Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 07 – Chapter 072

BORI CE: 07-072-001

संजय उवाच
तथा तस्मिन्प्रवृत्ते तु संग्रामे लोमहर्षणे
कौरवेयांस्त्रिधाभूतान्पाण्डवाः समुपाद्रवन्

MN DUTT: 05-097-001

संजय उवाच तथा तस्मिन् प्रवृत्ते तु संग्रामे लोमहर्षणे
कौरवेयांस्त्रिधाभूतान् पाण्डवा: समुपाद्रवन्

M. N. Dutt: Sanjaya said Thus when that horripilating battle was progressing on, the Pandavas rushed against the Kauravas divided into three bodies.

BORI CE: 07-072-002

जलसंधं महाबाहुर्भीमसेनो न्यवारयत्
युधिष्ठिरः सहानीकः कृतवर्माणमाहवे

MN DUTT: 05-097-002

जलसंधं महाबाहुं भीमसेनोऽभ्यवर्तत
युधिष्ठिरः सहानीकः कृतवर्माणमाहवे

M. N. Dutt: Bhimasena rushed against the mighty armed Jalasandha and king Yudhishthira supported by his divisions assailed Kritavarman in battle.

BORI CE: 07-072-003

किरन्तं शरवर्षाणि रोचमान इवांशुमान्
धृष्टद्युम्नो महाराज द्रोणमभ्यद्रवद्रणे

MN DUTT: 05-097-003

किरंस्तु शरवर्षाणि रोचमान इवांशुमान्
धृष्टद्युम्नो महाराज द्रोणमभ्यद्रवद् रणे

M. N. Dutt: Appearing beautiful like the sun and scattering showers of arrows, Dhrishtadyumna, O mighty monarch, rushed upon Drona in that battle.

BORI CE: 07-072-004

ततः प्रववृते युद्धं त्वरतां सर्वधन्विनाम्
कुरूणां सोमकानां च संक्रुद्धानां परस्परम्

MN DUTT: 05-097-004

ततः प्रवृते युद्धं त्वरतां सर्वधन्विनाम्
कुरूणां पाण्डवानां च संक्रुद्धानां परस्परम्

M. N. Dutt: Then raged the encounter between all the enraged bowmen of the Kurus and the Pandavas, all eater for encountering each other in fight.

BORI CE: 07-072-005

संक्षये तु तथा भूते वर्तमाने महाभये
द्वंद्वीभूतेषु सैन्येषु युध्यमानेष्वभीतवत्

MN DUTT: 05-097-005

संक्षये तु तथा भूते वर्तमाने महाभये
द्वन्द्वीभूतेषु सैन्येषु युध्यमानेष्वभीतवत्

M. N. Dutt: During the progress of that dreadful carnage when the warriors were undauntedly fighting with one another in single combats.

BORI CE: 07-072-006

द्रोणः पाञ्चालपुत्रेण बली बलवता सह
विचिक्षेप पृषत्कौघांस्तदद्भुतमिवाभवत्

MN DUTT: 05-097-006

द्रोणः पाञ्चालपुत्रेण बली बलवता सह
यदक्षिपत् पृषत्कौघांस्तदद्भुतमिवाभवत्

M. N. Dutt: The mighty Drona fought on with the powerful prince of the Panchalas and the myriads of shafts that he then discharged filled everybody with great wonder.

BORI CE: 07-072-007

पुण्डरीकवनानीव विध्वस्तानि समन्ततः
चक्राते द्रोणपाञ्चाल्यौ नृणां शीर्षाण्यनेकशः

MN DUTT: 05-097-007

पुण्डरीकवनानीव विध्वस्तानि समन्ततः
चक्राते द्रोणपाञ्चाल्यौ नृणां शीर्षाण्यनेकशः

M. N. Dutt: Like a forest of lotuses lying torn hither and hither, the heads of princes were being scattered all over the field by Drona and the prince of the Panchalas.

BORI CE: 07-072-008

विनिकीर्णानि वीराणामनीकेषु समन्ततः
वस्त्राभरणशस्त्राणि ध्वजवर्मायुधानि च

MN DUTT: 05-097-008

विनिकीर्णानि वीराणामनीकेषु समन्तताः
वस्त्राभरणशस्त्राणि ध्वजवर्मायुधानि च

M. N. Dutt: In every division of heroic warriors, garments ornaments standards, armours and weapons were scen scattered in all directions.

BORI CE: 07-072-009

तपनीयविचित्राङ्गाः संसिक्ता रुधिरेण च
संसक्ता इव दृश्यन्ते मेघसंघाः सविद्युतः

MN DUTT: 05-097-009

तपनीयतनुत्राणाः संसिक्ता रुधिरेण च
संसक्ता इव दृश्यन्ते मेघसंघाः सविद्युतः

M. N. Dutt: Golden arınours bespattered with blood, looked like masses of clouds illumined with flashes of lightning.

BORI CE: 07-072-010

कुञ्जराश्वनरान्संख्ये पातयन्तः पतत्रिभिः
तालमात्राणि चापानि विकर्षन्तो महारथाः

MN DUTT: 05-097-010

कुञ्जराश्वनरानन्ये पातयन्ति स्म पत्रिभिः
तालमात्राणि चापानि विकर्षन्तो महारथाः

M. N. Dutt: Other mighty car-warriors, stretching their bows full six cubits long, felled with their winged shafts numerous elephants, steeds and men.

BORI CE: 07-072-011

असिचर्माणि चापानि शिरांसि कवचानि च
विप्रकीर्यन्त शूराणां संप्रहारे महात्मनाम्

MN DUTT: 05-097-011

असिचर्माणि चापानि शिरांसि कवचानि च
विप्रकीर्यन्त शूराणां सम्प्रहारे महात्मनाम्

M. N. Dutt: In that battle between illustrious combatants, many swords, bucklers, bows, heads and armours of heroes, were seen lying scattered all over the field.

BORI CE: 07-072-012

उत्थितान्यगणेयानि कबन्धानि समन्ततः
अदृश्यन्त महाराज तस्मिन्परमसंकुले

MN DUTT: 05-097-012

उत्थितान्यगणेयानि कबन्धानि समन्ततः
अदृश्यन्त महाराज तस्मिन् परमसंकुले

M. N. Dutt: In that extremely terrible encounter, () mighty monarch, thousands of headless trunks were seen to rise up from the ground.

BORI CE: 07-072-013

गृध्राः कङ्का वडाः श्येना वायसा जम्बुकास्तथा
बहवः पिशिताशाश्च तत्रादृश्यन्त मारिष

MN DUTT: 05-097-013

गृध्राः कङ्का बकाः श्येना वायसा जम्बुकास्तथा
बहुशः पिशिताशाश्च तत्रादृश्यन्त मारिष

M. N. Dutt: Vultures and Kankas and crows and jackals and numerous other flesh-eating animals, were seen there, O sire.

BORI CE: 07-072-014

भक्षयन्तः स्म मांसानि पिबन्तश्चापि शोणितम्
विलुम्पन्तः स्म केशांश्च मज्जाश्च बहुधा नृप

MN DUTT: 05-097-014

भक्षयन्तश्च मांसानि पिबन्तश्चापि शोणितम्
विलुम्पन्तश्च केशांश्च मज्जाश्च बहुधा नृप

M. N. Dutt: Eating flesh, drinking blood, dragging the hair and pecking the marrow.

BORI CE: 07-072-015

आकर्षन्तः शरीराणि शरीरावयवांस्तथा
नराश्वगजसंघानां शिरांसि च ततस्ततः

MN DUTT: 05-097-015

आकर्षन्तः शरीराणि शरीरावयवांस्तथा
नराश्वगजसंघानां शिरांसि च ततस्ततः

M. N. Dutt: And dragging out the bodies and limbs and heads, O king, of slain men, steeds, elephants.

BORI CE: 07-072-016

कृतास्त्रा रणदीक्षाभिर्दीक्षिताः शरधारिणः
रणे जयं प्रार्थयन्तो भृशं युयुधिरे तदा

MN DUTT: 05-097-016

कृतास्त्रा रणदीक्षाभिर्दीक्षिता रणशालिनः
रणे जयं प्रार्थयाना भृशं युयुधिरे तदा

M. N. Dutt: Accomplished in the use of weapons, skilled in fighting and firmly resolved to fight, warriors exerted themselves vigorously in the battle, desirous of winning fame only.

BORI CE: 07-072-017

असिमार्गान्बहुविधान्विचेरुस्तावका रणे
ऋष्टिभिः शक्तिभिः प्रासैः शूलतोमरपट्टिशैः

MN DUTT: 05-097-017

असिमार्गान् बहुविधान् विचेरुः सैनिकारणे
ऋष्टिभिः शक्तिभिः प्रासैः शूलतोमरपट्टिशैः

M. N. Dutt: The soldiers then roamed over the field, performing various evolutionary movements performed by swords-men. With darts, lances, javelins, tridents, tomaras and battle axes.

BORI CE: 07-072-018

गदाभिः परिघैश्चान्ये व्यायुधाश्च भुजैरपि
अन्योन्यं जघ्निरे क्रुद्धा युद्धरङ्गगता नराः

MN DUTT: 05-097-018

गदाभिः परिर्पश्चान्यैरायुधैश्च भुजैरपि
अन्योन्यं जजिरे क्रुद्धा युद्धरङ्गगता नराः

M. N. Dutt: With maces, bludgeons and many other kinds of weapons as also with their bare arms, men who careered in that arcna, inflamed with rage, fell to slay one another.

BORI CE: 07-072-019

रथिनो रथिभिः सार्धमश्वारोहाश्च सादिभिः
मातङ्गा वरमातङ्गैः पदाताश्च पदातिभिः

MN DUTT: 05-097-019

रथिनो रथिभिः सार्धमश्वारोहाश्च सादिभिः
मातङ्गा वरमातङ्गैः पदाताश्च पदातिभिः

M. N. Dutt: Car-warriors became engaged with carwarriors, cavalry soldiers with cavalry-soldiers, elephants with other excellent elephants and infantry with infantry.

BORI CE: 07-072-020

क्षीबा इवान्ये चोन्मत्ता रङ्गेष्विव च चारणाः
उच्चुक्रुशुस्तथान्योन्यं जघ्नुरन्योन्यमाहवे

MN DUTT: 05-097-020

क्षीबा इवान्ये चोन्मत्ता रङ्गेष्विव च वारणाः
उच्चुक्रुशुरथान्योन्यं जघ्नुरन्योन्यमेव च

M. N. Dutt: Many infuriate elephants as if perfectly mad, uttered loud shrieks and killed one another, after the manner they do so in arenas of sport.

BORI CE: 07-072-021

वर्तमाने तथा युद्धे निर्मर्यादे विशां पते
धृष्टद्युम्नो हयानश्वैर्द्रोणस्य व्यत्यमिश्रयत्

MN DUTT: 05-097-021

वर्तमाने तथा युद्धे निर्मर्यादे विशाम्पते
धृष्टद्युम्नो हयानश्वैणिस्य व्यत्यमिश्रयत्

M. N. Dutt: O ruler of men, as that battle, in which none paid any regard to any one, raged, Dhrishtadyumna caused his own horses to be entangled with those of Drona.

BORI CE: 07-072-022

ते हया साध्वशोभन्त विमिश्रा वातरंहसः
पारावतसवर्णाश्च रक्तशोणाश्च संयुगे
हयाः शुशुभिरे राजन्मेघा इव सविद्युतः

MN DUTT: 05-097-022

ते हयाः साध्वशोभन्त मिश्रिता वातरंहसः
पारावतसवर्णाश्च रक्तशोणाश्च संयुगे

M. N. Dutt: Those pegion-white and crimson steeds, endued with the fleetness of the wind, appeared extremely beautiful, being mingled together in that battle.

Corresponding verse not found in BORI CE

MN DUTT: 05-097-023

पारावतसवर्णास्ते रक्तशोणविमिश्रिताः
हयाः शुशुभिरे राजन् मेघा इव सविद्युतः

M. N. Dutt: The horses, O king, then shone like clouds surcharged with lightning. Then Dhrishtadyumna beholding Drona approach him.

BORI CE: 07-072-023

धृष्टद्युम्नश्च संप्रेक्ष्य द्रोणमभ्याशमागतम्
असिचर्माददे वीरो धनुरुत्सृज्य भारत

MN DUTT: 05-097-024

धृष्टद्युम्नस्तु सम्प्रेक्ष्य द्रोणमभ्याशमागतम्
असिचर्मादद वीरो धनुरुत्सृज्य भारत

M. N. Dutt: Grasped his sword and mace and that hero, O Bharata, left aside his bow. Then that slayer of hostile heroes viz., Prishatas son, desirous of achieving a difficult feat.

BORI CE: 07-072-024

चिकीर्षुर्दुष्करं कर्म पार्षतः परवीरहा
ईषया समतिक्रम्य द्रोणस्य रथमाविशत्

MN DUTT: 05-097-025

चिकीर्षुर्दुष्करं कर्म पार्षतः परवीरहा
ईषया समतिक्रम्य द्रोणस्य रथमाविशत्

M. N. Dutt: Leap over the shafts of Drona's car and entered into it. He then stood sometimes on the yoke and sometimes on its joints.

BORI CE: 07-072-025

अतिष्ठद्युगमध्ये स युगसंनहनेषु च
जघानार्धेषु चाश्वानां तत्सैन्यान्यभ्यपूजयन्

MN DUTT: 05-097-026

अतिष्ठ युगमध्ये स युगसनहनेषु च
जधानार्थेषु चाश्वानां तत् सैन्यान्यभ्यपूजयन्

M. N. Dutt: And sometimes beside the horses. His troops then applauded him highly. When he, armed with the sword, was thus moving quickly on the backs of those crimson steeds.

BORI CE: 07-072-026

खड्गेन चरतस्तस्य शोणाश्वानधितिष्ठतः
न ददर्शान्तरं द्रोणस्तदद्भुतमिवाभवत्

MN DUTT: 05-097-027

खङ्गेन चरतस्तस्य शोणाश्वानधितिष्ठतः
न ददर्शान्तरं द्रोणस्तदद्भुतमिवाभवत्

M. N. Dutt: Drona could find no opportunity for striking him; that indeed seemed extremely marvellous. Indeed like the swoop of a hawk on a piece of meat in a forest.

BORI CE: 07-072-027

यथा श्येनस्य पतनं वनेष्वामिषगृद्धिनः
तथैवासीदभीसारस्तस्य द्रोणं जिघांसतः

BORI CE: 07-072-028

ततः शरशतेनास्य शतचन्द्रं समाक्षिपत्
द्रोणो द्रुपदपुत्रस्य खड्गं च दशभिः शरैः

MN DUTT: 05-097-028

यथा श्येनस्य पतनं वनेष्वामिषगृद्धिनः
तथैवासीदभीसारस्तस्य द्रोणं जिघांसतः
ततः शरशतेनास्य शतचन्द्रं समाक्षिपत्
द्रोणो दुपदपुत्रस्य खङ्गं च दशभिः शरैः

M. N. Dutt: Looked that sally of Dhrishtadyumna from his own chariot, upon Drona, for his slaughter, Thereafter with a hundred shafts Drona cut-off the shield of Drupada's son, decked with hundred moons and then with another ten he cut-off nis sword.

BORI CE: 07-072-029

हयांश्चैव चतुःषष्ट्या शराणां जघ्निवान्बली
ध्वजं छत्रं च भल्लाभ्यां तथोभौ पार्ष्णिसारथी

MN DUTT: 05-097-029

हयांश्चैव चतुःषष्ट्या शराणां जनिवान् बली
ध्वजं क्षत्रं च भल्लाम्यां तथा तौ पार्ष्णसारथी

M. N. Dutt: Thereafter that mighty warrior slew the latter's steeds with sixty-four shafts. Then with a couple of broad-head shafts, he cut-off his enemy's standards and umbrella and his two Parshani charioteers.

BORI CE: 07-072-030

अथास्मै त्वरितो बाणमपरं जीवितान्तकम्
आकर्णपूर्णं चिक्षेप वज्रं वज्रधरो यथा

MN DUTT: 05-097-030

अथास्मै त्वरितो बाणमपरं जीवितान्तकम्
आकर्णपूर्णं चिक्षेप वज्रं वज्रधरो यथा

M. N. Dutt: Having at first drawn the bow-string back to the very ears, like Indra hurling the thunderbolt.

BORI CE: 07-072-031

तं चतुर्दशभिर्बाणैर्बाणं चिच्छेद सात्यकिः
ग्रस्तमाचार्यमुख्येन धृष्टद्युम्नममोचयत्

MN DUTT: 05-097-031

तं चतुर्दशभिस्तीक्ष्णैर्बाणैश्चिच्छेद सात्यकिः
ग्रस्तमाचार्यमुख्येन धृष्टद्युम्नं व्यमोचयत्

M. N. Dutt: Then again with great lightness of hands, he sped at Dhrishtadyumna an arrow capable of destroying his life, but soon Satyaki, with fourteen arrows of great sharpness, cut-off that fatal shaft shot by Drona.

BORI CE: 07-072-032

सिंहेनेव मृगं ग्रस्तं नरसिंहेन मारिष
द्रोणेन मोचयामास पाञ्चाल्यं शिनिपुंगवः

MN DUTT: 05-097-032

सिंहेनेव मृगं ग्रस्तं नरसिंहेन मारिष
द्रोणेन मोचयामास पाञ्चाल्यं शिनिपुङ्गवः

M. N. Dutt: Thus, 0 sire, Satyaki rescued Dhrishtadyumna, who had been seized by that foremost of the preceptor, that best of men, like a deer seized by a lion.

BORI CE: 07-072-033

सात्यकिं प्रेक्ष्य गोप्तारं पाञ्चाल्यस्य महाहवे
शराणां त्वरितो द्रोणः षड्विंशत्या समर्पयत्

MN DUTT: 05-097-033

सात्यकि प्रेक्ष्य गोप्तारं पाञ्चाल्यं च महाहवे
शराणां त्वरितो द्रोणः षड्विंशत्या समार्पयत्

M. N. Dutt: That foremost descendant of Sini then rescued the prince of the Panchalas from Drona. Beholding Satyaki save the Panchala prince in that battle. Drona quickly sped at him twenty-six arrows.

BORI CE: 07-072-034

ततो द्रोणं शिनेः पौत्रो ग्रसन्तमिव सृञ्जयान्
प्रत्यविध्यच्छितैर्बाणैः षड्विंशत्या स्तनान्तरे

MN DUTT: 05-097-034

ततो द्रोणं शिनेः पौत्रो ग्रसन्तमपि सुंजयान्
प्रत्यविध्यच्छितैर्बाणैः षड्विंशत्या स्तनान्तरे

M. N. Dutt: Thereupon the grandson of Sini, pierced, with twenty-six arrows of great sharpness, Drona who seemed to swallow up the Srinjayas, on the centre of his breast.

BORI CE: 07-072-035

ततः सर्वे रथास्तूर्णं पाञ्चाला जयगृद्धिनः
सात्वताभिसृते द्रोणे धृष्टद्युम्नममोचयन्

MN DUTT: 05-097-035

ततः सर्वे रथास्तूर्णं पाञ्चाल्या जयगृद्धिनः
सात्वताभिसृते द्रोणे धृष्टद्युम्नमवाक्षिपन्

M. N. Dutt: Then, upon the Satvata hero Satyaki advancing upon Drona, all the Panchala carwarriors, desirous of victory, extricated Dhrishtadyumna from that encounter.

Home | About | Back to Book 07 Contents | ← Chapter 71 | Chapter 73 →