Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 07 – Chapter 048

BORI CE: 07-048-001

संजय उवाच
विष्णोः स्वसानन्दिकरः स विष्ण्वायुधभूषितः
रराजातिरथः संख्ये जनार्दन इवापरः

MN DUTT: 05-049-001

संजय उवाच विष्णोः स्वसुर्नन्दकरः स विष्ण्वायुधभूषणः
रराजातिरथः संख्ये जनार्दन इवापरः

M. N. Dutt: Sanjaya said That delighter of Vishnu's sister (Subhadra), that Atiratha Abhimanyu, then furnished with the weapon of Vishnu himself, looked highly beautiful like a second Janardana on the field of battle.

BORI CE: 07-048-002

मारुतोद्धूतकेशान्तमुद्यतारिवरायुधम्
वपुः समीक्ष्य पृथ्वीशा दुःसमीक्ष्यं सुरैरपि

MN DUTT: 05-049-002

मारुतोद्भूतकेशान्तमुद्यतारिवरायुधम्
वपुः समीक्ष्य पृथ्वीशा दुःसमीक्ष्यं सुरैरपि

M. N. Dutt: With the ends of his locks, blazing in the air, with that best of weapons raised in his hands, his person became difficult of being looked at even by the very gods. The rulers of the earth beholding it.

BORI CE: 07-048-003

तच्चक्रं भृशमुद्विग्नाः संचिच्छिदुरनेकधा
महारथस्ततः कार्ष्णिः संजग्राह महागदाम्

MN DUTT: 05-049-003

तच्चक्रं भृशमुद्विग्नाः संचिच्छिदुरनेकधा
महारथस्ततः कार्णि: संजग्राह महागदाम्

M. N. Dutt: And the wheel in his hands, became seized with anxiety. They then cut it off into many fragments. Thereupon that mighty car-warrior, the nephew of Krishna took up a heavy mace.

BORI CE: 07-048-004

विधनुःस्यन्दनासिस्तैर्विचक्रश्चारिभिः कृतः
अभिमन्युर्गदापाणिरश्वत्थामानमाद्रवत्

MN DUTT: 05-049-004

विधनुःस्यन्दनासिस्तैर्विचक्रचारिभिः कृतः
अभिमन्युर्गदापाणिरश्वत्थामानमार्दयत्

M. N. Dutt: Then the mighty-armed Abhimanyu deprived of his car, his bow, his sword and his car-wheel by the enemy, rushed (with that mace in his hand) upon Ashvatthaman.

BORI CE: 07-048-005

स गदामुद्यतां दृष्ट्वा ज्वलन्तीमशनीमिव
अपाक्रामद्रथोपस्थाद्विक्रमांस्त्रीन्नरर्षभः

MN DUTT: 05-049-005

स गदामुद्यतां दृष्ट्वा ज्वलन्तीमशनीमिव
अपाक्रामद् रथोपस्थाद् विक्रमांस्त्रीन् नरर्षभः

M. N. Dutt: Then, O foremost of kings, Ashvatthaman, beholding that upraised mace resemble the blazing bolt of heaven, leapt off three steps from the terrace of his car.

BORI CE: 07-048-006

तस्याश्वान्गदया हत्वा तथोभौ पार्ष्णिसारथी
शराचिताङ्गः सौभद्रः श्वाविद्वत्प्रत्यदृश्यत

MN DUTT: 05-049-006

तस्याश्वान् गदया हत्वा तयोभौ पार्ष्णसारथी
शराचिताङ्गः सौभद्रः श्वाविद्वत् समदृश्यत

M. N. Dutt: Slaying with his mace the horses and the two flank-supporters of Ashvatthaman, the son of Subhadra, with his body covered all over with arrows looked like a porcupine.

BORI CE: 07-048-007

ततः सुबलदायादं कालकेयमपोथयत्
जघान चास्यानुचरान्गान्धारान्सप्तसप्ततिम्

MN DUTT: 05-049-007

ततः सुबलदायादं कालिकेयमपोथयत्
जघान चास्यानुचरान् गान्धारान् सप्तसप्ततिम्

M. N. Dutt: Then Abhimanyu crushed down on the ground Subala's son Kalikeya and slew seventy-seven of the latter's followers of the Gandhara race.

BORI CE: 07-048-008

पुनर्ब्रह्मवसातीयाञ्जघान रथिनो दश
केकयानां रथान्सप्त हत्वा च दश कुञ्जरान्
दौःशासनिरथं साश्वं गदया समपोथयत्

MN DUTT: 05-049-008

पुनश्चैव वसातीयाञ्जघान रथिनो दश
केकयानां रथान् सप्त हत्वा च दश कुञ्जरान्
दौः शासनिरथं सावं गदया समपोथयत्

M. N. Dutt: Next he slew ten car-warriors of the clan of Brahma-vasatiya; and then seven warriors of the Kekayas and then ten huge elephants. Then he pressed down upon the ground the car and horses of Dushasana's son.

BORI CE: 07-048-009

ततो दौःशासनिः क्रुद्धो गदामुद्यम्य मारिष
अभिदुद्राव सौभद्रं तिष्ठ तिष्ठेति चाब्रवीत्

MN DUTT: 05-049-009

ततो दौःशासनिः क्रुद्धो गदामुद्यम्य मारिष
अभिदुद्राव सौभद्रं तिष्ठ तिष्ठेति चाब्रवीत्

M. N. Dutt: Thereupon, O sire, Dushasana's invincible son excited with rage and upraising his mace, rushed against Abhimanyu crying at same time, “Wait" "Wait."

BORI CE: 07-048-010

तावुद्यतगदौ वीरावन्योन्यवधकाङ्क्षिणौ
भ्रातृव्यौ संप्रजह्राते पुरेव त्र्यम्बकान्तकौ

MN DUTT: 05-049-010

तावुद्यतगदौ वीरावन्योन्यवधकाक्षिणौ
भ्रातृव्यौ सम्प्रजह्राते पुरेवत्र्यम्बकान्धकौ

M. N. Dutt: Then those two heroes with maces upraised, both desirous of compassing one another's death, Those two cousins, began to strike one another, like the three-eyed (Mahadeva) and the Asura Andhaka fighting in the days of yore.

BORI CE: 07-048-011

तावन्योन्यं गदाग्राभ्यां संहत्य पतितौ क्षितौ
इन्द्रध्वजाविवोत्सृष्टौ रणमध्ये परंतपौ

MN DUTT: 05-049-011

तावन्योन्यं गदाग्राभ्यामाहत्य पतितौ क्षितौ
इन्द्रध्वजाविवोत्सृष्टौ रणमध्ये परंतपौ

M. N. Dutt: Then striking one another by the ends of their clubs, they both fell down on the ground, like two uprooted standards raised in honour of Indra.

BORI CE: 07-048-012

दौःशासनिरथोत्थाय कुरूणां कीर्तिवर्धनः
प्रोत्तिष्ठमानं सौभद्रं गदया मूर्ध्न्यताडयत्

MN DUTT: 05-049-012

दौःशासनिरथोत्थाय कुरूणां कीर्तिवर्धनः
उत्तिष्ठमानं सौभद्रं गदया मूर्ध्यताडयत्

M. N. Dutt: Then that enhancer of the glory of the Kurus namely Dushasana's son rising first, smote Subhadra's son on the crown of his head as the latter was rising up.

BORI CE: 07-048-013

गदावेगेन महता व्यायामेन च मोहितः
विचेता न्यपतद्भूमौ सौभद्रः परवीरहा
एवं विनिहतो राजन्नेको बहुभिराहवे

MN DUTT: 05-049-013

गदावेगेन महता व्यायामेन च मोहितः
विचेता न्यपतद् भूमौ सौभद्रः परवीरहा
एवं विनिहतो राजन्नेको बहुभिराहवे

M. N. Dutt: Confounded with the great force of that mace-stroke and overpowered by the fatigue of the flight. That slayer of hostile heroes namely Subhadra's son fell down senseless on the ground. Thus, o king, was the one slain by many in battle.

BORI CE: 07-048-014

क्षोभयित्वा चमूं सर्वां नलिनीमिव कुञ्जरः
अशोभत हतो वीरो व्याधैर्वनगजो यथा

MN DUTT: 05-049-014

क्षोभयित्वा चमूं सर्वो नलिनीमिव कुञ्जरः
अशोभत हतो वीरो व्याधैर्वनगजो यथा

M. N. Dutt: One who grinded the whole army of the Kurus, like an elephant crushing lotus-stems. Then that heroic warrior slain by the Kurus, appeared beautiful like a wild elephant slain by hunter.

BORI CE: 07-048-015

तं तथा पतितं शूरं तावकाः पर्यवारयन्
दावं दग्ध्वा यथा शान्तं पावकं शिशिरात्यये

BORI CE: 07-048-016

विमृद्य तरुशृङ्गाणि संनिवृत्तमिवानिलम्
अस्तं गतमिवादित्यं तप्त्वा भारतवाहिनीम्

BORI CE: 07-048-017

उपप्लुतं यथा सोमं संशुष्कमिव सागरम्
पूर्णचन्द्राभवदनं काकपक्षवृताक्षकम्

BORI CE: 07-048-018

तं भूमौ पतितं दृष्ट्वा तावकास्ते महारथाः
मुदा परमया युक्ताश्चुक्रुशुः सिंहवन्मुहुः

MN DUTT: 05-049-015

तं तथा पतितं शूरं तावकाः पर्यवारयन्
दावं दग्ध्वा यथा शान्तं पावकं शिशिरात्यये
विमृद्य नागशृङ्गाणि संनिवृत्तमिवानिलम्
अस्तंगतमिवादित्यं तप्त्वा भारतवाहिनीम्
उपप्लुतं यथा सोमं संशुष्कमिव सागरम्
पूर्णचन्द्राभवदनं काकपक्षवृताक्षिकम्
तं भूमौ पतितं दृष्टवा तावकास्ते महारथाः
मुदा परमया युक्ताश्चक्रुशुः सिंहवन्मुहुः

M. N. Dutt: Then your troops surrounded the fallen hero, who then looked like an extinguished fire that had consumed a whole forest during the summer season; or like a tempest with its fury subsided after it has broken down numerous tree-tops; or like the setting sun that had scorched the Bharata army with its rays; or like the moon devoured up by the Rahu; or like the ocean with its waters dried up. Then the mighty car-warriors of your army beholding Abhimanyu whose countenance wore the splendour of the full moon and whose eyes were black like the wings of the raven, lie prostrate on the naked earth, uttered repeated lion-like roars being filled with great delight.

BORI CE: 07-048-019

आसीत्परमको हर्षस्तावकानां विशां पते
इतरेषां तु वीराणां नेत्रेभ्यः प्रापतज्जलम्

MN DUTT: 05-049-016

आसीत् परमको हर्षस्तावकानां विशाम्पते
इतरेषां तु वीराणां नेत्रेभ्यः प्रापतज्जलम्

M. N. Dutt: Indeed, 0 king, your warriors transported with delight, while tears rolled were down from the eyes of the warriors of the other host.

BORI CE: 07-048-020

अभिक्रोशन्ति भूतानि अन्तरिक्षे विशां पते
दृष्ट्वा निपतितं वीरं च्युतं चन्द्रमिवाम्बरात्

MN DUTT: 05-049-017

अन्तरिक्षे च भूतानि प्राक्रोशन्त विशाम्पते
दृष्ट्वा निपतितं वीरं च्युतं चन्द्रमिवाम्बरात्

M. N. Dutt: Then beholding that hero lying prostrate on the ground like the moon dropped from the skies many creatures and rulers of men, on the skies, uttered woeful cries sayingद्रोणकर्णमुखैः षड्भिर्घार्तराष्ट्रमहारथैः।

BORI CE: 07-048-021

द्रोणकर्णमुखैः षड्भिर्धार्तराष्ट्रैर्महारथैः
एकोऽयं निहतः शेते नैष धर्मो मतो हि नः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 05-049-018

एकोऽयं निहतः शेते नेष धर्मो मतो हि नः

M. N. Dutt: Slain by the six mighty car-warriors of Dhritarastra's host headed by Drona, this single hero is lying on the field of battle. We hold this to be very unfair.

BORI CE: 07-048-022

तस्मिंस्तु निहते वीरे बह्वशोभत मेदिनी
द्यौर्यथा पूर्णचन्द्रेण नक्षत्रगणमालिनी

MN DUTT: 05-049-019

तस्मिन् विनिहते वीरे बह्वशोभत मेदिनी
द्यौर्यथा पूर्णचन्द्रेण नक्षत्रगणमालिनी

M. N. Dutt: When that hero had been slaughtered, the earth appeared highly beautiful like the starry firmament decked with the full-moon herself.

BORI CE: 07-048-023

रुक्मपुङ्खैश्च संपूर्णा रुधिरौघपरिप्लुता
उत्तमाङ्गैश्च वीराणां भ्राजमानैः सकुण्डलैः

BORI CE: 07-048-024

विचित्रैश्च परिस्तोमैः पताकाभिश्च संवृता
चामरैश्च कुथाभिश्च प्रविद्धैश्चाम्बरोत्तमैः

BORI CE: 07-048-025

रथाश्वनरनागानामलंकारैश्च सुप्रभैः
खड्गैश्च निशितैः पीतैर्निर्मुक्तैर्भुजगैरिव

BORI CE: 07-048-026

चापैश्च विशिखैश्छिन्नैः शक्त्यृष्टिप्रासकम्पनैः
विविधैरायुधैश्चान्यैः संवृता भूरशोभत

MN DUTT: 05-049-020

रुक्मपुडैश्च सम्पूर्णा रुधिरौघपरिप्लुता
उत्तमाडैश्च शूराणां भ्राजमानैः सकुण्डलैः
विचित्रैश्च परिस्तोमैः पताकाभिश्च संवृता
चामरैश्च कुथाभिश्च प्रविद्धैश्चाम्बरोत्तमैः
तथाश्वनरनागानामलंकारैश्च सुप्रभैः
खङ्गैः सुनिशितैः पीतैर्निर्मुक्तैर्भुजगैरिव
चापैश्च विविधैश्छिन्नैः शक्त्वृष्टिप्रासकम्पनैः
विविधैश्चायुधैश्चान्यैः संवृता भूरशोभत

M. N. Dutt: The earth was then covered over with arrows furnished with golden wings and inundated with with waves of blood. And overspreaded with the beautiful heads of the heroes, adorned with ear-rings and precious and variegated headgears and streamers and chamaras and splendid blankets and gemembossed weapons of good make and the bright ornaments of cars and horses and men and elephants and sharp and well-tempered swords looking like snakes freed from their slough and bows and shattered arrows and darts and scimitars and spears and kampanas and various other kinds of weapons, (offensive and defensive), she looked exceedingly beautiful.

BORI CE: 07-048-027

वाजिभिश्चापि निर्जीवैः स्वपद्भिः शोणितोक्षितैः
सारोहैर्विषमा भूमिः सौभद्रेण निपातितैः

MN DUTT: 05-049-021

वाजिभिश्चापि निर्जीवैः श्वसद्भिः शोणितोक्षितैः
सारोहैर्विषमा भूमिः सौभद्रेण निपातितः

M. N. Dutt: In many places the field of battle became impassable being choked with dead any dying steeds bespattered with blood all felled by the son of Subhadra and lying with their riders slain.

BORI CE: 07-048-028

साङ्कुशैः समहामात्रैः सवर्मायुधकेतुभिः
पर्वतैरिव विध्वस्तैर्विशिखोन्मथितैर्गजैः

BORI CE: 07-048-029

पृथिव्यामनुकीर्णैश्च व्यश्वसारथियोधिभिः
ह्रदैरिव प्रक्षुभितैर्हतनागै रथोत्तमैः

BORI CE: 07-048-030

पदातिसंघैश्च हतैर्विविधायुधभूषणैः
भीरूणां त्रासजननी घोररूपाभवन्मही

MN DUTT: 05-049-022

साकुशैः समहामात्रैः सवर्मायुधकेतुभिः
पर्वतैरिव विध्वस्तैर्विशिखैर्मथितैर्गजैः
पृथिव्यामनुकीर्णैश्च व्यश्वसारथियोधिभिः
ह्रदैरिव प्रक्षुभितैर्हतनागै रथोत्तमैः
पदातिसंघेश्च हतैर्विविधायुधभूषणैः
भीरूणां त्रासजननी घोररूपाभवन्मही

M. N. Dutt: With iron goads and elephants prodigious as hills, furnished with shields and weapons and with standards lying about, crushed with shafts; with excellent chariots deprived of steeds and charioteers and their warriors, lying scattered on the field, crushed by elephants and looking like agitated takes; with large bodies of foot-soldiers, armed with various weapons and lying slain on the field, the earth assuming an awful aspect struck terror into the hearts of the cowards.

BORI CE: 07-048-031

तं दृष्ट्वा पतितं भूमौ चन्द्रार्कसदृशद्युतिम्
तावकानां परा प्रीतिः पाण्डूनां चाभवद्व्यथा

MN DUTT: 05-049-023

दृष्ट्वा पतितं भूमौ चन्द्रार्कसदृशद्युतिम्
तावकानां परा प्रीतिः पाण्डूनां चाभवद् यथा

M. N. Dutt: Beholding Abhimanyu equal to the sun or the moon in splendour lie dead on the field, your troops obtained great joy whilst the Pandavas were highly distressed.

BORI CE: 07-048-032

अभिमन्यौ हते राजञ्शिशुकेऽप्राप्तयौवने
संप्राद्रवच्चमूः सर्वा धर्मराजस्य पश्यतः

MN DUTT: 05-049-024

अभिमन्यौ हते राजशिशुकेऽप्राप्तयौवने
सम्प्राद्रवच्चमूः सर्वा धर्मराजस्य पश्यतः

M. N. Dutt: When the young Abhimanyu still in his minority was slain, all the troops of the Pandavas fled even before the very eyes of the very virtuous king Yudhishthira.

BORI CE: 07-048-033

दीर्यमाणं बलं दृष्ट्वा सौभद्रे विनिपातिते
अजातशत्रुः स्वान्वीरानिदं वचनमब्रवीत्

MN DUTT: 05-049-025

दीर्यमाणं बलं दृष्ट्वा सौभद्रे विनिपातिते
अजातशत्रुस्तान् वीरानिदं वचनमब्रवीत्

M. N. Dutt: Then upon the death of Abhimanyu, seeing his troops routed, Ajatasatru Yudhishthira addressed these words to the heroic warriors of his army-

BORI CE: 07-048-034

स्वर्गमेष गतः शूरो यो हतो नपराङ्मुखः
संस्तम्भयत मा भैष्ट विजेष्यामो रणे रिपून्

MN DUTT: 05-049-026

तं स्वर्गमेघ गतः शूरो यो हतो न पराङ्मुखः
संस्तम्भयत मा भैष्ट विजेष्यामो रणे रिपून्

M. N. Dutt: This heroic son of Subhadra who without turning back from the battle has been slain by the enemy, has ascended to heaven. Stay you all and do not fear. We shall yet conquer the foe.

BORI CE: 07-048-035

इत्येवं स महातेजा दुःखितेभ्यो महाद्युतिः
धर्मराजो युधां श्रेष्ठो ब्रुवन्दुःखमपानुदत्

MN DUTT: 05-049-027

इत्येवं स महातेजा दुःखितेभ्यो महाद्युतिः
धर्मराजो युधां श्रेष्ठो ब्रुवन् दुःखमपानुदत्

M. N. Dutt: Possessed of great energy and great effulgence, the virtuous king Yudhishthira thar best of all warriors, himself overwhelmed with grief, tried to console them with those words.

BORI CE: 07-048-036

युद्धे ह्याशीविषाकारान्राजपुत्रान्रणे बहून्
पूर्वं निहत्य संग्रामे पश्चादार्जुनिरन्वगात्

MN DUTT: 05-049-028

युद्धे ह्याशीविषाकारान् राजपुत्रान् रणे रिपून्
पूर्व निहत्य संग्रामे पश्चादा निरभ्ययात्

M. N. Dutt: (He went on)-Having at first slain many hostile princes resembling snakes of virulent poison, the son of Arjuna has followed in their wake.

BORI CE: 07-048-037

हत्वा दशसहस्राणि कौसल्यं च महारथम्
कृष्णार्जुनसमः कार्ष्णिः शक्रसद्म गतो ध्रुवम्

MN DUTT: 05-049-029

हत्वा दश सहस्राणि कौसल्यं च महारथम्
कृष्णार्जुनसमः कार्ष्णिः शक्रलोकं गतो ध्रुवम्

M. N. Dutt: Having slain ten thousand car-warriors and that mighty car-warrior namely the ruler of the Kosalas, Abhimanyu, equal to Krishna and Arjuna, has indubitably gone to the manson of Shakra (Indra).

BORI CE: 07-048-038

रथाश्वनरमातङ्गान्विनिहत्य सहस्रशः
अवितृप्तः स संग्रामादशोच्यः पुण्यकर्मकृत्

MN DUTT: 05-049-030

रथाश्वनरमातङ्गान् विनिहत्य सहस्रशः
अवितृप्तः स संग्रामादशोच्यः पुण्यकर्मकृत्
गतः पुण्यकृतां लोकाशाश्वतान् पुण्यनिर्जितान्

M. N. Dutt: Having slain car-warriors, steeds footsoldiers and elephants by thousand, he was not satiated with what he achieved in battle. We should not bewail this performer of pious deeds; he surely has attained the regions of righteousness, that men acquire by deeds of piety.

BORI CE: 07-048-039

वयं तु प्रवरं हत्वा तेषां तैः शरपीडिताः
निवेशायाभ्युपायाम सायाह्ने रुधिरोक्षिताः

MN DUTT: 05-050-001

संजय उवाच वयं तु प्रवरं हत्वा तेषां तैः शरपीडिताः
निवेशायाभ्युपायामः सायाह्ने रुधिरोक्षिताः

M. N. Dutt: Sanjaya said Thus having slain one of their best warriors and having been afflicted with their shafts and covered with blood, we returned to our quarters in the evening.

BORI CE: 07-048-040

निरीक्षमाणास्तु वयं परे चायोधनं शनैः
अपयाता महाराज ग्लानिं प्राप्ता विचेतसः

MN DUTT: 05-050-002

निरीक्षमाणास्तु वयं परे चायोधनं शनैः
अपयाता महाराज ग्लानि प्राप्ता विचेतसः

M. N. Dutt: Gazed at by the foe and nearly senseless and overpowered with fatigue, we then, O mighty monarch, slowly left the field of battle.

BORI CE: 07-048-041

ततो निशाया दिवसस्य चाशिवः; शिवारुतः संधिरवर्तताद्भुतः
कुशेशयापीडनिभे दिवाकरे; विलम्बमानेऽस्तमुपेत्य पर्वतम्

MN DUTT: 05-050-003

ततोनिशायादिवसस्य चाशिवः शिवारुतैः संधिरवर्तताद्भुतः
कुशेशयापीडनिभे दिवाकरे विलम्बमानेऽस्तमुपेत्यपर्वतम्

M. N. Dutt: Then approached that wonderful hour, that joining between the day and the night, harbingered by the inauspicious yells of the jackals; and the sun then assuming the pale-red tint of the lotus-filaments, went down below the horizon, having neared the western hills.

BORI CE: 07-048-042

वरासिशक्त्यृष्टिवरूथचर्मणां; विभूषणानां च समाक्षिपन्प्रभाम्
दिवं च भूमिं च समानयन्निव; प्रियां तनुं भानुरुपैति पावकम्

MN DUTT: 05-050-004

वरासिशक्त्यृष्टिवरूथचर्मणां विभूषणां च समाक्षिपन् प्रभाः
दिवं च भूमिं च समानयन्निव प्रियां तनुं भानुरुपैति पावकम्

M. N. Dutt: Then the sun robbed the radiance of our excellent swords, lances, scimitars, car-fences, shields and ornaments; and causing the sky and the earth to assume the self-same hue, he then betook to his favourite shape of fire.

BORI CE: 07-048-043

महाभ्रकूटाचलशृङ्गसंनिभै;र्गजैरनेकैरिव वज्रपातितैः
सवैजयन्त्यङ्कुशवर्मयन्तृभि;र्निपातितैर्निष्टनतीव गौश्चिता

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 05-050-005

नजैरनेकैरिव वज्रपातितः
निपातितैन्रष्टगतिश्चिता क्षितिः

M. N. Dutt: The earth was then covered over with motionless carcasses of myriads of elephants, all lifeless, resembling the peaks of cloud-clapt hills cleft open by the bolt of Heaven and with their banners and goads scattered about and their guides dislodged from their backs.

BORI CE: 07-048-044

हतेश्वरैश्चूर्णितपत्त्युपस्करै;र्हताश्वसूतैर्विपताककेतुभिः
महारथैर्भूः शुशुभे विचूर्णितैः; पुरैरिवामित्रहतैर्नराधिप

MN DUTT: 05-050-006

हताश्वसूतैविपताककेतुभिः
महारथैर्भूः शुशुभे विचूर्णितः पुरैरिवामित्रहतैर्नराधिप

M. N. Dutt: The field of battle appeared beautiful with huge chariots splintered into pieces and with their warriors, drivers ornaments, steeds, standards streamers crushed, shattered and torn to pieces. Those cars then, o monarch, resembled animate beings deprived of their vital breaths by the enemy with his arrows.

BORI CE: 07-048-045

रथाश्ववृन्दैः सहसादिभिर्हतैः; प्रविद्धभाण्डाभरणैः पृथग्विधैः
निरस्तजिह्वादशनान्त्रलोचनै;र्धरा बभौ घोरविरूपदर्शना

MN DUTT: 05-050-007

रथाश्ववृन्दैः सह सादिभिर्हतैः प्रविद्धभाण्डाभरणैः पृथग्विधैः
र्धरा बभौ घोरविरूपदर्शना

M. N. Dutt: Then the earth assumed a dreadful and repulsive aspect, being strewn over with numerous horses and their riders all lying dead, with precious housings and blankets of various kind scattered about and in consequence of the tongues, teeth, entrails and eyes of those creatures being drawn out of their places.

BORI CE: 07-048-046

प्रविद्धवर्माभरणा वरायुधा; विपन्नहस्त्यश्वरथानुगा नराः
महार्हशय्यास्तरणोचिताः सदा; क्षितावनाथा इव शेरते हताः

MN DUTT: 05-050-008

प्रविद्धवर्माभरणाम्बरायुधा विपन्नहस्त्यश्वरथानुगा नराः
महार्हशय्यास्तरणोचितास्तदा क्षितावनाथा इव शेरते हताः

M. N. Dutt: Men adorned with precious armours ornaments and garments and weapons, deprived of life, lay prostrate on the field with slain horses and elephants and shattered chariots, on the naked earth, totally helpless, although quite deserving of precious blankets and beds.

BORI CE: 07-048-047

अतीव हृष्टाः श्वसृगालवायसा; बडाः सुपर्णाश्च वृकास्तरक्षवः
वयांस्यसृक्पान्यथ रक्षसां गणाः; पिशाचसंघाश्च सुदारुणा रणे

MN DUTT: 05-050-009

अतीव हृष्टाः श्वशृगालवायसा बकाः सुपर्णाश्च वृकास्तरक्षवः
वयांस्यसृक्पान्यथ रक्षसां गणाः पिशाचसंघाश्च सुदारुणा रणे

M. N. Dutt: Greatly delighted dogs, jackals and crows and numerous other flesh-eating birds and wolves and hyenas and ravens and other blooddrinking animals animals and various clans of Rakshasas and large bodies of Pisachas, repairing to the field of battle.

BORI CE: 07-048-048

त्वचो विनिर्भिद्य पिबन्वसामसृ;क्तथैव मज्जां पिशितानि चाश्नुवन्
वपां विलुम्पन्ति हसन्ति गान्ति च; प्रकर्षमाणाः कुणपान्यनेकशः

MN DUTT: 05-050-010

त्वचो विनिर्भिद्य पिबन् वसामसृक् तथैव मज्जाः पिशितानि चाश्नुवन्
वपां विलुम्पन्ति हसन्ति गान्ति च प्रकर्षमाणा: कुणपान्यनेकशः

M. N. Dutt: Tore open the corpses and drank their fat marrow and blood and then fell upon eating their flesh. They began also to drink the secretions of rotten corpses, while some of the Rakshasa laughed terribly and dragged out dead bodies by thousands.

BORI CE: 07-048-049

शरीरसंघाटवहा असृग्जला; रथोडुपा कुञ्जरशैलसंकटा
मनुष्यशीर्षोपलमांसकर्दमा; प्रविद्धनानाविधशस्त्रमालिनी

BORI CE: 07-048-050

महाभया वैतरणीव दुस्तरा; प्रवर्तिता योधवरैस्तदा नदी
उवाह मध्येन रणाजिरं भृशं; भयावहा जीवमृतप्रवाहिनी

MN DUTT: 05-050-011

शरीरसंघातवहा ह्यसृग्जला रथोडुपा कुञ्जरशैलसङ्कटा
मनुष्यशीर्षोपलमांसकर्दमा प्रविद्धनानाविधशस्त्रमालिनी
भयावहा वैतरणीव दुस्तरा प्रवर्तिता योधवरैस्तदा नदी
उवाह मध्येन रणाजिरे भृशं भयावहा जीवमृतप्रवाहिनी

M. N. Dutt: An awful river like the Vaitarani itself difficult of being tided over, was created there by many best of car-warriors. Its waters were formed by the blood of slain creatures. Chariots formed the rafts on which to cross it; elephants constituted its rocks and the heads of men formed its pebbles. It was muddy with the flesh of slain elephants, men and horses. Various kinds of weapons constituted the garlands floating on it. That dreadful current of blood flowed through the middle of the field of battle carrying with it living being to the doleful abodes of Death.

BORI CE: 07-048-051

पिबन्ति चाश्नन्ति च यत्र दुर्दृशाः; पिशाचसंघा विविधाः सुभैरवाः
सुनन्दिताः प्राणभृतां भयंकराः; समानभक्षाः श्वसृगालपक्षिणः

MN DUTT: 05-050-012

पिबन्ति चाश्नन्ति च यत्र दुर्दशा: पिशाचसंघास्तु नदन्ति भैरवाः
सुनन्दिताः प्राणभृतां क्षयङ्कराः समानभक्षाः श्वशृगालपक्षिणः

M. N. Dutt: Drinking and eating in that stream numerous Pisachas of terrible and repulsive aspect rejoiced. Dogs and jackals and flesh eating birds, all partaking of the same food and striking terror into the hearts of the living creatures held a great feast (on its banks).

BORI CE: 07-048-052

तथा तदायोधनमुग्रदर्शनं; निशामुखे पितृपतिराष्ट्रसंनिभम्
निरीक्षमाणाः शनकैर्जहुर्नराः; समुत्थितारुण्डकुलोपसंकुलम्

MN DUTT: 05-050-013

तथा तदायोधनमुग्रदर्शनं निशामुखे पितृपतिराष्ट्रवर्धनम्
निरीक्षमाणाः शनकै हुनराः समुत्थिता नृत्तकबन्धसंकुलम्

M. N. Dutt: Then at the advent of night, looking upon that fierce field of battle that had increased largely the population of Deaths regions and that was infested with dancing headless trunks of soldiers, they slowly went away from it.

BORI CE: 07-048-053

अपेतविध्वस्तमहार्हभूषणं; निपातितं शक्रसमं महारथम्
रणेऽभिमन्युं ददृशुस्तदा जना; व्यपोढहव्यं सदसीव पावकम्

MN DUTT: 05-050-014

अपेतविध्वस्तमहार्हभूषणं निपातितं शक्रसमं महाबलम्
रणेऽभिमन्युं ददृशुस्तदा जना व्यपोढहव्यं सदसीव पावकम्

M. N. Dutt: Then as they left if, they saw the mighty car-warrior Abhimanyu, who resembled Indra himself, lying on the field of battle, with precious ornaments displaced and falling off and appearing like a sacrificial fire on the alter no longer fed by oblations of clarified butter.

Home | About | Back to Book 07 Contents | ← Chapter 47 | Chapter 49 →