Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 07 – Chapter 078

BORI CE: 07-078-001

संजय उवाच
एवमुक्त्वार्जुनं राजा त्रिभिर्मर्मातिगैः शरैः
प्रत्यविध्यन्महावेगैश्चतुर्भिश्चतुरो हयान्

MN DUTT: 05-103-001

संजय उवाच एवमुक्त्वार्जुनं राजा त्रिभिर्मर्मातिगैः शरैः
अभ्यविध्यन्महावेगैश्चतुर्भिश्चतुरो हयान्

M. N. Dutt: Sanjaya said Having thus spoken, the king pierced Arjuna with three shafts capable of penetrating to the very vitals; and then with another four arrows of great velocity, he pierced the latter's four steeds.

BORI CE: 07-078-002

वासुदेवं च दशभिः प्रत्यविध्यत्स्तनान्तरे
प्रतोदं चास्य भल्लेन छित्त्वा भूमावपातयत्

MN DUTT: 05-103-002

वासुदेवं च दशभिः प्रत्यविध्यत् स्तनान्तरे
प्रतोदं चास्य भल्लेन छित्त्वा भूमावपातयत्

M. N. Dutt: He also pierced the son of Vasudeva with ten arrows between his breasts. The cutting off the whip of the latter, he felled it on the ground.

BORI CE: 07-078-003

तं चतुर्दशभिः पार्थश्चित्रपुङ्खैः शिलाशितैः
अविध्यत्तूर्णमव्यग्रस्तेऽस्याभ्रश्यन्त वर्मणः

MN DUTT: 05-103-003

तं चतुर्दशभिः पार्थश्चित्रपुजैः शिलाशितैः
अविध्यत् तूर्णमव्यग्रस्ते चाभ्रश्यन्त वर्मणि

M. N. Dutt: Thereupon with perfect coolness, Pritha's son quickly sped at him four shafts of variegated wings and whetted on stone; but all these shafts were baffled by Duryodhana's armour.

BORI CE: 07-078-004

तेषां वैफल्यमालोक्य पुनर्नव च पञ्च च
प्राहिणोन्निशितान्बाणांस्ते चाभ्रश्यन्त वर्मणः

MN DUTT: 05-103-004

तेषां नैष्फल्यमालोक्य पुनर्नव च पञ्च च
प्राहिणोनिशितान् बाणांस्ते चाभ्रश्यन्त वर्मणः

M. N. Dutt: Beholding those shafts repelled, Partha once more struck Duryodhana with another nine and seven arrows of exceeding sharpness; but these also became baffled by Duryodhana's armour,

BORI CE: 07-078-005

अष्टाविंशत्तु तान्बाणानस्तान्विप्रेक्ष्य निष्फलान्
अब्रवीत्परवीरघ्नः कृष्णोऽर्जुनमिदं वचः

MN DUTT: 05-103-005

अष्टाविंशांस्तु तान् बाणानस्तान् विप्रेक्ष्य निष्फलान्
अब्रवीत् परवीरनः कृष्णोऽर्जुनमिदं वचः

M. N. Dutt: Then seeing those twenty shafts of Arjuna repelled, that slayer of hostile warriors Krishna,

BORI CE: 07-078-006

अदृष्टपूर्वं पश्यामि शिलानामिव सर्पणम्
त्वया संप्रेषिताः पार्थ नार्थं कुर्वन्ति पत्रिणः

MN DUTT: 05-103-006

अदृष्टपूर्वं पश्यामि शिलानामिव सर्पणम्
त्वया सम्प्रेषिताः पार्थ नार्थं कुर्वन्ति पत्रिणः

M. N. Dutt: O Partha, now I see a sight never before seen by me, which is as wonderful as the moving about of hills. Winged shafts shot by yourself, are becoming abortive!

BORI CE: 07-078-007

कच्चिद्गाण्डीवतः प्राणास्तथैव भरतर्षभ
मुष्टिश्च ते यथापूर्वं भुजयोश्च बलं तव

MN DUTT: 05-103-007

कच्चिद् गाण्डीवजः प्राणस्तथैव भरतर्षभ
मुष्टिश्च ते यथापूर्वं भुजयोश्च बलं तव

M. N. Dutt: Is everything right with the toughness of the Gandiva, O foremost of the Bharatas? Are your grasp and the prowess of arms, as firm and strong as before?

BORI CE: 07-078-008

न चेद्विधेरयं कालः प्राप्तः स्यादद्य पश्चिमः
तव चैवास्य शत्रोश्च तन्ममाचक्ष्व पृच्छतः

MN DUTT: 05-103-008

न वा कच्चिदयं कालः प्राप्तः स्यादद्य पश्चिमः
तव चैवास्य शत्रौश्च तन्ममाचक्ष्व पृच्छतः

M. N. Dutt: Is not this to be the last time that you shall meet with Duryodhana your foe? Tell me all this; O son of Pritha, for I ask you.

BORI CE: 07-078-009

विस्मयो मे महान्पार्थ तव दृष्ट्वा शरानिमान्
व्यर्थान्निपततः संख्ये दुर्योधनरथं प्रति

MN DUTT: 05-103-009

विस्मयो मे महान् पार्थ तव दृष्ट्वा शरानिमान्
व्यर्थान् निपतितान् संख्ये दुर्योधनरर्थ प्रति

M. N. Dutt: Seeing all these shafts of yours falling upon Duryodhana's chariots without producing the least effect, o Partha, I have been filled with great surprise.

BORI CE: 07-078-010

वज्राशनिसमा घोराः परकायावभेदिनः
शराः कुर्वन्ति ते नार्थं पार्थ काद्य विडम्बना

MN DUTT: 05-103-010

वज्राशनिसमा घोराः परकायावभेदिनः
शराः कुर्वन्ति ते नार्थं पार्थ काऽद्य विडम्बना

M. N. Dutt: O son of Pritha what misfortune is this that your arrows, dreadful like the bolt of Heaven and capable of piercing through the body of the enemy, produce no effect today?

BORI CE: 07-078-011

अर्जुन उवाच
द्रोणेनैषा मतिः कृष्ण धार्तराष्ट्रे निवेशिता
अन्ते विहितमस्त्राणामेतत्कवचधारणम्

MN DUTT: 05-103-011

अर्जुन उवाच द्रोणेनैषा मतिः कृष्ण धार्तराष्ट्र निवेशिता
अभेद्या हि मास्त्राणामेषा कवचधारणा

M. N. Dutt: । Arjuna said I think, O Krishna, that Drona has donned this armour on Duryodhana. This armour, tied as it has been, in invulnerable by my weapons.

BORI CE: 07-078-012

अस्मिन्नन्तर्हितं कृष्ण त्रैलोक्यमपि वर्मणि
एको द्रोणो हि वेदैतदहं तस्माच्च सत्तमात्

MN DUTT: 05-103-012

अस्मिन्नन्तर्हितं कृष्ण त्रैलोक्यमपि वर्मणि
एको द्रोणो हि वैदेतदहं तस्माच्च सत्तमात्

M. N. Dutt: O Krishna, this armour contains in it the mighty of the three worlds. Drona only knows the mode of donning it and from that foremost of men, I also have learnt it.

BORI CE: 07-078-013

न शक्यमेतत्कवचं बाणैर्भेत्तुं कथंचन
अपि वज्रेण गोविन्द स्वयं मघवता युधि

MN DUTT: 05-103-013

न शक्यमेतत् कवचं बाणैर्भेत्तुं कथंचन
अपि वज्रेण गोविन्द स्वयं मघवता युधि

M. N. Dutt: This armour cannot be penetrated by arrows. Even, O Govinda, Maghavat himself cannot penetrate it in battle with his thunderbolt.

BORI CE: 07-078-014

जानंस्त्वमपि वै कृष्ण मां विमोहयसे कथम्
यद्वृत्तं त्रिषु लोकेषु यच्च केशव वर्तते

MN DUTT: 05-103-014

आनंस्त्वमपि वै कृष्ण मां विमोहयसे कथम्
यद् वृत्तं त्रिषु लोकेषु यच्च केशव वर्तते

M. N. Dutt: Knowing all this, O Krishna, why do you confound me. That which happened in the three world, that which now happens.

BORI CE: 07-078-015

तथा भविष्यद्यच्चैव तत्सर्वं विदितं तव
न त्वेवं वेद वै कश्चिद्यथा त्वं मधुसूदन

MN DUTT: 05-103-015

तथा भविष्यद् यच्चैव तत् सर्वं विदितं तव
न त्विदं वेद वै कश्चिद् यथा त्वं मधुसूदन

M. N. Dutt: And that which will happen in the future, are all known to yourself. Indeed O slayer of Madhu, no one knows this better than yourself.

BORI CE: 07-078-016

एष दुर्योधनः कृष्ण द्रोणेन विहितामिमाम्
तिष्ठत्यभीतवत्संख्ये बिभ्रत्कवचधारणाम्

MN DUTT: 05-103-016

एष दुर्योधनः कृष्ण द्रोणेन विहितामिमाम्
तिष्ठत्यभीतवत् संख्ये बिभ्रत् कवचधारणाम्

M. N. Dutt: This Duryodhana, O Krishna, accoutered in this armour by Drona, is standing dauntlessly in battle, cased in this coat of mail.

BORI CE: 07-078-017

यत्त्वत्र विहितं कार्यं नैष तद्वेत्ति माधव
स्त्रीवदेष बिभर्त्येतां युक्तां कवचधारणाम्

MN DUTT: 05-103-017

यत्त्वत्र विहितं कार्ये नैष तद् वेत्ति माधव
स्त्रीवदेष बिभ]तां युक्तां कवचधारणाम्

M. N. Dutt: But he knows not what is to be done with this armour, O Madhava, but wears this coat of mail even like a woman.

BORI CE: 07-078-018

पश्य बाह्वोश्च मे वीर्यं धनुषश्च जनार्दन
पराजयिष्ये कौरव्यं कवचेनापि रक्षितम्

MN DUTT: 05-103-018

पश्य बाह्वोश्च मे वीर्यं धनुषश्च जनार्दन
पराजयिष्ये कौरव्यं कवचेनापि रक्षितम्

M. N. Dutt: Behold, O Janardana, the prowess of my arms and the strength of my bow, in as much as I will vanquish the Kuru king, protected though he is with this coat of mail.

BORI CE: 07-078-019

इदमङ्गिरसे प्रादाद्देवेशो वर्म भास्वरम्
पुनर्ददौ सुरपतिर्मह्यं वर्म ससंग्रहम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 05-103-019

इदमङ्गिरसे प्रादाद् देवेशो वर्म भास्वरम्
तस्माद् बृहस्पतिः प्राप ततः प्राप पुरंदरः

M. N. Dutt: The lord of the celestials gave this effulgent armour to Angiras; from him Brihaspati obtained it; and from him again Purandara got it.

BORI CE: 07-078-020

दैवं यद्यस्य वर्मैतद्ब्रह्मणा वा स्वयं कृतम्
नैतद्गोप्स्यति दुर्बुद्धिमद्य बाणहतं मया

MN DUTT: 05-103-020

पुनर्ददौ सुरपतिर्मह्यं वर्म ससंग्रहम्
दैवं यद्यस्य वर्मैतद् ब्रह्मणा वा स्वयं कृतम्
नैनं गोप्स्यति दुर्बुद्धिमद्य बाणहतं मया

M. N. Dutt: The lord of the celestials once more presented it to me with mantras to be uttered in donning it. Even if this armour were of celestial make or were forged by Brahma himself, yet it will not protect this wickedminded wretch from the stroke of my arrows.

BORI CE: 07-078-021

संजय उवाच
एवमुक्त्वार्जुनो बाणानभिमन्त्र्य व्यकर्षयत्
विकृष्यमाणांस्तेनैवं धनुर्मध्यगताञ्शरान्
तानस्यास्त्रेण चिच्छेद द्रौणिः सर्वास्त्रघातिना

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 05-103-021

संजय उवाच एवमुक्त्वार्जुनो बाणमभिमन्त्र्य व्यकर्षयत्

M. N. Dutt: Sanjaya said Having thus spoken, Arjuna inspired some shafts with mantras and then began to draw them on the bow-string.

Corresponding verse not found in BORI CE

MN DUTT: 05-103-022

विकृष्यमाणांस्तेनैव धनुर्मध्यगताञ्छरान्
तानस्यास्त्रेण चिच्छेद द्रौणिः सर्वास्त्रघातिना

M. N. Dutt: But while he was thus drawing those arrows placed on the centre of his bow-string, the son of Drona cut them off with a weapon capable of baffling all other weapons.

BORI CE: 07-078-022

तान्निकृत्तानिषून्दृष्ट्वा दूरतो ब्रह्मवादिना
न्यवेदयत्केशवाय विस्मितः श्वेतवाहनः

MN DUTT: 05-103-023

तान् निकृत्तानिषून् दृष्ट्वा दूरतो ब्रह्मवादिना
न्यवेदयत् केशवाय विस्मितः श्वेतवाहनः

M. N. Dutt: Beholding those shafts severed from a distance by that reciter of the Vedas (Ashvatthaman) the owner of the creamcoloured steeds (Arjuna), filled with surprise, addressing Keshava thus spoke

BORI CE: 07-078-023

नैतदस्त्रं मया शक्यं द्विः प्रयोक्तुं जनार्दन
अस्त्रं मामेव हन्याद्धि पश्य त्वद्य बलं मम

MN DUTT: 05-103-024

नैतदस्त्रं मया शक्यं द्विः प्रयोक्तुं जनार्दन
अस्त्रं मामेव हन्याद्धि हन्याच्चापि बलं मम

M. N. Dutt: 0 Janardana! these arrows I cannot use twice; then they will slay me and my own troops.

BORI CE: 07-078-024

ततो दुर्योधनः कृष्णौ नवभिर्नतपर्वभिः
अविध्यत रणे राजञ्शरैराशीविषोपमैः
भूय एवाभ्यवर्षच्च समरे कृष्णपाण्डवौ

MN DUTT: 05-103-025

ततो दुर्योधनः कृष्णौ नवभिनवभिः शरैः
अविध्यत रणे राजञ्छरैराशीविषोपमैः

M. N. Dutt: O king, thereafter king Duryodhana, pierced the two Krishnas, each with none shafts. Resembling snakes of virulent poison.

BORI CE: 07-078-025

शरवर्षेण महता ततोऽहृष्यन्त तावकाः
चक्रुर्वादित्रनिनदान्सिंहनादरवांस्तथा

MN DUTT: 05-103-026

भूय एवाभ्यवर्षच्च समरे कृष्णपाण्डवौ
शरवर्षेण महता ततोऽहष्यन्त तावकाः
चक्रुर्वादिनिनदान् सिंहनादरवांस्तथा

M. N. Dutt: Once more he poured upon Krishna and the son of Pandu in that battle a mighty shower of arrows; upon this all your troops became filled with joy and they struck up musical instruments and uttered their war-cries.

BORI CE: 07-078-026

ततः क्रुद्धो रणे पार्थः सृक्कणी परिसंलिहन्
नापश्यत ततोऽस्याङ्गं यन्न स्याद्वर्मरक्षितम्

MN DUTT: 05-103-027

ततः क्रुद्धो रणे पार्थः सृक्किणी परिसंलिहन्
नापश्यच्च ततोऽस्याङ्गं यन्न स्याद् वर्मरक्षितम्

M. N. Dutt: Thereat filled with fury, Pritha's son began to lick the corners of his mouth. He could then find no part of Duryodhana's body that was not covered by that armour.

BORI CE: 07-078-027

ततोऽस्य निशितैर्बाणैः सुमुक्तैरन्तकोपमैः
हयांश्चकार निर्देहानुभौ च पार्ष्णिसारथी

MN DUTT: 05-103-028

ततोऽस्य निशितैर्बाणैः सुमुक्तैरन्तकोपमैः
हयांश्चकार निर्देहानुभौ च पार्णिसारथी

M. N. Dutt: Then with sharp arrows, resembling Death and duly discharged, Arjuna cut to pieces Duryodhana's horses and his two Parshni. drivers.

BORI CE: 07-078-028

धनुरस्याच्छिनच्चित्रं हस्तावापं च वीर्यवान्
रथं च शकलीकर्तुं सव्यसाची प्रचक्रमे

MN DUTT: 05-103-029

धनुरुयाच्छिनत् तूर्णं हस्तावापं च वीर्यवान्
रथं च शकलीकर्तुं सव्यसाची प्रचक्रमे

M. N. Dutt: Then that highly powerful hero cut-off the latter's bow and the leathern gloves quickly. Savyasachin then began to cut his car into fragments.

BORI CE: 07-078-029

दुर्योधनं च बाणाभ्यां तीक्ष्णाभ्यां विरथीकृतम्
अविध्यद्धस्ततलयोरुभयोरर्जुनस्तदा

MN DUTT: 05-103-030

दुर्योधनं च बाणाभ्यां तीक्ष्णाभ्यां विरथीकृतम्
आविध्यद्धस्ततलयोरुभ्योरर्जुनस्तदा

M. N. Dutt: Thereafter Arjuna pierced with two sharp arrows, the two palms of Duryodhana who had been deprived of the use of his car.

Corresponding verse not found in BORI CE

MN DUTT: 05-103-031

प्रयत्नज्ञो हि कौन्तेयो नखमांसान्तरेषुभिः
स वेदनाभिराविग्नः पलायनपरायणः

M. N. Dutt: Then your warriors, beholding Duryodhana that foremost of bowmen, involved in great danger and afflicted with the arrows of Dhananjaya, rushed to his rescue.

BORI CE: 07-078-030

तं कृच्छ्रामापदं प्राप्तं दृष्ट्वा परमधन्विनः
समापेतुः परीप्सन्तो धनंजयशरार्दितम्

MN DUTT: 05-103-032

तं कृच्छ्रामापदं प्राप्तं दृष्ट्वा परमधन्विनः
समापेतुः परीप्सन्तो धनंजयशरादितम्

M. N. Dutt: Then they surrounded Dhananjaya with thousands of duly equipped chariots and elephants and horses and numerous divisions of infantry, all inspired with wrath.

BORI CE: 07-078-031

ते रथैर्बहुसाहस्रैः कल्पितैः कुञ्जरैर्हयैः
पदात्योघैश्च संरब्धैः परिवव्रुर्धनंजयम्

MN DUTT: 05-103-033

तं रथैर्बहुसाहस्रैः कल्पितैः कुञ्जरैर्हयैः
पदात्योपैश्च संरब्धैः परिबर्धनंजयम्

M. N. Dutt: Thereupon, neither Govinda nor Arjuna nor their car could be seen; for they were then covered with thick showers of weapons and surrounded with large bodies of troops.

BORI CE: 07-078-032

अथ नार्जुनगोविन्दौ रथो वापि व्यदृश्यत
अस्त्रवर्षेण महता जनौघैश्चापि संवृतौ

MN DUTT: 05-103-034

अथ नार्जुनगोविन्दौ न रथो वा व्यदृश्यता अस्त्रवर्षेण महता जनौधैश्चापि संवृतौ

M. N. Dutt: Arjuna, Sri Krishna and their chariot all had become invisible due to a dense cover from all sides of arrows and the crowd of soldiers.

BORI CE: 07-078-033

ततोऽर्जुनोऽस्त्रवीर्येण निजघ्ने तां वरूथिनीम्
तत्र व्यङ्गीकृताः पेतुः शतशोऽथ रथद्विपाः

MN DUTT: 05-103-035

ततोऽर्जुनोऽस्त्रवीर्येण निजघ्ने तां वरूथिनीम्
तत्र व्यङ्गीकृताः पेतुः शतशोऽथ रथद्विपाः

M. N. Dutt: Then with the force of his weapons, Arjuna began to slaughter that host of your carwarriors and elephants, by hundreds. With their limbs cut-off, they began to fall fast on the field of battle.

BORI CE: 07-078-034

ते हता हन्यमानाश्च न्यगृह्णंस्तं रथोत्तमम्
स रथस्तम्भितस्तस्थौ क्रोशमात्रं समन्ततः

MN DUTT: 05-103-036

ते हता हन्यमानाश्च न्यगृहंस्तं रथोत्तमम्
स रथस्तम्भितस्तस्थौ क्रोशमात्रे समन्ततः

M. N. Dutt: Slain or in the act of being stain, they succeeded not in reaching that excellent car of Arjuna, which stood immovable full two miles away from the besieging troops on all sides.

BORI CE: 07-078-035

ततोऽर्जुनं वृष्णिवीरस्त्वरितो वाक्यमब्रवीत्
धनुर्विस्फारयात्यर्थमहं ध्मास्यामि चाम्बुजम्

MN DUTT: 05-103-037

ततोऽर्जुनं वृष्णिवीरस्त्वरितो वाक्यमब्रवीत्
धनुर्विस्फारयात्यर्थमहं ध्यास्यामि चाम्बुजम्

M. N. Dutt: Thereafter, the Vrishni Vrishni hero quickly addressed Arjuna saying "Do you tremendously stretch your bow for I will blow this conch of mine.

BORI CE: 07-078-036

ततो विस्फार्य बलवद्गाण्डीवं जघ्निवान्रिपून्
महता शरवर्षेण तलशब्देन चार्जुनः

MN DUTT: 05-103-038

ततो विस्फार्य बलवद् गाण्डीवं जनिवान् रिपून्
महता शरवर्षेण तलशब्देन चार्जुनः

M. N. Dutt: Then stretching his toughest bow Gandiva, Arjuna went on slaughtering his foes, shooting arrowy showers and producing loud din with his palm-strokes.

BORI CE: 07-078-037

पाञ्चजन्यं च बलवद्दध्मौ तारेण केशवः
रजसा ध्वस्तपक्ष्मान्तः प्रस्विन्नवदनो भृशम्

MN DUTT: 05-103-039

पाञ्चजन्यं च बलवान् दध्मौ तारेण केशवः
रजसा ध्वस्तपक्ष्मान्तः प्रस्विन्नवदनो भृशम्

M. N. Dutt: Then the mighty Keshava loudly blew his conch Panchajanya, with his eye lashes covered with dust and countenance shedding drops of perspiration.

BORI CE: 07-078-038

तस्य शङ्खस्य नादेन धनुषो निस्वनेन च
निःसत्त्वाश्च ससत्त्वाश्च क्षितौ पेतुस्तदा जनाः

MN DUTT: 05-103-040

तस्य शङ्खस्य नादेन धनुषो निःस्वनेन च
निःसत्त्वाश्च ससत्त्वाश्च क्षितौ पेतुस्तदा जनाः

M. N. Dutt: In consequence of that twang of the Gandiva and the blast of that conch, all the Kuru-people, strong or weak, fell down on the Earth.

BORI CE: 07-078-039

तैर्विमुक्तो रथो रेजे वाय्वीरित इवाम्बुदः
जयद्रथस्य गोप्तारस्ततः क्षुब्धाः सहानुगाः

MN DUTT: 05-103-041

तैर्विमुक्तो रथो रेजे वाय्वीरित इवाम्बुदः
जयद्रथस्य गोप्तारस्ततः क्षुब्धाः सहानुगाः

M. N. Dutt: The chariot of Arjuna, thus freed from that press, looked like a cloud driven a head by the wind. Then the protectors of Jayadratha and their followers, beholding Arjuna became filled rage.

BORI CE: 07-078-040

ते दृष्ट्वा सहसा पार्थं गोप्तारः सैन्धवस्य तु
चक्रुर्नादान्बहुविधान्कम्पयन्तो वसुंधराम्

MN DUTT: 05-103-042

ते दृष्ट्वा सहसा पार्थे गोप्तारः सैन्धवस्य तु
चक्रुर्नादान् महेष्वासाः कम्पयन्तो वसुंधराम्

M. N. Dutt: Then suddenly seeing Partha before them, those guards of Jayadratha the Sindnu-king, all mighty bowmen, uttered a fierce shout, causing the earth to tremble therewith.

BORI CE: 07-078-041

बाणशब्दरवांश्चोग्रान्विमिश्राञ्शङ्खनिस्वनैः
प्रादुश्चक्रुर्महात्मानः सिंहनादरवानपि

MN DUTT: 05-103-043

बाणशब्दरवांश्चोग्रान् विमिश्राशङ्खनिःस्वनैः
प्रादुश्चक्रुर्महात्मानः सिंहनादरवानपि

M. N. Dutt: The fierce whizz of arrows became mingled with the blast of conchs and other loud noises; the illustrious soldiers your army then also uttered their war-cries resembling leonine roars.

BORI CE: 07-078-042

तं श्रुत्वा निनदं घोरं तावकानां समुत्थितम्
प्रदध्मतुस्तदा शङ्खौ वासुदेवधनंजयौ

MN DUTT: 05-103-044

तं श्रुत्वा निनदं घोरं तावकानां समुत्थितम्
प्रदध्मतुः शङ्खवरौ वासुदेवधनंजयौ

M. N. Dutt: Hearing that dreadful din raised by your troops, Dhananjaya and the son of Vasudeva blew their two best of conchs.

BORI CE: 07-078-043

तेन शब्देन महता पूरितेयं वसुंधरा
सशैला सार्णवद्वीपा सपाताला विशां पते

MN DUTT: 05-103-045

तेन शब्देन महता पूरितेयं वसुंधरा
सशैला सार्णवद्वीपा सपाताला विशाम्पते

M. N. Dutt: Then, O ruler of men, with that loud sound, the earth seemed to be filled, with its mountains, seas, islands and the subterranean regions.

BORI CE: 07-078-044

स शब्दो भरतश्रेष्ठ व्याप्य सर्वा दिशो दश
प्रतिसस्वान तत्रैव कुरुपाण्डवयोर्बले

MN DUTT: 05-103-046

स शब्दो भरतश्रेष्ठ व्याप्य सर्वा दिशो दश
प्रतिसस्वान तत्रैव कुरुपाण्डवयोर्बले

M. N. Dutt: Indeed, O foremost of the Bharatas, that sound filling the ten points of the compass, reverberated through the armies of the Kuru and the Pandavas.

BORI CE: 07-078-045

तावका रथिनस्तत्र दृष्ट्वा कृष्णधनंजयौ
संरम्भं परमं प्राप्तास्त्वरमाणा महारथाः

MN DUTT: 05-103-047

तावका रथिनस्तत्र दृष्ट्वा कृष्णधनंजयौ सम्भ्रमं परमं प्राप्तास्त्वरमाणा महारथाः

M. N. Dutt: Warriors of your host then, beholding Krishna and Dhananjaya, were very much terrified. Soon however those mighty carwarriors recovered and put forth their activity and prowess.

BORI CE: 07-078-046

अथ कृष्णौ महाभागौ तावका दृश्य दंशितौ
अभ्यद्रवन्त संक्रुद्धास्तदद्भुतमिवाभवत्

MN DUTT: 05-103-048

अथ कृष्णौ महाभागौ तावका वीक्ष्य दंशितौ
अभ्यद्रवन्त संक्रुद्धास्तदद्भुतमिवाभवत्

M. N. Dutt: Then your warriors beholding the two Krishnas cased in mair became excited with rage; and they rushed upon them both. All this looked wonderful.

Home | About | Back to Book 07 Contents | ← Chapter 77 | Chapter 79 →