Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 07 – Chapter 080

BORI CE: 07-080-001

धृतराष्ट्र उवाच
ध्वजान्बहुविधाकारान्भ्राजमानानतिश्रिया
पार्थानां मामकानां च तान्ममाचक्ष्व संजय

MN DUTT: 05-105-001

धृतराष्ट्र उवाच ध्वजान् बहुविधाकारान् भ्राजमानानति श्रिया
पार्थानां मामकानां च तान् ममाचक्ष्व संजय

M. N. Dutt: Dhritarashtra said O Sanjaya, describe to me the numerous standards, decked beautifully, belonging both to the warriors of the Parthas and to our warriors?

BORI CE: 07-080-002

संजय उवाच
ध्वजान्बहुविधाकाराञ्शृणु तेषां महात्मनाम्
रूपतो वर्णतश्चैव नामतश्च निबोध मे

MN DUTT: 05-105-002

संजय उवाच ध्वजान् बहुविधाकाराशृणु तेषां महात्मनाम्
रूपतो वर्णतश्चैव नामतश्च निबोध मे

M. N. Dutt: Sanjaya said Hear from me of the diverse kinds of standards belonging to those illustrious warriors. Listen to me, as I go on describing their name, their appearance and their hue.

BORI CE: 07-080-003

तेषां तु रथमुह्यानां रथेषु विविधा ध्वजाः
प्रत्यदृश्यन्त राजेन्द्र ज्वलिता इव पावकाः

MN DUTT: 05-105-003

तेषां तु रथमुख्यानां रथेषु विविधा ध्वजाः
प्रत्यदृश्यन्त राजेन्द्र ज्वलिता इव पावकाः

M. N. Dutt: O king, on the chariots of those foremost of car-warriors were seen various kinds of standards shining like blazing fire.

BORI CE: 07-080-004

काञ्चनाः काञ्चनापीडाः काञ्चनस्रगलंकृताः
काञ्चनानीव शृङ्गाणि काञ्चनस्य महागिरेः

MN DUTT: 05-105-004

काञ्चनाः काञ्चनापीडाः काञ्चनस्रगलंकृताः
काञ्चनानीव शृङ्गाणि काञ्चनस्य महागिरेः

M. N. Dutt: Made of gold or adorned with gold or decked with garlands of gold, looking like the golden peak of the mighty Meru mountain. The standards of those warriors were of variegated hue and of great beauty.

BORI CE: 07-080-005

ते ध्वजाः संवृतास्तेषां पताकाभिः समन्ततः
नानावर्णविरागाभिर्विबभुः सर्वतो वृताः

MN DUTT: 05-105-005

अनेकवर्णा विविधा ध्वजाः परमशोभनाः
ते ध्वजा: संवृतास्तेषां पताकाभिः समन्ततः
नानावर्णविरागाभिः शुशुभुः सर्वतो वृताः

M. N. Dutt: Those standards also were adorned with fluttering flags on all sides. Having steamers of variegated hue tied to them all round, those standards appeared highly charming.

BORI CE: 07-080-006

पताकाश्च ततस्तास्तु श्वसनेन समीरिताः
नृत्यमानाः व्यदृश्यन्त रङ्गमध्ये विलासिकाः

MN DUTT: 05-105-006

पताकाश्च ततस्तास्तु श्वसनेन समीरिताः
नृत्यमाना व्यदृश्यन्त रङ्गमध्ये विलासिकाः

M. N. Dutt: Those streamers also moved by the wind. Looked like beautiful damsels dancing in the midst of arenas erected for sport.

BORI CE: 07-080-007

इन्द्रायुधसवर्णाभाः पताका भरतर्षभ
दोधूयमाना रथिनां शोभयन्ति महारथान्

MN DUTT: 05-105-007

इन्द्रायुधसवर्णाभाः पताका भरतर्षभ
दोधूयमाना रथिनां शोभयन्ति महारथान्

M. N. Dutt: Resembling the rainbow in hue, those streamers, 0 best of the Bharata race. Belonging to those car-warriors, fluttering in the air, beautified their cars.

BORI CE: 07-080-008

सिंहलाङ्गूलमुग्रास्यं ध्वजं वानरलक्षणम्
धनंजयस्य संग्रामे प्रत्यपश्याम भैरवम्

MN DUTT: 05-105-008

सिंहलाङ्गलमुग्रास्यं ध्वजं वानरलक्षणम्
धनञ्जयस्य संग्रामे प्रत्यदृश्यत भैरवम्

M. N. Dutt: The standard, having for its device the ape of fierce face and lion-like tail. Of Dhananjaya, seemed to strike terror into the hearts of his foes. That foremost of apes, O king, adorned as he was with banners.

BORI CE: 07-080-009

स वानरवरो राजन्पताकाभिरलंकृतः
त्रासयामास तत्सैन्यं ध्वजो गाण्डीवधन्वनः

MN DUTT: 05-105-009

स वानरवरो राजन् पताकाभिरलंकृतः
त्रासयामास तत् सैन्यं ध्वजो गाण्डीवधन्वनः

M. N. Dutt: That device on the standard of the wielder of Gandiva, frightened all your troops, O king.

BORI CE: 07-080-010

तथैव सिंहलाङ्गूलं द्रोणपुत्रस्य भारत
ध्वजाग्रं समपश्याम बालसूर्यसमप्रभम्

MN DUTT: 05-105-010

तथैव सिंहलाङ्गलं द्रोणपुत्रस्य भारत
ध्वजाग्रं समपश्याम गलसूर्यसमप्रभम्

M. N. Dutt: We beheld the standard-top of Drona's son, resembling the tail of the lion and effulgent like the newly-risen sun, O Bharata.

BORI CE: 07-080-011

काञ्चनं पवनोद्धूतं शक्रध्वजसमप्रभम्
नन्दनं कौरवेन्द्राणां द्रौणेर्लक्षणमुच्छ्रितम्

MN DUTT: 05-105-011

काञ्चनं पवनोद्भूतं शक्रध्वजसमप्रभम्
नन्दनं कौरवेन्द्राणां द्रौणेर्लक्ष्म समुच्छ्रितम्

M. N. Dutt: Made of gold, fluttering in the air and of the effulgence of the device on the standard of Drona's son like the standard of Shakra floated on highly inspiring the foremost of the Kurus with delight.

BORI CE: 07-080-012

हस्तिकक्ष्या पुनर्हैमी बभूवाधिरथेर्ध्वजे
आहवे खं महाराज ददृशे पूरयन्निव

MN DUTT: 05-105-012

हस्तिकक्ष्या पुनहैमी बभूवाधिस्थेर्ध्वजः
आहवे खं महाराज ददृशे पूरयन्निव

M. N. Dutt: The standard of Adhiratha's son bore the device of an elephants-girth made of gold. In that battle, it appeared O mighty king, to fire the whole firmament.

BORI CE: 07-080-013

पताकी काञ्चनस्रग्वी ध्वजः कर्णस्य संयुगे
नृत्यतीव रथोपस्थे श्वसनेन समीरितः

MN DUTT: 05-105-013

पताका काञ्चनी स्रग्वी ध्वजे कर्णस्य संयुगे
नृत्यतीव रथोपस्थे श्वसनेन समीरिता

M. N. Dutt: The banners attached to it decked with garlands of flowers and adorned with gold and moved by the wind, seemed to dance on the top of his chariot.

BORI CE: 07-080-014

आचार्यस्य च पाण्डूनां ब्राह्मणस्य यशस्विनः
गोवृषो गौतमस्यासीत्कृपस्य सुपरिष्कृतः

BORI CE: 07-080-015

स तेन भ्राजते राजन्गोवृषेण महारथः
त्रिपुरघ्नरथो यद्वद्गोवृषेण विराजते

MN DUTT: 05-105-014

आचार्यस्य तु पाण्डूनां ब्राह्मणस्य तपस्विनः
गोवृषो गौतमस्यासीत् कृपस्य सुपरिष्कृतः
स तेन भ्राजते राजन् गोवृषेण महारथः
त्रिपुरनरथो यद्वद् गोवृषेण विराजता

M. N. Dutt: The preceptor of the Pandavas, that Brahman devoted to ascetic observances, viz., Kripa the son of Gautama, had for his device an excellent bovine bull. O king, the illustrious Kripa with that bovine bull on his standard, looked as effulgent as the Destroyer of the three-fortresses (Mahadeva) looks with his bull.

BORI CE: 07-080-016

मयूरो वृषसेनस्य काञ्चनो मणिरत्नवान्
व्याहरिष्यन्निवातिष्ठत्सेनाग्रमपि शोभयन्

MN DUTT: 05-105-015

मयूरो वृषसेनस्य काञ्चनो मणिरत्नवान्
व्याहरिष्यन्निवातिष्ठत् सेनाग्रमुपशोभयन्

M. N. Dutt: Vrishasena had for his device a peacock made of gold and decked with gems and jewels beautifying the van of the army it stood on his standard as if on the point of emitting its notes.

BORI CE: 07-080-017

तेन तस्य रथो भाति मयूरेण महात्मनः
यथा स्कन्दस्य राजेन्द्र मयूरेण विराजता

MN DUTT: 05-105-016

तेन तस्य रथो भाति मयूरेण महात्मनः
यथा स्कन्दस्य राजेन्द्र मयूरेण विराजता

M. N. Dutt: With that peacock, the car of that illustrious hero appeared as beautiful as the car of Skanda, O king, appears, being decked by his peacock.

BORI CE: 07-080-018

मद्रराजस्य शल्यस्य ध्वजाग्रेऽग्निशिखामिव
सौवर्णीं प्रतिपश्याम सीतामप्रतिमां शुभाम्

MN DUTT: 05-105-017

मद्रराजस्य शल्यस्य ध्वजाग्रेऽग्निशिखामिव
सौवर्णी प्रतिपश्याम सीतामप्रतिमां शुभाम्

M. N. Dutt: The ruler of the Madras, we beheld, had on his standard-top, the unequalled and charming device of a plough-share, made of gold and looking like a flame of fire.

BORI CE: 07-080-019

सा सीता भ्राजते तस्य रथमास्थाय मारिष
सर्वबीजविरूढेव यथा सीता श्रिया वृता

MN DUTT: 05-105-018

सा सीता भ्राजते तस्य रथमास्थाय मारिष
सर्वबीजविरूढेव यथा सीता श्रिया वृता

M. N. Dutt: O sire, that plough-share mounted on his chariot looked beautiful. Like the Goddess of corn incarnate, endued with all beauty and producing every seed.

BORI CE: 07-080-020

वराहः सिन्धुराजस्य राजतोऽभिविराजते
ध्वजाग्रेऽलोहितार्काभो हेमजालपरिष्कृतः

MN DUTT: 05-105-019

वराहः सिन्धुराजस्य राजतोऽभिविराजते
ध्वजाग्रेऽलोहितार्काभो हेमजालपरिष्कृतः

M. N. Dutt: The device of a silver boar shone on the standard of the Sindhu king; it was decked with garlands of gold and was of the splendour of the rising sun.

BORI CE: 07-080-021

शुशुभे केतुना तेन राजतेन जयद्रथः
यथा देवासुरे युद्धे पुरा पूषा स्म शोभते

MN DUTT: 05-105-020

शुशुभे केतुना तेन राजतेन जयद्रथः
यथा देवासुरे युद्धे पुरा पूषा स्म शोभते

M. N. Dutt: With that device on his standard, Jayadratha appeared as beautiful. As Pusha in the days of yore, in the battle between the celestials and the Asuras.

BORI CE: 07-080-022

सौमदत्तेः पुनर्यूपो यज्ञशीलस्य धीमतः
ध्वजः सूर्य इवाभाति सोमश्चात्र प्रदृश्यते

MN DUTT: 05-105-021

सौमदत्तेः पुन पो यज्ञशीलस्य धीमतः
ध्वजः सूर्य इवाभाति सोमश्चात्र प्रदृश्यते

M. N. Dutt: The standard of Somadatta's son, ever devoted to the performance of sacrifices was decked with the device of a sacrificial stake. It shone like the sun or the moon.

BORI CE: 07-080-023

स यूपः काञ्चनो राजन्सौमदत्तेर्विराजते
राजसूये मखश्रेष्ठे यथा यूपः समुच्छ्रितः

MN DUTT: 05-105-022

स यूपः काञ्चनो राजन् सौमदत्तेर्विगजते
राजसूये मखश्रेष्ठे यथा यूपः समुच्छ्रितः

M. N. Dutt: o king, that golden sacrificial stake decorating the banner of Somadatta's son, looked effulgent. Like the huge stake erected in that foremost of sacrifices, called the Rajasuya.

BORI CE: 07-080-024

शलस्य तु महाराज राजतो द्विरदो महान्
केतुः काञ्चनचित्राङ्गैर्मयूरैरुपशोभितः

MN DUTT: 05-105-023

शलस्य तु महाराज राजतो द्विरदो महान्
केतुः काञ्चनचित्राङ्गैर्मयूरैरुपशोभितः
स केतुः शोभयामास सैन्यं ते भरतर्षभ

M. N. Dutt: Shalya's standard bearing the device of a silver-elephant, О king, as adorned on all sides with peacocks made of gold. O foremost of the

BORI CE: 07-080-025

स केतुः शोभयामास सैन्यं ते भरतर्षभ
यथा श्वेतो महानागो देवराजचमूं तथा

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 07-080-026

नागो मणिमयो राज्ञो ध्वजः कनकसंवृतः
किङ्किणीशतसंह्रादो भ्राजंश्चित्रे रथोत्तमे

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 05-105-024

स्तदा

M. N. Dutt: Bharatas, that standard enhanced the beauty of your troops.

Corresponding verse not found in BORI CE

MN DUTT: 05-105-025

यथा श्वेतो महानागो देवराजचमूं तथा
नागो मणिमयो राज्ञो ध्वजः कनकसंवृतः

M. N. Dutt: Like the prodigious white elephant adorning the host of the ruler of the celestials. On the gold-decked standard of king Duryodhana, was the device of an elephant embossed with gems.

BORI CE: 07-080-027

व्यभ्राजत भृशं राजन्पुत्रस्तव विशां पते
ध्वजेन महता संख्ये कुरूणामृषभस्तदा

MN DUTT: 05-105-026

किंकिणीशतसंहादो भ्राजंचित्रो रथोत्तमे
व्यभ्राजत भृशं राजन् पुत्रस्तव विशाम्पते

M. N. Dutt: O king, that standard stood on the chariot of that hero, tinkling with the sound of a hundred bells. Then O monarch, in that battle with that huge standard, that foremost of the Kurus viz., your son appeared highly beautiful.

BORI CE: 07-080-028

नवैते तव वाहिन्यामुच्छ्रिताः परमध्वजाः
व्यदीपयंस्ते पृतनां युगान्तादित्यसंनिभाः

MN DUTT: 05-105-027

नवैते तव वाहिन्यामुच्छ्रिताः परमध्वजाः
व्यदीपयंस्ते पृतनां युगान्तादित्यसन्निभाः

M. N. Dutt: These nine excellent standards rose high amidst your troops and they lighted up your army, even like the suns that rise at the end of a Yuga.

BORI CE: 07-080-029

दशमस्त्वर्जुनस्यासीदेक एव महाकपिः
अदीप्यतार्जुनो येन हिमवानिव वह्निना

MN DUTT: 05-105-028

दशमस्त्वर्जुनस्यासीदेक एव महाकपिः
अदीप्यतार्जुनो येन हिमवानिव वह्निना

M. N. Dutt: The tenth standard there, was the mighty ape belonging to Arjuna with that standard Arjuna looked like a mountain lighted up by fire.

BORI CE: 07-080-030

ततश्चित्राणि शुभ्राणि सुमहान्ति महारथाः
कार्मुकाण्याददुस्तूर्णमर्जुनार्थे परंतपाः

MN DUTT: 05-105-029

ततश्चित्राणि शुभ्राणि सुमहान्ति महारथाः
कार्मुकाण्याददुस्तूर्णमर्जुनार्थे परंतपाः

M. N. Dutt: Then many mighty car-warriors all afflicters of their foes, quickly took up, for opposing Arjuna, their huge, white and variegated bows.

BORI CE: 07-080-031

तथैव धनुरायच्छत्पार्थः शत्रुविनाशनः
गाण्डीवं दिव्यकर्मा तद्राजन्दुर्मन्त्रिते तव

MN DUTT: 05-105-030

तथैव धनुरायच्छत् पार्थः शत्रुविनाशनः
गाण्डीवं दिव्यकर्मा तद् राजन् दुर्मन्त्रिते तव

M. N. Dutt: So also Pritha's son of godly achievements took up his bow capable of slaughtering the foe, namely the Gandiva; and all this was owing to your crooked policy.

BORI CE: 07-080-032

तवापराधाद्धि नरा निहता बहुधा युधि
नानादिग्भ्यः समाहूताः सहयाः सरथद्विपाः

MN DUTT: 05-105-031

तवापराधाद् राजानो निहता बहुशो युधि
नानादिग्भ्यः समाहूताः सहयाः सरथद्विपाः

M. N. Dutt: Through your fault, in that battle, were slain numerous kings, invited from various countries, with their steeds and elephants and chariots.

BORI CE: 07-080-033

तेषामासीद्व्यतिक्षेपो गर्जतामितरेतरम्
दुर्योधनमुखानां च पाण्डूनामृषभस्य च

MN DUTT: 05-105-032

तेषामासीद् व्यतिक्षेपौ गर्जतामितरेतरम्
दुर्योधनमुखानां च पाण्डूनामृषभस्य च

M. N. Dutt: Then roaring at one another they fall upon one another, headed as they were by Duryodhana on one side and by that foremost of the Pandavas on the other.

BORI CE: 07-080-034

तत्राद्भुतं परं चक्रे कौन्तेयः कृष्णसारथिः
यदेको बहुभिः सार्धं समागच्छदभीतवत्

MN DUTT: 05-105-033

तत्राद्भुतं परं चक्रे कौन्तेयः कृष्णसारथिः
यदेको बहुभिः सार्धं समागच्छदभीतवत्

M. N. Dutt: Then that son of Kunti having Krishna for his charioteer, inspired his foes with wonder. Inasmuch as he, though single handed, dauntlessly encountered the numerous odds against him;

BORI CE: 07-080-035

अशोभत महाबाहुर्गाण्डीवं विक्षिपन्धनुः
जिगीषुस्तान्नरव्याघ्राञ्जिघांसुश्च जयद्रथम्

MN DUTT: 05-105-034

अशोभत महाबाहुर्गाण्डीवं विक्षिपन् धनुः
जिगीषुस्तान् नरव्याघ्रो जिघांसुश्च जयद्रथम्

M. N. Dutt: Then that mighty armed one appeared beautiful stretching his bow Gandiva desirous of defeating those best of men ranged against him and of slaughtering Jayadratha the ruler of the Sindhus.

BORI CE: 07-080-036

तत्रार्जुनो महाराज शरैर्मुक्तैः सहस्रशः
अदृश्यानकरोद्योधांस्तावकाञ्शत्रुतापनः

MN DUTT: 05-105-035

तत्रार्जुनो नरव्याघ्रः शरैर्मुक्तैः सहस्रशः
अदृश्यांस्तावकान् योधान् प्रचक्रे शत्रुतापनः

M. N. Dutt: That foremost of men, that scorcher of his foes, viz., Arjuna discharging his arrows by thousands, made all the soldiers of your army invisible.

BORI CE: 07-080-037

ततस्तेऽपि नरव्याघ्राः पार्थं सर्वे महारथाः
अदृश्यं समरे चक्रुः सायकौघैः समन्ततः

MN DUTT: 05-105-036

ततस्तेऽपि नरव्याघ्राः पार्थं सर्वे महारथाः
अदृश्यं समरे चक्रुः सायकौघैः समन्ततः

M. N. Dutt: Thereupon those mighty car-warriors, those best of men, also rendered Pritha's son invisible in that battle, with the shower of their shafts poured from all sides.

BORI CE: 07-080-038

संवृते नरसिंहैस्तैः कुरूणामृषभेऽर्जुने
महानासीत्समुद्धूतस्तस्य सैन्यस्य निस्वनः

MN DUTT: 05-105-037

संवृते नरसिंहैस्तु कुरूणामृषभेऽर्जुने
महानासीत् समुद्भूतस्तस्य सैन्यस्य नि:स्वनः

M. N. Dutt: Thus when that foremost of the Kurus Arjuna had been surrounded by those foremost of men, the uproar that was raised in your army was indeed very great and deafening. of men, the uproar that was raised in your army was indeed very great and deafening.

Home | About | Back to Book 07 Contents | ← Chapter 79 | Chapter 81 →