Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 06 – Chapter 108

BORI CE: 06-108-001

संजय उवाच
अथ वीरो महेष्वासो मत्तवारणविक्रमः
समादाय महच्चापं मत्तवारणवारणम्

BORI CE: 06-108-002

विधुन्वानो धनुः श्रेष्ठं द्रावयाणो महारथान्
पृतनां पाण्डवेयानां पातयानो महारथः

MN DUTT: 04-114-001

संजय उवाच अथ वीरो महेष्वासो मत्तवारणविक्रमः
समादाय महच्चापं मत्तवारणवारणम्
विन्धुन्वानो नरश्रेष्ठो द्रावयाणो वरूथिनीम्
पृतनां पाण्डवेयानां गाहमानो महाबलः

M. N. Dutt: Sanjaya said Then that foremost of men, the valiant Drona, that fierce bow-man possessed of the prowess of an infuriate elephants and of great energy taking up and shaking his bow capable of checking even an infuriate elephant, began to crush the arrayed lines of the Pandavas, having penetrated into their very midst.

BORI CE: 06-108-003

निमित्तानि निमित्तज्ञः सर्वतो वीक्ष्य वीर्यवान्
प्रतपन्तमनीकानि द्रोणः पुत्रमभाषत

MN DUTT: 04-114-002

निमित्तानि निमित्तज्ञः सर्वतो वीक्ष्य वीर्यवान्
प्रतपन्तमनीकानि द्रोणः पुत्रमभाषत

M. N. Dutt: That highly powerful one conversant with the nature of all omens beholding various omens on all sides, thus addressed his son who had also been consuming the ranks of the enemy.

BORI CE: 06-108-004

अयं स दिवसस्तात यत्र पार्थो महारथः
जिघांसुः समरे भीष्मं परं यत्नं करिष्यति

MN DUTT: 04-114-003

अयं हि दिवसस्तात यत्र पार्थो महाबलः
जिघांसुः समरे भीष्मं परं यत्नं करिष्यति

M. N. Dutt: "This indeed is the day, O son, on which the highly powerful son of Pritha desirous of slaying Bhishma in battle, will exert his utmost.

BORI CE: 06-108-005

उत्पतन्ति हि मे बाणा धनुः प्रस्फुरतीव मे
योगमस्त्राणि गच्छन्ति क्रूरे मे वर्तते मतिः

MN DUTT: 04-114-004

उत्पतन्ति हि मे बाणा धनुः प्रस्फुरतीव च
योगमस्त्राणि गच्छन्ति क्रूर मे वर्तते मतिः

M. N. Dutt: My arrows are coming out of their own accord, and my bow seems to gape. My weapons are falling off when I am trying to fix them on the bow-string, and my mind is losing and warmth.

BORI CE: 06-108-006

दिक्षु शान्तासु घोराणि व्याहरन्ति मृगद्विजाः
नीचैर्गृध्रा निलीयन्ते भारतानां चमूं प्रति

MN DUTT: 04-114-005

दिश्वशान्तानि घोराणि व्याहरन्ति मृगद्विजाः
नीचैर्गध्रा निलीयन्ते भारतानां चमूं प्रति

M. N. Dutt: Animals and birds are emitting fearful and inauspicious cries on all sides. The vultures are swooping down upon the mighty host of the Bharatas.

BORI CE: 06-108-007

नष्टप्रभ इवादित्यः सर्वतो लोहिता दिशः
रसते व्यथते भूमिरनुष्टनति वाहनम्

MN DUTT: 04-114-006

नष्टप्रभ इवादित्यः सर्वतो लोहिता दिशः
रसते व्यथते भूमिः कम्पतीव च सर्वशः

M. N. Dutt: The sun seems to be waned in its effulgence; all the points of the compass have assumed a crimson hue. The earth seems to be pained and to utter cries and to tremble on all sides.

BORI CE: 06-108-008

कङ्का गृध्रा बलाकाश्च व्याहरन्ति मुहुर्मुहुः
शिवाश्चाशिवनिर्घोषा वेदयन्त्यो महद्भयम्

MN DUTT: 04-114-007

कङ्का गृध्रा बलाकश्च व्याहरन्ति मुहुर्मुहुः
शिवाश्चैवाशिवा घोरा वेदयन्त्यो महद् भयम्

M. N. Dutt: The Kanka birds, the vultures and the cranes are incessantly uttering cries. The jackals are uttering inauspicious and dreadful yells foreboding a terrible calamity.

BORI CE: 06-108-009

पपात महती चोल्का मध्येनादित्यमण्डलात्
सकबन्धश्च परिघो भानुमावृत्य तिष्ठति

MN DUTT: 04-114-008

पपात महती चोल्का मध्येनादित्यमण्डलात्
सकबन्धश्च परिघो भानुमावृत्य तिष्ठति

M. N. Dutt: Mighty meteors seem to shot out for the centre of the solar disc. The constellation Parigha with irunkless form seems to over-rode the sun.

BORI CE: 06-108-010

परिवेषस्तथा घोरश्चन्द्रभास्करयोरभूत्
वेदयानो भयं घोरं राज्ञां देहावकर्तनम्

MN DUTT: 04-114-009

परिवेषस्तथा घोरश्चन्द्रभास्करयोरभूत्
वेदयानो भयं घोरं राज्ञां देहावकर्तनम्

M. N. Dutt: The and the lunar discs have assumed dreadful aspects, foreboding terrible calamity to the kings, in the shape of the mangling of। their bodies.

BORI CE: 06-108-011

देवतायतनस्थाश्च कौरवेन्द्रस्य देवताः
कम्पन्ते च हसन्ते च नृत्यन्ति च रुदन्ति च

MN DUTT: 04-114-010

देवतायतनस्थाश्च कौरवेन्द्रस्य देवताः
कम्पन्ते च हसन्ते च नृत्यन्ति च रुदन्ति च

M. N. Dutt: The images of gods consecrating the temples of the Kuru king are laughing trembling and dancing, and lamenting.

BORI CE: 06-108-012

अपसव्यं ग्रहाश्चक्रुरलक्ष्माणं निशाकरम्
अवाक्शिराश्च भगवानुदतिष्ठत चन्द्रमाः

MN DUTT: 04-114-011

अपसव्यं ग्रहाश्चक्रुरलक्ष्माणं दिवाकरम्
अवाक्शिराश्च भगवानुपातिष्ठत चन्द्रमाः

M. N. Dutt: The planets are revolving, keeping the inauspicious sun to their left; and the charming deity of the moon is risen with his horns downwards.

BORI CE: 06-108-013

वपूंषि च नरेन्द्राणां विगतानीव लक्षये
धार्तराष्ट्रस्य सैन्येषु न च भ्राजन्ति दंशिताः

MN DUTT: 04-114-012

वपूंषि च नरेन्द्राणां विगताभानि लक्षये
धार्तराष्ट्रस्य सैन्येषु न च भ्राजन्ति दंशिताः

M. N. Dutt: The persons of kings belonging to the host Dhritarashtra's son appear to have lost all splendor, and though clad in armour, they do not seem to be shining,

BORI CE: 06-108-014

सेनयोरुभयोश्चैव समन्ताच्छ्रूयते महान्
पाञ्चजन्यस्य निर्घोषो गाण्डीवस्य च निस्वनः

MN DUTT: 04-114-013

सेनयोरुभयोश्चापि समन्ताच्छूयते महान्
पाञ्चजन्यस्य निर्घोषो गाण्डीवस्य च निःस्वनः

M. N. Dutt: A loud uproar set up by the two armies is heard, as also the blare of the conch Panchajanya, and the twang of bow Gandiva.

BORI CE: 06-108-015

ध्रुवमास्थाय बीभत्सुरुत्तमास्त्राणि संयुगे
अपास्यान्यान्रणे योधानभ्यस्यति पितामहम्

MN DUTT: 04-114-014

ध्रुवमास्थाय बीभूत्सुरुत्तमास्त्राणि संयुगे
अपास्यान्यान् रणे योधानभ्येष्यति पितामहम्

M. N. Dutt: Surely Vibhatsu will, with the help of his excellent weapons, leaving, other warriors in battle, confront the grandsire.

BORI CE: 06-108-016

हृष्यन्ति रोमकूपानि सीदतीव च मे मनः
चिन्तयित्वा महाबाहो भीष्मार्जुनसमागमम्

MN DUTT: 04-114-015

हृष्यन्ति रोमकूपाणि सीदतीव च मे मनः
चिन्तयित्वा महाबाहो भीष्मार्जुनसमागमम्

M. N. Dutt: The pores, of the hair of my body are being contracted, and my mind mis-gives, thinking, o hero of long arms, of the battle that will ensue between Bhishma and Arjuna.

BORI CE: 06-108-017

तं चैव निकृतिप्रज्ञं पाञ्चाल्यं पापचेतसम्
पुरस्कृत्य रणे पार्थो भीष्मस्यायोधनं गतः

MN DUTT: 04-114-016

तं चेह निकृतिप्रज्ञं पाञ्चाल्यं पापचेतसम्
पुरस्कृत्य रणे पार्थो भीष्मस्यायोधनं गतः

M. N. Dutt: Placing before him that prince of the Panchalas, who is of sinful and who is ever inclined to deceitful behaviour, Partha is proceeding for battle towards Bhishma.

BORI CE: 06-108-018

अब्रवीच्च पुरा भीष्मो नाहं हन्यां शिखण्डिनम्
स्त्री ह्येषा विहिता धात्रा दैवाच्च स पुनः पुमान्

MN DUTT: 04-114-017

अब्रवीच्च पुरा भीष्मो नाहं हन्यां शिखण्डिनम्
स्त्री ह्येषा विहिता धात्रा दैवाच्च स पुनः पुमान्

M. N. Dutt: Bhishma had said before, I will never slay Shikhandin. He was created a female by the Creator, but has became a man out of chance only.

BORI CE: 06-108-019

अमङ्गल्यध्वजश्चैव याज्ञसेनिर्महारथः
न चामङ्गलकेतोः स प्रहरेदापगासुतः

MN DUTT: 04-114-018

अमङ्गल्यध्वजश्चैव याज्ञसेनिर्महाबलः
न ग्रामङ्गलिके तस्मिन् प्रहरेदापगासुतः

M. N. Dutt: This mighty son of Yajnasena is thus reckoned as an inauspicious sign. The son of the ocean-going Ganga will not therefore strike that inauspicious person.

BORI CE: 06-108-020

एतद्विचिन्तयानस्य प्रज्ञा सीदति मे भृशम्
अद्यैव तु रणे पार्थः कुरुवृद्धमुपाद्रवत्

MN DUTT: 04-114-019

एतद् विचिन्तयानस्य प्रज्ञा सीदति मे भृशम्
अभ्युद्यतो रणे पार्थः कुरुवृद्धमुपाद्रवत्

M. N. Dutt: Thus as I reflect, my mind mis-gives, knowing that Arjuna is rushing against the old grandsire of the Kurus, highly wrought up with rage.

BORI CE: 06-108-021

युधिष्ठिरस्य च क्रोधो भीष्मार्जुनसमागमः
मम चास्त्राभिसंरम्भः प्रजानामशुभं ध्रुवम्

MN DUTT: 04-114-020

युधिष्ठिरस्य च क्रोधो भीष्मश्चार्जुनसङ्गत्तः
मम चास्त्रसमारम्भः प्रजानामशिवं ध्रुवम्

M. N. Dutt: These three namely, the wrath of Yudhishthira, the encounter between Bhishma and Arjuna and my exceptions in this battle are surely very harmful to the creatures.

BORI CE: 06-108-022

मनस्वी बलवाञ्शूरः कृतास्त्रो दृढविक्रमः
दूरपाती दृढेषुश्च निमित्तज्ञश्च पाण्डवः

MN DUTT: 04-114-021

मनस्वी बलवाञ्छूरः कृतास्त्रो लघुविक्रमः
दूरपाती दृढेषुश्च निमित्तज्ञश्च पाण्डवः

M. N. Dutt: The son of Pandu is highly intelligent, endued with strength, heroic, accomplished in the use of weapons, possessed of great agility and lightness; he is capable of shooting his arrows to a great distance, and is firm in shooting them and is conversant with the nature of omens.

BORI CE: 06-108-023

अजेयः समरे चैव देवैरपि सवासवैः
बलवान्बुद्धिमांश्चैव जितक्लेशो युधां वरः

MN DUTT: 04-114-022

अजेयः समरे चापि देवैरपि सवासवैः
बलवान् बुद्धिमांश्चैव जितक्लेशो युधां वरः

M. N. Dutt: He is invincible in battle cven by the celestial headed by Vasava himself. He is mighty, quick-witted, indefeasible and the foremost of ali warriors;

BORI CE: 06-108-024

विजयी च रणे नित्यं भैरवास्त्रश्च पाण्डवः
तस्य मार्गं परिहरन्द्रुतं गच्छ यतव्रतम्

MN DUTT: 04-114-023

विजयी च रणे नित्यं भैरवास्त्रश्च पाण्डवः
तस्य मार्ग परिहरन् दुतं गच्छ यतव्रत

M. N. Dutt: He is ever victorious in battle and possessed of dreadful weapons. Avoiding his path do you repair to Bhishma of regulated vows.

BORI CE: 06-108-025

पश्य चैतन्महाबाहो वैशसं समुपस्थितम्
हेमचित्राणि शूराणां महान्ति च शुभानि च

BORI CE: 06-108-026

कवचान्यवदीर्यन्ते शरैः संनतपर्वभिः
छिद्यन्ते च ध्वजाग्राणि तोमराणि धनूंषि च

BORI CE: 06-108-027

प्रासाश्च विमलास्तीक्ष्णाः शक्त्यश्च कनकोज्ज्वलाः
वैजयन्त्यश्च नागानां संक्रुद्धेन किरीटिना

MN DUTT: 04-114-024

पश्यायैतन्महाघोरे संयुगे वैशसं महत्
हेमचित्राणि शूराणां महान्ति च शुभानि च
कवचान्यवदीर्यन्ते शरैः संनतपर्वभिः
छिद्यन्ते च ध्वजाग्राणि तोमराश्च धनूंषि च
प्रासाश्च विमलास्तीक्ष्णाः शक्त्यश्च कनकोज्ज्वला:
वैजयन्त्यश्च नागानां संक्रुद्धेन किरीटिना

M. N. Dutt: This day you will behold in battle a terrible massacre. Auspicious, mighty and gold-decked armors of heroes will be splintered into pieces with arrows of close knots; the tops of standards, the tomaras and bows, and resplendent and sharp lances, and dares of the effulgence of gold and the caparisons of elephants shall this day be torn and broken by the enraged diadem decked Arjuna.

BORI CE: 06-108-028

नायं संरक्षितुं कालः प्राणान्पुत्रोपजीविभिः
याहि स्वर्गं पुरस्कृत्य यशसे विजयाय च

MN DUTT: 04-114-025

नायं संरक्षितुं काल: प्राणान् पुत्रोपजीविभिः
याहि स्वर्ग पुरस्कृत्य यशसे विजयाय च

M. N. Dutt: This is not the time, O son for dependents to take care of their own lives. So, keeping paradise in view, do you rush to battle for winning victory and fame.

BORI CE: 06-108-029

हयनागरथावर्तां महाघोरां सुदुस्तराम्
रथेन संग्रामनदीं तरत्येष कपिध्वजः

MN DUTT: 04-114-026

रथनागहयावर्ती महाघोरां सुदुर्गमाम्
रथेन संग्रामनदी तरत्येष कपिध्वजः

M. N. Dutt: Yonder is Arjuna, with his banner bearing the emblem of an ape, crossing on his car the dreadful current of battle, having cars, elephants and chargers for its eddies and which is incapable of being crossed over.

BORI CE: 06-108-030

ब्रह्मण्यता दमो दानं तपश्च चरितं महत्
इहैव दृश्यते राज्ञो भ्राता यस्य धनंजयः

MN DUTT: 04-114-027

ब्रह्मण्यता दमो दानं तपश्च चरितं महत्
इहैव दृश्यते पार्थे भ्राता यस्य धनंजयः

M. N. Dutt: Devotion to the Brahmanas, self control, benevolence, asceticism, and laudable good conduct-these are to be found in that king only who owns for his brothers Dhananjaya.

BORI CE: 06-108-031

भीमसेनश्च बलवान्माद्रीपुत्रौ च पाण्डवौ
वासुदेवश्च वार्ष्णेयो यस्य नाथो व्यवस्थितः

MN DUTT: 04-114-028

भीमसेनश्च बलवान् माद्रीपुत्रौ च पाण्डवौ
वासुदेवश्च वार्ष्णेयो यस्य नाथो व्यवस्थितः

M. N. Dutt: The mighty Bhimasena and the two sons of Pandu begotten upon Madri, and who have the son of Vasudeva of the Vrishni race for his Saviour.

BORI CE: 06-108-032

तस्यैष मन्युप्रभवो धार्तराष्ट्रस्य दुर्मतेः
तपोदग्धशरीरस्य कोपो दहति भारतान्

MN DUTT: 04-114-029

तस्यैष मन्युप्रभवो धार्तराष्ट्रस्य दुर्मतेः
तपोदग्धशरीरस्य कोपो दहति भारतीम्

M. N. Dutt: It is the wrath, engendered by grief, of that Yudhishthira whose person have been consumed by the austerities of asceticism, that is consuming the host of the wicked-souled son off Dhritarashtra.

BORI CE: 06-108-033

एष संदृश्यते पार्थो वासुदेवव्यपाश्रयः
दारयन्सर्वसैन्यानि धार्तराष्ट्राणि सर्वशः

MN DUTT: 04-114-030

एष संदृश्यते पार्थो वासुदेवव्यपाश्रयः
दारयन् सर्वसैन्यानि धार्तराष्ट्राणि सर्वशः

M. N. Dutt: Yonder is seen the son of Pritha having Vasudeva for his protector, and checking all the troops of Dhritarashtra's host.

BORI CE: 06-108-034

एतदालोक्यते सैन्यं क्षोभ्यमाणं किरीटिना
महोर्मिनद्धं सुमहत्तिमिनेव नदीमुखम्

MN DUTT: 04-114-031

एतदालोक्यते सैन्यं क्षोभ्यमाणं किरीटिना
महोर्मिनद्धं सुमहत् तिमिनेव महाजलम्

M. N. Dutt: You is seen the army agitated by the diadem decked Arjuna, like the waters of the ocean agitated by a mighty whale.

BORI CE: 06-108-035

हाहाकिलकिलाशब्दाः श्रूयन्ते च चमूमुखे
याहि पाञ्चालदायादमहं यास्ये युधिष्ठिरम्

MN DUTT: 04-114-032

हाहाकिलकिलाशब्दाः श्रुयन्ते च चमूमुखे
याहि पाञ्चालदायादमहं यास्ये युधिष्ठिरम्

M. N. Dutt: Listen to the cries of 'Alas and Oh' and to the shrinks of agony and distress! Go, comfort the son of the Panchala king. I will confront Yudhishthira.

BORI CE: 06-108-036

दुर्लभं ह्यन्तरं राज्ञो व्यूहस्यामिततेजसः
समुद्रकुक्षिप्रतिमं सर्वतोऽतिरथैः स्थितैः

MN DUTT: 04-114-033

दुर्गमं ह्यन्तरं राज्ञो व्यूहस्यामिततेजसः
समुद्रकुक्षिप्रतिमं सर्वतोऽतिरथैः स्थितैः

M. N. Dutt: Protected as it is on all sides with Atirathas, the centre of the very strong array of the mighty king's troops is difficult of being penetrated into, like the bowels of sea being difficult of access.

BORI CE: 06-108-037

सात्यकिश्चाभिमन्युश्च धृष्टद्युम्नवृकोदरौ
परिरक्षन्ति राजानं यमौ च मनुजेश्वरम्

MN DUTT: 04-114-034

सात्यकिश्चाभिमन्युश्च धृष्टद्युम्नवृकोदरौ
पर्यरक्षन्त राजानं यमौ च मनुजेश्वरम्

M. N. Dutt: Satyaki, Abhimanyu, Dhrishtadyumna and Vrikodara, and the twins Nakula and Sahadeva are all engaged in protecting that foremost of men viz., king Yudhishthira.

BORI CE: 06-108-038

उपेन्द्रसदृशः श्यामो महाशाल इवोद्गतः
एष गच्छत्यनीकानि द्वितीय इव फल्गुनः

MN DUTT: 04-114-035

उपेन्द्रसदृशः श्यामो महाशाल इवोद्गतः
एष गच्छत्यनीकाग्रे द्वितीय इव फाल्गुनः

M. N. Dutt: Blue-complexioned like the younger brother of Indra, and tell like a mighty Sala tree, yonder is Abhimanyu rushing to fight at the head of his division, like a second Phalguna.

BORI CE: 06-108-039

उत्तमास्त्राणि चादत्स्व गृहीत्वान्यन्महद्धनुः
पार्श्वतो याहि राजानं युध्यस्व च वृकोदरम्

MN DUTT: 04-114-036

उत्तमास्त्राणि चाधत्स्व गृहीत्वा च महद् धनुः
पार्षतं याहि राजानं युध्यस्व च वृकोदरम्

M. N. Dutt: Make your excellent weapons ready, grasp your mighty bow, and then rush against the royal son of Prishata and fight also with Vrikodara.

BORI CE: 06-108-040

को हि नेच्छेत्प्रियं पुत्रं जीवन्तं शाश्वतीः समाः
क्षत्रधर्मं पुरस्कृत्य ततस्त्वा विनियुज्महे

MN DUTT: 04-114-037

को हि नेच्छेत् प्रियं पुत्रं जीवन्तं शाश्वतीः समाः
क्षत्रधर्मं तु सम्प्रेक्ष्य ततस्त्वां नियुनज्म्यहम्

M. N. Dutt: What person wishes not his dear loved son to live for eternal years? But in view of the duties of Kshatriyas, I do command you to fight.

BORI CE: 06-108-041

एष चापि रणे भीष्मो दहते वै महाचमूम्
युद्धे सुसदृशस्तात यमस्य वरुणस्य च

MN DUTT: 04-114-038

एष चातिरणे भीष्मो दहते वै महाचमूम्
युद्धेषु सदृशस्तात यमस्य वरुणस्य च

M. N. Dutt: Yonder is Bhishma, equal in battle to Death himself or Varuna, O son, consuming the hostile host.

Home | About | Back to Book 06 Contents | ← Chapter 107 | Chapter 109 →