Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 06 – Chapter 111

BORI CE: 06-111-001

धृतराष्ट्र उवाच
कथं शांतनवो भीष्मो दशमेऽहनि संजय
अयुध्यत महावीर्यैः पाण्डवैः सहसृञ्जयैः

BORI CE: 06-111-002

कुरवश्च कथं युद्धे पाण्डवान्प्रत्यवारयन्
आचक्ष्व मे महायुद्धं भीष्मस्याहवशोभिनः

MN DUTT: 04-117-001

धृतराष्ट्र उवाच कथं शान्तनवो भीष्मो दशमेऽहनि संजय
अयुध्यत महावीर्यः पाण्डवैः सहसृञ्जयैः
कुरवश्च कथं युद्धे पाण्डवान् प्रत्यवारयन्
आचक्ष्व मे महायुद्धं भीष्मस्याहवशोभिनः

M. N. Dutt: Dhritarashtra said How, O Sanjaya, did the highly puissant son of Shantanu, viz., Bhishma fight on the tenth day with the Pandavas and the Srinjayas? How did also the Kurus, check the Pandavas in battle? Describe to me the fierce battle that Bhishma, that ornament of battlefield, fought with the foe.

BORI CE: 06-111-003

संजय उवाच
कुरवः पाण्डवैः सार्धं यथायुध्यन्त भारत
यथा च तदभूद्युद्धं तत्ते वक्ष्यामि शृण्वतः

MN DUTT: 04-117-002

संजय उवाच कुरवः पाण्डवैः सार्धं यदयुध्यन्त भारत
यथा च तदभूद् युद्धं तत् तु वक्ष्यामि साम्प्रतम्

M. N. Dutt: Sanjaya said I shall, O Bharata, rehearse to you as to how did the Kurus fight with the Pandavas, and how also did that battle rage.

BORI CE: 06-111-004

प्रेषिताः परलोकाय परमास्त्रैः किरीटिना
अहन्यहनि संप्राप्तास्तावकानां रथव्रजाः

MN DUTT: 04-117-003

गमिताः परलोकाय परमास्त्रैः किरीटिना
अहन्यहनि संक्रुद्धास्तावकानां महारथाः

M. N. Dutt: Day after day, the irate mighty car-warriors of your armny were conveyed to the regions of the departed by the excellent weapons shot by the diadem-decked Arjuna.

BORI CE: 06-111-005

यथाप्रतिज्ञं कौरव्यः स चापि समितिंजयः
पार्थानामकरोद्भीष्मः सततं समितिक्षयम्

MN DUTT: 04-117-004

यथाप्रतिज्ञं कौरव्यः स चापि समितिंजयः
पार्थानामकरोद् भीष्मः सततं समितिक्षयम्

M. N. Dutt: That conqueror of assembled enemies, viz., Bhishma, that foremost of Kuru heroes ever redeeming his vows, also destroyed the hosts of the Pandavas.

BORI CE: 06-111-006

कुरुभिः सहितं भीष्मं युध्यमानं महारथम्
अर्जुनं च सपाञ्चाल्यं दृष्ट्वा संशयिता जनाः

MN DUTT: 04-117-005

कुरुभिः सहितं भीष्मं युध्यमानं परंतप
अर्जुनं च समाञ्चाल्यं संशयो विजयेऽभवत्

M. N. Dutt: Beholding Bhishma fighting at the head of the Kurus and Arjuna at the head of Panchala troops, we were unable, O afflicter of foes, to divine as to which side would be victorious.

BORI CE: 06-111-007

दशमेऽहनि तस्मिंस्तु भीष्मार्जुनसमागमे
अवर्तत महारौद्रः सततं समितिक्षयः

MN DUTT: 04-117-006

दशमेऽहनि तस्मिंस्तु भीष्मार्जुनसमागमे
अवर्तत महारौद्रः सततं समितिक्षयः

M. N. Dutt: Then in that battle on the tenth day when Bhishma and Arjuna confronted one another, the carnage that was caused was indeed terrible to the extreme.

BORI CE: 06-111-008

तस्मिन्नयुतशो राजन्भूयश्च स परंतपः
भीष्मः शांतनवो योधाञ्जघान परमास्त्रवित्

MN DUTT: 04-117-007

तस्मिन्नयुतशो राजन् भूयशश्च परतपः
भीष्मं शान्तनवो योधाञ्जघान परमास्त्रवित्

M. N. Dutt: Then Bhishma, the son of Shantanu, that hero conversant with excellent weapons, slew, O afflicter of foes, many warriors by millions and thousands.

BORI CE: 06-111-009

येषामज्ञातकल्पानि नामगोत्राणि पार्थिव
ते हतास्तत्र भीष्मेण शूराः सर्वेऽनिवर्तिनः

MN DUTT: 04-117-008

येषामज्ञातकल्पानि नामगोत्राणि पार्थिवः
ते हतास्तत्र भीष्मेण शूराः सर्वेऽनिवर्तिनः

M. N. Dutt: Many were the number of those unretreating heroes, heroes, whose names and designations and families were not known, who lay slaughtered by Bhishma on the field of battle.

BORI CE: 06-111-010

दशाहानि ततस्तप्त्वा भीष्मः पाण्डववाहिनीम्
निरविद्यत धर्मात्मा जीवितेन परंतपः

MN DUTT: 04-117-009

दशाहानि ततस्तप्त्वा भीष्मः पाण्डववाहिनीम्
निरविद्यत धर्मात्मा जीवितेन परंतप

M. N. Dutt: Having consumed the Pandava ranks for ten days, the high-souled Bhishma, O afflicter of foes, became disregardful of his life.

BORI CE: 06-111-011

स क्षिप्रं वधमन्विच्छन्नात्मनोऽभिमुखं रणे
न हन्यां मानवश्रेष्ठान्संग्रामेऽभिमुखानिति

BORI CE: 06-111-012

चिन्तयित्वा महाबाहुः पिता देवव्रतस्तव
अभ्याशस्थं महाराज पाण्डवं वाक्यमब्रवीत्

MN DUTT: 04-117-010

स क्षिप्रं वधमन्विच्छन्नात्मनोऽभिमुखो रणे
न हन्यां मानवश्रेष्ठान् संग्रामे सुबहूनिति
चिन्तयित्वा महाबाहुः पिता देवव्रतस्तव
अभ्याशस्थं महाराज पाण्डवं वाक्यमब्रवीत्

M. N. Dutt: Then wishing his quick slaughter at the face of the armies, and thinking, 'I will no longer slay foremost of car-warriors in battle,' your mighty-armed father Devavrata, addressing Yudhishthira who was then near him said these words.

BORI CE: 06-111-013

युधिष्ठिर महाप्राज्ञ सर्वशास्त्रविशारद
शृणु मे वचनं तात धर्म्यं स्वर्ग्यं च जल्पतः

MN DUTT: 04-117-011

युधिष्ठिर महाप्राज्ञ सर्वशास्त्रविशारद
शृणुष्व वचनं तात धर्म्य स्वर्यं च जल्पतः

M. N. Dutt: "O Yudhishthira, O very wise one, O you familiar with all the Shastras! Hear, O sire, I speak these words, that are fraught with moral teachings and that are capable of securing paradise for any one.

BORI CE: 06-111-014

निर्विण्णोऽस्मि भृशं तात देहेनानेन भारत
घ्नतश्च मे गतः कालः सुबहून्प्राणिनो रणे

MN DUTT: 04-117-012

निर्विष्णोऽस्मि भृशं तात देहेनानेन भारत
घ्नतश्च मे गतः कालः सुबहून् प्राणिनो रणे

M. N. Dutt: O Bharata, O sire, I am disgusted with this body of mine. I have passed my days in slaying numerous creatures in battle.

BORI CE: 06-111-015

तस्मात्पार्थं पुरोधाय पाञ्चालान्सृञ्जयांस्तथा
मद्वधे क्रियतां यत्नो मम चेदिच्छसि प्रियम्

MN DUTT: 04-117-013

तस्मात् पार्थं पुरोधाय पञ्चालान् संजयांस्तथा
मद्वधे क्रियतां यत्नो मम चेदिच्छसि प्रियम्

M. N. Dutt: So if you desire to do me a good turn, strive your best for slaying me, placing the Panchalas and Srinjayas with Partha, before yourself."

BORI CE: 06-111-016

तस्य तन्मतमाज्ञाय पाण्डवः सत्यदर्शनः
भीष्मं प्रतिययौ यत्तः संग्रामे सह सृञ्जयैः

MN DUTT: 04-117-014

तस्य तन्मतमाज्ञाय पाण्डवः सत्यदर्शनः
भीष्मं प्रति ययौ राजा संग्रामे सह संजयैः

M. N. Dutt: Ascertaining that to be the desire of Bhishma, king Yudhishthira of unerring sight rushed against Bhishma in battle with the Srinjayas for his supporters.

BORI CE: 06-111-017

धृष्टद्युम्नस्ततो राजन्पाण्डवश्च युधिष्ठिरः
श्रुत्वा भीष्मस्य तां वाचं चोदयामासतुर्बलम्

MN DUTT: 04-117-015

धृष्टद्युम्नस्ततो राजन् पाण्डवश्च युधिष्ठिरः
श्रुत्वा भीष्मस्य तां वाचं चोदयामासतुर्बलम्

M. N. Dutt: Thereupon, o king, Dhrishtadyumna and Yudhishthira the son of Pandu, having heard those words of Bhishma urged on their forces saying:

BORI CE: 06-111-018

अभिद्रवत युध्यध्वं भीष्मं जयत संयुगे
रक्षिताः सत्यसंधेन जिष्णुना रिपुजिष्णुना

MN DUTT: 04-117-016

युधिष्ठिर उवाच अभिद्रवध्वं युध्यध्वं भीष्मं जयत संयुगे
रक्षिताः सत्यसंधेन जिष्णुना रिपुजिष्णुना

M. N. Dutt: Yudhishthira said Proceed, fight! conquer Bhishma in battle; you will be protected by Jishnu of unerring aim who is ever the conqueror of foes;

BORI CE: 06-111-019

अयं चापि महेष्वासः पार्षतो वाहिनीपतिः
भीमसेनश्च समरे पालयिष्यति वो ध्रुवम्

MN DUTT: 04-117-017

अयं चापि महेष्वासः पार्षतो वाहिनीपतिः
भीमसेनश्च समरे पालयिष्यति वो ध्रुवम्

M. N. Dutt: This fierce bowman the son of Prishata the commander of our hosts and Bhimasena also, will assuredly protect you all in battle.

BORI CE: 06-111-020

न वै भीष्माद्भयं किंचित्कर्तव्यं युधि सृञ्जयाः
ध्रुवं भीष्मं विजेष्यामः पुरस्कृत्य शिखण्डिनम्

MN DUTT: 04-117-018

मा वो भीष्माद् भयं किञ्चिदस्त्वद्य युधि संजयाः
ध्रुवं भीष्मं विजेष्यामः पुरस्कृत्य शिखण्डिनम्

M. N. Dutt: He Srinjayas, entertain no fear of Bhishma in battle today! Placing Shikhandin in our van we will assuredly conquer Bhishma in battle.”

BORI CE: 06-111-021

तथा तु समयं कृत्वा दशमेऽहनि पाण्डवाः
ब्रह्मलोकपरा भूत्वा संजग्मुः क्रोधमूर्छिताः

MN DUTT: 04-117-019

ते तथा समयं कृत्वा दशमेऽहनि पाण्डवाः
ब्रह्मलोकपरा भूत्वा संजग्मुः क्रोधमूर्छिताः

M. N. Dutt: Sanjaya said Then on the tenth day, making all these arrangements, the Pandavas determined to conquer or to go to the regions of Brahma; and infuriate with rage, they encountered Bhishma.

BORI CE: 06-111-022

शिखण्डिनं पुरस्कृत्य पाण्डवं च धनंजयम्
भीष्मस्य पातने यत्नं परमं ते समास्थिताः

MN DUTT: 04-117-020

शिखण्डिनं पुरस्कृत्य पाण्डवं च धनंजयम्
भीष्मस्य पातने यत्नं परमं ते समास्थिताः

M. N. Dutt: Placing Shikhandin and Dhananjaya the son of Pandu at their head, they struggled arduously to overthrown Bhishma.

BORI CE: 06-111-023

ततस्तव सुतादिष्टा नानाजनपदेश्वराः
द्रोणेन सहपुत्रेण सहसेना महाबलाः

MN DUTT: 04-117-021

ततस्तव सुतादिष्टा नानाजनपदेश्वराः
द्रोणेन सहपुत्रेण सहसेना महाबलाः

M. N. Dutt: Then numerous heroic rulers of various countries commanded by your son, accompanied by their sons, and by their own mighty divisions,

BORI CE: 06-111-024

दुःशासनश्च बलवान्सह सर्वैः सहोदरैः
भीष्मं समरमध्यस्थं पालयां चक्रिरे तदा

MN DUTT: 04-117-022

दुःशासनश्च बलवान् सह सर्वैः सहोदरैः
भीष्मं समरमध्यस्थं पालयाञ्चक्रिरे तदा

M. N. Dutt: As also your highly puissant son Dushasana supported by all his uterine brothers, then began to support Bhishma staying in the midst of the troops.

BORI CE: 06-111-025

ततस्तु तावकाः शूराः पुरस्कृत्य यतव्रतम्
शिखण्डिप्रमुखान्पार्थान्योधयन्ति स्म संयुगे

MN DUTT: 04-117-023

ततस्तु तावकाः शूराः पुरस्कृत्य महाव्रतम्
शिखण्डिप्रमुखान् पार्थान् योधयन्ति स्म संयुगे

M. N. Dutt: Then all your warriors placing before them Bhishma of regulated vows began to fight with the Partha's having Shikhandin at their van.

BORI CE: 06-111-026

चेदिभिश्च सपाञ्चालैः सहितो वानरध्वजः
ययौ शांतनवं भीष्मं पुरस्कृत्य शिखण्डिनम्

MN DUTT: 04-117-024

चेदिभिस्तु सपञ्चालैः सहितो वानरध्वजः
ययौ शान्तनवं भीष्मं पुरस्कृत्य शिखण्डिनम्

M. N. Dutt: Then that hero having the ape as the device on his standard, placing Shikhandin before him and accompanied by the Chedis and Panchalas, rushed against Bhishma the son of Shantanu.

BORI CE: 06-111-027

द्रोणपुत्रं शिनेर्नप्ता धृष्टकेतुस्तु पौरवम्
युधामन्युः सहामात्यं दुर्योधनमयोधयत्

MN DUTT: 04-117-025

द्रोणपुत्रं शिनेर्नप्ता धृष्टकेतुस्तु पौरवम्
अभिमन्युः सहामात्यं दुर्योधनमयोधयत्

M. N. Dutt: The grandson of Shini fought with Drona's son, Dhrishtaketu with the descendant of Puru and Yudhamanyu with king. Duryodhana and his ministers. son

BORI CE: 06-111-028

विराटस्तु सहानीकः सहसेनं जयद्रथम्
वृद्धक्षत्रस्य दायादमाससाद परंतपः

MN DUTT: 04-117-026

विराटस्तु सहानीकः सहसेनं जयद्रथम्
वृद्धक्षत्रस्य दायादमाससाद परंतप

M. N. Dutt: Then, O afflicter of foes, Virata supported by his division confronted Jayadratha with his troops, that heir of Vridhakshatra.

BORI CE: 06-111-029

मद्रराजं महेष्वासं सहसैन्यं युधिष्ठिरः
भीमसेनाभिगुप्तश्च नागानीकमुपाद्रवत्

MN DUTT: 04-117-027

मद्रराजं महेष्वासं सहसैन्यं युधिष्ठिरः
भीमसेनोऽभिगुप्तस्तु नागानीकमुपाद्रवत्

M. N. Dutt: Yudhishthira encountered the king of Madras supported by his soldiers. Bhimasena also, well protected, assaulted the elephant division of the enemy.

BORI CE: 06-111-030

अप्रधृष्यमनावार्यं सर्वशस्त्रभृतां वरम्
द्रोणं प्रति ययौ यत्तः पाञ्चाल्यः सह सोमकैः

MN DUTT: 04-117-028

अप्रधृष्यमनावार्यं सर्वशस्त्रभृतां वरम्
द्रौणिं प्रति ययौ यत्तः पाञ्चाल्यः सह सोदरैः

M. N. Dutt: The prince of the Panchalas wrought up with rage and supported by his uterine brothers rushed against Drona's invincible, irresistible, and foremost of all wielders of weapons.

BORI CE: 06-111-031

कर्णिकारध्वजं चापि सिंहकेतुररिंदमः
प्रत्युज्जगाम सौभद्रं राजपुत्रो बृहद्बलः

MN DUTT: 04-117-029

कर्णिकारध्वजं चैव सिंहकेतुररिंदमः
प्रत्युज्जगाम सौभद्रं राजपुत्रो बृहद्बलः

M. N. Dutt: That subduer of enemies, viz., prince Brihadbala, confronted Subhadra's son who bore the device of a lion on his standard and whose flag resembled a shaking Karnikara flower.

BORI CE: 06-111-032

शिखण्डिनं च पुत्रास्ते पाण्डवं च धनंजयम्
राजभिः समरे सार्धमभिपेतुर्जिघांसवः

MN DUTT: 04-117-030

शिखण्डिनं च पुत्रास्ते पाण्डवं च धनंजयम्
राजभिः समरे पार्थमभिपेतुर्जिघांसवः

M. N. Dutt: Then your sons accompanied by other monarchs, fell upon Shikhandin and that son of Pandu namely Dhananjaya, desirous of slaying them both.

BORI CE: 06-111-033

तस्मिन्नतिमहाभीमे सेनयोर्वै पराक्रमे
संप्रधावत्स्वनीकेषु मेदिनी समकम्पत

MN DUTT: 04-117-031

तस्मिन्नतिमहाभीमे सेनयोर्क पराक्रमे
सम्प्रधावत्स्वनीकेषु मेदिनी समकम्पत

M. N. Dutt: Then when the fighters of the two hosts rushed impetuously against one another in thai terrible combat, the earth shook underneath their tread.

BORI CE: 06-111-034

तान्यनीकान्यनीकेषु समसज्जन्त भारत
तावकानां परेषां च दृष्ट्वा शांतनवं रणे

MN DUTT: 04-117-032

तान्यनीकान्यनीकेषु समसज्जन्त भारत
तावकानां परेषां च दृष्ट्वा शान्तनवं रणे

M. N. Dutt: Beholding Shantanu's son in battle, the divisions of your army and those of the enemy clashed against one another, O Bharata.

BORI CE: 06-111-035

ततस्तेषां प्रयततामन्योन्यमभिधावताम्
प्रादुरासीन्महाञ्शब्दो दिक्षु सर्वासु भारत

MN DUTT: 04-117-033

ततस्तेषां प्रतप्तानामन्योन्यमभिधावताम्
प्रादुरासीन्महाशब्दो दिक्षु सर्वासु भारत

M. N. Dutt: Then when, infuriated, those two hosts rushed against one another, terrible was the din that filled all the different quarters of the earth, OBharata.

BORI CE: 06-111-036

शङ्खदुन्दुभिघोषैश्च वारणानां च बृंहितैः
सिंहनादैश्च सैन्यानां दारुणः समपद्यत

MN DUTT: 04-117-034

शवदुन्दुभिघोषश्च वारणानां च बृहितैः
सिंहनादश्च सैन्यानां दारुणः समपद्यत

M. N. Dutt: And the din become still more awful being aggravated by the blare of conchs and the sound of drums and the roars of elephants and the war-cries of the troops.

BORI CE: 06-111-037

सा च सर्वनरेन्द्राणां चन्द्रार्कसदृशी प्रभा
वीराङ्गदकिरीटेषु निष्प्रभा समपद्यत

MN DUTT: 04-117-035

स च सर्वनरेन्द्राणां चन्द्रार्कसदृशी प्रभा
वीराङ्गदकिरीटेषु निष्प्रभा समपद्यत

M. N. Dutt: Then the radiance emitted from the bracelets and diadems of all the royal warriorsradiance resembling the splendour of the sun or the moon-become bedimmed.

BORI CE: 06-111-038

रजोमेघाश्च संजज्ञुः शस्त्रविद्युद्भिरावृताः
धनुषां चैव निर्घोषो दारुणः समपद्यत

MN DUTT: 04-117-036

रजोमेघास्तु संजजुः शस्त्रविद्युद्भिरावृताः
धनुषां चापि निर्घोषो दारुणः समपद्यत

M. N. Dutt: Clouds of dust were raised in which played the lighting consisting of the flashes of weapons. The twang of bows also became tremendous.

BORI CE: 06-111-039

बाणशङ्खप्रणादाश्च भेरीणां च महास्वनाः
रथघोषश्च संजग्मुः सेनयोरुभयोरपि

MN DUTT: 04-117-037

बाणशङ्खप्रणादाश्च भेरीणां च महास्वनाः
स्थघोषश्च संजज्ञे सेनयोरुभयोरपि

M. N. Dutt: The whizzing of arrows, the blare of conchs, the loud sound of the drums, and the clatter of cars of the warriors of both the hosts were indeed awful.

BORI CE: 06-111-040

प्रासशक्त्यृष्टिसंघैश्च बाणौघैश्च समाकुलम्
निष्प्रकाशमिवाकाशं सेनयोः समपद्यत

MN DUTT: 04-117-038

प्रासख्यृष्टिसबैश्च बाणौघश्च समाकुलम्
निष्प्रकाशमिवाकाशं सेनयोः समपद्यत

M. N. Dutt: The sky over the head of the two armies assumed a lowering aspect in consequence of the numerous dares, javelins, lances and arrows shot and hurled by them.

BORI CE: 06-111-041

अन्योन्यं रथिनः पेतुर्वाजिनश्च महाहवे
कुञ्जराः कुञ्जराञ्जघ्नुः पदातींश्च पदातयः

MN DUTT: 04-117-039

अन्योन्यं रथिन: पेतुर्वाजिनश्च महाहवे
कुञ्जरान् कुञ्जरा जनुः पादातांश्च पदातयः

M. N. Dutt: In that dreadful battle car-warriors and horsemen, smote down one another Elephants crushed elephants, and foot-soldiers slew footsoldiers.

BORI CE: 06-111-042

तदासीत्सुमहद्युद्धं कुरूणां पाण्डवैः सह
भीष्महेतोर्नरव्याघ्र श्येनयोरामिषे यथा

MN DUTT: 04-117-040

तत्रासीत् सुमहद् युद्धं कुरूणां पाण्डवैः सह
भीष्महेतोर्नरव्याघ्र श्येनयोरामिषे यथा

M. N. Dutt: Then, O foremost of men, like the fight between two hawks for a piece of meat, the fight, for the sake of Bhishma, between the Pandavas and the Kurus, become very awful.

BORI CE: 06-111-043

तयोः समागमो घोरो बभूव युधि भारत
अन्योन्यस्य वधार्थाय जिगीषूणां रणाजिरे

MN DUTT: 04-117-041

तेषां समागमो घोरो बभूव युधि संगतः
अन्योन्यस्य वधार्थाय जीगीषूणां महाहवे

M. N. Dutt: Then dreadful was the encounter in that battle between those two armies, each desirous of slaughtering and gaining victory over its rival.

Home | About | Back to Book 06 Contents | ← Chapter 110 | Chapter 112 →