Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 07 – Chapter 075

BORI CE: 07-075-001

संजय उवाच
सलिले जनिते तस्मिन्कौन्तेयेन महात्मना
निवारिते द्विषत्सैन्ये कृते च शरवेश्मनि

MN DUTT: 05-100-001

संजय उवाच सलिले जनिते तस्मिन् कौन्तेयेन महात्मना
निस्तारिते द्विषत्सैन्ये कृते च शरवेश्मनि

M. N. Dutt: Sanjaya said When the illustrious son of Kunti had created that water there and had held in check the troops of the enemies and when he had constructed that arrowy hall.

BORI CE: 07-075-002

वासुदेवो रथात्तूर्णमवतीर्य महाद्युतिः
मोचयामास तुरगान्वितुन्नान्कङ्कपत्रिभिः

MN DUTT: 05-100-002

वासुदेवो रथात् तूर्णमवतीर्य महाद्युतिः
मोचयामास तुरगान् विनुन्नान् कङ्कपत्रिभिः

M. N. Dutt: The highly effulgent son of Vasudeva descending down quickly from the chariot unharnessed the horses lacerated with arrows furnished with wings of the Kanka feathers.

BORI CE: 07-075-003

अदृष्टपूर्वं तद्दृष्ट्वा सिंहनादो महानभूत्
सिद्धचारणसंघानां सैनिकानां च सर्वशः

MN DUTT: 05-100-003

अदृष्टपूर्वे तद् दृष्ट्वा साधुवादो महानभूत्
सिद्धचारणसंघानां सैनिकानां च सर्वशः

M. N. Dutt: The Siddhas, the Charanas and the troops present there, beholding that sight unseen before, uttered loud exclamations in praise of Arjuna.

BORI CE: 07-075-004

पदातिनं तु कौन्तेयं युध्यमानं नरर्षभाः
नाशक्नुवन्वारयितुं तदद्भुतमिवाभवत्

MN DUTT: 05-100-004

पदातिनं तु कौन्तेयं युध्यमानं महारथाः
नाशक्नुवन् वारयितुं तदद्भुतमिवाभवत्

M. N. Dutt: That all the mighty car-warriors of your army were unable to resist that son of Kunti who then was fighting standing on his legs, was indeed wonderful.

BORI CE: 07-075-005

आपतत्सु रथौघेषु प्रभूतगजवाजिषु
नासंभ्रमत्तदा पार्थस्तदस्य पुरुषानति

MN DUTT: 05-100-005

आपतत्सु रथौधेषु प्रभूतगजवाजिषु
नासम्भ्रमत् तदा पार्थस्तदस्य पुरुषानति

M. N. Dutt: Though myriads of chariots and thousands upon thousands of elephants and steeds assailed him, yet Partha experienced no fear; but every moment obtained advantages over his enemies.

BORI CE: 07-075-006

व्यसृजन्त शरौघांस्ते पाण्डवं प्रति पार्थिवाः
न चाव्यथत धर्मात्मा वासविः परवीरहा

MN DUTT: 05-100-006

व्यसृजन्त शरौघांस्ते पाण्डवं प्रति पार्थिवाः
न चाव्यथत धर्मात्मा वासविः परवीरहा

M. N. Dutt: Showers of arrows were poured upon that son of Pandu by the hostile kings; but that slayer of foes, the illustrious son of Vasava felt no pain.

BORI CE: 07-075-007

स तानि शरजालानि गदाः प्रासांश्च वीर्यवान्
आगतानग्रसत्पार्थः सरितः सागरो यथा

MN DUTT: 05-100-007

स तानि शरजालानि गदाः प्रासांश्च वीर्यवान्
आगतानग्रसत् पार्थः सरितः सागरो यथा

M. N. Dutt: Then the highly puissant son of Pritha received those showers of arrows, lances and maces, like the ocean receiving the numerous rivers flowing into it.

BORI CE: 07-075-008

अस्त्रवेगेन महता पार्थो बाहुबलेन च
सर्वेषां पार्थिवेन्द्राणामग्रसत्ताञ्शरोत्तमान्

MN DUTT: 05-100-008

अस्त्रवेगेन महता पार्थो बाहुबलेन च
सर्वेषां पार्थिवेन्द्राणामग्रसत् तान् शरोत्तमान्

M. N. Dutt: With the tremendous force of his arms, Pritha's son began to swallow up, as it were, all the excellent arrows shot at him by hostile kings.

BORI CE: 07-075-009

तत्तु पार्थस्य विक्रान्तं वासुदेवस्य चोभयोः
अपूजयन्महाराज कौरवाः परमाद्भुतम्

MN DUTT: 05-100-009

तत् तु पार्थस्य विक्रान्तं वासुदेवस्य चोभयोः
अपूजयन् महाराज कौरवा महदद्भुतम्

M. N. Dutt: During that fight, O mighty kings, even the Kurus themselves applauded the prowess displayed by Arjuna and the son of Vasudeva. course

BORI CE: 07-075-010

किमद्भुततरं लोके भविताप्यथ वाप्यभूत्
यदश्वान्पार्थगोविन्दौ मोचयामासतू रणे

MN DUTT: 05-100-010

किमद्भुततमं लोके भविताप्यथवा ह्यभूत्
यदश्वान् पार्थगोविन्दौ मोचयामासतू रणे

M. N. Dutt: “What incident, more wonderful has ever taken place or will ever take place in this world, then this, viz., that Pritha's son and Govinda in of the fight, have unharnessed their steeds?

BORI CE: 07-075-011

भयं विपुलमस्मासु तावधत्तां नरोत्तमौ
तेजो विदधतुश्चोग्रं विस्रब्धौ रणमूर्धनि

MN DUTT: 05-100-011

भयं विपुलमस्मासु तावधत्तां नरोत्तमौ
तेजो विदधतुश्चोग्रं विस्रब्धौ रणमूर्धनि

M. N. Dutt: Those two foremost of men, displaying fierce energy in battle and confident of their prowess, have filled our hearts with terrors.

BORI CE: 07-075-012

अथोत्स्मयन्हृषीकेशः स्त्रीमध्य इव भारत
अर्जुनेन कृते संख्ये शरगर्भगृहे तदा

BORI CE: 07-075-013

उपावर्तयदव्यग्रस्तानश्वान्पुष्करेक्षणः
मिषतां सर्वसैन्यानां त्वदीयानां विशां पते

MN DUTT: 05-100-012

अथ स्मयन् हृषीकेशः स्त्रीमध्य इव भारत
अर्जुनेन कृते संख्ये शरगर्भगृहे तथा
उपावर्तयदव्यग्रस्तानश्वान् पुष्करेक्षणः
मिषतां सर्वसैन्यानां त्वदीयानां विशाम्पते

M. N. Dutt: Thereafter Hrishikesha of eyes resembling lotus petals, smiling with the greatest assurance as if he were in the midst of women, led the steeds in the arrowy hall created on the field of battle by Arjuna, before the very eyes of all your troops, O king.

BORI CE: 07-075-014

तेषां श्रमं च ग्लानिं च वेपथुं वमथुं व्रणान्
सर्वं व्यपानुदत्कृष्णः कुशलो ह्यश्वकर्मणि

MN DUTT: 05-100-013

तेषां श्रमं च ग्लानिं च वमथु वेपथु व्रणान्
सर्वं व्यपानुदत् कृष्णः कुशलो ह्यश्वकर्मणि

M. N. Dutt: Then Krishna well-skilled in the art of grooming, removed their fatigue, pain, trembling and lacerations.

BORI CE: 07-075-015

शल्यानुद्धृत्य पाणिभ्यां परिमृज्य च तान्हयान्
उपावृत्य यथान्यायं पाययामास वारि सः

MN DUTT: 05-100-014

शल्यानुद्धृत्य पाणिभ्यां परिमृज्य च तान् हयान्
उपावर्त्य यथान्यायं पाययामास वारि सः

M. N. Dutt: Drawing the arrows out of their bodies and shampooing them with his two hands and walking them duly, he made them drink water.

BORI CE: 07-075-016

स ताँल्लब्धोदकान्स्नाताञ्जग्धान्नान्विगतक्लमान्
योजयामास संहृष्टः पुनरेव रथोत्तमे

MN DUTT: 05-100-015

सताँल्लब्धोदकान् स्नातान् जग्धान्नान् विगतक्लमान्
योजयामास संहृष्टः पुनरेव रथोत्तमे

M. N. Dutt: Having then washed them and made them drink and removing their fatigue and pain, he once more harnessed them to that foremost of chariots, with a joyful heart.

BORI CE: 07-075-017

स तं रथवरं शौरिः सर्वशस्त्रभृतां वरः
समास्थाय महातेजाः सार्जुनः प्रययौ द्रुतम्

MN DUTT: 05-100-016

स तं रथवरं शौरिः सर्वशस्रभृतां वरः
सामास्थाय महादेवाः सार्जुनः प्रययौ द्रुतम्

M. N. Dutt: Thereafter that foremost of all wielders of weapons, that one endued with fierce energy viz., Shauri (Krishna), accompanied by Arjuna, mounted on the car and once more drove on quickly.

BORI CE: 07-075-018

रथं रथवरस्याजौ युक्तं लब्धोदकैर्हयैः
दृष्ट्वा कुरुबलश्रेष्ठाः पुनर्विमनसोऽभवन्

MN DUTT: 05-100-017

रथं रथवरस्याजौ युक्तं लब्धोदकैर्हयैः
दृष्ट्वा कुरुबलश्रेष्ठाः पुनर्विमनसोऽभवन्

M. N. Dutt: Beholding then that car belonging to that foremost of car-warrior, to which were yoked steeds whose thirst had been quenched, the foremost of the Kuru warriors once more became depressed at heart.

BORI CE: 07-075-019

विनिःश्वसन्तस्ते राजन्भग्नदंष्ट्रा इवोरगाः
धिगहो धिग्गतः पार्थः कृष्णश्चेत्यब्रुवन्पृथक्

MN DUTT: 05-100-018

विनिःश्वसन्तस्ते राजन् भग्नदंष्ट्रा इवोरगाः
धिगहो धिग्गतः पार्थः कृष्णश्चेत्यब्रुवन् पृथक्

M. N. Dutt: O king, beating like snakes whose fangs have been broken, they exclaimed, 'Fie fie on us; Oh, Partha and Krishna, have gone.'

Corresponding verse not found in BORI CE

MN DUTT: 05-100-019

त्वत्सेनाः सर्वतो दृष्ट्वा लोमहर्षणमद्भुतम्
त्वरध्वमिति चाक्रन्दन् नैतदस्तीति चाब्रुवन्

M. N. Dutt: Your armies excited by seeing that excellent and thrilling experience began to cry on their follows-"Bravo! It cannot be so. Pursue them immediately.

BORI CE: 07-075-020

सर्वक्षत्रस्य मिषतो रथेनैकेन दंशितौ
बालक्रीडनकेनेव कदर्थीकृत्य नो बलम्

BORI CE: 07-075-021

क्रोशतां यतमानानामसंसक्तौ परंतपौ
दर्शयित्वात्मनो वीर्यं प्रयातौ सर्वराजसु

MN DUTT: 05-100-020

सर्वक्षत्रस्य मिषतो रथेनैकेन दंशितौ
बालः क्रीडनकेनेव कद कृत्य नो बलम्
क्रोशतां यतमानानामसंसक्तौ परंतपौ
दर्शयित्वाऽऽत्मनो वीर्यं प्रयातौ सर्वराजसु

M. N. Dutt: Riding on a single car and clad in mail, slaughtering our troops with as much as ease as boys playing with a toy, even before the very eyes of all the Kshatriyas. In spite of all our efforts and endeavours, those two scorchers of foes, have gone way, disregarding all other kings and displaying their superior prowess."

BORI CE: 07-075-022

तौ प्रयातौ पुनर्दृष्ट्वा तदान्ये सैनिकाब्रुवन्
त्वरध्वं कुरवः सर्वे वधे कृष्णकिरीटिनोः

MN DUTT: 05-100-021

तौ प्रयातौ पुनदृष्ट्वा तदान्ये सैनिकाब्रुवन्
त्वरध्वं कुरवः सर्वे वधे कृष्णकिरीटिनोः

M. N. Dutt: Beholding them gone away, other soldiers said-"O Kurus, prepare yourselves in all haste for slaughtering Krishna and the diademdecked Arjuna.

BORI CE: 07-075-023

रथं युक्त्वा हि दाशार्हो मिषतां सर्वधन्विनाम्
जयद्रथाय यात्येष कदर्थीकृत्य नो रणे

MN DUTT: 05-100-022

रथयुक्तो हि दाशार्हो मिषतां सर्वधन्विनाम्
ज्यद्रथाय यात्येष कद कृत्य नो रणे

M. N. Dutt: Yoking the steeds to the car, he of the Dasharha is proceeding toward race Jayadratha, crushing us in battle before the very eyes of all our bow-men."

BORI CE: 07-075-024

तत्र केचिन्मिथो राजन्समभाषन्त भूमिपाः
अदृष्टपूर्वं संग्रामे तद्दृष्ट्वा महदद्भुतम्

MN DUTT: 05-100-023

तत्र केचिन्मिथो राजन् समभाषन्त भूमिपाः
अदृष्टपूर्वं संग्रामे तद दृष्ट्वा महदद्भुतम्

M. N. Dutt: Other rulers of earth, seeing that highly wonderful incident, never seen before, o king, said among themselves-

BORI CE: 07-075-025

सर्वसैन्यानि राजा च धृतराष्ट्रोऽत्ययं गतः
दुर्योधनापराधेन क्षत्रं कृत्स्ना च मेदिनी

MN DUTT: 05-100-024

सर्वसैन्यानि राजा च धृतराष्ट्रोऽत्ययं गतः
दुर्योधनापराधेन क्षत्रं कृत्स्ना च मेदिनी

M. N. Dutt: "These troops, the king Dhritarashtra himself, the Kshatriyas and the earth herself, are a'l now involved in a great calamity, through the fault of king Duryodhana.

BORI CE: 07-075-026

विलयं समनुप्राप्ता तच्च राजा न बुध्यते
इत्येवं क्षत्रियास्तत्र ब्रुवन्त्यन्ये च भारत

MN DUTT: 05-100-025

विलयं समनुप्राप्ता च्च राजा न बुध्यते
इत्येवं क्षत्रियास्तत्र ब्रुवन्त्यन्ये च भारत

M. N. Dutt: All these are being destroyed; but the king (Duryodhana) heeds it not." Even thus did the Kshatriyas speak there. Others O Bharata, said

BORI CE: 07-075-027

सिन्धुराजस्य यत्कृत्यं गतस्य यमसादनम्
तत्करोतु वृथादृष्टिर्धार्तराष्ट्रोऽनुपायवित्

MN DUTT: 05-100-026

सिन्धुराजस्य यत् कृत्यं गतस्य यमसादनम्
तत् करोतु वृथाष्टिर्धार्तराष्ट्रोऽनुपायवित्

M. N. Dutt: Let the son of Dhritarashtra, of erring sight and meagre knowledge of measures, now perform those rites that are done for the departed, for, the ruler of the Sindhus may already be taken to be dispatched to the abode of Yama.

BORI CE: 07-075-028

ततः शीघ्रतरं प्रायात्पाण्डवः सैन्धवं प्रति
निवर्तमाने तिग्मांशौ हृष्टैः पीतोदकैर्हयैः

MN DUTT: 05-100-027

ततः शीघ्रतरंप्रायात् पाण्डवः सैन्धवं प्रति
विवर्तमाने तिग्मांशौ हृष्टैः पीतोदकैर्हयैः

M. N. Dutt: Then as the sun perambulated through the concavity of heaven, that son of Pandu proceeded with increased speed towards the ruler of the Sindhus, being borne by refreshed steeds whose thirst had been quenched.

BORI CE: 07-075-029

तं प्रयान्तं महाबाहुं सर्वशस्त्रभृतां वरम्
नाशक्नुवन्वारयितुं योधाः क्रुद्धमिवान्तकम्

MN DUTT: 05-100-028

तं प्रयान्तं महाबाहुं सर्वशस्त्रभृतां वरम्
नाशक्नवन् वारयितुं योधाः क्रुद्धमिवान्तकम्

M. N. Dutt: Then your warriors were unable to check that mighty-armed hero, that foremost of all wielders of weapons, viz., Arjuna, who had been proceeding like the enraged Destroyer himself.

BORI CE: 07-075-030

विद्राव्य तु ततः सैन्यं पाण्डवः शत्रुतापनः
यथा मृगगणान्सिंहः सैन्धवार्थे व्यलोडयत्

MN DUTT: 05-100-029

विद्राव्य तु ततः सैन्यं पाण्डवः शत्रुतापनः
यथा मृगगणान् सिंहः सैन्धवार्थे व्यलोडयत्

M. N. Dutt: Then for getting at the ruler of the Sindhus, that son of Pandu, that afflicter of foes, routing your army, began to agitate it like a lion agitating a herd of deer.

BORI CE: 07-075-031

गाहमानस्त्वनीकानि तूर्णमश्वानचोदयत्
बलाकवर्णान्दाशार्हः पाञ्चजन्यं व्यनादयत्

MN DUTT: 05-100-030

गाहमानस्त्वनीकानि तूर्णमश्वानचोदयत्
बलाकाभं तु दाशार्हः पाञ्चजन्यं व्यनादयत्

M. N. Dutt: Plunging into the ranks of your soldiers, he of the Dasharha race, urged the steeds of to the top their speed and blew his conch Panchajanya of the hue of clouds.

BORI CE: 07-075-032

कौन्तेयेनाग्रतः सृष्टा न्यपतन्पृष्ठतः शराः
तूर्णात्तूर्णतरं ह्यश्वास्तेऽवहन्वातरंहसः

MN DUTT: 05-100-031

कौन्येनाग्रतः सृष्टा न्यपतन् पृष्ठतः शराः
तूर्णात् तूर्णतरं हाश्वाः प्रावहन् वातरंहसः

M. N. Dutt: The arrows discharged by the son of Kunti began to fall behind him, so quickly did those steeds, endowed with the fleetness of the wind, bear that chariot of his.

Corresponding verse not found in BORI CE

MN DUTT: 05-100-032

ततो नृतपयः क्रुद्धाः परिवQर्धनंजयम्
क्षत्रिया बहवश्चान्ये जयद्रथवधैषिणम्

M. N. Dutt: Thereafter, inflamed with rage, numerous hostile kings and various other Kshatriyas, surrounded Dhananjaya who was eager for bringing about the slaughter of Jayadratha.

Corresponding verse not found in BORI CE

MN DUTT: 05-100-033

सैन्येषु विप्रयातेषु धिष्ठितं पुरुषर्षभम्
दुर्योधनोऽन्वयात् पार्थं त्वरमाणो महाहवे

M. N. Dutt: When the Kuru-combatants thus rushed upon that foremost of men who had stopped for moment only, Duryodhana, advancing quickly, followed Partha from behind, in that fierce encounter.

BORI CE: 07-075-033

वातोद्धूतपताकान्तं रथं जलदनिस्वनम्
घोरं कपिध्वजं दृष्ट्वा विषण्णा रथिनोऽभवन्

MN DUTT: 05-100-034

वातोद्धृतपताकं तं रथं जलदनिःस्वनम्
घोरं कपिध्वजं दृष्ट्वा विषण्णा रथिनोऽभवन्

M. N. Dutt: Many warriors became greatly depressed, beholding that chariot, of which the banner fluttered in the air, the rattle of which resembled the rumble of clouds and which was mounted with that fearful standard having the ape for its device.

BORI CE: 07-075-034

दिवाकरेऽथ रजसा सर्वतः संवृते भृशम्
शरार्ताश्च रणे योधा न कृष्णौ शेकुरीक्षितुम्

MN DUTT: 05-100-035

दिवाकरेऽथ रजसा सर्वतः संवृते भृशम्
शरार्ताश्च रणे योधाः शेकुः कृष्णौ न वीक्षितुम्

M. N. Dutt: Thus when the ord of the day had been enshrouded in a cloud of dust and when the a warriors had been afflicted sore with arrows, they could not look at the two Krishnas engaged in that battle. warriors had been afflicted sore with arrows, they could not look at the two Krishnas engaged in that battle.

BORI CE: 07-075-035

ततो नृपतयः क्रुद्धाः परिवव्रुर्धनंजयम्
क्षत्रिया बहवश्चान्ये जयद्रथवधैषिणम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 07-075-036

अपनीयत्सु शल्येषु धिष्ठितं पुरुषर्षभम्
दुर्योधनस्त्वगात्पार्थं त्वरमाणो महाहवे

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Home | About | Back to Book 07 Contents | ← Chapter 74 | Chapter 76 →