Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 07 – Chapter 047

BORI CE: 07-047-001

संजय उवाच
स कर्णं कर्णिना कर्णे पुनर्विव्याध फाल्गुनिः
शरैः पञ्चाशता चैनमविध्यत्कोपयन्भृशम्

MN DUTT: 05-048-001

संजय उवाच स कर्णे कर्णिना कर्णे पुनर्विव्याध फाल्गुनिः
शरैः पञ्चाशता चैनमविध्यत् कोपयन् भृशम्

M. N. Dutt: Sanjaya said Once more did the son of Arjuna pierced Karna on his car, with barbed arrows and then for angering the latter, again pierced him with fifty shafts more.

BORI CE: 07-047-002

प्रतिविव्याध राधेयस्तावद्भिरथ तं पुनः
स तैराचितसर्वाङ्गो बह्वशोभत भारत

MN DUTT: 05-048-002

प्रतिदिव्याध राधेयस्तावद्भिरथ तं पुनः
शरैराचितसर्वाङ्गो बह्वशोभत भारत

M. N. Dutt: Thereupon Radha's son pierced him in return with as many arrows. Covered all over with arrows, O Bharata, he then looked exceedingly beautiful.

BORI CE: 07-047-003

कर्णं चाप्यकरोत्क्रुद्धो रुधिरोत्पीडवाहिनम्
कर्णोऽपि विबभौ शूरः शरैश्चित्रोऽसृगाप्लुतः

MN DUTT: 05-048-003

कर्णे चाप्यकरोत् क्रुद्धो रुधिरोत्पीडवाहिनम्
कर्णोऽपिविबभौशूरू शरैश्छिननोऽसृगाप्लुतः

M. N. Dutt: Excited with wrath, Abhimanyu also caused Karna to be covered over with streams of blood; the heroic Karna also appeared beautiful being mangled with shaft-wounds and bathed in blood.

BORI CE: 07-047-004

तावुभौ शरचित्राङ्गौ रुधिरेण समुक्षितौ
बभूवतुर्महात्मानौ पुष्पिताविव किंशुकौ

MN DUTT: 05-048-004

तावुभौ शरचित्राङ्गौ रुधिरेण समुक्षितौ
बभूवतुर्महात्मानौ पुष्पिताविव किंशुकौ

M. N. Dutt: Then both those high-souled warriors, mangled with arrow-wounds and steeped in blood, appeared like two Kinshukas covered with blossom,

BORI CE: 07-047-005

अथ कर्णस्य सचिवान्षट्शूरांश्चित्रयोधिनः
साश्वसूतध्वजरथान्सौभद्रो निजघान ह

MN DUTT: 05-048-005

अथकर्णस्य सचिवान् षट् शूरूंचित्रयोधिनः
साश्वसूतध्वजरथान् सौभद्रो निजघान ह

M. N. Dutt: Then Subhadra's son slew six of Karna's ministers all versed in various modes of warfare, together with their horses, charioteer, car and standards.

BORI CE: 07-047-006

अथेतरान्महेष्वासान्दशभिर्दशभिः शरैः
प्रत्यविध्यदसंभ्रान्तस्तदद्भुतमिवाभवत्

MN DUTT: 05-048-006

तथेतरान् महेष्वासान् दशभिर्दशभिः शरैः
प्रत्यविध्यदसम्भ्रान्तस्तदद्भुतमिवाभवत्

M. N. Dutt: Then Abhimanyu fearlessly pierced the rest of the mighty car-warriors in return, with ten shafts each; that feat of his seemed exceedingly wonderful.

BORI CE: 07-047-007

मागधस्य पुनः पुत्रं हत्वा षड्भिरजिह्मगैः
साश्वं ससूतं तरुणमश्वकेतुमपातयत्

MN DUTT: 05-048-007

मागधस्य तथा पुत्रं हत्वा षड्भिरजिह्मगैः
साश्वं ससूतं तरुणमश्वकेतुमपातयत्

M. N. Dutt: Thereafter having slain the son of the ruler of the Magadhas with six swift-coursing arrows, Abhimanyu felled the youthful Ashvaketu together with his horses and charioteer.

BORI CE: 07-047-008

मार्तिकावतकं भोजं ततः कुञ्जरकेतनम्
क्षुरप्रेण समुन्मथ्य ननाद विसृजञ्शरान्

MN DUTT: 05-048-008

मार्तिकावतकं भोज ततः कुञ्जरकेतनम्
क्षुरप्रेण समुन्मथ्य ननाद विसृजशरान्

M. N. Dutt: Next slaying with a sharp, horse-shoeheaded arrow, the Bhoja prince of Martikavata having the device of an elephant on his banner, the son of Arjuna sent up a tremendous war-cry and began to scatter his arrows on all sides.

BORI CE: 07-047-009

तस्य दौःशासनिर्विद्ध्वा चतुर्भिश्चतुरो हयान्
सूतमेकेन विव्याध दशभिश्चार्जुनात्मजम्

MN DUTT: 05-048-009

तस्य दौःशासनिर्विद्ध्वाचतुर्भिश्चतुरो हयान्
सूतमेकेन विव्याध दशभिश्चार्जुनात्मजम्

M. N. Dutt: Thereupon the son of Drona pierced his four horses with four arrows and charioteer with one shaft and then he pierced Arjuna's son with ten arrows.

BORI CE: 07-047-010

ततो दौःशासनिं कार्ष्णिर्विद्ध्वा सप्तभिराशुगैः
संरम्भाद्रक्तनयनो वाक्यमुच्चैरथाब्रवीत्

MN DUTT: 05-048-010

ततो दौःशासनिं कार्पोिर्विद्ध्वा सप्तभिराशुगैः
संरम्भाद रक्तनयनो वाक्यमुच्चैरथाब्रवीत्

M. N. Dutt: Thereafter Krishna's nephew having pierced Dushasana's son with ten swiftcoursing arrows, spoke these words at the top of his voice, with eyes red in rage.

BORI CE: 07-047-011

पिता तवाहवं त्यक्त्वा गतः कापुरुषो यथा
दिष्ट्या त्वमपि जानीषे योद्धुं न त्वद्य मोक्ष्यसे

MN DUTT: 05-048-011

पिता तवाहवं त्यक्त्वा गतः कापुरुषो यथा
दिष्ट्या त्वमपि जानीषे योद्धुं न त्वद्य मोक्ष्यसे

M. N. Dutt: "Your father has fled from the battle like a veritable coward. It is fortunate that you know how to fight. But today you shall not escape me alive."

BORI CE: 07-047-012

एतावदुक्त्वा वचनं कर्मारपरिमार्जितम्
नाराचं विससर्जास्मै तं द्रौणिस्त्रिभिराच्छिनत्

MN DUTT: 05-048-012

एतावदुक्त्वा वचनं कर्मारपरिमार्जितम्
नाराचं विससर्जास्मै तं द्रौणिस्त्रिभिराच्छिनत्

M. N. Dutt: Having spoken only these words, he hurled at him a Naracha burnished by the forger himself.

BORI CE: 07-047-013

तस्यार्जुनिर्ध्वजं छित्त्वा शल्यं त्रिभिरताडयत्
तं शल्यो नवभिर्बाणैर्गार्ध्रपत्रैरताडयत्

MN DUTT: 05-048-013

तस्या निर्ध्वजं छित्त्वा शल्यं त्रिभिरताडयत्
तं शल्यो नवभिर्बाणैर्गापौरताडयत्
यसम्भ्रान्तवद् राजंस्तदद्भुतमिवाभवत्

M. N. Dutt: Then leaving alone the son of Drona, Arjuna's son struck Shalya with three arrows. Him Shalya pierced in return with nine shafts furnished with vulterine feathers, on the breast, like one not at all afraid. That feat appeared to be highly wonderful.

BORI CE: 07-047-014

तस्यार्जुनिर्ध्वजं छित्त्वा उभौ च पार्ष्णिसारथी
तं विव्याधायसैः षड्भिः सोऽपक्रामद्रथान्तरम्

MN DUTT: 05-048-014

तस्या निर्ध्वजं छित्त्वा हत्वोभी पार्ष्णिसारथी
तं विव्याधायसैः षड्भिः सोपाक्रामद् स्थान्तरम्

M. N. Dutt: The son of Arjuna then cutting off his bow and slaying his two flank-supporters, pierced him with six iron-made shafts; and then Shalya ascended another chariot.

BORI CE: 07-047-015

शत्रुंजयं चन्द्रकेतुं मेघवेगं सुवर्चसम्
सूर्यभासं च पञ्चैतान्हत्वा विव्याध सौबलम्

MN DUTT: 05-048-015

शजयं चन्द्रकेतुं मेघवेगं सुवर्चसम्
सूर्यभासं च पञ्चैतान् हत्वा विव्याध सौबलम्
तं सौबलस्त्रिभिर्विद्ध्वा दुर्योधनमथाब्रवीत्

M. N. Dutt: Then having slain Satrunjaya, Chandraketu, Meghavega, Suvarchasam and Suryabhasa, he pierced the son of Subala. Subala then piercing him with three arrows, thus addressed Duryodhana-

BORI CE: 07-047-016

तं सौबलस्त्रिभिर्विद्ध्वा दुर्योधनमथाब्रवीत्
सर्व एनं प्रमथ्नीमः पुरैकैकं हिनस्ति नः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 07-047-017

अथाब्रवीत्तदा द्रोणं कर्णो वैकर्तनो वृषा
पुरा सर्वान्प्रमथ्नाति ब्रूह्यस्य वधमाशु नः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 05-048-016

सर्व एनं विमनीमः पुरैकैकं हिनस्ति नः
अथाब्रवीत् पुनर्दोणं कर्णो वैकर्तनो रणे

M. N. Dutt: 'Let all of us united together, crush this one; for, fighting singly, he will slay us all. O king, with the assistance of Drona and Kripa and others, do you think out the means of slaying this one. Thereafter Vikartana's son Karna, addressing Drona said these words-

Corresponding verse not found in BORI CE

MN DUTT: 05-048-017

पुरा सर्वान् प्रमथाति बृह्यस्य वधमाशु नः
ततो द्रोणो महेष्वासः सर्वांस्तान् प्रत्यभाषत

M. N. Dutt: "Tell us the means of his death, before he slays us all.” Thereupon the fierce bow-man Drona replied to them all saying-

BORI CE: 07-047-018

ततो द्रोणो महेष्वासः सर्वांस्तान्प्रत्यभाषत
अस्ति वोऽस्यान्तरं कश्चित्कुमारस्य प्रपश्यति

MN DUTT: 05-048-017

पुरा सर्वान् प्रमथाति बृह्यस्य वधमाशु नः
ततो द्रोणो महेष्वासः सर्वांस्तान् प्रत्यभाषत

MN DUTT: 05-048-018

अस्ति वास्यान्तरं किंचित् कुमारस्याथ पश्यत
अण्वष्यस्यान्तरं ह्यद्य चरतः सर्वतोदिशम्

M. N. Dutt: "Tell us the means of his death, before he slays us all.” Thereupon the fierce bow-man Drona replied to them all saying- "With all your watchfulness, have you been able to detect any weakness in this youthful prince? He is careering in all directions; yet has any of you been able to find out any laches in the prince?

BORI CE: 07-047-019

अन्वस्य पितरं ह्यद्य चरतः सर्वतोदिशम्
शीघ्रतां नरसिंहस्य पाण्डवेयस्य पश्यत

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 07-047-020

धनुर्मण्डलमेवास्य रथमार्गेषु दृश्यते
संदधानस्य विशिखाञ्शीघ्रं चैव विमुञ्चतः

MN DUTT: 05-048-019

शीघ्रतां नरसिंहस्य पाण्डवेयस्य पश्यता धनुर्मण्डलमेवास्य रथामार्गेषु दृश्यते
संदधानस्य विशिखाशीघ्रं चैव विमुञ्चतः

M. N. Dutt: Behold the lightness of hands of this son of Arjuna, this foremost of all men! In the course of his car-motion, only his bow drawn to a complete circle can be seen and not his arrows, so swiftly does he let them off!

BORI CE: 07-047-021

आरुजन्निव मे प्राणान्मोहयन्नपि सायकैः
प्रहर्षयति मा भूयः सौभद्रः परवीरहा

MN DUTT: 05-048-020

आरुजन्नपि मे प्राणान् मोहयन्नपि सायकैः
प्रहर्षयति मां भूयः सौभद्रः परवीरहा
अति मां नन्दयत्येष सौभद्रो विचरन् रणे

M. N. Dutt: Indeed this slayer of hostile heroes, this son of Subhadra is affording me great delight, though with his shafts he is afflicting my vital limbs and confounding my senses. This son of Subhadra careering through the field of battle, delights me greatly.

BORI CE: 07-047-022

अति मा नन्दयत्येष सौभद्रो विचरन्रणे
अन्तरं यस्य संरब्धा न पश्यन्ति महारथाः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 07-047-023

अस्यतो लघुहस्तस्य दिशः सर्वा महेषुभिः
न विशेषं प्रपश्यामि रणे गाण्डीवधन्वनः

MN DUTT: 05-048-021

अन्तरं यस्य संरब्धा न पश्यन्ति महारथाः
अस्यतो लघुहस्तस्य दिशः सर्वा महेषुभिः
न विशेष प्रपश्यामि रणे गाण्डीवधन्वनः

M. N. Dutt: In as much as many mighty car-warriors inflamed with rage cannot detect any the slightest weakness in him. I do not find any very great difference between the wielder of the Gandiva bow and this one of great lightness of hands, filling the points of the compass with his mighty shafts.

BORI CE: 07-047-024

अथ कर्णः पुनर्द्रोणमाहार्जुनिशरार्दितः
स्थातव्यमिति तिष्ठामि पीड्यमानोऽभिमन्युना

MN DUTT: 05-048-022

अथ कर्णः पुनर्दोणमाहार्जुनिशराहतः
स्थातव्यमिति तिष्ठामि पीड्यमानोऽभिमन्युना

M. N. Dutt: Then once more Karna, afflicted with the arrows of Arjuna's son said to Drona "Afflicted sore by Abhimanyu, I am staying here, only because as a warrior, I should stay here.

BORI CE: 07-047-025

तेजस्विनः कुमारस्य शराः परमदारुणाः
क्षिण्वन्ति हृदयं मेऽद्य घोराः पावकतेजसः

MN DUTT: 05-048-023

तेजस्विनः : कुमारस्य शराः परमदारुणाः
क्षिण्वन्ति हृदयं मेऽद्य घोराः पावकतेजसः
तमाचार्योऽब्रवीत् कर्णं शनकैः प्रहसन्निव

M. N. Dutt: The fierce and exceedingly dreadful darts, corroding like fire, of this very furious prince, are this day sucking my heart's strength in battle.” Then softly and with a smile the preceptor replied to Karna saying-

BORI CE: 07-047-026

तमाचार्योऽब्रवीत्कर्णं शनकैः प्रहसन्निव
अभेद्यमस्य कवचं युवा चाशुपराक्रमः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 07-047-027

उपदिष्टा मया अस्य पितुः कवचधारणा
तामेष निखिलां वेत्ति ध्रुवं परपुरंजयः

MN DUTT: 05-048-024

अभेद्यमस्य कवचं युवा चाशुपराक्रमः
उपदिष्टा मया चास्य पितुः कवचधारणा
तामेष निखिला वेत्ति ध्रुवं परपुरंजयः
शक्यं त्वस्य धनुश्छेत्तुं ज्यां च बाणैः समाहितैः

M. N. Dutt: "O Karna! This Abhimanyu is faithful, his prowess is great and his armour is incapable of being penetrated into. I have taught the father of this hero, the diverse methods of wearing coats of mail; assuredly this subjugator of hostile fortresses, knows all those methods of wearing armours. But exerting yourself carefully, you can, with arrows cut-off his bow, his bowstring.

BORI CE: 07-047-028

शक्यं त्वस्य धनुश्छेत्तुं ज्यां च बाणैः समाहितैः
अभीशवो हयाश्चैव तथोभौ पार्ष्णिसारथी

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 05-048-025

अभीषूश्च हयांश्चैव तथोभौ पार्ष्णसारथी
एतत् कुरु महेष्वास राधेय यदि शक्यते

M. N. Dutt: The reins of his steeds and his two supporters of the flanks. O mighty bow-man, 0 son of Radha, if you are competent, then do all these.

BORI CE: 07-047-029

एतत्कुरु महेष्वास राधेय यदि शक्यते
अथैनं विमुखीकृत्य पश्चात्प्रहरणं कुरु

BORI CE: 07-047-030

सधनुष्को न शक्योऽयमपि जेतुं सुरासुरैः
विरथं विधनुष्कं च कुरुष्वैनं यदीच्छसि

BORI CE: 07-047-031

तदाचार्यवचः श्रुत्वा कर्णो वैकर्तनस्त्वरन्
अस्यतो लघुहस्तस्य पृषत्कैर्धनुराच्छिनत्

MN DUTT: 05-048-025

अभीषूश्च हयांश्चैव तथोभौ पार्ष्णसारथी
एतत् कुरु महेष्वास राधेय यदि शक्यते

MN DUTT: 05-048-026

अथैनं विमुखीकृत्य पश्चात् प्रहरणं कुरु
सधनुष्को न शक्योऽयमपि जेतुं सुरासुरैः

MN DUTT: 05-048-027

विरथं विधनुष्कं च कुरुष्वैनं यदीच्छसि
तदाचार्यवचः श्रुत्वा कर्णो वैकर्तनस्त्वरन्
अस्यतो लघुहस्तस्य पृषत्कैर्धनुराच्छिनत्
अश्वानस्यावधीद् भोजो गौतमः पार्णिसारथी

M. N. Dutt: The reins of his steeds and his two supporters of the flanks. O mighty bow-man, 0 son of Radha, if you are competent, then do all these. Then compelling him to turn his face away from the field, do you strike him from behind. As long as he wields the bow, he is incapable of being defeated even by all the Gods and the Asuras united together. So if you can, deprive him of the use of his car and his bow.” Then, Vikartana's son, Karna, hearing those words of the preceptor quickly cut-off Abhimanyu's bow with his arrows, when the latter was light-handedly scattering his shafts. Then Kritavarman of the Bhoja race, slew his steeds and Kripa the son of Gautama dispatched his two flanksupporters.

BORI CE: 07-047-032

अश्वानस्यावधीद्भोजो गौतमः पार्ष्णिसारथी
शेषास्तु छिन्नधन्वानं शरवर्षैरवाकिरन्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 07-047-033

त्वरमाणास्त्वराकाले विरथं षण्महारथाः
शरवर्षैरकरुणा बालमेकमवाकिरन्

MN DUTT: 05-048-028

शेषास्तु च्छिन्नधन्वानं शरवर्षैरवाकिरन्
त्वरमाणास्त्वराकाले विरथं षण्महारथाः
शरवर्षैरकरुणा बालमेकमवाकिरन्

M. N. Dutt: The rest covered him with arrowy showers, when he was deprived of the use of his bow. Then these six mighty car-warriors with great activity, when activity was so necessary, ruthlessly covered that young careless hero who was fighting with them single-handedly, with showers of arrows.

BORI CE: 07-047-034

स छिन्नधन्वा विरथः स्वधर्ममनुपालयन्
खड्गचर्मधरः श्रीमानुत्पपात विहायसम्

MN DUTT: 05-048-029

स च्छिन्नधन्वा विरथः स्वधर्ममनुपालयन्
खड्गचर्मधरः श्रीमानुत्पपात विहायसा

M. N. Dutt: Then that handsome hero whose car had been rendered useless and whose bow had been cut-off, grasping his sword and buckler and remembering his duty, jumped up into the sky.

BORI CE: 07-047-035

मार्गैः स कैशिकाद्यैश्च लाघवेन बलेन च
आर्जुनिर्व्यचरद्व्योम्नि भृशं वै पक्षिराडिव

MN DUTT: 05-048-030

मार्गः सकौशिकाद्यैश्च लाघवेन बलेन च
आर्जुनिर्व्यचरद् व्योम्नि भृशं वै पक्षिराडिव

M. N. Dutt: Exhibiting great prowess and great lightness, Arjuna's son roved in the air like the king of the birds, in various motions, known as Kaushika and others.

BORI CE: 07-047-036

मय्येव निपतत्येष सासिरित्यूर्ध्वदृष्टयः
विव्यधुस्तं महेष्वासाः समरे छिद्रदर्शिनः

MN DUTT: 05-048-031

मय्येव निपतत्येष सासिरित्यूर्ध्वदृष्टयः
विव्यधुस्तं महेष्वासं समरे छिद्रदर्शिनः

M. N. Dutt: “With the sword in his hand he may fall upon me,'-thinking thus those mighty bowmen with their eyes up-turned and very watchful for finding Abhimanyu's weakness, began to pierce him.

BORI CE: 07-047-037

तस्य द्रोणोऽच्छिनन्मुष्टौ खड्गं मणिमयत्सरुम्
राधेयो निशितैर्बाणैर्व्यधमच्चर्म चोत्तमम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 05-048-032

तस्य द्रोणोऽच्छिनन्मुष्टौ खङ्गं मणिमयत्सरुम्
क्षुरप्रेण महातेजास्त्वरमाणः सपत्नजित्

M. N. Dutt: Then that conqueror of enemies, viz., Drona of mighty energy quickly cut-off the jeweldecked hilt of Abhimanyu's sword with a single shaft furnished with a horse-shoe-head.

BORI CE: 07-047-038

व्यसिचर्मेषुपूर्णाङ्गः सोऽन्तरिक्षात्पुनः क्षितिम्
आस्थितश्चक्रमुद्यम्य द्रोणं क्रुद्धोऽभ्यधावत

MN DUTT: 05-048-033

राधेयो निशितैर्बाणैर्व्यधमच्चर्म चोत्तमम्
व्यसिचर्मेषुपूर्णाङ्गः सोऽन्तरिक्षात् पुनः क्षितिम्
आस्थितश्चक्रमुद्यम्य द्रोणं क्रुद्धोऽभ्यधावत

M. N. Dutt: Then Radha's son also cut-off his excellent buckler with many sharp arrows. Then deprived of his sword and his shield he came down from the sky upon the ground, with all his limbs intact. Then raising a car-wheel, he furiously rushed against Drona.

BORI CE: 07-047-039

स चक्ररेणूज्ज्वलशोभिताङ्गो; बभावतीवोन्नतचक्रपाणिः
रणेऽभिमन्युः क्षणदासुभद्रः; स वासुभद्रानुकृतिं प्रकुर्वन्

MN DUTT: 05-048-034

स चक्ररेणूज्ज्वलशोभिताङ्गो बभावतीवोज्ज्वलचक्रपाणिः
रणेऽभिमन्युः क्षणमास रौद्रः स वासुदेवानुकृति प्रकुर्वन्

M. N. Dutt: His person shining with the dust from the car-wheel and himself wielding the car-wheel in his upraised arm, Abhimanyu appeared highly beautiful and for a while imitating the son of Vasudeva, he became terrible fierce in that battle.

BORI CE: 07-047-040

स्रुतरुधिरकृतैकरागवक्त्रो; भ्रुकुटिपुटाकुटिलोऽतिसिंहनादः
प्रभुरमितबलो रणेऽभिमन्यु;र्नृपवरमध्यगतो भृशं व्यराजत्

MN DUTT: 05-048-035

स्रुतरुधिरकृतैकरागवस्त्रो भ्रुकुटिपुटाकुटिलोऽतिसिंहनादः
पवस्थ्यगतो भृशं व्यराजत्

M. N. Dutt: With his robes dyed with the blood flowing in profusion (from his wounds), with his brows formidable in consequence of the wrinkles thereon, himself sending up loud war-cries, that highly powerful Abhimanyu appeared superbly beautiful staying in the midst of those foremost of kings.

Home | About | Back to Book 07 Contents | ← Chapter 46 | Chapter 48 →