Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 07 – Chapter 046

BORI CE: 07-046-001

धृतराष्ट्र उवाच
तथा प्रविष्टं तरुणं सौभद्रमपराजितम्
कुलानुरूपं कुर्वाणं संग्रामेष्वपलायिनम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 07-046-002

आजानेयैः सुबलिभिर्युक्तमश्वैस्त्रिहायनैः
प्लवमानमिवाकाशे के शूराः समवारयन्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 07-046-003

संजय उवाच
अभिमन्युः प्रविश्यैव तावकान्निशितैः शरैः
अकरोद्विमुखान्सर्वान्पार्थिवान्पाण्डुनन्दनः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 07-046-004

तं तु द्रोणः कृपः कर्णो द्रौणिश्च सबृहद्बलः
कृतवर्मा च हार्दिक्यः षड्रथाः पर्यवारयन्

MN DUTT: 05-047-003

तं तु द्रोणः कृपः कर्णो द्रोणिश्च स बृहदलः
कृतवर्मा च हार्दिक्यः षड् रथाः पर्यवारयन्

M. N. Dutt: Thereupon Drona, Kripa, Karna, the son of Drona, Brihadbala and Kritavarman the son of Hridika, these six car-warriors surrounded him.

BORI CE: 07-046-005

दृष्ट्वा तु सैन्धवे भारमतिमात्रं समाहितम्
सैन्यं तव महाराज युधिष्ठिरमुपाद्रवत्

MN DUTT: 05-047-004

दृष्ट्वा तु सैन्धवे भारमतिमात्रं समाहितम्
सैन्यं तव महाराज युधिष्ठिरमुपाद्रवत्

M. N. Dutt: Beholding a very heavy burden (of keeping the rest of the Pandavas at bay) placed on the shoulder of the Sindhu king, your troops, O mighty monarch, assailed Yudhishthira.

BORI CE: 07-046-006

सौभद्रमितरे वीरमभ्यवर्षञ्शराम्बुभिः
तालमात्राणि चापानि विकर्षन्तो महारथाः

MN DUTT: 05-047-005

सौभद्रमितरे वीरमभ्यवर्षशराम्बुभिः
तालमात्राणि चापानि विकर्षन्तो महाबलाः

M. N. Dutt: Other mighty warriors stretching their bows full six cubits long, covered the heroic son of Subhadra with a shower of arrows.

BORI CE: 07-046-007

तांस्तु सर्वान्महेष्वासान्सर्वविद्यासु निष्ठितान्
व्यष्टम्भयद्रणे बाणैः सौभद्रः परवीरहा

MN DUTT: 05-047-006

तांस्तु सर्वान् महेष्वान् सर्वविद्यासु निष्ठितान्
व्यष्टम्भयद् रणे बापौः सौभद्रः परवीरहा

M. N. Dutt: Then that slayer of hostile heroes, namely Subhadra's son, assailed by means of his arrows, all those mighty car-warriors all well accomplished in all kinds of learning.

BORI CE: 07-046-008

द्रोणं पञ्चाशता विद्ध्वा विंशत्या च बृहद्बलम्
अशीत्या कृतवर्माणं कृपं षष्ट्या शिलीमुखैः

BORI CE: 07-046-009

रुक्मपुङ्खैर्महावेगैराकर्णसमचोदितैः
अविध्यद्दशभिर्बाणैरश्वत्थामानमार्जुनिः

MN DUTT: 05-047-007

द्रोणं पञ्चाशताविध्यद् विंशत्या च बृहद्बलम्
आशीत्या कृतवर्माणं कृपं षष्टया शिलीमुखैः
रुक्मपुथैर्महावेगैराकर्णसमचोदितैः
अविध्यद् दशभिर्वाणैरश्वत्थामानमार्जुनिः

M. N. Dutt: And he then pierced Drona with fifty arrows and Brihadvala with twenty; and Kritavarman with eighty and Kripa with sixty, the son of Arjuna then pierced Ashvatthaman with ten shafts furnished with wings of gold, charged with great forces and shot from the bow drank back to the very ear.

BORI CE: 07-046-010

स कर्णं कर्णिना कर्णे पीतेन निशितेन च
फाल्गुनिर्द्विषतां मध्ये विव्याध परमेषुणा

MN DUTT: 05-047-008

स कर्णं कर्णिना कर्णे पीतेन च शितेन च
फाल्गुनिर्द्विषतां मध्ये विव्याध परमेषुणा

M. N. Dutt: Then in the very midst of the hostile troops, the son of Phalguna pierced Karna in one of his ears with an excellent barbed arrows, carefully tempered and whetted.

BORI CE: 07-046-011

पातयित्वा कृपस्याश्वांस्तथोभौ पार्ष्णिसारथी
अथैनं दशभिर्बाणैः प्रत्यविध्यत्स्तनान्तरे

MN DUTT: 05-047-009

पातयित्वा कृपस्याश्वांस्तथोभौ पार्णिसारथी
अथैनं दशभिर्बाणैः प्रत्यविध्यत् स्तनान्तरे

M. N. Dutt: Then having felled Krìpa's steeds and the two supporters of his flanks, Abhimanyu pierced him on his breast with ten shafts.

BORI CE: 07-046-012

ततो वृन्दारकं वीरं कुरूणां कीर्तिवर्धनम्
पुत्राणां तव वीराणां पश्यतामवधीद्बली

MN DUTT: 05-047-010

ततो वृन्दारकं वीरं कुरूणां कीर्तिवर्धनम्
पुत्राणां तव वीराणां पश्यतामवधीद् बली

M. N. Dutt: Thereafter the valiant Abhimanyu slew the warlike Vrindaraka the enhancer of the glory of the Kurus, even before the very eyes of your heroic son.

BORI CE: 07-046-013

तं द्रौणिः पञ्चविंशत्या क्षुद्रकाणां समर्पयत्
वरं वरममित्राणामारुजन्तमभीतवत्

MN DUTT: 05-047-011

तं द्रौणिः पञ्चविंशत्या क्षुद्रकाणां समार्पयत्
वरं वरममित्राणामारुजन्तमभीतवत्

M. N. Dutt: Then Drona's son dauntlessly struck Abhimanyu with twenty-five short arrows, when the latter was occupied in slaying the best among his enemies.

BORI CE: 07-046-014

स तु बाणैः शितैस्तूर्णं प्रत्यविध्यत मारिष
पश्यतां धार्तराष्ट्राणामश्वत्थामानमार्जुनिः

MN DUTT: 05-047-012

स तु बाणैः शितैस्तूर्णं प्रत्यविध्यत मारिष
पश्यतां धार्तराष्ट्राणामश्वत्थामानमा निः

M. N. Dutt: son Thereupon O Sire, Arjuna's son pierced Ashvatthaman in return with whetted shafts, before the presence of all the warriors of your army.

BORI CE: 07-046-015

षष्ट्या शराणां तं द्रौणिस्तिग्मधारैः सुतेजनैः
उग्रैर्नाकम्पयद्विद्ध्वा मैनाकमिव पर्वतम्

MN DUTT: 05-047-013

षष्ट्या शराणां तं द्रौणिस्मिग्मधारैः सुतेजनैः
उौर्नाकम्पयद् विद्ध्वा मैनाकमिव पर्वतम्

M. N. Dutt: Then Drona's having pierced Abhimanyu with sixty fierce and resplendent shafts of exceeding sharpness, could not make the latter tremble; and then the latter remained unmoved like the Mainaka hills.

BORI CE: 07-046-016

स तु द्रौणिं त्रिसप्तत्या हेमपुङ्खैरजिह्मगैः
प्रत्यविध्यन्महातेजा बलवानपकारिणम्

MN DUTT: 05-047-014

स तु द्रौणिं त्रिसप्त्या हेमपुजैरजिह्मगैः
प्रत्यविध्यन्महातेजा बलवानपकारिणम्

M. N. Dutt: Then that hero of puissant mighty and fierce energy, pierced the son of Drona who had been afflicting him, with thirty seven arrows, all straight-going and furnished with wings of gold.

BORI CE: 07-046-017

तस्मिन्द्रोणो बाणशतं पुत्रगृद्धी न्यपातयत्
अश्वत्थामा तथाष्टौ च परीप्सन्पितरं रणे

MN DUTT: 05-047-015

तस्मिन् द्रोणो बाणशतं पुत्रगृद्धी न्यपातयत्
अश्वत्थामा तथाष्टौ च परीप्सन पितरं रणे

M. N. Dutt: Thereupon Drona desirous of saving his son, struck hundred shafts on Abhimanyu; and Ashvatthaman also desirous of rescuing his father, pierced him with sixty shafts.

BORI CE: 07-046-018

कर्णो द्वाविंशतिं भल्लान्कृतवर्मा चतुर्दश
बृहद्बलस्तु पञ्चाशत्कृपः शारद्वतो दश

MN DUTT: 05-047-016

कर्णो द्वाविंशतिं भल्लान् कृतवर्मा च विंशतिम्
बृहद्बलस्तु पञ्चाशत् कृपः शारद्वतो दश

M. N. Dutt: Karna then pierced Abhimanyu with lwenty-two broad-headed shafts. Kritavarman with fourteen, Brihadbala with fifty and Kripa the son of Saradvata with ten.

BORI CE: 07-046-019

तांस्तु प्रत्यवधीत्सर्वान्दशभिर्दशभिः शरैः
तैरर्द्यमानः सौभद्रः सर्वतो निशितैः शरैः

BORI CE: 07-046-020

तं कोसलानामधिपः कर्णिनाताडयद्धृदि
स तस्याश्वान्ध्वजं चापं सूतं चापातयत्क्षितौ

MN DUTT: 05-047-017

तांस्तु प्रत्यवधीत् सर्वान् दशभिर्दशभिः शरैः
तैरर्चमानः सौभद्रः सर्वतो निशितैः शरैः
तं कोसलानामधिपः कर्णिनाताडयद्धृदि
स तस्याश्वान् ध्वजं चापं सूतं चापातयत् क्षितौ

M. N. Dutt: In return, Abhimanyu pierced each of them with ten shafts. Then the ruler of the Kosalas pierced him on the breast with a barbed dart. Abhimanyu then felled on the ground his horses, his standards, his bow and his charioteer.

BORI CE: 07-046-021

अथ कोसलराजस्तु विरथः खड्गचर्मधृत्
इयेष फाल्गुनेः कायाच्छिरो हर्तुं सकुण्डलम्

MN DUTT: 05-047-018

अथ कोसलराजस्तु विरथः खड्गचर्मभृत्
इयेष फाल्गुनेः कायाच्छिरो हतु सकुण्डलम्

M. N. Dutt: Thercupon deprived of the use of his bar the king of the Kosalas grasping his sword and shield. Strove to take off the head, graced with ear-rings, of Phalguna's son, from his trunk

BORI CE: 07-046-022

स कोसलानां भर्तारं राजपुत्रं बृहद्बलम्
हृदि विव्याध बाणेन स भिन्नहृदयोऽपतत्

MN DUTT: 05-047-019

स कोसलानामधिपं राजपुत्रं बृहद्वलम्
हदि विव्याघ बाणेन स भिन्नहृदयोऽपतत्

M. N. Dutt: Then the latter, pierced the ruler of Kosalas; by name prince Brihadbala on the breast, with arrows; and the latter fell down with his breast cleft open.

BORI CE: 07-046-023

बभञ्ज च सहस्राणि दश राजन्महात्मनाम्
सृजतामशिवा वाचः खड्गकार्मुकधारिणाम्

MN DUTT: 05-047-020

बभञ्ज च सहस्त्राणि दश राज्ञां महात्मनाम् सृजतामशिवा वाचः खड्गकार्मुकधारिणाम्

M. N. Dutt: Then ten thousand high-souled kings broke away. Uttering abusive language (againsi Duryodhana), armed though they were with swords and bows.

BORI CE: 07-046-024

तथा बृहद्बलं हत्वा सौभद्रो व्यचरद्रणे
विष्टम्भयन्महेष्वासान्योधांस्तव शराम्बुभिः

MN DUTT: 05-047-021

तथा बृहद्बलं हन्ता सौभद्रो व्यचरद् रणे
व्यष्टम्भयन्महेष्वासो योधास्तव शराम्बुभिः

M. N. Dutt: Thereafter having slain Brihadbala in battle, Subhadra's son careered through the field, the paralysed the mighty car-warriors of your army with a downpour of arrowy showers.

Home | About | Back to Book 07 Contents | ← Chapter 45 | Chapter 47 →