Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 07 – Chapter 077

BORI CE: 07-077-001

वासुदेव उवाच
सुयोधनमतिक्रान्तमेनं पश्य धनंजय
आपद्गतमिमं मन्ये नास्त्यस्य सदृशो रथः

MN DUTT: 05-102-001

वासुदेव उवाच दुर्योधनमतिक्रान्तमेतं पश्य धनंजय
अत्यद्भुतमिमं मन्ये नास्त्यस्य सदृशो रथः

M. N. Dutt: Vasudeva said O Dhananjaya, behold, Suyodhana has outrun Meseems this to be highly wonderful. There is indeed no car-warrior equal to him.

BORI CE: 07-077-002

दूरपाती महेष्वासः कृतास्त्रो युद्धदुर्मदः
दृढास्त्रश्चित्रयोधी च धार्तराष्ट्रो महाबलः

MN DUTT: 05-102-002

दूरपाती महेष्वासः कृतास्त्रो युद्धदुर्मदः
दृढास्त्रश्चित्रयोधी च धार्तराष्ट्रो महाबलः

M. N. Dutt: He is capable of shooting his arrows to a great distance; he is a fierce bowman, accomplished in the use of all weapon and formidable in battle. This son of Dhritarashtra is endued with great prowess and strikes hard and is versed in all modes of warfare.

BORI CE: 07-077-003

अत्यन्तसुखसंवृद्धो मानितश्च महारथैः
कृती च सततं पार्थ नित्यं द्वेष्टि च पाण्डवान्

MN DUTT: 05-102-003

अत्यन्तसुखसंवृद्धो मानितश्च महारथः
कृती च सततं पार्थ नित्यं द्वेष्टि च बान्धवान्

M. N. Dutt: Reared in all luxury, he is highly esteemed by all the mighty car-warriors. O Partha, he is accomplished and the constant hater of the Pandavas.

BORI CE: 07-077-004

तेन युद्धमहं मन्ये प्राप्तकालं तवानघ
अत्र वो द्यूतमायातं विजयायेतराय वा

MN DUTT: 05-102-004

तेन युद्धमहं मन्ये प्राप्तकालं तवानघ
अत्र वो द्यूतमायत्तं विजयायेतराय वा

M. N. Dutt: O sinless one, for these reasons I think that the time had now arrived, when you shall fight with him. Upon him rests, as upon a stake at dice, victory or the reverse.

BORI CE: 07-077-005

अत्र क्रोधविषं पार्थ विमुञ्च चिरसंभृतम्
एष मूलमनर्थानां पाण्डवानां महारथः

MN DUTT: 05-102-005

अत्र क्रोधविषं पार्थ विमुञ्च चिरसम्भृतम्
एष मूलमनर्थानां पाण्डवानां महारथः

M. N. Dutt: On him vomit the venom of your wrath that you have cherished so long, O Partha. This mighty car-warrior is the root of all wrongs inflicted on the Pandavas.

BORI CE: 07-077-006

सोऽयं प्राप्तस्तवाक्षेपं पश्य साफल्यमात्मनः
कथं हि राजा राज्यार्थी त्वया गच्छेत संयुगम्

MN DUTT: 05-102-006

सोऽयं प्राप्तस्तवाक्षेपं पश्य साफल्यमात्मनः
कथं हि राजा राज्यार्थी त्वया गच्छेत संयुगम्

M. N. Dutt: He is not within your arrow-shot. Be mindful of your success. Why has king Duryodhana, desirous as he is of enjoying the kingdom come to fight with you?

BORI CE: 07-077-007

दिष्ट्या त्विदानीं संप्राप्त एष ते बाणगोचरम्
स यथा जीवितं जह्यात्तथा कुरु धनंजय

MN DUTT: 05-102-007

दिष्ट्या त्विदानी सम्प्राप्त एष ते बाणगोचरम्
यथायं जीवितं जह्यात् तथा कुरु धनंजय

M. N. Dutt: By good fortune it is that he has now come within the reach arrows, 0 Dhananjaya, do you so strive now, that this one may lose his very life in battle.

BORI CE: 07-077-008

ऐश्वर्यमदसंमूढो नैष दुःखमुपेयिवान्
न च ते संयुगे वीर्यं जानाति पुरुषर्षभ

MN DUTT: 05-102-008

ऐश्वर्यमदसम्मूढो नैष दुःखमुपेयिवान्
न च ते संयुगे वीर्ये जानाति पुरुषर्षभ

M. N. Dutt: Elated with the pride engendered by his prosperity, he has never experienced pain. O foremost of men, he knows your prowess in battle.

BORI CE: 07-077-009

त्वां हि लोकास्त्रयः पार्थ ससुरासुरमानुषाः
नोत्सहन्ते रणे जेतुं किमुतैकः सुयोधनः

MN DUTT: 05-102-009

त्वां हि लोकास्त्रयः पार्थ ससुरासुरमानुषाः
नोत्सहन्ते रणे जेतुं किमुतैकः सुयोधनः

M. N. Dutt: O Partha, the three worlds and the celestials, the Asuras and the men, cannot bear you in battle, what to speak of this singlehanded Suyodhana? of your

BORI CE: 07-077-010

स दिष्ट्या समनुप्राप्तस्तव पार्थ रथान्तिकम्
जह्येनं वै महाबाहो यथा वृत्रं पुरंदरः

MN DUTT: 05-102-010

स दिष्ट्या समनुप्राप्तस्तव पार्थ रथान्तिकम्
जह्येनं त्वं महाबाहो यथा वृत्रं पुरंदरः

M. N. Dutt: By good luck, has he now come near your chariot; O Partha, slay him, O mighty-armed hero, even as Purandara (Indra) slew Vritra (in days gone by).

BORI CE: 07-077-011

एष ह्यनर्थे सततं पराक्रान्तस्तवानघ
निकृत्या धर्मराजं च द्यूते वञ्चितवानयम्

MN DUTT: 05-102-011

एष ह्यनर्थे सततं पराक्रान्तस्तवानघ
निकृत्या धर्मराजं च द्यूते वञ्चितवानयम्

M. N. Dutt: O sinless one, this Duryodhana ever tried to bring down distress on you. Through deceitful measures, he defeated the very virtuous king Yudhishthira at the game of dice.

BORI CE: 07-077-012

बहूनि सुनृशंसानि कृतान्येतेन मानद
युष्मासु पापमतिना अपापेष्वेव नित्यदा

MN DUTT: 05-102-012

बहूनि सुनृशंसानि कृतान्येतेन मानद
युष्मासु पापमतिना अपापेष्वेव नित्यदा

M. N. Dutt: O bestower of honour, sinless though you all are, this one of sinful understanding had always injured you with many cruel wrongs.

BORI CE: 07-077-013

तमनार्यं सदा क्षुद्रं पुरुषं कामचारिणम्
आर्यां युद्धे मतिं कृत्वा जहि पार्थाविचारयन्

MN DUTT: 05-102-013

तमनार्यं सदा क्रुद्धं पुरुषं कामचारिणम्
आर्यां युद्धे मतिं कृत्वा जहि पार्थाविचारयन्

M. N. Dutt: Nobly resolving to fight, O you son of Pritha, slay without any hesitation, this perverse wretch who is ever vindictive and cruel and who is avarice incarnate.

BORI CE: 07-077-014

निकृत्या राज्यहरणं वनवासं च पाण्डव
परिक्लेशं च कृष्णाया हृदि कृत्वा पराक्रम

MN DUTT: 05-102-014

निकृत्या राज्यहरणं वनवासं च पाण्डव
परिक्लेशं च कृष्णाया हदि कृत्वा पराक्रमम्

M. N. Dutt: O son of Pandu, put forth all your prowess, recollecting the despoliation of your kingdom through deceit, your exile in the woods and the woes of Krishna.

BORI CE: 07-077-015

दिष्ट्यैष तव बाणानां गोचरे परिवर्तते
प्रतिघाताय कार्यस्य दिष्ट्या च यततेऽग्रतः

MN DUTT: 05-102-015

दिष्ट्यैष तव बाणानां गोचरे परिवर्तते
प्रतिघाताय कार्यस्य दिष्ट्या च यततेऽग्रतः

M. N. Dutt: Through good fortune it is, that he now move within the range of your arrows. By good luck it is that, staying before you, he is striving to thwart you in the fulfilment of your purposes.

BORI CE: 07-077-016

दिष्ट्या जानाति संग्रामे योद्धव्यं हि त्वया सह
दिष्ट्या च सफलाः पार्थ सर्वे कामा हि कामिताः

MN DUTT: 05-102-016

दिष्ट्या जानाति संग्रामे योद्धव्यं हि त्वया सह
दिष्ट्या च सफलाः पार्थसर्वे कामा ह्यकामिताः

M. N. Dutt: By good luck it is that he has come to know that he will have to fight with you! By good luck it is that all your desires, though not at present eagerly cherished, will meet with their fruition, O Pritha's son.

BORI CE: 07-077-017

तस्माज्जहि रणे पार्थ धार्तराष्ट्रं कुलाधमम्
यथेन्द्रेण हतः पूर्वं जम्भो देवासुरे मृधे

MN DUTT: 05-102-017

तस्माज्जहि रणे पार्थ धार्तराष्ट्र कुलाधमम्
यथेन्द्रेण हतः पूर्वे जम्भो देवासुरे मृधे

M. N. Dutt: For these reasons, O Partha, slay you this disgrace to the race of Dhritarashtra, even as Indra slew the Asura Jambha in days gone by, in the battle between the celestials and the Asuras.

BORI CE: 07-077-018

अस्मिन्हते त्वया सैन्यमनाथं भिद्यतामिदम्
वैरस्यास्यास्त्ववभृथो मूलं छिन्धि दुरात्मनाम्

MN DUTT: 05-102-018

अस्मिन् हते त्वया सैन्यमनाथं भिद्यतामिदम्
वैरस्यास्यास्त्ववभृथो मूलं छिन्धि दुरात्मनाम्

M. N. Dutt: If this one be slain by you, you can penetrate through this array that will be then masterless. Let the Avabhritha of these hostilities be performed now, cut the root of these wretches of wicked souls.

BORI CE: 07-077-019

संजय उवाच
तं तथेत्यब्रवीत्पार्थः कृत्यरूपमिदं मम
सर्वमन्यदनादृत्य गच्छ यत्र सुयोधनः

MN DUTT: 05-102-019

संजय उवाच तं तथेत्यब्रवीत् पार्थः कृत्यरूपमिदं मम
सर्वमन्यदनात्य गच्छ यत्र सुयोधनः

M. N. Dutt: Sanjaya said Thus spoken to, Pritha's son answered him saying-"Let it be so. Even this will I do. Unmindful of anything else, drive where Duryodhana stands.

BORI CE: 07-077-020

येनैतद्दीर्घकालं नो भुक्तं राज्यमकण्टकम्
अप्यस्य युधि विक्रम्य छिन्द्यां मूर्धानमाहवे

MN DUTT: 05-102-020

येनैतद् दीर्घकालं नो भुक्तं राज्यमकण्टकम्
अप्यस्य युधि विक्रम्य छिन्द्यां मूर्धानमाहवे

M. N. Dutt: Putting forth all my prowess in battle, I will in this day's battle, cut-off the head of this wretch, who had enjoyed our dominions for a long period, without a single thorn in his side.

BORI CE: 07-077-021

अपि तस्या अनर्हायाः परिक्लेशस्य माधव
कृष्णायाः शक्नुयां गन्तुं पदं केशप्रधर्षणे

MN DUTT: 05-102-021

अपि तस्य शनायाः परिक्लेशस्य माधव
कृष्णायाः शकुयां गन्तुं पदं केशप्रधर्षणे

M. N. Dutt: O Keshava, shall I not be successful in avenging the wrongs inflicted on Draupadi by her being dragged by the hair, undeserving as she was of such treatment?

BORI CE: 07-077-022

इत्येवं वादिनौ हृष्टौ कृष्णौ श्वेतान्हयोत्तमान्
प्रेषयामासतुः संख्ये प्रेप्सन्तौ तं नराधिपम्

MN DUTT: 05-102-022

इत्येवंवादिनौ कृष्णौ हृष्टौ श्वेतान् हयोत्तमान्
प्रेषयामासतुः संख्ये प्रेप्सन्तौ तं नराधिपम्

M. N. Dutt: Thus speaking to each other and filled with delight, the two Krishnas urged on their steeds of white hue and best breed, with a view to get at the ruler of the Kurus viz., king Duryodhana.

BORI CE: 07-077-023

तयोः समीपं संप्राप्य पुत्रस्ते भरतर्षभ
न चकार भयं प्राप्ते भये महति मारिष

MN DUTT: 05-102-023

त्योः समीपं सम्प्राप्य पुत्रस्ते भरतर्षभ
न चकार भयं प्राप्ते भये महति मारिष

M. N. Dutt: fear, Your son, O foremost of the Bharatas, approaching them entertained no although, O sire, there were reasons enough to fill him with terror.

BORI CE: 07-077-024

तदस्य क्षत्रियास्तत्र सर्व एवाभ्यपूजयन्
यदर्जुनहृषीकेशौ प्रत्युद्यातोऽविचारयन्

MN DUTT: 05-102-024

तदस्य क्षत्रियास्तत्र सर्व एवाभ्यपूजयन्
यदर्जुनहषीकेशौ प्रत्युद्यातौ न्यवारयत्

M. N. Dutt: Then all the Kshatriyas present there applauded him, inasmuch as he ventured to rush against Arjuna and Hrishikesha with a view to oppose them.

BORI CE: 07-077-025

ततः सर्वस्य सैन्यस्य तावकस्य विशां पते
महान्नादो ह्यभूत्तत्र दृष्ट्वा राजानमाहवे

MN DUTT: 05-102-025

ततः सर्वस्य सैन्यस्य तावकस्य विशाम्पते
महानादो ह्यभूत् तत्र दृष्ट्वा राजानमाहवे

M. N. Dutt: Then beholding the king proceed to the battle, all your troops, O ruler of men, raised a loud uproar.

BORI CE: 07-077-026

तस्मिञ्जनसमुन्नादे प्रवृत्ते भैरवे सति
कदर्थीकृत्य ते पुत्रः प्रत्यमित्रमवारयत्

MN DUTT: 05-102-026

तस्मिञ्जनसमुन्नादे प्रवृत्ते भैरवे सति
कदर्थीकृत्य ते पुत्रः प्रत्यमित्रमवारयत्

M. N. Dutt: When that loud and dreadful uproar was set up by your people, your son pressing his foe hard, began to impede his progress.

BORI CE: 07-077-027

आवारितस्तु कौन्तेयस्तव पुत्रेण धन्विना
संरम्भमगमद्भूयः स च तस्मिन्परंतपः

MN DUTT: 05-102-027

आवारितस्तु कौन्तेयस्तव पुत्रेण घन्विना
संरम्भमगमद् भूयः स च तस्मिन् परंतपः

M. N. Dutt: Opposed by that illustrious bowmen viz., your son, the son of Kunti became excited to the highest pitch of fury; also that afflicter of foes, your son, became highly angry upon Dhananjaya.

BORI CE: 07-077-028

तौ दृष्ट्वा प्रतिसंरब्धौ दुर्योधनधनंजयौ
अभ्यवैक्षन्त राजानो भीमरूपाः समन्ततः

MN DUTT: 05-102-028

तौ दृष्ट्वा प्रतिसंरब्धौ दुर्योधनधनंजयौ
अभ्यवैक्षन्त राजानो भीमरूपाः समन्ततः

M. N. Dutt: Then beholding Duryodhana and Dhananjaya, both enraged against each other, all the royal warriors of fierce appearance, began to look at them from all sides.

BORI CE: 07-077-029

दृष्ट्वा तु पार्थं संरब्धं वासुदेवं च मारिष
प्रहसन्निव पुत्रस्ते योद्धुकामः समाह्वयत्

MN DUTT: 05-102-029

दृष्ट्वा तु पार्थे संरब्धं वासुदेवं च मारिष
प्रसन्नेव पुत्रस्ते योद्धुकामः समाह्वयत्

M. N. Dutt: Beholding Partha and Vasudeva both filled with wrath, your son desirous of fighting with them, smiling, challenged them to the combat.

BORI CE: 07-077-030

ततः प्रहृष्टो दाशार्हः पाण्डवश्च धनंजयः
व्याक्रोशेतां महानादं दध्मतुश्चाम्बुजोत्तमौ

MN DUTT: 05-102-030

ततः प्रहष्टो दाशार्हः पाण्डवश्च धनंजयः
व्यक्रोशेतां महानादं दध्यतुश्चाम्बुजोत्तमौ

M. N. Dutt: Thereupon he of the Dasharha race and Dhananjaya the son of Pandu filled with delight, uttered loud shouts and blew their best of conchs.

BORI CE: 07-077-031

तौ हृष्टरूपौ संप्रेक्ष्य कौरवेयाश्च सर्वशः
निराशाः समपद्यन्त पुत्रस्य तव जीविते

MN DUTT: 05-102-031

तौ हृष्टरूपौ सम्प्रेक्ष्य कौरवेयास्तु सर्वशः
निराशाः समपद्यन्त पुत्रस्य तव जीविते

M. N. Dutt: The Kaurava warriors then beholding their appearance reflect joy, became hopeless of the life of your son.

BORI CE: 07-077-032

शोकमीयुः परं चैव कुरवः सर्व एव ते
अमन्यन्त च पुत्रं ते वैश्वानरमुखे हुतम्

MN DUTT: 05-102-032

शोकमायुः परे चैव कुरुः सर्व एव ते
अमन्यन्त च पुत्रं ते वैश्वानरमुखे हुतम्

M. N. Dutt: Then many among the enemies and the Kurus were filled with grief, as they then considered your son to be like a libation poured into the mouth of fire.

BORI CE: 07-077-033

तथा तु दृष्ट्वा योधास्ते प्रहृष्टौ कृष्णपाण्डवौ
हतो राजा हतो राजेत्यूचुरेवं भयार्दिताः

MN DUTT: 05-102-033

तथा तु दृष्ट्वा योधास्ते प्रहृष्टौ कृष्णपाण्डवौ
हतो राजा हतो राजेत्यूचिरे च भयार्दिताः

M. N. Dutt: Then your warriors beholding Krishna and Pandu's son filled with joy, out of fear, began to exclaim saying "the king is slain, the king is slain."

BORI CE: 07-077-034

जनस्य संनिनादं तु श्रुत्वा दुर्योधनोऽब्रवीत्
व्येतु वो भीरहं कृष्णौ प्रेषयिष्यामि मृत्यवे

MN DUTT: 05-102-034

जनस्य संनिनादं तु श्रुत्वा दुर्योधनोऽब्रवीत्
व्येतु वो भीरहं कृष्णौ प्रेषयिष्यामि मृत्यवे

M. N. Dutt: But Duryodhana, hearing that confusion created by his own men, said-"Let all your apprehensions be dispelled; I will send the two Krishnas to the abode of Death"

BORI CE: 07-077-035

इत्युक्त्वा सैनिकान्सर्वाञ्जयापेक्षी नराधिपः
पार्थमाभाष्य संरम्भादिदं वचनमब्रवीत्

MN DUTT: 05-102-035

इत्युक्त्वा सैनिकान् सर्वाञ्जयापेक्षी नराधिपः
पार्थमाभाष्य संरम्भादिदं वचनमब्रवीत्

M. N. Dutt: Having thus spoken to the soldiers, the king desirous of victory, addressing Pritha's son, out of anger, said these wordsपार्थ यच्छिक्षितं तेऽस्त्रं दिव्यं पार्थिवमेव च।

BORI CE: 07-077-036

पार्थ यच्छिक्षितं तेऽस्त्रं दिव्यं मानुषमेव च
तद्दर्शय मयि क्षिप्रं यदि जातोऽसि पाण्डुना

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 05-102-036

तद् दर्शय मयि क्षिप्रं यदि जातोऽसि पाण्डुना

M. N. Dutt: 'O son of Pritha, if you are begotten by Pandu, then quickly display against me all weapons the use of which you learned from the celestials or on this Earth?

BORI CE: 07-077-037

यद्बलं तव वीर्यं च केशवस्य तथैव च
तत्कुरुष्व मयि क्षिप्रं पश्यामस्तव पौरुषम्

MN DUTT: 05-102-037

यद् बलं तव वीर्यं च केशवस्य तथैव च
तत् कुरुष्व मयि क्षिप्रं पश्यामस्तव पौरुषम्

M. N. Dutt: Exert all your might and prowess and let also Keshava do so, against me. I want to see your manliness.

BORI CE: 07-077-038

अस्मत्परोक्षं कर्माणि प्रवदन्ति कृतानि ते
स्वामिसत्कारयुक्तानि यानि तानीह दर्शय

MN DUTT: 05-102-038

अस्मत्परोक्षं कर्माणि कृतानि प्रवहन्ति ते
स्वामिसत्कारयुक्तानि यानि तानीह दर्शय

M. N. Dutt: Men speak of many feats achieved by you out of our view. Show all those feats to me that have rendered you worthy of the applause and reverence of others."

Corresponding verse not found in BORI CE

MN DUTT: 05-102-039

अस्मत्परोक्षं कर्माणि कृतानि प्रवहन्ति ते
स्वामिसत्कारयुक्तानि यानि तानीह दर्शय

M. N. Dutt: Men speak of many feats achieved by you out of our view. Show all those feats to me that have rendered you worthy of the applause and reverence of others."

Home | About | Back to Book 07 Contents | ← Chapter 76 | Chapter 78 →