Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 07 – Chapter 074

BORI CE: 07-074-001

संजय उवाच
परिवर्तमाने त्वादित्ये तत्र सूर्यस्य रश्मिभिः
रजसा कीर्यमाणाश्च मन्दीभूताश्च सैनिकाः

MN DUTT: 05-099-001

संजय उवाच विवर्तमाने त्वादित्ये तत्रास्तशिखरं प्रति
रजसा कीर्यमाणे च मन्दीभूते दिवाकरे

M. N. Dutt: Sanjaya said When the sun had turned in its downward course towards the summit of the Western hills, when the earth was scattered over the dust and when the effulgence of the solar disc had become lessencd.

BORI CE: 07-074-002

तिष्ठतां युध्यमानानां पुनरावर्ततामपि
भज्यतां जयतां चैव जगाम तदहः शनैः

MN DUTT: 05-099-002

तिष्ठतां युध्यमानानां पुनरावर्ततामपि
अज्यतां जयतां चैव जगाम तदहः शनैः

M. N. Dutt: And when some of the soldiers were standing aloof, some fighting on, returning to the charge and some winning victory, the day gradually began to wane.

BORI CE: 07-074-003

तथा तेषु विषक्तेषु सैन्येषु जयगृद्धिषु
अर्जुनो वासुदेवश्च सैन्धवायैव जग्मतुः

MN DUTT: 05-099-003

तथा तेषु विषक्तेषु सैन्येषु जयगृद्धिषु
अर्जुनो वासुदेवश्च सैन्धवायैव जग्मतुः

M. N. Dutt: Thus when the troops inflamed with the hopes of victory were fighting together, Arjuna and Vasudeva proceeded towards the spot where the ruler of the Sindhus were.

BORI CE: 07-074-004

रथमार्गप्रमाणं तु कौन्तेयो निशितैः शरैः
चकार तत्र पन्थानं ययौ येन जनार्दनः

MN DUTT: 05-099-004

रथमार्गप्रमाणं कौन्तेयो निशितैः शरैः
चकार यत्र पन्थानं ययौ येन जनार्दनः

M. N. Dutt: Vibhatsu the son of Kunti, with his sharp shafts went on creating breaches wide enough for his chariot io pass through; and through these breaches, the son of Vasudeva guided the chariot.

BORI CE: 07-074-005

यत्र यत्र रथो याति पाण्डवस्य महात्मनः
तत्र तत्रैव दीर्यन्ते सेनास्तव विशां पते

MN DUTT: 05-099-005

यत्र यत्र रथो याति पाण्डवस्य महात्मनः
तत्र तत्रैव दीर्यन्ते सेनास्तव विशाम्पते

M. N. Dutt: Wherever the car of the illustrious son of Pandu proceeded, thither O ruler of men your troops began to give way.

BORI CE: 07-074-006

रथशिक्षां तु दाशार्हो दर्शयामास वीर्यवान्
उत्तमाधममध्यानि मण्डलानि विदर्शयन्

MN DUTT: 05-099-006

रथशिक्षां तु दाशार्हो दर्शयामास वीर्यवान्
उत्तमाधममध्यानि मण्डलानि विदर्शयन्

M. N. Dutt: Then he of the Dasharha race endued with great might, displayed his superior skill in driving the car, in as much he performed, with the car, numerous kinds of circular motions.

BORI CE: 07-074-007

ते तु नामाङ्किताः पीताः कालज्वलनसंनिभाः
स्नायुनद्धाः सुपर्वाणः पृथवो दीर्घगामिनः

BORI CE: 07-074-008

वैणवायस्मयशराः स्वायता विविधाननाः
रुधिरं पतगैः सार्धं प्राणिनां पपुराहवे

MN DUTT: 05-099-007

तेतु नामाङ्किताः पीता: कालज्वलनसंनिभाः
स्नायुनद्धाः सुपर्वाणः पृथवो दीर्घगामिनः
वैणवाश्चायसाश्चोग्रा ग्रसन्तौ विविधानरीन्
रुधिरं पतगैः सार्धे प्राणिनां पपुराहवे

M. N. Dutt: Then, arrows having their names engraved on them, well-tempered, of the effulgence of the fire of dessolution, tied round with cat-guts, of polished joints, thick, far-reaching, made either of stiff bamboo or of iron, capable of taking the life out of the enemies, drank in that battle the life blood of numerous warriors, together with the birds of prey assembled on the field.

BORI CE: 07-074-009

रथस्थितः क्रोशमात्रे यानस्यत्यर्जुनः शरान्
रथे क्रोशमतिक्रान्ते तस्य ते घ्नन्ति शात्रवान्

MN DUTT: 05-099-008

रथस्थितोऽग्रतः क्रोशं यानस्यत्यर्जुनः शरान्
रथे क्रोशमतिक्रान्ते तस्य ते नन्ति शात्रवान्

M. N. Dutt: The arrows which Arjuna discharged standing on his car, fell two miles ahead and pierced and mangled the foe, just when that car came up to the spot.

BORI CE: 07-074-010

तार्क्ष्यमारुतरंहोभिर्वाजिभिः साधुवाहिभिः
तथागच्छद्धृषीकेशः कृत्स्नं विस्मापयञ्जगत्

MN DUTT: 05-099-009

तार्श्वमारुतरंहोभिर्वाजिभिः साधुवाहिभिः
तदागच्छद्धृषीकेशः कृत्स्नं विस्मापयजगत्

M. N. Dutt: Borne by those yoke-bearing steeds endued with the fleetness of Garuda or the wind, Hrishikeshas, advanced with such quickness that caused the whole universe to be filled with amazement.

BORI CE: 07-074-011

न तथा गच्छति रथस्तपनस्य विशां पते
नेन्द्रस्य न च रुद्रस्य नापि वैश्रवणस्य च

MN DUTT: 05-099-010

न तथा गच्छति रथस्तयनस्य विशाम्पते
नेन्द्रस्य न तु रुद्रस्य नापि वैश्रवणस्य च

M. N. Dutt: O ruler of men, even the chariot of the sun himself or of Indra or of Rudra or of Vaishravana, can never proceed so quickly.

BORI CE: 07-074-012

नान्यस्य समरे राजन्गतपूर्वस्तथा रथः
यथा ययावर्जुनस्य मनोभिप्रायशीघ्रगः

MN DUTT: 05-099-011

नान्यस्य समरे राजन् गतपूर्वस्तथा रथः
यथा ययावर्जुनस्य मनोऽभिप्रायशीघ्रगः

M. N. Dutt: Indeed, no one else's chariot had before moved with such quickness in battle as Arjuna's chariot then moving with the fleetness of a glance of the mind.

BORI CE: 07-074-013

प्रविश्य तु रणे राजन्केशवः परवीरहा
सेनामध्ये हयांस्तूर्णं चोदयामास भारत

MN DUTT: 05-099-012

प्रविश्य तु रणे राजन् केशवः परवीरहा
सेनामध्ये हयांस्तूर्णं चोदयामास भारत

M. N. Dutt: Then having taken the chariot to the thick of the fight, that slayer of hostile heroes, Keshava, O Bharata, quickly drove the steeds of it into the ranks of the soldiers.

BORI CE: 07-074-014

ततस्तस्य रथौघस्य मध्यं प्राप्य हयोत्तमाः
कृच्छ्रेण रथमूहुस्तं क्षुत्पिपासाश्रमान्विताः

MN DUTT: 05-099-013

ततस्तस्य रथौघस्य मध्यं प्राप्य हयोत्तमाः
कृच्छ्रेण रथमूहुस्तं क्षुत्पिपासासमन्विताः

M. N. Dutt: Having penetrated into the rear of the cardivision, these excellent steeds drew the car of Arjuna with great difficulty, suffering as they did from hunger, thirst and fatigue.

BORI CE: 07-074-015

क्षताश्च बहुभिः शस्त्रैर्युद्धशौण्डैरनेकशः
मण्डलानि विचित्राणि विचेरुस्ते मुहुर्मुहुः

MN DUTT: 05-099-014

क्षताश्च बहुभिः शस्त्रैर्युद्धशौण्डैरनेकशः
मण्डलानि विचित्राणि विचेरुस्ते मुहुर्मुहुः

M. N. Dutt: They were also mangled with numerous weapons by many foremost of combatants. Then they began to move in various wonderful circular motions.

BORI CE: 07-074-016

हतानां वाजिनागानां रथानां च नरैः सह
उपरिष्टादतिक्रान्ताः शैलाभानां सहस्रशः

MN DUTT: 05-099-015

हतानां वाजिनागानां स्थानां च नरैः सह
उपरिष्टादतिक्रान्ताः शैलाभानां सहस्रशः

M. N. Dutt: Passing over many slain steeds elephants and many men and also over broken cars, like a group of locusts.

BORI CE: 07-074-017

एतस्मिन्नन्तरे वीरावावन्त्यौ भ्रातरौ नृप
सहसेनौ समार्छेतां पाण्डवं क्लान्तवाहनम्

MN DUTT: 05-099-016

एतस्मिन्नन्तरे वीरावावन्त्यौ भ्रातरौ नृप
सहसेनो समाच्छेतां पाण्डवं क्लान्तवाहनम्

M. N. Dutt: During this opportunity, O king, the two heroic brothers, the princes of Avanti supported by their troops, rushed upon of Pandu whose steeds were fatigued and tired.

BORI CE: 07-074-018

तावर्जुनं चतुःषष्ट्या सप्तत्या च जनार्दनम्
शराणां च शतेनाश्वानविध्येतां मुदान्वितौ

MN DUTT: 05-099-017

तावर्जुनं चतुःषष्ट्यासप्तत्या च जनार्दनम्
शराणां च शतैरश्वानविध्येतां मुदान्वितौ

M. N. Dutt: Filled with delight they pierced Arjuna with sixty-four, Janardana with seventy and the horses with a hundred shafts.

BORI CE: 07-074-019

तावर्जुनो महाराज नवभिर्नतपर्वभिः
आजघान रणे क्रुद्धो मर्मज्ञो मर्मभेदिभिः

MN DUTT: 05-099-018

तावर्जुनो महाराज नवभिनतपर्वभिः
आजघान रणे क्रुद्धो मर्मज्ञो मर्मभेदिभिः

M. N. Dutt: Then the enraged Arjuna knowing the vital parts of the body, pierced them both, O king, with nine arrows of depressed knots, all capable of penetrating to the very vitals.

BORI CE: 07-074-020

ततस्तौ तु शरौघेण बीभत्सुं सहकेशवम्
आच्छादयेतां संरब्धौ सिंहनादं च नेदतुः

MN DUTT: 05-099-019

ततस्तौ तु शरौघेण वीभत्सुं सहकेशवम्
आच्छदयेतां संरब्धौ सिंहनादं च चक्रतुः

M. N. Dutt: Thereat inflamed with rage, those two warriors covered Vibhatsu and Keshava with the son their arrowy downpour and uttered loud warcries.

BORI CE: 07-074-021

तयोस्तु धनुषी चित्रे भल्लाभ्यां श्वेतवाहनः
चिच्छेद समरे तूर्णं ध्वजौ च कनकोज्ज्वलौ

MN DUTT: 05-099-020

तयोस्तु धनुषी चित्रे भल्लाभ्यां श्वेतवाहनः
चिच्छेद समरे तूर्णं ध्वजौ च कनकोज्ज्वलौ

M. N. Dutt: Then that hero of white steeds with a pair of broad-headed shafts, quickly cut-off in that battle the two wonderful bows of those princes, as also their standards of golden effulgence.

BORI CE: 07-074-022

अथान्ये धनुषी राजन्प्रगृह्य समरे तदा
पाण्डवं भृशसंक्रुद्धावर्दयामासतुः शरैः

MN DUTT: 05-099-021

अथान्ये धनुषी राजन् प्रगृह्य समरे तदा
पाण्डवं भृशसंक्रुद्धावर्दयामासतुः शरैः

M. N. Dutt: Thereupon, Oking, taking another two bows and excited to the highest pitch of fury, they began to afflict sorely the son of Pandu, with their arrows.

BORI CE: 07-074-023

तयोस्तु भृशसंक्रुद्धः शराभ्यां पाण्डुनन्दनः
चिच्छेद धनुषी तूर्णं भूय एव धनंजयः

MN DUTT: 05-099-022

तयोस्तु भृशसंक्रुद्धः शराभ्यां पाण्डुनन्दनः
धनुशी चिच्छिदे तूर्णं भूय एव धनंजयः

M. N. Dutt: Then again, that son of Pandu Dhananjaya, inflamed with rage, quickly cut-off their bows with another pair of arrows.

BORI CE: 07-074-024

तथान्यैर्विशिखैस्तूर्णं हेमपुङ्खैः शिलाशितैः
जघानाश्वान्सपदातांस्तथोभौ पार्ष्णिसारथी

MN DUTT: 05-099-023

तथान्यैर्विशिखैस्तूर्णं रुक्मपुत्रैः शिलाशितैः
जघानाश्वांस्तथा सूतौ पार्णी च सपदानुगौ

M. N. Dutt: Then with other shafts, furnished with golden wings and whetted on stone, he quickly slew their steeds, charioteers, Parshni-drivers and followers.

BORI CE: 07-074-025

ज्येष्ठस्य च शिरः कायात्क्षुरप्रेण न्यकृन्तत
स पपात हतः पृथ्व्यां वातरुग्ण इव द्रुमः

MN DUTT: 05-099-024

ज्येष्ठस्य च शिरः कायात् क्षुरप्रेण न्यकृन्तत
स पपात हतः पृथ्व्यां वातरुग्ण इव दुमः

M. N. Dutt: Thereafter with a razor-headed arrow, he cut the head of the elder of the two brothers, off his trunk; thus slain, the latter fell down on the Earth like a tree broken down by the wind.

BORI CE: 07-074-026

विन्दं तु निहतं दृष्ट्वा अनुविन्दः प्रतापवान्
हताश्वं रथमुत्सृज्य गदां गृह्य महाबलः

MN DUTT: 05-099-025

विन्दं तु निहतं दृष्ट्वा ह्यनुविन्दः प्रतापवान्
हताश्वं रथमुत्सृज्य गदां गृह्य महाबलः

M. N. Dutt: The highly puissant Anuvinda, beholding Vinda thus slain, left the car of which the steeds were slain; and that mighty hero, taking up a mace.

BORI CE: 07-074-027

अभ्यद्रवत संग्रामे भ्रातुर्वधमनुस्मरन्
गदया गदिनां श्रेष्ठो नृत्यन्निव महारथः

MN DUTT: 05-099-026

अभ्यवर्तत संगामे भ्रातुर्वधमनुस्मरम्
गदया रथिनां श्रेष्ठो नृत्यन्निव महारथः

M. N. Dutt: Rushed towards Arjuna's car for avenging the death of his brother. Then that mighty car-warrior, that foremost of all car-warriors armed with his mace, appeared to dance on the field.

BORI CE: 07-074-028

अनुविन्दस्तु गदया ललाटे मधुसूदनम्
स्पृष्ट्वा नाकम्पयत्क्रुद्धो मैनाकमिव पर्वतम्

MN DUTT: 05-099-027

अनुविन्दस्तु गदया ललाटे मधुसूदनम्
स्पृष्ट्वा नाकम्पयत् क्रुद्धो मैनाकमिव पर्वतम्

M. N. Dutt: Inflamed with rage then Anuvinda struck with that mace of his, the slayer of Madhu on the forehead. But he could not make him tremble who remained immovable like the Mainaka mountain.

BORI CE: 07-074-029

तस्यार्जुनः शरैः षड्भिर्ग्रीवां पादौ भुजौ शिरः
निचकर्त स संछिन्नः पपाताद्रिचयो यथा

MN DUTT: 05-099-028

तस्यार्जुनः शरैः षड्भिर्गीवां पादौ भुजौ शिरः
निचकर्त स संछिन्नः पपातादिचयो यथा

M. N. Dutt: Of him, with six shafts, Arjuna cut-off the neck, the two legs, his arms and his head; and thus cut to pieces, he fell down like fragments of rocks.

BORI CE: 07-074-030

ततस्तौ निहतौ दृष्ट्वा तयो राजन्पदानुगाः
अभ्यद्रवन्त संक्रुद्धाः किरन्तः शतशः शरान्

MN DUTT: 05-099-029

ततस्तौ निहतौ दृष्ट्वा तयो राजन् पदानुगाः
अभ्यद्रवन्त संक्रुद्धाः किरन्तः शतशः शरान्

M. N. Dutt: Then, O king, beholding those two heroes slain, their followers inflamed with rage, rushed against Arjuna, discharging arrows by thousands.

BORI CE: 07-074-031

तानर्जुनः शरैस्तूर्णं निहत्य भरतर्षभ
व्यरोचत यथा वह्निर्दावं दग्ध्वा हिमात्यये

MN DUTT: 05-099-030

तानर्जुनः शरैस्तूर्णं निहत्य भरतर्षभ
व्यरोचत यथा वह्निवं दग्ध्वा हिमात्यये

M. N. Dutt: Quickly dispatching them with his arrows, O foremost of the Bharata, Arjuna, then appeared beautiful like the fire consuming the forest at the expiration of winter.

BORI CE: 07-074-032

तयोः सेनामतिक्रम्य कृच्छ्रान्निर्याद्धनंजयः
विबभौ जलदान्भित्त्वा दिवाकर इवोदितः

MN DUTT: 05-099-031

तयोः सेनामतिक्राम्य कृच्छ्रादिव धनंजयः
विबभौ जलदं हित्वा दिवाकर इवोदितः

M. N. Dutt: Then Dhananjaya, having passed with difficulty, through their (Vinda and Anuvinda's) divisions, appeared beautiful like the lustrous orb of the day emerging out of a cluster of clouds.

BORI CE: 07-074-033

तं दृष्ट्वा कुरवस्त्रस्ताः प्रहृष्टाश्चाभवन्पुनः
अभ्यवर्षंस्तदा पार्थं समन्ताद्भरतर्षभ

MN DUTT: 05-099-032

तं दृष्ट्वा कुरवस्त्रस्ताः प्रहृष्टाश्चाभवन् पुनः
अभ्यवर्तन्त पार्थे च समन्ताद् भरतर्षभ

M. N. Dutt: At first beholding him the Kurus were struck with panic! But in the next moment they were filled with delight; and then, O foremost of the Bharatas, they rushed upon Pritha's son from all sides.

BORI CE: 07-074-034

श्रान्तं चैनं समालक्ष्य ज्ञात्वा दूरे च सैन्धवम्
सिंहनादेन महता सर्वतः पर्यवारयन्

MN DUTT: 05-099-033

श्रान्तं चैनं समालक्ष्य ज्ञात्वा दूरे च सैन्धवम्
सिंहनादेन महता सर्वतः पर्यवारयन्

M. N. Dutt: Beholding them fatigued and knowing the ruler of the Sindhus to be stationed afar, they surrounded Arjuna with a loud roar.

BORI CE: 07-074-035

तांस्तु दृष्ट्वा सुसंरब्धानुत्स्मयन्पुरुषर्षभः
शनकैरिव दाशार्हमर्जुनो वाक्यमब्रवीत्

MN DUTT: 05-099-034

तांस्तु दृष्ट्वा सुसंरब्धानुत्स्मयन् पुरुषर्षभः
शनकैरिव दाशार्हमर्जुनो वाक्यमब्रवीत्

M. N. Dutt: Beholding them highly excited, that foremost of men Arjuna smilingly addressed these words to that descendant of the Dasharha

BORI CE: 07-074-036

शरार्दिताश्च ग्लानाश्च हया दूरे च सैन्धवः
किमिहानन्तरं कार्यं ज्यायिष्ठं तव रोचते

MN DUTT: 05-099-035

शरार्दिताश्च ग्लानाश्च हया दूरे च सैन्धवः
किमिहानन्तरं कार्यं ज्यायिष्ठं तव रोचते

M. N. Dutt: "Our steeds are afflicted with arrowwounds; they are exhausted; the ruler of the Sindhus is still far off. What in your opinion is the best course to be adopted now?

BORI CE: 07-074-037

ब्रूहि कृष्ण यथातत्त्वं त्वं हि प्राज्ञतमः सदा
भवन्नेत्रा रणे शत्रून्विजेष्यन्तीह पाण्डवाः

MN DUTT: 05-099-036

ब्रूहि कृष्ण यथातत्त्वं त्वं हि प्राज्ञतमः सदा
भवन्नेत्रा रणे शत्रून् विजेष्यन्तीह पाण्डवाः

M. N. Dutt: Speak, O Krishna, truly on this point? You are ever the foremost of the wise. The sons of Pandu, having yourself only for their eyes, can hope to vanquish their enemies in battle.

BORI CE: 07-074-038

मम त्वनन्तरं कृत्यं यद्वै तत्संनिबोध मे
हयान्विमुच्य हि सुखं विशल्यान्कुरु माधव

MN DUTT: 05-099-037

मम त्वनन्तरं कृत्यं यद् वै तत् त्वं निबोध मे
हयान् विमुच्य हि सुखं विशल्यान् कुरु माधव

M. N. Dutt: Hear what seems to me to be our duty next. Unyoking the steeds, leave them to their ease and O Madhava, draw out the arrows from their body."

BORI CE: 07-074-039

एवमुक्तस्तु पार्थेन केशवः प्रत्युवाच तम्
ममाप्येतन्मतं पार्थ यदिदं ते प्रभाषितम्

MN DUTT: 05-099-038

एवमुक्तस्तु पार्थेन केशवः प्रत्युवाच तम्
म्माप्येतन्मतं पार्थ यदिदं ते प्रभाषितम्

M. N. Dutt: Thus spoken to by Pritha's son, Keshava replied to him saying-"O Partha, I am also of the same opinion that you have expressed."

BORI CE: 07-074-040

अर्जुन उवाच
अहमावारयिष्यामि सर्वसैन्यानि केशव
त्वमप्यत्र यथान्यायं कुरु कार्यमनन्तरम्

MN DUTT: 05-099-039

अर्जुन उवाच अहमावारयिष्यामि सर्वसैन्यानि केशव
त्वमप्यत्र यथान्यायं कुरु कार्यमनन्तरम्

M. N. Dutt: Arjuna said O Keshava, I shall hold the whole army in check. Do you duly perform whatever should be done now.

BORI CE: 07-074-041

संजय उवाच
सोऽवतीर्य रथोपस्थादसंभ्रान्तो धनंजयः
गाण्डीवं धनुरादाय तस्थौ गिरिरिवाचलः

MN DUTT: 05-099-040

संजय उवाच सोऽवतीर्य रथोपस्थादसम्भ्रान्तो धनंजयः
गाण्डीवं धनुरादाय तस्थो गिरिरिवाचलः

M. N. Dutt: Sanjaya said Thereupon descending from the terrace of his car, Dhananjaya, with the Gandiva bow in his grasp, stood on the field of battle like an immovable hill.

BORI CE: 07-074-042

तमभ्यधावन्क्रोशन्तः क्षत्रिया जयकाङ्क्षिणः
इदं छिद्रमिति ज्ञात्वा धरणीस्थं धनंजयम्

MN DUTT: 05-099-041

तमभ्यधावन् क्रोशन्तः क्षत्रिया जयकाक्षिणः
इदं छिद्रमिति ज्ञात्वा धरणीस्थं धनंजयम्

M. N. Dutt: Beholding Dhananjaya on the ground and taking this to be a meet opportunity, the Kshatriyas, desirous of obtaining victory and uttering load roars, rushed upon the former.

BORI CE: 07-074-043

तमेकं रथवंशेन महता पर्यवारयन्
विकर्षन्तश्च चापानि विसृजन्तश्च सायकान्

MN DUTT: 05-099-042

तमेकं रथवंशेन महता पर्यवारयन्
विकर्षन्तश्च चापानि विसृजन्तश्च सायकान्

M. N. Dutt: Then with a mighty host of cars, they surrounded that single-handed hero, stretching their bows and discharging their arrows right and left.

BORI CE: 07-074-044

अस्त्राणि च विचित्राणि क्रुद्धास्तत्र व्यदर्शयन्
छादयन्तः शरैः पार्थं मेघा इव दिवाकरम्

MN DUTT: 05-099-043

शस्त्राणि च विचित्राणि क्रुद्धास्तव व्यदर्शयन्
छादयन्तः शरैः पार्थं मेघा इव दिवाकरम्

M. N. Dutt: Inflamed with rage, they then displayed numerous wonderful weapons; and like the clouds covering the solar disc, they covered Pritha's son with their arrows.

BORI CE: 07-074-045

अभ्यद्रवन्त वेगेन क्षत्रियाः क्षत्रियर्षभम्
रथसिंहं रथोदाराः सिंहं मत्ता इव द्विपाः

MN DUTT: 05-099-044

अभ्यद्रवन्त वेगेन क्षत्रियाः क्षत्रियर्षभम्
नरसिंहं रथोदारा: सिंह मत्ता इव द्विपाः

M. N. Dutt: Then those Kshatriyas, illustrious carwarriors all, rushed with impetuously upon that foremost of Kshatriyas and that best of men, Arjuna, like infuriate elephant rushing upon a lion.

BORI CE: 07-074-046

तत्र पार्थस्य भुजयोर्महद्बलमदृश्यत
यत्क्रुद्धो बहुलाः सेनाः सर्वतः समवारयत्

MN DUTT: 05-099-045

तत्र पार्थस्य भुजयोर्महद्बलमदृश्यत
यत् क्रुद्धो बहुलाः सेनाः सर्वतः समवारयत्

M. N. Dutt: Then we beheld the wonderful might of Partha's arms inasmuch as inflamed with wrath, he held in check, the numerous army of the Kauravas.

BORI CE: 07-074-047

अस्त्रैरस्त्राणि संवार्य द्विषतां सर्वतो विभुः
इषुभिर्बहुभिस्तूर्णं सर्वानेव समावृणोत्

MN DUTT: 05-099-046

अस्त्रैरस्त्राणि संवार्य द्विषतां सर्वतोविभुः
इषुभिर्बहुभिस्तूर्णं सर्वानेव समावृणोत्

M. N. Dutt: Resisting with his own weapons those hurled by the foe, that highly puissant hero quickly covered all his adversaries with his myriad shafts.

BORI CE: 07-074-048

तत्रान्तरिक्षे बाणानां प्रगाढानां विशां पते
संघर्षेण महार्चिष्मान्पावकः समजायत

MN DUTT: 05-099-047

तत्रान्तरिक्षे बाणानां प्रगाढानां विशाम्पते
संघर्षण महार्चिष्मान् पावकः समजायत

M. N. Dutt: The, O ruler of men, generated by the clash of those thick showers of arrows, a mighty fire of blazing flames, burnt on that part of the welkin.

BORI CE: 07-074-049

तत्र तत्र महेष्वासैः श्वसद्भिः शोणितोक्षितैः
हयैर्नागैश्च संभिन्नैर्नदद्भिश्चारिकर्शनैः

BORI CE: 07-074-050

संरब्धैश्चारिभिर्वीरैः प्रार्थयद्भिर्जयं मृधे
एकस्थैर्बहुभिः क्रुद्धैरूष्मेव समजायत

MN DUTT: 05-099-048

तत्र तत्र महेष्वासैः श्वसद्भिः शोणितोक्षितैः
हयैर्नागैश्च सम्मिन्नैर्नदद्धिश्चारिकर्षणैः
संरब्धैश्चारिभिर्वीरैः प्रार्थयद्भिर्जयं मृधे
एकस्थैर्बहुभिः क्रुद्धैरूष्मेव समजायत

M. N. Dutt: There, in consequence of countless heroes, all inflamed with wrath and united together for a common cause seeking to obtain victory in battle, supported by steeds bespattered with blood and breathing heavily and by maddened and foe-crushing elephants emitting fierce yells, the weather became excessively hot.

BORI CE: 07-074-051

शरोर्मिणं ध्वजावर्तं नागनक्रं दुरत्ययम्
पदातिमत्स्यकलिलं शङ्खदुन्दुभिनिस्वनम्

BORI CE: 07-074-052

असंख्येयमपारं च रजोऽऽभीलमतीव च
उष्णीषकमठच्छन्नं पताकाफेनमालिनम्

BORI CE: 07-074-053

रथसागरमक्षोभ्यं मातङ्गाङ्गशिलाचितम्
वेलाभूतस्तदा पार्थः पत्रिभिः समवारयत्

MN DUTT: 05-099-049

शरोर्मिणं ध्वजावर्तं नागनकं दुरत्ययम्
पदातिमत्स्यकलिलं शङ्खदुन्दुभिनि:स्वनम्
असंख्येयमपारं च रथोर्मिणमतीव च
उष्णीषकमठं छत्रपताकाफेनमालिनम्
रणसागरमक्षोभ्यं मातङ्गाङ्गशिलाचितम्
वेलाभूतस्तदा पार्थः पत्रिभिः समवारयत्

M. N. Dutt: Then with his arrows Pritha's son held in check that uncrossable, wide, fathomless ocean of cars-incapable of being, agitated, having arrows for its waves, flags for its whirl-pools, elephants for its sharks fcot-soldiers for its countless fishes, the blare of conches and the sound of drums for its roar, chariots for its swelling current, turbans of warriors for its tortoises, umbrellas and banners for its foam and the carcasses of elephants for its submarine rocks, which then was appearing like a vast continent.

Corresponding verse not found in BORI CE

MN DUTT: 05-099-050

धृतराष्ट्र उवाच अर्जुने धरणी प्राप्ते हयहस्ते च केशवे
एतदन्तरमासाद्य कथं पार्थो न घातितः

M. N. Dutt: Dhritarashtra said Dhritarashtra asked-Why did my soldiers killed the son of Kunti when Arjuna descended on earth and god Krishna started giving treatment to the horses because it was the good opportunity.

Corresponding verse not found in BORI CE

MN DUTT: 05-099-051

संजय उवाच सद्यः पार्थिव पार्थेन निरुद्धाः सर्वपार्थिवाः
रथस्था धरणीस्थेन वाक्यमच्छान्दसं यथा

M. N. Dutt: Sanjaya said Sanjaya said Partha in the meantime resisted all kings seated on chariots suddenly, the same way as the sentence contrary to Vedas is declared unacceptable. This valour he exhibited when merely stood on the earth.

Corresponding verse not found in BORI CE

MN DUTT: 05-099-052

सपार्थः पार्थिवान् सर्वान् भूमिस्थोऽपिरथस्थितान्
एको निवारयामास लोभः सर्वगुणानिव

M. N. Dutt: As the greed suppresses all qualities, Arjuna resisted all kings seated on their chariots even when his feet were touching the ground and chariot was wrecked.

BORI CE: 07-074-054

ततो जनार्दनः संख्ये प्रियं पुरुषसत्तमम्
असंभ्रान्तो महाबाहुरर्जुनं वाक्यमब्रवीत्

MN DUTT: 05-099-053

ततो जनार्दनः संख्ये प्रिय पुरुषसत्तमम्
असम्भ्रान्तो महाबाहुरर्जुनं वाक्यमब्रवीत्

M. N. Dutt: Then as the battle progressed, the mighty armed and dauntless Janardana addressing his dear friend, that foremost of men (Arjuna), thus spokeउदपानमिहाश्वानां नालमस्ति रणेऽर्जुन।

BORI CE: 07-074-055

उदपानमिहाश्वानां नालमस्ति रणेऽर्जुन
परीप्सन्ते जलं चेमे पेयं न त्ववगाहनम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 05-099-054

परीप्सन्ते जलं चेमे पेयं न त्ववगाहनम्

M. N. Dutt: O Arjuna, there is no water here on the field of battle for the forces to drink from. They want water for drinking and not for a bath.

BORI CE: 07-074-056

इदमस्तीत्यसंभ्रान्तो ब्रुवन्नस्त्रेण मेदिनीम्
अभिहत्यार्जुनश्चक्रे वाजिपानं सरः शुभम्

MN DUTT: 05-099-055

इदमस्तीत्यसम्भ्रान्तो ब्रुवन्नस्त्रेण मेदिनीम्
अभिहत्यार्जुनश्चक्रे वाजिपानं सरः शुभम्

M. N. Dutt: Thereupon saying “Here is it" Arjuna fearlessly struck the Earth with a weapon and thus created a beautiful lake there from which the teeds could quench their thirsts.

Corresponding verse not found in BORI CE

MN DUTT: 05-099-056

हंसकारण्डवाकीर्णं चक्रवाकोपशोभितम्
सुविस्तीर्णं प्रसन्नाम्भः प्रफुल्लवरपङ्कजम्

M. N. Dutt: That watery expanse abounded in swans and ducks and was beautified with hosts of Chakravakas. Its water was translucent and abounded with full-blown lotuses of the best order.

Corresponding verse not found in BORI CE

MN DUTT: 05-099-057

कूर्ममत्स्यगणाकीर्णमगाधमृषिसेवितम्
आगच्छन्नारदमुनिदर्शनार्थं कृतं क्षणात्

M. N. Dutt: It swarmed with tortoises and fishes and was fathomless and frequented by numerous seas. Then there came the sage Narada to have a look at that lake created there in a moment's time.

BORI CE: 07-074-057

शरवंशं शरस्थूणं शराच्छादनमद्भुतम्
शरवेश्माकरोत्पार्थस्त्वष्टेवाद्भुतकर्मकृत्

MN DUTT: 05-099-058

शरवंशं शरस्थूणं शराच्छादनमद्भुतम्
शरवेश्माकरोत् पार्थस्त्वष्टेवाद्भुतकर्मकृत्

M. N. Dutt: Then Partha that performer of wonderful works like Krishna himself, created there an arrowy hall having arrows for its beams and rafts, arrows for its pillars and arrows for its roof.

BORI CE: 07-074-058

ततः प्रहस्य गोविन्दः साधु साध्वित्यथाब्रवीत्
शरवेश्मनि पार्थेन कृते तस्मिन्महारणे

MN DUTT: 05-099-059

ततः प्रहस्य गोविन्दः साधु साध्वित्यथाब्रवीत्
शरवेश्मनि पार्थेन कृत तस्मिन् महात्मना

M. N. Dutt: Thereupon Govinda, seeing the illustrious son of Pritha construct that hall there, laughing applauded him saying "Well-done, welldone."

Home | About | Back to Book 07 Contents | ← Chapter 73 | Chapter 75 →