प्रायाद्भीष्महेतोः पराक्रमी

BORI CE: 06-107-036

हैडिम्बस्तु ततो राजन्दुर्मुखं शत्रुतापनम्
आजघानोरसि क्रुद्धो नवत्या निशितैः शरैः

BORI CE: 06-107-037

भीमसेनसुतं चापि दुर्मुखः सुमुखैः शरैः
षष्ट्या वीरो नदन्हृष्टो विव्याध रणमूर्धनि

BORI CE: 06-107-038

धृष्टद्युम्नं रणे यान्तं भीष्मस्य वधकाङ्क्षिणम्
हार्दिक्यो वारयामास रक्षन्भीष्मस्य जीवितम्

MN DUTT: 04-113-030

घटोत्कचं रणे यान्तं निघ्नन्तं तव वाहिनीम्
दुर्मुखः समरे प्रायाद भीष्महेतोः पराक्रमी
हैडिम्बस्तु रणे राजन् दुर्मुखं शत्रुतापनम्
आजघानोरसि क्रुद्धः शरेणानतपर्वणा
भीमसेनसुतं चापि दुर्मुखः सुमुखैः शरैः
षष्ट्या वीरो नदन् हृष्टो विव्याध रणमूर्धनि
धृष्टद्युम्नं तथाऽऽयान्तं भीष्मस्य वधकाक्षिणम्
हार्दिक्यो वारयामास रथश्रेष्ठं महारथः
हार्दिक्य: पार्षतं चापि विद्ध्वा पञ्चभिरायसैः
पुनः पञ्चाशता तूर्णं तिष्ठ तिष्ठेति चाब्रवीत्

M. N. Dutt: Those two heroes began to assail one another like two heifers among a herd of kine. Then for the sake of protecting Bhishma, the mighty Durmukha confronted the Rakshasa Ghatotkacha, who had been advancing to the fight slaying your troops. Then, O king, the son of Hidimba excited with wrath, struck that afflicter of foes viz., Durmukha on the breast with an arrow of straight knots. Then the heroes Durmukha, having cheerfully pierced Bhimasena's son with sixty keep-pointed arrows, uttered his war-cry, standing at the van of the army. Then that mighty car-warrior, the son of Hridika checked that foremost of carwarriors Dhrishtadyumna as he was advancing desirous of slaying Bhishma. Then the son of Prishata having pierced Hridika's son with five iron dares,

BORI CE: 06-107-039

वार्ष्णेयः पार्षतं शूरं विद्ध्वा पञ्चभिरायसैः
पुनः पञ्चाशता तूर्णमाजघान स्तनान्तरे

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-107-040

तथैव पार्षतो राजन्हार्दिक्यं नवभिः शरैः
विव्याध निशितैस्तीक्ष्णैः कङ्कपत्रपरिच्छदैः

BORI CE: 06-107-041

तयोः समभवद्युद्धं भीष्महेतोर्महारणे
अन्योन्यातिशयैर्युक्तं यथा वृत्रमहेन्द्रयोः

BORI CE: 06-107-042

भीमसेनमथायान्तं भीष्मं प्रति महाबलम्
भूरिश्रवाभ्ययात्तूर्णं तिष्ठ तिष्ठेति चाब्रवीत्

BORI CE: 06-107-043

सौमदत्तिरथो भीममाजघान स्तनान्तरे
नाराचेन सुतीक्ष्णेन रुक्मपुङ्खेन संयुगे

BORI CE: 06-107-044

उरःस्थेन बभौ तेन भीमसेनः प्रतापवान्
स्कन्दशक्त्या यथा क्रौञ्चः पुरा नृपतिसत्तम

BORI CE: 06-107-045

तौ शरान्सूर्यसंकाशान्कर्मारपरिमार्जितान्
अन्योन्यस्य रणे क्रुद्धौ चिक्षिपाते मुहुर्मुहुः

MN DUTT: 04-113-031

आजघान महाबाहुः पार्षतं तं महारथम्
तं चैव पार्षतो राजन् हार्दिक्यं नवभिः शरैः
विव्याध निशितैस्तीक्ष्णैः कङ्कपत्रैरजिह्मगैः
तयोः समभवद् युद्धं भीष्मरुतोर्महाहवे

MN DUTT: 04-113-032

अन्योयातिशये युक्तं यथा वृत्रमहेन्द्रयोः
भीमसेन तथाऽऽयान्त भीष्मं प्रति महारथम्
भूरिश्रवाभ्ययात् तूर्णं तिष्ठ तिष्ठेति चाब्रवीत्
सौमदत्तिरथो भीममाजघान स्तनान्तरे

MN DUTT: 04-113-033

नाराचेन सुतीक्ष्णेन रुक्मपुड्वेन संयुगे
उरःस्थेन बभौ तेन भीमसेनः प्रतापवान्

MN DUTT: 04-113-034

स्कन्दशक्त्या यथा क्रौञ्चः पुरा नृपतिसत्तम
तौ शरान् सूर्यसंकाशान् कर्मारपरिमार्जितान्
अन्योन्यस्य रणे क्रुद्धौ चिक्षिपाते नरर्षभौ
भीमो भीष्मवधाकाक्षी सौमदत्तिं महारथम्

M. N. Dutt: Once more quickly struck him between his breasts with fifty shafts. Similarly, O king, Hridika's son pierced the son of Prishata with nine arrow's exceedingly sharp and effulgent and furnished with wings made of the feathers of Kanka birds. Then for the sake of Bhishma, a pierced battle raged between them, As they struck one another with great ardor, like that between Vritra and the great Indra. Bhurishravas speedily came upon the mighty Bhimasena who had been falling upon Bhishma. Then the son of Somadatta wounded Bhima in the centre of his chest, With a long shaft of great sharpness and golden wings. With that shaft struck on his breast, the puissant Bhimasena appeared beautiful, Like the Krauncha mountain, O foremost of kings, in the days of yore bearing the lance of Skanda. Then these two foremost of men, inflamed with fury, sped at one another, arrows of solar effulgence and burnished by the forgers themselves. Then Bhima desirous of slaying Bhishma fought with that mighty carwarrior viz., Somadatta's son,

BORI CE: 06-107-046

भीमो भीष्मवधाकाङ्क्षी सौमदत्तिं महारथम्
तथा भीष्मजये गृध्नुः सौमदत्तिश्च पाण्डवम्
कृतप्रतिकृते यत्तौ योधयामासतू रणे

MN DUTT: 04-113-035

तथा भीष्मजये गृनुः सौमदत्तिस्तु पाण्डवम्
कृतप्रतिकृते यत्तौ योधयामासतू रणे

M. N. Dutt: Similarly the latter longing for the victory if Bhishma, struggled with the former, both striving to counteract one another in his feats.

BORI CE: 06-107-047

युधिष्ठिरं महाराज महत्या सेनया वृतम्
भीष्मायाभिमुखं यान्तं भारद्वाजो न्यवारयत्

MN DUTT: 04-113-036

युधिष्ठिरं तु कौन्तेयं महत्या सेनया वृतम्
भीष्माभिमुखमायान्तं भारद्वाजो न्यवारयत्

M. N. Dutt: The son of Bharadvaja held in check that son of Kunti, Yudhishthira, who was coming upon Bhishma, surrounded by his large division.

BORI CE: 06-107-048

द्रोणस्य रथनिर्घोषं पर्जन्यनिनदोपमम्
श्रुत्वा प्रभद्रका राजन्समकम्पन्त मारिष

MN DUTT: 04-113-037

द्रोणस्य रथनिर्घोषं पर्जन्यनिनदोपमम्
श्रुत्वा प्रभद्रका राजन् समकम्पन्त मारिष

M. N. Dutt: Then, O king, hearing the clatter of Drona's chariot, that resembled the rumble of the raincloud Parjanya, the Prabhadrakas, O sire, quaked (with fear).

BORI CE: 06-107-049

सा सेना महती राजन्पाण्डुपुत्रस्य संयुगे
द्रोणेन वारिता यत्ता न चचाल पदात्पदम्

MN DUTT: 04-113-038

सा सेना महती राजन् पाण्डुपुत्रस्य संयुगे
द्रोणेन वारिता यत्ता न चचाल पदात् पदम्

M. N. Dutt: Thus assailed by Drona that mighty division of the son of Pandu could not stir one step forward, though striving vigorously.

BORI CE: 06-107-050

चेकितानं रणे क्रुद्धं भीष्मं प्रति जनेश्वर
चित्रसेनस्तव सुतः क्रुद्धरूपमवारयत्

MN DUTT: 04-113-039

चेकितानं रणे यत्तं भीष्मं प्रति जनेश्वर
चित्रसेनस्तव सुतः क्रुद्धरूपमवारयत्

M. N. Dutt: Then your son Chitrasena, with a fearful expression, checked in battle Chekitana advancing, O ruler of men, against Bhishma.

BORI CE: 06-107-051

भीष्महेतोः पराक्रान्तश्चित्रसेनो महारथः
चेकितानं परं शक्त्या योधयामास भारत

MN DUTT: 04-113-040

भीष्महेतोः पराक्रान्तश्चित्रसेनः पराक्रमी
चेकितानं परं शक्त्या योधयामास भारत

M. N. Dutt: Then for the sake of Bhishma, that mighty car-warriors (Chitrasena) endued with prowess and a praiseworthy quickness of hand, fought, O Bharata, to the best of his abilities, with Chekitana;

BORI CE: 06-107-052

तथैव चेकितानोऽपि चित्रसेनमयोधयत्
तद्युद्धमासीत्सुमहत्तयोस्तत्र पराक्रमे

MN DUTT: 04-113-041

तथैव चेकितानोऽपि चित्रसेनमवारयत्
तद् युद्धमासीत् सुमहत् तयोस्तत्र समागमे

M. N. Dutt: Similarly Chekitana also fought with him with equal ardor. Then fierce was the battle that commenced consequent upon their encountering each other.

BORI CE: 06-107-053

अर्जुनो वार्यमाणस्तु बहुशस्तनयेन ते
विमुखीकृत्य पुत्रं ते तव सेनां ममर्द ह

MN DUTT: 04-113-042

अर्जुनो वार्यमाणस्तु बहुशस्तत्र भारत
विमुखीकृत्य पुत्रं ते सेनां तव ममर्द ह
५६

M. N. Dutt: Then, O Bharata, Arjuna though resisted by your son, repulsed the latter's divisions and began to crush your troops.

BORI CE: 06-107-054

दुःशासनोऽपि परया शक्त्या पार्थमवारयत्
कथं भीष्मं परो हन्यादिति निश्चित्य भारत

MN DUTT: 04-113-043

दुःशासनोऽषि परया शक्त्या पार्थमवारयत्
कथं भीष्मं न नो हन्यादिति निश्चित्य भारत

M. N. Dutt: But Dushasana resisted Partha to the best of this powers, determined, O Bharata, that the latter might hot slay Bhishma.

BORI CE: 06-107-055

सा वध्यमाना समरे पुत्रस्य तव वाहिनी
लोड्यते रथिभिः श्रेष्ठैस्तत्र तत्रैव भारत

MN DUTT: 04-113-044

सा वध्यमाना समरे पुत्रस्य तव वाहिनी
लोड्यते रथिभिः श्रेष्ठस्तत्र तत्रैव भारत

M. N. Dutt: Thus the army of your son being thus slaughtered, the foremost of car-warriors began, O Bharata, to betray sings of agitation.

Home | About | Back to Book 06 Contents | ← Chapter 106 | Chapter 108 →