Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 07 – Chapter 073

BORI CE: 07-073-001

धृतराष्ट्र उवाच
बाणे तस्मिन्निकृत्ते तु धृष्टद्युम्ने च मोक्षिते
तेन वृष्णिप्रवीरेण युयुधानेन संजय

MN DUTT: 05-098-001

धृतराष्ट्र उवाच बाणे तस्मिन् निकृत्ते तु धृष्टद्युम्ने च मोक्षिते
तेन वृष्णिप्रवीरेण युयुधानेन संजय

M. N. Dutt: Dhritarashtra said After that arrows shot by Drona had been severed and Dhristadyumna rescued by Yuyudhana that foremost of the Vrishnis, o Sanjaya.

BORI CE: 07-073-002

अमर्षितो महेष्वासः सर्वशस्त्रभृतां वरः
नरव्याघ्रः शिनेः पौत्रे द्रोणः किमकरोद्युधि

MN DUTT: 05-098-002

अमर्षितो महेष्वासः सर्वशस्त्रभृतां वरः
नरव्याघ्रः शिनेः पौत्रे द्रोणः किमकरोद् युधि

M. N. Dutt: What did the fierce bowman Drona, that foremost of all wielders of weapons, inflamed with wrath, do to the grandson of Sini that foremost of men?

BORI CE: 07-073-003

संजय उवाच
संप्रद्रुतः क्रोधविषो व्यादितास्यशरासनः
तीक्ष्णधारेषुदशनः शितनाराचदंष्ट्रवान्

BORI CE: 07-073-004

संरम्भामर्षताम्राक्षो महाहिरिव निःश्वसन्
नरवीरप्रमुदितैः शोणैरश्वैर्महाजवैः

BORI CE: 07-073-005

उत्पतद्भिरिवाकाशं क्रमद्भिरिव सर्वतः
रुक्मपुङ्खाञ्शरानस्यन्युयुधानमुपाद्रवत्

MN DUTT: 05-098-003

संजय उवाच सम्प्रद्रुतः क्रोधविषो व्यादितास्यशरासनः
तीक्ष्णधारेषुदशनः शितनाराचदंष्ट्रवान्
संरम्भामर्षताम्राक्षो महोरग इव श्वसन्
नरवीरः प्रमुदितः शौणैरश्वैर्महाजवैः
उत्पतद्भिरिवाकाशे क्रामद्भिरिव पर्वतम्
रुक्मपुङ्खाञ्छरानस्यन् युयुधानमुपाद्रवत्

M. N. Dutt: Sanjaya said Then Drona, like a huge snake having wrath for his poison, the stretched bow for his wide open mouth, sharp Narachas for his teeth, whetted arrows for his fangs, with woves coppery in rage and breathing like a furnacethat undaunted warrior, borne by his fleet steeds of crimson hue that appeared to soar high into the heavens or get at the summit of the highest of mountains, advanced against Yuyudhana, scattering right and left his arrows furnished with golden wings.

BORI CE: 07-073-006

शरपातमहावर्षं रथघोषबलाहकम्
कार्मुकाकर्षविक्षिप्तं नाराचबहुविद्युतम्

BORI CE: 07-073-007

शक्तिखड्गाशनिधरं क्रोधवेगसमुत्थितम्
द्रोणमेघमनावार्यं हयमारुतचोदितम्

MN DUTT: 05-098-004

शरपातमहावर्षं रथघोषबलाहकम्
कार्मुकाकर्षविक्षेपं नाराचबहुविद्युतम्
शक्तिखड्गाशनिधरं क्रोधवेगसमुत्थितम्
द्रोणमेघमनावार्य हयमारुतचोदितम्

M. N. Dutt: Beholding the irresistible Drona-cloud having showers of arrows for its watery downpour, the rattle of Chariot-wheels for its rumbling noise, the stretched bow for its volume, numerous Narachas for its flashes of lightning, darts and scimitars for its thunder, wrath for the violent wind going before it and steeds for the hurricane driving it forward.

BORI CE: 07-073-008

दृष्ट्वैवाभिपतन्तं तं शूरः परपुरंजयः
उवाच सूतं शैनेयः प्रहसन्युद्धदुर्मदः

MN DUTT: 05-098-005

दृष्ट्वैवाभिपतन्तं तं शूरः परपुरंजयः
उवाज सूतं शैनेयः प्रहसन् युद्धदुर्मदः

M. N. Dutt: Make towards himself, that subjugator of hostile towns, the invincible and heroic grandson of Sini, smilingly addressing his charioteer said

BORI CE: 07-073-009

एतं वै ब्राह्मणं क्रूरं स्वकर्मण्यनवस्थितम्
आश्रयं धार्तराष्ट्रस्य राज्ञो दुःखभयावहम्

MN DUTT: 05-098-006

एनं वै ब्राह्मणं शूरं स्वकर्मण्यनवस्थितम्
आश्रयं धार्तराष्ट्रस्य राज्ञो दुःखभयापहम्

M. N. Dutt: Against this heroic Brahmana fallen off from all his duties, who is the refuge of the Dhritarashtras and the despeller of the sorrow and anxiety of their king,

BORI CE: 07-073-010

शीघ्रं प्रजवितैरश्वैः प्रत्युद्याहि प्रहृष्टवत्
आचार्यं राजपुत्राणां सततं शूरमानिनम्

MN DUTT: 05-098-007

शीघ्रं प्रजवितैरश्वैः प्रत्युद्याहि प्रहृष्टवत्
आचार्यं राजपुत्राणां सततं शूरमानिनम्

M. N. Dutt: Who is also he preceptor of all the princes and is ever boastful of his prowess, do rush cheerfully and quickly, being borne by steeds urged to the top of their speed?

BORI CE: 07-073-011

ततो रजतसंकाशा माधवस्य हयोत्तमाः
द्रोणस्याभिमुखाः शीघ्रमगच्छन्वातरंहसः

MN DUTT: 05-098-008

ततो रजतसंकाशा माधवस्य हयोत्तमाः
द्रोणस्याभिमुखाः शीघ्रमगच्छन् वातरंहसः

M. N. Dutt: Thereupon those best of steeds of argentine hue and of the fleetness of the wind, belonging that descendant of Madhus race, flew in all haste, towards Drona in that battle.

Corresponding verse not found in BORI CE

MN DUTT: 05-098-009

ततस्तौ द्रोणशैनेयो युयुधाते परंतपौ
शरैरनेकसाहस्रेस्ताडयन्तौ परस्परम्

M. N. Dutt: Then those two afflicters of foes Drona and Yuyudhana began to fight with each other, striking each other with many a thousand shafts.

Corresponding verse not found in BORI CE

MN DUTT: 05-098-010

इषुजालावृतं व्योम चक्रतुः पुरुषर्षभौ
पूरयामासतुर्वीरावुभौ दश दिशः शरैः

M. N. Dutt: Those two foremost of men enshrouded the Welkin in a net-work of arrows and those two heroes filled the ten points of the compass with their arrowy discharges.

Corresponding verse not found in BORI CE

MN DUTT: 05-098-011

मेघाविवातपायाये धाराभिरितरेतरम्
न स्म सूर्यस्तदा भाति न ववौ च समीरणः

M. N. Dutt: Like two clouds at the expiration of summer pouring their contents on the Earth, they poured their showers of arrows on each other; the sun did not shine then, nor did the wind bow.

BORI CE: 07-073-012

इषुजालावृतं घोरमन्धकारमनन्तरम्
अनाधृष्यमिवान्येषां शूराणामभवत्तदा

MN DUTT: 05-098-012

इषुजालावृतं घोरमन्धकारं समन्ततः
अनाधृष्यमिवान्येषां शूराणामभवत् तदा

M. N. Dutt: In consequence of these showers of arrows filling the firmament, in impenetrable and deep gloom created there that became unbearable to the other warriors.

Corresponding verse not found in BORI CE

MN DUTT: 05-098-013

अन्धकारीकृते लोके द्रोणशैनेययोः शरैः
तयोः शीघ्रास्त्रविदुषोोणसात्वतयोस्तदा

M. N. Dutt: was

BORI CE: 07-073-013

ततः शीघ्रास्त्रविदुषोर्द्रोणसात्वतयोस्तदा
नान्तरं शरवृष्टीनां दृश्यते नरसिंहयोः

MN DUTT: 05-098-013

अन्धकारीकृते लोके द्रोणशैनेययोः शरैः
तयोः शीघ्रास्त्रविदुषोोणसात्वतयोस्तदा

MN DUTT: 05-098-014

नान्तरं शरवृष्टीनां ददृशे नरसिंहयोः

M. N. Dutt: was When the arrows of those two foremost of those accomplished in the use of weapons, viz., Drona and Shini's grandson, had covered the world with that gloom. None could find any interval in the shooting of arrows by those two best of warriors.

BORI CE: 07-073-014

इषूणां संनिपातेन शब्दो धाराभिघातजः
शुश्रुवे शक्रमुक्तानामशनीनामिव स्वनः

MN DUTT: 05-098-015

इपूणां संनिपातेन शब्दो धाराभिघातजः
शुश्रुवे शक्रमुक्तानामशनीनामिव स्वनः

M. N. Dutt: The sound produced by the clashing of the showers of arrows shot by them, was heard there to resemble the rumble of the thunderbolt hurled by Indra himself,

BORI CE: 07-073-015

नाराचैरतिविद्धानां शराणां रूपमाबभौ
आशीविषविदष्टानां सर्पाणामिव भारत

MN DUTT: 05-098-016

नाराचैर्व्यतिविद्धानां शराणां रूपमाबभौ
आशीविषविदष्टानां सर्पाणामिव भारत

M. N. Dutt: The appearances of heroic warriors pierced with Narachas looked, O Bharata, like those of snakes of virulent poison, bit by other snakes.

BORI CE: 07-073-016

तयोर्ज्यातलनिर्घोषो व्यश्रूयत सुदारुणः
अजस्रं शैलशृङ्गाणां वज्रेणाहन्यतामिव

MN DUTT: 05-098-017

तयोर्ध्यातलनिर्घोषः शुश्रुवे युद्धशौण्डयोः
अजस्रं शैलशृङ्गाणां वज्रेणाहन्यतामिव

M. N. Dutt: The sound produced by the palm-strokes and twanging bows of those two accomplished warriors, was heard there. To resemble the sound that is produced by the incessant striking of the bolt of heaven on mountain summits.

BORI CE: 07-073-017

उभयोस्तौ रथौ राजंस्ते चाश्वास्तौ च सारथी
रुक्मपुङ्खैः शरैश्छन्नाश्चित्ररूपा बभुस्तदा

MN DUTT: 05-098-018

उभयोस्तौ रथौ राजंस्ते चाश्वास्तौ च सारथी
रुक्मपुकैः शरैश्छिन्नाश्चित्ररूपा बभुस्तदा

M. N. Dutt: The chariots of both those heroes, O king and their horses and charioteers being pierced with shafts of golden wings, became beautiful to look at.

BORI CE: 07-073-018

निर्मलानामजिह्मानां नाराचानां विशां पते
निर्मुक्ताशीविषाभानां संपातोऽभूत्सुदारुणः

MN DUTT: 05-098-019

निर्मलानामजिह्यानां नाराचानां विशाम्पते
निर्मुक्ताशीविषाभानां सम्पातोभूत् सुदारुणः

M. N. Dutt: O ruler of men, of effulgent and straightgoing Narachas, the down-pour was terrible and it resembled a shower of snakes of virulent poison, that have just cast off their slough.

BORI CE: 07-073-019

उभयोः पतिते छत्रे तथैव पतितौ ध्वजौ
उभौ रुधिरसिक्ताङ्गावुभौ च विजयैषिणौ

MN DUTT: 05-098-020

उभयोः पतिते छत्रे तथैव पतितो ध्वजौ
उभौ रुधिरसिक्ताङ्गावुभौ च विजयैषिणौ

M. N. Dutt: The umbrellas of both those warriors were felled and their standards were also cut down. Both of them were bespattered with blood and both were desirous of obtaining victory.

BORI CE: 07-073-020

स्रवद्भिः शोणितं गात्रैः प्रस्रुताविव वारणौ
अन्योन्यमभिविध्येतां जीवितान्तकरैः शरैः

MN DUTT: 05-098-021

नवद्भिः शोणितं गात्रैः प्रस्रुताविव वारणौ
अन्योन्यमभ्यविध्येतां जीवितान्तकरैः शरैः

M. N. Dutt: With bodies steeped in blood and looking like two elephants in rut. They began to pierce each other with arrows capable of destroying life.

BORI CE: 07-073-021

गर्जितोत्क्रुष्टसंनादाः शङ्खदुन्दुभिनिस्वनाः
उपारमन्महाराज व्याजहार न कश्चन

MN DUTT: 05-098-022

गर्जितोत्कृष्टसंनादाः शङ्खदुन्दुभिनिःस्वनाः
उपारमन् महाराज व्याजहार न कश्चन

M. N. Dutt: The din of battle caused by war-cries, shouts, roars and the sound of drums and the blare of conchs ceased, O mighty monarch, for none then uttered anything.

BORI CE: 07-073-022

तूष्णींभूतान्यनीकानि योधा युद्धादुपारमन्
ददृशे द्वैरथं ताभ्यां जातकौतूहलो जनः

MN DUTT: 05-098-023

तूष्णीम्भूतान्यनीकानि योधा युद्धादुपारमन्
ददर्श द्वैरथं ताभ्यां जातकौतूहलो जनः

M. N. Dutt: The troops became silent and warriors withdrew from the fight, filled with curiosity, men began to behold that single combat between those two heroes.

BORI CE: 07-073-023

रथिनो हस्तियन्तारो हयारोहाः पदातयः
अवैक्षन्ताचलैर्नेत्रैः परिवार्य रथर्षभौ

MN DUTT: 05-098-024

रथिनो हस्तियन्तारो हयारोहा: पदातयः
अवैक्षन्ताचलैत्रः परिवार्य नरर्षभौ

M. N. Dutt: Car-warriors, elephant-drivers, horsemen and foot-soldiers surrounding those two foremost of men, began to witness that combat with fixed eyes.

BORI CE: 07-073-024

हस्त्यनीकान्यतिष्ठन्त तथानीकानि वाजिनाम्
तथैव रथवाहिन्यः प्रतिव्यूह्य व्यवस्थिताः

MN DUTT: 05-098-025

हस्त्यनीकान्यतिष्ठन्त तथानीकानि वाजिनाम्
तथैव रथवाहिन्यः प्रतिव्यूह्य व्यवस्थिताः

M. N. Dutt: The elephant-division as also the horse division stood still, so also the car-divisions stood still, arranging themselves in battle array.

BORI CE: 07-073-025

मुक्ताविद्रुमचित्रैश्च मणिकाञ्चनभूषितैः
ध्वजैराभरणैश्चित्रैः कवचैश्च हिरण्मयैः

BORI CE: 07-073-026

वैजयन्तीपताकाभिः परिस्तोमाङ्गकम्बलैः
विमलैर्निशितैः शस्त्रैर्हयानां च प्रकीर्णकैः

BORI CE: 07-073-027

जातरूपमयीभिश्च राजतीभिश्च मूर्धसु
गजानां कुम्भमालाभिर्दन्तवेष्टैश्च भारत

BORI CE: 07-073-028

सबलाकाः सखद्योताः सैरावतशतह्रदाः
अदृश्यन्तोष्णपर्याये मेघानामिव वागुराः

MN DUTT: 05-098-026

मुक्ताविद्रुमचित्रैश्च मणिकाञ्चनभूषितैः
ध्वजैराभरणैश्चित्रैः कवचैश्च हिरण्मयैः
वैजयन्तीपताकाभिः परिस्तोमाङ्गकम्बलैः
विमलैर्निशितैः शस्त्रैर्हयानां च प्रकीर्णकैः
जातरूपमयीभिश्च राजनीतिभश्च मूर्धसु
गजानां कुम्भमालाभिर्दन्तवेष्टैश्च भारत
सबलाकाः सखद्योताः सैरावतशतह्रदाः
अदृश्यन्तोष्णपर्याये मेघानामिव वागुराः

M. N. Dutt: Adorned with diverse kinds of pearls and corals, decked with jewels and gold adorned with standards and ornaments, with armour made of gold, with flags and pennons, with the precious caparisons of elephants, with fine blankets with effulgent and whetted weapons, with Chamaras decked with gold and silver, with warriors on the backs and necks of horse and elephants with garlands round the frontal globes of elephants and with circlets round their tusks, ( Bharata, the Kuru and the Pandava troops then looked like masses of clouds at the close of the summer seasons, decked with rows of cranes and numerous fireflies underneath them and beautified with rainbows and flashes of lightning.

BORI CE: 07-073-029

अपश्यन्नस्मदीयाश्च ते च यौधिष्ठिराः स्थिताः
तद्युद्धं युयुधानस्य द्रोणस्य च महात्मनः

MN DUTT: 05-098-027

अपश्यन्नस्मदीयाश्च ते च यौधिष्ठिराः स्थिताः
तद् युद्धं युयुधानस्य द्रोणस्य च महात्मनः

M. N. Dutt: O king, Our troops, as also those belonging to Yudhishthira, beheld that combat between Yuyudhana and the illustrious Drona.

BORI CE: 07-073-030

विमानाग्रगता देवा ब्रह्मशक्रपुरोगमाः
सिद्धचारणसंघाश्च विद्याधरमहोरगाः

MN DUTT: 05-098-028

विमानाग्रगता देवा ब्रह्मसोमपुरोगमाः
सिद्धचारणसंघाश्च विद्याधरमहोरगाः

M. N. Dutt: Coming there on their sky-ranging cars, the gods headed by Brahma and Soma and hosts of Siddhas and Charanas and Vidyadharas and mighty reptiles, all saw that combat.

BORI CE: 07-073-031

गतप्रत्यागताक्षेपैश्चित्रैः शस्त्रविघातिभिः
विविधैर्विस्मयं जग्मुस्तयोः पुरुषसिंहयोः

MN DUTT: 05-098-029

गतप्रत्यागताक्षेपैश्चिौरस्त्रविघातिभिः
विविधैर्विस्मयं जग्मुस्तयोः पुरुषसिंहयोः

M. N. Dutt: The backward and forward movements and the modes of fighting, o king, of those two foremost of heroes, filled all of them with wonder.

BORI CE: 07-073-032

हस्तलाघवमस्त्रेषु दर्शयन्तौ महाबलौ
अन्योन्यं समविध्येतां शरैस्तौ द्रोणसात्यकी

MN DUTT: 05-098-030

हस्तलाघवमस्त्रेषु दर्शयन्तौ महाबलौ
अन्योन्यमभिविध्येतां शरैस्तौ द्रोणसात्यकी

M. N. Dutt: Displaying great lightness of hands, those two mighty heroes, namely Drona and Satyaki, pierced each other with each other's arrows.

BORI CE: 07-073-033

ततो द्रोणस्य दाशार्हः शरांश्चिच्छेद संयुगे
पत्रिभिः सुदृढैराशु धनुश्चैव महाद्युते

MN DUTT: 05-098-031

ततो द्रोणस्य दाशार्हः शरांश्चिच्छेद संयुगे
पत्रिभिः सुदृढराशु धनुश्चैव महाद्युतेः

M. N. Dutt: Thereafter in that battle he of the Dasharha race cut-off the arrows shot by Drona with his strong and winged shafts; as also the bow of that highly effulgent warrior.

BORI CE: 07-073-034

निमेषान्तरमात्रेण भारद्वाजोऽपरं धनुः
सज्यं चकार तच्चाशु चिच्छेदास्य स सात्यकिः

BORI CE: 07-073-035

ततस्त्वरन्पुनर्द्रोणो धनुर्हस्तो व्यतिष्ठत
सज्यं सज्यं पुनश्चास्य चिच्छेद निशितैः शरैः

MN DUTT: 05-098-032

निमेषान्तरमात्रेण भारद्वाजोऽपरं धनुः
सज्यं चकार तदपि चिच्छेदास्य च सात्यकिः
ततस्त्वरन् पुनर्दोणो धनुर्हस्तो व्यतिष्ठत
सज्यं सज्यं धनुश्चास्य चिच्छेद निशितैः शरैः

M. N. Dutt: But in a wink's time, the son of Bharadvaja fixed the string on another bow; but that also Satyaki cut-off quickly. But again Drona stood ready with a bow in hand. As often however Drona strung his bow so often did Satyaki cut it off and this he did for full sixty-three times.

Corresponding verse not found in BORI CE

MN DUTT: 05-098-033

एवमेकशतं छिन्नं धनुषां दृढधन्विना
न चान्तरं तयोर्दृष्टं संधाने छेदनेऽपि च

M. N. Dutt: Satyaki with his formidable bow cut-off one hundred bows of Acharya. However, it was strange to guess the difference between two functions i.e. when Acharya shoot the arrow and when Satyaki cut-off it.

BORI CE: 07-073-036

ततोऽस्य संयुगे द्रोणो दृष्ट्वा कर्मातिमानुषम्
युयुधानस्य राजेन्द्र मनसेदमचिन्तयत्

MN DUTT: 05-098-034

ततोऽस्य संयुगे द्रोणो दृष्ट्वा कर्मातिमानुषम्
युयुधानस्य राजेन्द्र मनसैतदचिन्तयत्

M. N. Dutt: Thereupon in that battle, Drona beholding that superhuman feat thought in his mind thus.

BORI CE: 07-073-037

एतदस्त्रबलं रामे कार्तवीर्ये धनंजये
भीष्मे च पुरुषव्याघ्रे यदिदं सात्वतां वरे

MN DUTT: 05-098-035

एतदस्त्रबलं रामे कार्तवीर्ये धनंजये
भीष्मे च पुरुषव्याघ्र यदिदं सात्वतां वरे
तं चास्य मनसा द्रोणः पूजयामास विक्रमम्

M. N. Dutt: Achieved by Yuyudhana, O king-'This force of weapon that I see in this foremost of the Satvata race is possible only in Rama, in Kartavirya, in Dhananjaya and in Bhishma'. So, Drona praised the prowess of that hero in his mind.

BORI CE: 07-073-038

तं चास्य मनसा द्रोणः पूजयामास विक्रमम्
लाघवं वासवस्येव संप्रेक्ष्य द्विजसत्तमः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 05-098-036

लाघवं वासवस्येव सम्प्रेक्ष्य द्विजसत्तमः
तुतोषास्त्रविदां श्रेष्ठस्तथा देवाः सवासवाः

M. N. Dutt: Then that foremost of the regenerate ones, that best of all wielders of weapons, namely Drona, as also the celestials with Indra himself at their head, were highly gratified at seeing the lightness of hands displayed by Satyaki, which resembled that of Vasava himself.

BORI CE: 07-073-039

तुतोषास्त्रविदां श्रेष्ठस्तथा देवाः सवासवाः
न तामालक्षयामासुर्लघुतां शीघ्रकारिणः

BORI CE: 07-073-040

देवाश्च युयुधानस्य गन्धर्वाश्च विशां पते
सिद्धचारणसंघाश्च विदुर्द्रोणस्य कर्म तत्

MN DUTT: 05-098-036

लाघवं वासवस्येव सम्प्रेक्ष्य द्विजसत्तमः
तुतोषास्त्रविदां श्रेष्ठस्तथा देवाः सवासवाः

MN DUTT: 05-098-037

न तामालक्षयामासुर्लघुतां शीघ्रचारिणः
गन्धर्वाश्च विशाम्पते
सिद्धाचारणसंघाश्च विदुयॊणस्य कर्म तत्

M. N. Dutt: Then that foremost of the regenerate ones, that best of all wielders of weapons, namely Drona, as also the celestials with Indra himself at their head, were highly gratified at seeing the lightness of hands displayed by Satyaki, which resembled that of Vasava himself. O ruler of men neither the gods nor the Gandharvas ever before beheld the like of that lightress of hands now displayed by the swiftly-moving Yuyudhana. Although they, the Siddhas and the Charanas, were cognisant of the feats of which Drona was capable.

BORI CE: 07-073-041

ततोऽन्यद्धनुरादाय द्रोणः क्षत्रियमर्दनः
अस्त्रैरस्त्रविदां श्रेष्ठो योधयामास भारत

MN DUTT: 05-098-038

देवाश्च युयुधानस्य ततोऽन्यद् धनुरादाय द्रोणः क्षत्रियमर्दनः
अस्त्रैरस्त्रविदां श्रेष्ठो योधयामास भारत

M. N. Dutt: Then taking up another bow, Drona that crusher of Kshatriyas that foremost of those acquainted with the use of weapons, O Bharata, placed some weapons on its string.

BORI CE: 07-073-042

तस्यास्त्राण्यस्त्रमायाभिः प्रतिहन्य स सात्यकिः
जघान निशितैर्बाणैस्तदद्भुतमिवाभवत्

MN DUTT: 05-098-039

तस्यास्त्राण्यस्त्रमायाभिः प्रतिहत्य स सात्यकिः
जघान निशितैर्बाणैस्तदद्भुतमिवाभवत्

M. N. Dutt: But repulsing Drona's weapons with the illusion of his own weapons, Satyaki pierced Drona with exceedingly sharp arrows; that indeed appeared marvellous.

BORI CE: 07-073-043

तस्यातिमानुषं कर्म दृष्ट्वान्यैरसमं रणे
युक्तं योगेन योगज्ञास्तावकाः समपूजयन्

MN DUTT: 05-098-040

तस्यातिमानुषं कर्म दृष्ट्वान्यैरसमं रणे
युक्तं योगेन योगज्ञास्तावकाः समपूजयन्

M. N. Dutt: Beholding that superhuman feat achieved by him in battle-feat which was incapable of being achieved by others and which displayed great tact, those amongst your warriors who were judges of skill, highly praised it.

BORI CE: 07-073-044

यदस्त्रमस्यति द्रोणस्तदेवास्यति सात्यकिः
तमाचार्योऽप्यसंभ्रान्तोऽयोधयच्छत्रुतापनः

MN DUTT: 05-098-041

यदस्त्रमस्यति द्रोणस्तदेवास्यति सात्यकिः

M. N. Dutt: Whatsoever weapon Drona discharged, Satyaki also discharged the same. Beholding this, scorcher of foes namely the preceptor fought with Satyaki diffidently.

BORI CE: 07-073-045

ततः क्रुद्धो महाराज धनुर्वेदस्य पारगः
वधाय युयुधानस्य दिव्यमस्त्रमुदैरयत्

MN DUTT: 05-098-042

ततः क्रुद्धो महाराज धनुर्वेदस्य पारगः
वधाय युयुधानस्य दिव्यमस्त्रमुदैरयत्

M. N. Dutt: Thereupon, O mighty monarch, that one who had reached the end of all military sciences, being inflamed with wrath invoked into existence a celestial weapon slaughtering Yuyudhana.

BORI CE: 07-073-046

तदाग्नेयं महाघोरं रिपुघ्नमुपलक्ष्य सः
अस्त्रं दिव्यं महेष्वासो वारुणं समुदैरयत्

MN DUTT: 05-098-043

तदाग्नेयं महाघोरं रिपुघ्नमुपलक्ष्य सः
दिव्यमस्त्रं महेष्वासो वारुणं समुदैरयत्

M. N. Dutt: Beholding that dreadful and fiery dart capable of slaying the foe and of celestial make, that fierce bowman Satyaki invoked into existence the Varuna weapon.

BORI CE: 07-073-047

हाहाकारो महानासीद्दृष्ट्वा दिव्यास्त्रधारिणौ
न विचेरुस्तदाकाशे भूतान्याकाशगान्यपि

MN DUTT: 05-098-044

हाहाकारो महानासीद् दृष्ट्वा दिव्यास्त्रधारिणौ
न विचेरुस्तदाकाशे भूतान्याकाशगाम्यपि

M. N. Dutt: Beholding them both using celestial weapons, the troops uttered loud cries of Alas weapon for and Oh; then the denizens of the air ceased to range through the sky.

BORI CE: 07-073-048

अस्त्रे ते वारुणाग्नेये ताभ्यां बाणसमाहिते
न तावदभिषज्येते व्यावर्तदथ भास्करः

MN DUTT: 05-098-045

अस्त्रे ते वारुणाग्नेये ताभ्यां बाणसमाहिते
न यावदभ्यपद्येतां व्यावर्तदथ भास्करः

M. N. Dutt: When the Varuna and Agneva weapons were placed on their bow strings just at that moment, the lustrous orb of day went below the horizon.

BORI CE: 07-073-049

ततो युधिष्ठिरो राजा भीमसेनश्च पाण्डवः
नकुलः सहदेवश्च पर्यरक्षन्त सात्यकिम्

MN DUTT: 05-098-046

ततो युधिष्ठिरो राजा भीमसेनश्च पाण्डवः
नकुलः सहदेवश्च पर्यरक्षन्त सात्यकिम्

M. N. Dutt: Thereupon, king Yudhishthira and Bhimasena and the son of Pandu, (Arjuna) and Nakula and Sahadeva, rushed to the rescue of Satyaki.

BORI CE: 07-073-050

धृष्टद्युम्नमुखैः सार्धं विराटश्च सकेकयः
मत्स्याः शाल्वेयसेनाश्च द्रोणमाजग्मुरञ्जसा

MN DUTT: 05-098-047

धृष्टद्युम्नमुखैः सार्ध विराटश्च सकेकयः
मत्स्याः शाल्वेयसेनाश्च द्रोणमाजग्मुरञ्जसा

M. N. Dutt: Other warriors headed by Dhristadyumna and accompanied by Virata and his divisions so also the Matsyas and Shalvas quickly advanced upon Drona.

BORI CE: 07-073-051

दुःशासनं पुरस्कृत्य राजपुत्राः सहस्रशः
द्रोणमभ्युपपद्यन्त सपत्नैः परिवारितम्

MN DUTT: 05-098-048

द्रोणमभ्युपपद्यन्त दुःशासनं पुरस्कृत्य राजपुत्राः सहस्रशः
सपनैः परिवारितम्

M. N. Dutt: Thousands of princes, on the other hand, headed by Dushasana proceeded to help Drona who had been thoroughly encompassed by the foe.

BORI CE: 07-073-052

ततो युद्धमभूद्राजंस्तव तेषां च धन्विनाम्
रजसा संवृते लोके शरजालसमावृते

MN DUTT: 05-098-049

ततो युद्धमभूद् राजेस्तेषां तव च धन्विनाम्
रजसा संवृते लोके शरजालसमावृते

M. N. Dutt: Thereat, O king, the fight between your warriors and those of the Pandava, commenced anew. Then the earth became enveloped in a cloud of dust and in a net-work of arrows.

BORI CE: 07-073-053

सर्वमाविग्नमभवन्न प्राज्ञायत किंचन
सैन्येन रजसा ध्वस्ते निर्मर्यादमवर्तत

MN DUTT: 05-098-050

सर्वमाविग्नमभवन्न प्राज्ञायत किंचन
सैन्येन रजसा ध्वस्ते निर्मर्यादमवर्तत

M. N. Dutt: Everything being covered, nothing could any longer be distinguished. Thus when the troops were overwhelmed with dust, the battle raged in utter disregard of all rules of combat.

Home | About | Back to Book 07 Contents | ← Chapter 72 | Chapter 74 →