Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 07 – Chapter 029

BORI CE: 07-029-001

संजय उवाच
प्रियमिन्द्रस्य सततं सखायममितौजसम्
हत्वा प्राग्ज्योतिषं पार्थः प्रदक्षिणमवर्तत

MN DUTT: 05-030-001

संजय उवाच प्रियमिन्द्रस्य सततं सखायममितौजसम्
हत्वा प्राग्ज्योतिषं पार्थः प्रदक्षिणमवर्तत

M. N. Dutt: Sanjaya said Having slain the ruler of the Pragjyotisas who was the friend and favourite of Indra and who was possessed of immeasurable prowess, the son of Pritha circumambulated him.

BORI CE: 07-029-002

ततो गान्धारराजस्य सुतौ परपुरंजयौ
आर्छेतामर्जुनं संख्ये भ्रातरौ वृषकाचलौ

MN DUTT: 05-030-002

ततो गान्धारराजस्य सुतौ परपुरंजयौ
अर्देतामर्जुनं संख्ये भ्रातरौ वृषकाचलौ

M. N. Dutt: Thereafter, Vrisaka and Achala, the two sons of the king of the Gandharas, both competent to subjugate hostile cities, began to afflict the son of Pandu in battle.

BORI CE: 07-029-003

तौ समेत्यार्जुनं वीरौ पुरः पश्चाच्च धन्विनौ
अविध्येतां महावेगैर्निशितैराशुगैर्भृशम्

MN DUTT: 05-030-003

तौ समेत्यार्जुनं वीरौ पुरु पश्चाच्च धन्विनौ
अविध्येतां महावेगैर्निशितैराशुगै शम्

M. N. Dutt: Those two heroic bowmen assailing Arjuna simultaneously from the rear and the van, began to pierce him with swift-flying arrows coursing with vehemence.

BORI CE: 07-029-004

वृषकस्य हयान्सूतं धनुश्छत्रं रथं ध्वजम्
तिलशो व्यधमत्पार्थः सौबलस्य शितैः शरैः

MN DUTT: 05-030-004

वृषकस्य हयान् सूतं धनुश्छत्रं रथं ध्वजम्
तिलशोव्यधमत् पार्थः सौबलस्य शितैः शरैः

M. N. Dutt: Thereupon with whetted shafts, Pritha's son cut-off into fragments the steeds the charioteer, the bow, the standard, the umbrella and the chariot of Vrishaka the son of Subala.

BORI CE: 07-029-005

ततोऽर्जुनः शरव्रातैर्नानाप्रहरणैरपि
गान्धारान्व्याकुलांश्चक्रे सौबलप्रमुखान्पुनः

MN DUTT: 05-030-005

ततोऽर्जुनः शरवातै नाप्रहरणैरपि
गान्धारानाकुलांश्चक्रे सौबलप्रमुखान् पुनः

M. N. Dutt: Thereafter Arjuna with showers of arrows and various other weapons, began to afflict the Gandharas headed by Subala and others.

BORI CE: 07-029-006

ततः पञ्चशतान्वीरान्गान्धारानुद्यतायुधान्
प्राहिणोन्मृत्युलोकाय क्रुद्धो बाणैर्धनंजयः

MN DUTT: 05-030-006

ततः पञ्चशतान् वीरान् गान्धारानुद्यतायुधान्
प्राहिणोन्मृत्युलोकाय क्रुद्धो बाणैर्धनंजयः

M. N. Dutt: Then wrought up with wrath, Dhananjaya dispatched, by means of his arrows, to the regions of Death, five hundred heroic Gandhara warriors with their weapons held over their heads.

BORI CE: 07-029-007

हताश्वात्तु रथात्तूर्णमवतीर्य महाभुजः
आरुरोह रथं भ्रातुरन्यच्च धनुराददे

MN DUTT: 05-030-007

हताश्वात् तु रथात् तूर्णनवतीर्य महाभुजः
आरुरोह रथं भ्रातुरन्यच्च धनुराददे

M. N. Dutt: Meanwhile the mighty-armed Vrishaka alighting from his chariot of which the horses were slain, ascended the car of his brother with agility and grasped another bow.

BORI CE: 07-029-008

तावेकरथमारूढौ भ्रातरौ वृषकाचलौ
शरवर्षेण बीभत्सुमविध्येतां पुनः पुनः

MN DUTT: 05-030-008

तावेकरथमारूढौ भ्रातरौ वृषकाचलौ
शरवर्षेण बीभत्सुमविध्येतां मुहुर्मुहुः

M. N. Dutt: Then those two heroic brothers Vrishaka and Achala, both riding on the self same car, began incessantly to pierce Pritha's son with their arrowy downpour.

BORI CE: 07-029-009

स्यालौ तव महात्मानौ राजानौ वृषकाचलौ
भृशं निजघ्नतुः पार्थमिन्द्रं वृत्रबलाविव

MN DUTT: 05-030-009

स्यालौ तव महात्मानौ राजानौ वृषकाचलौ
भृशं विजनतुः पार्थमिन्द्रं वृत्रबलाविव

M. N. Dutt: Then those two kings, your brothers-in-law, viz., Vrishaka and Achala of illustrious souls, began to wound Partha sorely, like Bala or Vritra wounding Indra himself.

BORI CE: 07-029-010

लब्धलक्ष्यौ तु गान्धारावहतां पाण्डवं पुनः
निदाघवार्षिकौ मासौ लोकं घर्माम्बुभिर्यथा

MN DUTT: 05-030-010

लब्धलक्ष्यौ तु गान्धारावहतां पाण्डवं पुनः
निदाघवार्षिकौ मासौ लोकं धर्मोशु भिर्यथा

M. N. Dutt: The two Gandhara kings of unerring aims, again and again pierced Pandu's son like the summer and the rainy months of the year piercing the world with heat and rain respectively.

BORI CE: 07-029-011

तौ रथस्थौ नरव्याघ्रौ राजानौ वृषकाचलौ
संश्लिष्टाङ्गौ स्थितौ राजञ्जघानैकेषुणार्जुनः

MN DUTT: 05-030-011

तौ रथस्थौ नरव्याघ्रौ राजानौ वृषकाचलौ
संश्लिष्टाङ्गौ स्थितौ राजञ्जघानेकेषुणाऽर्जुनः

M. N. Dutt: Thereat, O monarch, Arjuna with a single shaft slew those two foremost of men, those two princes, viz., Vrishaka and Achala who had been riding on the same chariot side by side.

BORI CE: 07-029-012

तौ रथात्सिंहसंकाशौ लोहिताक्षौ महाभुजौ
गतासू पेततुर्वीरौ सोदर्यावेकलक्षणौ

MN DUTT: 05-030-012

तौ स्थात् सिंहसंकाशौ लोहिताक्षौ महाभुजौ
राजन् सम्पेततुर्वीरौ सोदर्यावेकलक्षणौ

M. N. Dutt: Thereupon those two heroic brothers with red eyes, possessed on long arms, having similar features and looking like two lions, fell down from their car.

BORI CE: 07-029-013

तयोर्देहौ रथाद्भूमिं गतौ बन्धुजनप्रियौ
यशो दश दिशः पुण्यं गमयित्वा व्यवस्थितौ

MN DUTT: 05-030-013

तयोर्भूमिं गतौ देहौ रथाद् बन्धुजनप्रियौ
यशो दश दिशः पुण्यं गमयित्वा व्यवस्थितौ

M. N. Dutt: Then their bodies, so much tended by their friends and favourities, falling from the car, lay prostrate on the Earth, spreading sacred fame in all the ten points of the compass.

BORI CE: 07-029-014

दृष्ट्वा विनिहतौ संख्ये मातुलावपलायिनौ
भृशं मुमुचुरश्रूणि पुत्रास्तव विशां पते

MN DUTT: 05-030-014

दृष्ट्वा विनिहतौ संख्ये मातुलावपलायिनौ
भृशं मुमुचुरश्रूणि पुत्रास्तव विशाम्पते

M. N. Dutt: Thereafter, O ruler of men, your sons beholding their two unretreating and heroic maternal uncles slain, began unceasingly to discharge weapons.

BORI CE: 07-029-015

निहतौ भ्रातरौ दृष्ट्वा मायाशतविशारदः
कृष्णौ संमोहयन्मायां विदधे शकुनिस्ततः

MN DUTT: 05-030-015

निहतौ भ्रातरौ दृष्ट्वा मायाशतविशारदः
कृष्णौ सम्मोहयन् मायां विदधे शकुनिस्ततः

M. N. Dutt: Then, conversant with hundred kinds of illusion, Shakuni beholding his two brothers slain spread a mighty illusion for confounding the two Krishnas.

BORI CE: 07-029-016

लगुडायोगुडाश्मानः शतघ्न्यश्च सशक्तयः
गदापरिघनिस्त्रिंशशूलमुद्गरपट्टिशाः

BORI CE: 07-029-017

सकम्पनर्ष्टिनखरा मुसलानि परश्वधाः
क्षुराः क्षुरप्रनालीका वत्सदन्तास्त्रिसंधिनः

BORI CE: 07-029-018

चक्राणि विशिखाः प्रासा विविधान्यायुधानि च
प्रपेतुः सर्वतो दिग्भ्यः प्रदिग्भ्यश्चार्जुनं प्रति

MN DUTT: 05-030-016

लगुडायोगुडाश्मानः शतघ्नयश्च सशक्तयः
गदापरिघनिस्त्रिंशशूलमुद्गरपट्टिशाः
सकम्पनर्टिनखरा मुसलानि परश्वधाः
क्षुराः क्षुरप्रनालीका वत्सदन्तास्थिसन्धयः
चक्राणि विशिखाः प्रासा विविधान्यायुधानि च
प्रपेतुः शतशो दिग्भ्यः प्रदिग्भ्यश्चार्जुनं प्रति

M. N. Dutt: Then clubs, iron-balls, Shataghnis, rocks, darts, maces, bludgeons, swords, tridents, mallets, battle-axes, kampanas scimitars, nails, Mushalas, axes, razors, horse-shoe-headed arrows, Nalikas, Vatsadantas and shafts of bony-heads, discuses, Vishikhas, lances and many other kinds of weapons began to fall upon Arjuna from all the cardinal and subsidiary points of the compass.

BORI CE: 07-029-019

खरोष्ट्रमहिषाः सिंहा व्याघ्राः सृमरचिल्लिकाः
ऋक्षाः सालावृका गृध्राः कपयोऽथ सरीसृपाः

BORI CE: 07-029-020

विविधानि च रक्षांसि क्षुधितान्यर्जुनं प्रति
संक्रुद्धान्यभ्यधावन्त विविधानि वयांसि च

MN DUTT: 05-030-017

खरोष्ट्रमहिषा: सिंहा व्याघ्राः सृमरचित्रकाः
ऋक्षाः शालावृका गृध्राः कपयश्च सरीसृपाः
विविधानि च रक्षांसि क्षुधितान्यर्जुनं प्रति
संक्रुद्धान्यभ्यधावन्त विविधानि वयांसि च

M. N. Dutt: Also asses, camels, buffalo's, tigers, lions, deer, leopards, bears, wolves, bears, wolves, vultures, monkeys and various reptiles and diverse kinds of Rakshasas and fights of birds, all burning with hunger and rage, assailed Arjuna from all sides.

BORI CE: 07-029-021

ततो दिव्यास्त्रविच्छूरः कुन्तीपुत्रो धनंजयः
विसृजन्निषुजालानि सहसा तान्यताडयत्

MN DUTT: 05-030-018

ततो दिव्यास्त्रविच्छूरः कुन्तीपुत्रो धनंजयः
विसृजन्निषुजालानि सहसा तान्यताडयत्

M. N. Dutt: Thereat that heroic son of Kunti, by name Dhananjaya, versed in the use of celestial weapons, discharging a net-work of arrows, simultaneously attacked them all.

BORI CE: 07-029-022

ते हन्यमानाः शूरेण प्रवरैः सायकैर्दृढैः
विरुवन्तो महारावान्विनेशुः सर्वतो हताः

MN DUTT: 05-030-019

ते हन्यमानाः शूरेण प्रवरैः सायकैलैः
विरुवन्तो महारावान् विनेशुः सर्वतो हताः

M. N. Dutt: Attacked by that hero with excellent and strong airways, those beasts and reptiles and birds, emitting loud yells of agony, began to give the ghost up on the field of battle.

BORI CE: 07-029-023

ततस्तमः प्रादुरभूदर्जुनस्य रथं प्रति
तस्माच्च तमसो वाचः क्रूराः पार्थमभर्त्सयन्

MN DUTT: 05-030-020

ततस्तमः प्रादुरभूदर्जुनस्य रथं प्रति
तस्माच्च तमसो वाचः क्रूराः पार्थमभर्त्सयन्

M. N. Dutt: Thereupon Arjuna's chariot was enveloped in a pall of gloom and harsh voices were heard to reproach Arjuna from within that gloom.

Corresponding verse not found in BORI CE

MN DUTT: 05-030-021

भयकर्तृ महाहवे
उत्तमास्त्रेण महता ज्यौतिषेणार्जुनोऽवधीत्

M. N. Dutt: Then in that fierce battle, Arjuna, with a mighty and lustrous weapon of the finest make

Corresponding verse not found in BORI CE

MN DUTT: 05-030-022

M. N. Dutt: called Gotishka, dispelled that dreadful and palpable darkness capable of inspiring every one with terror.

BORI CE: 07-029-024

तत्तमोऽस्त्रेण महता ज्योतिषेणार्जुनोऽवधीत्
हते तस्मिञ्जलौघास्तु प्रादुरासन्भयानकाः

BORI CE: 07-029-025

अम्भसस्तस्य नाशार्थमादित्यास्त्रमथार्जुनः
प्रायुङ्क्ताम्भस्ततस्तेन प्रायशोऽस्त्रेण शोषितम्

BORI CE: 07-029-026

एवं बहुविधा मायाः सौबलस्य कृताः कृताः
जघानास्त्रबलेनाशु प्रहसन्नर्जुनस्तदा

BORI CE: 07-029-027

तथा हतासु मायासु त्रस्तोऽर्जुनशराहतः
अपायाज्जवनैरश्वैः शकुनिः प्राकृतो यथा

BORI CE: 07-029-028

ततोऽर्जुनोऽस्त्रविच्छ्रैष्ठ्यं दर्शयन्नात्मनोऽरिषु
अभ्यवर्षच्छरौघेण कौरवाणामनीकिनीम्

BORI CE: 07-029-029

सा हन्यमाना पार्थेन पुत्रस्य तव वाहिनी
द्वैधीभूता महाराज गङ्गेवासाद्य पर्वतम्

BORI CE: 07-029-030

द्रोणमेवान्वपद्यन्त केचित्तत्र महारथाः
केचिद्दुर्योधनं राजन्नर्द्यमानाः किरीटिना

BORI CE: 07-029-031

नापश्याम ततस्त्वेतत्सैन्यं वै तमसावृतम्
गाण्डीवस्य च निर्घोषः श्रुतो दक्षिणतो मया

BORI CE: 07-029-032

शङ्खदुन्दुभिनिर्घोषं वादित्राणां च निस्वनम्
गाण्डीवस्य च निर्घोषो व्यतिक्रम्यास्पृशद्दिवम्

BORI CE: 07-029-033

ततः पुनर्दक्षिणतः संग्रामश्चित्रयोधिनाम्
सुयुद्धमर्जुनस्यासीदहं तु द्रोणमन्वगाम्

MN DUTT: 05-030-021

भयकर्तृ महाहवे
उत्तमास्त्रेण महता ज्यौतिषेणार्जुनोऽवधीत्

MN DUTT: 05-030-023

हते तसिमञ्जलौघास्तु प्रादुरासन् भयानकाः
अम्भसस्तस्य नाशार्थमादित्यास्त्रमथार्जुनः
प्रायुक्ताम्भस्ततस्तेन प्रायशोऽस्त्रेण शोषितम्
एवं बहुविधा मायाः सौबलस्य कृताः कृताः

MN DUTT: 05-030-024

जधानास्त्रबलेनाशु प्रहसनर्जुनस्तदा
तदा हतासु मायासु त्रस्तोऽर्जुनशराहतः

MN DUTT: 05-030-025

अपाजाज्जवनैरश्वैः शकुनिः प्राकृतो यथा
ततोऽर्जुनोऽस्त्रविच्छैघ्यं दर्शयन्नात्मनोऽरिषु

MN DUTT: 05-030-026

अभ्यवर्षच्छरौघेण कौरवाणामनीकिनीम्
सा हन्यमाना पार्थेन तव पुत्रस्य वाहिनी

MN DUTT: 05-030-027

द्वैधीभूता महाराज गङ्गेवासाद्य पर्वतम्
द्रोणमेवान्वपद्यन्त केचित् तत्र नरर्षभाः

MN DUTT: 05-030-028

केचिद् दुर्योधनं राजन्नद्यमानाः किरीटिना
नापश्याम ततस्त्वेनं सैन्ये वै रजसावृते

MN DUTT: 05-030-029

गाण्डीवस्य च निर्घोषः श्रुतो दक्षिणतो मया
शङ्खदुन्दुभिनिर्घोषं वादित्राणां च निःस्वनम्

MN DUTT: 05-030-030

गाण्डीवस्य तु निर्घोषोव्यतिक्रम्यास्पृशद् दिवम्
ततः पुनर्दक्षिणतः संग्रामश्चित्रयोधिनाम्

MN DUTT: 05-030-031

सुयुद्धं चार्जुनस्यासीदहं तु द्रोणमन्वियाम्
यौधिष्ठिराभ्यनीकानि प्रहरन्ति ततस्ततः

M. N. Dutt: Then in that fierce battle, Arjuna, with a mighty and lustrous weapon of the finest make When that gloom had been dispelled, frightful waves of waters started into existence. Thereupon for destroying these water-waves, Arjuna discharged the Aditya weapon; that weapon then dried up almost all the waterwaves. Thus various kinds of illusions created by Subala's son. Arjuna smilingly nullified, by means of the virtue of his weapons. When all his illusions had been nullified, struck with the arrows of Arjuna and seized with terror. Shakuni fled like a mean deserter being borne away by fleet coursers. Then Arjuna conversant with the use of all weapons, displaying to his foes his great lighthandedness. Poured showers of arrows on the host of the Kauravas. Then that army of your son, thus smashed by Pritha's son. Became split up in twain, like a current of Ganges water dividing into two streams when it is obstructed by a hillock. Some among those foremost of men, then sought shelter from Drona. And others, O king, being afflicted sore by the diadem-decked Arjuna, flew towards Duryodhana's division. Then we could not see Arjuna, as the army was enveloped in a cloud of dust. I could then only hear the twang of the Gandiva-bow on my right side, as also the sound and blare of conch-shells and drums and the din of many other musical instruments. But rising above all those noise and din, the twang of the Gandiva reached the very heavens. Then on the Southern part of the field, again raged a fight between numerous warriors on the one side. And Arjuna on the other. I, however, followed Drona's division. Then the diverse divisions of Yudhishthira's army began to strike down the eneiny's host on the field.

BORI CE: 07-029-034

नानाविधान्यनीकानि पुत्राणां तव भारत
अर्जुनो व्यधमत्काले दिवीवाभ्राणि मारुतः

MN DUTT: 05-030-032

नानाविधान्यनीकानि पुत्राणां तव भारत
अर्जुनो व्यधमत् काले दिवीवाभ्राणि मारुतः

M. N. Dutt: Then, O Bharata, like wind scattering masses of clouds in the heavens, Arjuna began to scatter the various divisions composing the army of your son.

BORI CE: 07-029-035

तं वासवमिवायान्तं भूरिवर्षशरौघिणम्
महेष्वासं नरव्याघ्रं नोग्रं कश्चिदवारयत्

MN DUTT: 05-030-033

तु वासवमिवायान्तं भूरिवर्षं शरौघिणम्
महेष्वासा नरव्याघ्रा नोग्रं केचिदवारयन्

M. N. Dutt: None could then resist that fierce bowmen, that excellent of all male beings, as he advanced, like Indra, pouring incessantly showers of arrows.

BORI CE: 07-029-036

ते हन्यमानाः पार्थेन त्वदीया व्यथिता भृशम्
स्वानेव बहवो जघ्नुर्विद्रवन्तस्ततस्ततः

MN DUTT: 05-030-034

ते हन्यमानाः पार्थेन त्वदीया व्यथिता भृशम्
स्वानेव बहवो जघ्नुर्विद्रवन्तस्ततस्ततः

M. N. Dutt: Then all those troops of yours, thus slaughtered by Partha and overwhelmed with intense pain, began to fly and in flying crushed many of their own number.

BORI CE: 07-029-037

तेऽर्जुनेन शरा मुक्ताः कङ्कपत्रास्तनुच्छिदः
शलभा इव संपेतुः संवृण्वाना दिशो दश

MN DUTT: 05-030-035

तेऽर्जुनेन शरा मुक्ताः कङ्कपत्रास्तनुच्छिदः
शलभा इव सम्पेतुः संवृण्वाना दिशो दश

M. N. Dutt: The arrows, sped by Arjuna, furnished with wings of Kanka feather and capable of piercing into every body, began to fall even like flights of locusts covering all the ten points of the compass.

BORI CE: 07-029-038

तुरगं रथिनं नागं पदातिमपि मारिष
विनिर्भिद्य क्षितिं जग्मुर्वल्मीकमिव पन्नगाः

MN DUTT: 05-030-036

तुरंग रथिनं नागं पदातिमपि मारिष
विनिर्भिद्य क्षिति जग्मुर्वल्मीकमिव पन्नगाः

M. N. Dutt: Those arrows, O sire, penetrating through horses, car-warriors, elephants and footsoldiers, entered the earth, like snakes entering their holes in ant-hills.

BORI CE: 07-029-039

न च द्वितीयं व्यसृजत्कुञ्जराश्वनरेषु सः
पृथगेकशरारुग्णा निपेतुस्ते गतासवः

MN DUTT: 05-030-037

न च द्वितीयं व्यसृजत् कुञ्जराश्वनरेषु सः
पृथगेकशरा रुग्णा निपेतुस्ते गतासवः

M. N. Dutt: Arjuna did not shoot more than one arrow at any elephant, man or horse. Each of these, afflicted by one shaft only, began to fall down and give up the ghost on the field.

BORI CE: 07-029-040

हतैर्मनुष्यैस्तुरगैश्च सर्वतः; शराभिवृष्टैर्द्विरदैश्च पातितैः
तदा श्वगोमायुबडाभिनादितं; विचित्रमायोधशिरो बभूव ह

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 05-030-038

हतैर्मनुष्यैर्द्विरदैश्च सर्वतः शराभिसृष्टैश्च हयैर्निपातितः
तदा श्वगोमायुबलाभिनादितं विचित्रमायोधशिरोबभूव तत्

M. N. Dutt: Over-strewn with slain men and elephants and horses mangled with arrows and filled with the yells of dogs and jackals, the field of battle assumed an awful appearance.

BORI CE: 07-029-041

पिता सुतं त्यजति सुहृद्वरं सुहृ;त्तथैव पुत्रः पितरं शरातुरः
स्वरक्षणे कृतमतयस्तदा जना;स्त्यजन्ति वाहानपि पार्थपीडिताः

MN DUTT: 05-030-039

पिता सुतं त्यजति सुहृद्वरं सुहृत् तथैव पुत्रः पितरं शरातुरः
स्त्यजन्ति वाहानपि पार्थपीडिताः

M. N. Dutt: Afflicted with arrows, then father deserted his son, friend forsook his friend and son abandoned his father. Then with their hearts intent on saying themselves, men even forsook their very vehicles, being pained by the arrows of Partha.

Home | About | Back to Book 07 Contents | ← Chapter 28 | Chapter 30 →