Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 07 – Chapter 081

BORI CE: 07-081-001

धृतराष्ट्र उवाच
अर्जुने सैन्धवं प्राप्ते भारद्वाजेन संवृताः
पाञ्चालाः कुरुभिः सार्धं किमकुर्वत संजय

MN DUTT: 05-106-001

धृतराष्ट्र उवाच अर्जुने सैन्धवं प्राप्ते भारद्वाजेन संवृताः
पञ्चाला; कुरुभिः सार्धं किमकुर्वत संजय

M. N. Dutt: Dhritarashtra said When Arjuna had got the Sindhu king within reach, witat, O Sanjaya, did the Panchalas, assailed by Bharadvaja's son, do, encountering the Kurus?

BORI CE: 07-081-002

संजय उवाच
अपराह्णे महाराज संग्रामे लोमहर्षणे
पाञ्चालानां कुरूणां च द्रोणे द्यूतमवर्तत

MN DUTT: 05-106-002

संजय उवाच अपराह्ने महाराज संग्रामे लोमहर्षणे
पञ्चालानां कुरुणां च द्रोणद्यूतमवर्तत

M. N. Dutt: Sanjaya said On that afternoon, O mighty monarch, in that hair-stirring battle that then raged between the Panchalas and the Kurus, Drona became as it were, the stake for which they fought.

BORI CE: 07-081-003

पाञ्चाला हि जिघांसन्तो द्रोणं संहृष्टचेतसः
अभ्यवर्षन्त गर्जन्तः शरवर्षाणि मारिष

MN DUTT: 05-106-003

पञ्चाला हि जिघांसन्तो द्रोणं संहृष्टचेतसः
अभ्यमुञ्चन्त गर्जन्तः शरवर्षाणि मारिष

M. N. Dutt: Filled with delight and a desire for slaying Drona, the Panchalas, O sire, poured showers of arrows and uttered loud war-cries.

BORI CE: 07-081-004

ततः सुतुमुलस्तेषां संग्रामोऽवर्तताद्भुतः
पाञ्चालानां कुरूणां च घोरो देवासुरोपमः

MN DUTT: 05-106-004

ततस्तु तुमुलस्तेषां संग्रामोऽवर्तताद्भुतः
पञ्चालानां कुरूणां च घोरो देवासुरोपमः

M. N. Dutt: That battle between the Kurus and the Panchalas, dreadful, confused and wonderful, was like that which was fought between the Gods and the Asuras in days gone by.

BORI CE: 07-081-005

सर्वे द्रोणरथं प्राप्य पाञ्चालाः पाण्डवैः सह
तदनीकं बिभित्सन्तो महास्त्राणि व्यदर्शयन्

MN DUTT: 05-106-005

सर्वे द्रोणरथं प्राप्य पञ्चालाः पाण्डवैः सह
तदनीकं बिभित्सन्तो महास्त्राणि व्यदर्शयन्

M. N. Dutt: Then all the Panchalas accompanied by the Pandavas, reaching Drona's chariot, displayed many mighty weapons, with a view to break through Drona's array.

BORI CE: 07-081-006

द्रोणस्य रथपर्यन्तं रथिनो रथमास्थिताः
कम्पयन्तोऽभ्यवर्तन्त वेगमास्थाय मध्यमम्

MN DUTT: 05-106-006

द्रोणस्य रथपर्यन्तं रथिनो रथमास्थिताः
कम्पयन्तोऽभ्यवर्तन्त वेगमास्थाय मध्यमम्

M. N. Dutt: Car-warriors mounted on their cars, causing the earth to shake under them and pouring their arrowy showers, proceeded towards Drona's car in a medium speed.

BORI CE: 07-081-007

तमभ्यगाद्बृहत्क्षत्रः केकयानां महारथः
प्रवपन्निशितान्बाणान्महेन्द्राशनिसंनिभान्

MN DUTT: 05-106-007

तमभ्ययाद् बृहत्क्षत्रः केकयानां महारथः
प्रवपन् निशितान् बाणान् महेन्द्राशनिसंनिभान्

M. N. Dutt: Then Vrihatkshatra, that mighty carwarriors among the Kekayas, rushed upon Drona discharging whetted arrows, resembling the thunderbolt of the great Indra.

BORI CE: 07-081-008

तं तु प्रत्युदियाच्छीघ्रं क्षेमधूर्तिर्महायशाः
विमुञ्चन्निशितान्बाणाञ्शतशोऽथ सहस्रशः

MN DUTT: 05-106-008

तं तु प्रत्युद्ययौ शीघ्रं क्षेमधूर्तिर्महायशाः
विमुञ्चद् निशितान् बाणाशतशोऽथ सहस्रशः

M. N. Dutt: Thereupon Kshemadhurti of illustrious renown quickly rushed against Brihatkshatra, shooting sharp shafts by hundreds and thousands.

BORI CE: 07-081-009

धृष्टकेतुश्च चेदीनामृषभोऽतिबलोदितः
त्वरितोऽभ्यद्रवद्द्रोणं महेन्द्र इव शम्बरम्

MN DUTT: 05-106-009

धृष्टकेतुश्च चेदीनामृषभोऽतिबलोदितः
त्वरितोऽभ्यद्रवद द्रोणं महेन्द्र इव शम्बरम्

M. N. Dutt: Then again Dhristaketu that foremost among the Chedis, urged on by his great strength, quickly rushed against Kshemadhurti like the great Indra advancing upon the Asura Shambara.

BORI CE: 07-081-010

तमापतन्तं सहसा व्यादितास्यमिवान्तकम्
वीरधन्वा महेष्वासस्त्वरमाणः समभ्ययात्

MN DUTT: 05-106-010

तमापतन्तं सहसा व्यादितास्यमिवान्तकम्
वीरधन्वा महेष्वासस्त्वरमाणः समभ्ययात्

M. N. Dutt: Beholding this latter rush with great impetuosity like the Destroyer with mouth wide open, the mighty bowman, Viradhanva proceeded in all haste against him.

BORI CE: 07-081-011

युधिष्ठिरं महाराज जिगीषुं समवस्थितम्
सहानीकं ततो द्रोणो न्यवारयत वीर्यवान्

MN DUTT: 05-106-011

युधिष्ठिरं महाराजं जिगीषू समवस्थितम्
सहानीकं ततो द्रोणो न्यवारयत वीर्यवान्

M. N. Dutt: Then the valorous Drona began to resist king Yudhishthira and his troops, when they were exerting themselves for obtaining victory.

BORI CE: 07-081-012

नकुलं कुशलं युद्धे पराक्रान्तं पराक्रमी
अभ्यगच्छत्समायान्तं विकर्णस्ते सुतः प्रभो

MN DUTT: 05-106-012

नकुलं कुशलं युद्धे पराक्रान्तं पराक्रमी

M. N. Dutt: O master, your son Vikarna endued with great might assailed Nakula, endued with strength and versed in the art of fighting, who had been proceeding to fight.

BORI CE: 07-081-013

सहदेवं तथायान्तं दुर्मुखः शत्रुकर्शनः
शरैरनेकसाहस्रैः समवाकिरदाशुगैः

MN DUTT: 05-106-013

प्रभो
सहदेवं तथाऽऽयान्तं दुर्मुखः शत्रुकर्षणः
शरैरनेकसाहस्रैः समवाकिरदाशुगैः

M. N. Dutt: That crusher of foes namely Durmukha, with many thousand swift-coursing arrows, covered Sahadeva who had been making towards himself.

BORI CE: 07-081-014

सात्यकिं तु नरव्याघ्रं व्याघ्रदत्तस्त्ववारयत्
शरैः सुनिशितैस्तीक्ष्णैः कम्पयन्वै मुहुर्मुहुः

MN DUTT: 05-106-014

सात्यकि त नरव्याघ्रं व्याघ्रदत्तरत्ववारयत्
शरैः सुनिशितैस्तीक्ष्णैः कम्पयन् वै मुहुर्मुहुः

M. N. Dutt: Vyaghradatta held in check Satyaki that foremost of men and he caused the latter to tremble incessantly with his sharp shafts properly whetted.

BORI CE: 07-081-015

द्रौपदेयान्नरव्याघ्रान्मुञ्चतः सायकोत्तमान्
संरब्धान्रथिनां श्रेष्ठान्सौमदत्तिरवारयत्

MN DUTT: 05-106-015

द्रौपदेयान् नरव्याघ्रान् मुञ्चतः सायकोत्तमान्
संरब्धान् रथिनः श्रेष्ठान् सौमदत्तिरवारयत्

M. N. Dutt: The son of Somadatta resisted those best of men and foremost of car warriors viz., the sons of Draupadi, who filled with rage, had been shooting excellents shafts.

BORI CE: 07-081-016

भीमसेनं तथा क्रुद्धं भीमरूपो भयानकम्
प्रत्यवारयदायान्तमार्ष्यशृङ्गिर्महारथः

MN DUTT: 05-106-016

भीमसेनं तदा क्रुद्धं भीमरूपो भयानकः
प्रत्यवारयदायान्तमार्घ्यशृङ्गिर्महारथः

M. N. Dutt: That mighty car-warrior the son of Rishyashringa, of dreadful appearance and fierce temper, opposed the enraged Bhimasena rushing upon Drona.

BORI CE: 07-081-017

तयोः समभवद्युद्धं नरराक्षसयोर्मृधे
यादृगेव पुरा वृत्तं रामरावणयोर्नृप

MN DUTT: 05-106-017

तयोः समभवद् युद्धं नरराक्षसयोर्मधे
याहगेव पुरा वृत्तं रामरावणयोर्नृप

M. N. Dutt: Then between that man and that Rakshasa, raged a fight that resembled, O king, the one that took place between Rama and Ravana in days gone by.

BORI CE: 07-081-018

ततो युधिष्ठिरो द्रोणं नवत्या नतपर्वणाम्
आजघ्ने भरतश्रेष्ठ सर्वमर्मसु भारत

MN DUTT: 05-106-018

ततो युधिष्ठिरो द्रोणं नवन्या नतपर्वणाम्
अजघ्ने भरतश्रेष्ठः सर्वमर्मसु भारत

M. N. Dutt: Then, O Bharata, that best of the Bharatas, viz., king Yudhishthira pierced Drona on all his vital limbs with ninety shafts of depressed knots.

BORI CE: 07-081-019

तं द्रोणः पञ्चविंशत्या निजघान स्तनान्तरे
रोषितो भरतश्रेष्ठ कौन्तेयेन यशस्विना

MN DUTT: 05-106-019

तं द्रोणः पञ्चविंशत्या निजघान स्तनान्तरे
रोषितो भरतरेष्ठ कौन्तेयेन यशस्विना

M. N. Dutt: Thus exasperated by the illustrious son of Kunti, O foremost of the Bharatas, Drona struck him on the chest with twenty-five arrows.

BORI CE: 07-081-020

भूय एव तु विंशत्या सायकानां समाचिनोत्
साश्वसूतध्वजं द्रोणः पश्यतां सर्वधन्विनाम्

MN DUTT: 05-106-020

भूय एव तु विंशत्या सायकानां समाचिनोत्
साश्वसूतध्वजं द्रोणः पश्यतां सर्वधन्विनाम्

M. N. Dutt: Then once more, with twenty shafts, Drona pierced him and his steeds, charioteer and standards, before the very eyes of all the bowmen present.

BORI CE: 07-081-021

ताञ्शरान्द्रोणमुक्तांस्तु शरवर्षेण पाण्डवः
अवारयत धर्मात्मा दर्शयन्पाणिलाघवम्

MN DUTT: 05-106-021

ताशरान् द्रोणमुक्तांस्तु शरवर्षेण पाण्डवः अवारयत धर्मात्मा दर्शयन् पाणिलाघवम्

M. N. Dutt: Then that son of Pandu, of virtuous soul, with his own showers of arrows checked those discharged by Drona, displaying great lightness of hands.

BORI CE: 07-081-022

ततो द्रोणो भृशं क्रुद्धो धर्मराजस्य संयुगे
चिच्छेद सहसा धन्वी धनुस्तस्य महात्मनः

MN DUTT: 05-106-022

ततो द्रोणो भृशं क्रुद्धो धर्मराजस्य संयुगे
चिच्छेद समरे धन्वी धनुस्तस्य महात्मनः

M. N. Dutt: Then that best of bowman, viz., Drona excited to the highest pitch of fury, in that fight with the very virtuous king Yudhishthira, cutoff the bow of that illustrious warriors.

BORI CE: 07-081-023

अथैनं छिन्नधन्वानं त्वरमाणो महारथः
शरैरनेकसाहस्रैः पुरयामास सर्वतः

MN DUTT: 05-106-023

अथैनं छिन्नधन्वानं त्वरमाणो महारथः
शरैरनेकसाहस्रैः पूरयामास सर्वतः

M. N. Dutt: Thus depriving Yudhishthira of the use of his bow, that mighty warrior Drona quickly filled the pores of the latter's body with many thousand shafts.

BORI CE: 07-081-024

अदृश्यं दृश्य राजानं भारद्वाजस्य सायकैः
सर्वभूतान्यमन्यन्त हतमेव युधिष्ठिरम्

MN DUTT: 05-106-024

अदृश्यं वीक्ष्य राजानं भारद्वाजस्य सायकैः
सर्वभूतान्यमन्यन्त हतमेव युधिष्ठिरम्

M. N. Dutt: Then beholding the king rendered invincible by the arrows of Bharadvaja's son, all creatures took him to be slain in battle.

BORI CE: 07-081-025

केचिच्चैनममन्यन्त तथा वै विमुखीकृतम्
हृतो राजेति राजेन्द्र ब्राह्मणेन यशस्विना

MN DUTT: 05-106-025

केचिच्चैनममन्यन्त तथैव विमुखीकृतम्
हयो राजेति राजेन्द्र ब्राह्मणेन महात्मना

M. N. Dutt: Some thought that he had been compelled to turn his face away from the field. Some exclaimed saying-"That foremost of the king has been slain by the illustrious Brahmana.”

BORI CE: 07-081-026

स कृच्छ्रं परमं प्राप्तो धर्मराजो युधिष्ठिरः
त्यक्त्वा तत्कार्मुकं छिन्नं भारद्वाजेन संयुगे
आददेऽन्यद्धनुर्दिव्यं भारघ्नं वेगवत्तरम्

MN DUTT: 05-106-026

स कृच्छू परमं प्राप्तो धर्मराजो युधिष्ठिरः
त्यक्त्वा तत् कार्मुकं छिन्नं भारद्वाजेन संयुगे
आददेऽन्यद् धनुर्दिव्यं भास्वरं वेगवत्तरम्

M. N. Dutt: Thus the very virtuous king Yudhishthira was put in a very dangerous position. Then leaving aside his bow cut-off by Bharadvaja's son in that battle he, took up another effulgent bow of celestial make and endued with greater loughness.

BORI CE: 07-081-027

ततस्तान्सायकान्सर्वान्द्रोणमुक्तान्सहस्रशः
चिच्छेद समरे वीरस्तदद्भुतमिवाभवत्

MN DUTT: 05-106-027

ततस्तान् सायकांस्तत्र द्रोणनुन्नान् सहस्रशः
चिच्छेद समरे वीरस्तदद्भुतमिवाभवत्

M. N. Dutt: Then all those arrows shot by thousands by Drona that hero cut-off in battle. Indeed this looked wonderful.

BORI CE: 07-081-028

छित्त्वा च ताञ्शरान्राजा क्रोधसंरक्तलोचनः
शक्तिं जग्राह समरे गिरीणामपि दारणीम्
स्वर्णदण्डां महाघोरामष्टघण्टां भयावहाम्

MN DUTT: 05-106-028

छित्त्वा तु नाशरान् राजन् कोधसरक्तलोचनः
शक्तिं जग्राह समरे गिरीणामपि दारिणीम्
स्वर्णदण्डां महाघोरामष्टघण्टा भयावहाम्

M. N. Dutt: O king, having cut-off all those arrows and with his eyes rendered coppery in rage. He took up a lance capable of penetrating even though the very mountains-lance, of which the stave was of gold, which was terror-inspiring, dreadful and furnished with eight bells.

BORI CE: 07-081-029

समुत्क्षिप्य च तां हृष्टो ननाद बलवद्बली
नादेन सर्वभूतानि त्रासयन्निव भारत

MN DUTT: 05-106-029

समुत्क्षिप्य च तां हृष्टो ननाद बलवद् बली
नादेन सर्वभूतानि त्रासयन्निव भारत

M. N. Dutt: Wielding that lance that mighty warrior became filled with rage and uttered a loud warcry. And O Bharata, with that war-cry of his, he seemed to frighten all creatures.

BORI CE: 07-081-030

शक्तिं समुद्यतां दृष्ट्वा धर्मराजेन संयुगे
स्वस्ति द्रोणाय सहसा सर्वभूतान्यथाब्रुवन्

MN DUTT: 05-106-030

शक्तिं समुद्यतां दृष्ट्वा धर्मराजेन संयुगे
स्वस्ति द्रोणाय सहसा सर्वभूतान्यथाब्रुवन्

M. N. Dutt: Beholding that lance raised by the very virtuous king in that battle, all creatures present, pronounced benedictions on Drona.

BORI CE: 07-081-031

सा राजभुजनिर्मुक्ता निर्मुक्तोरगसंनिभा
प्रज्वालयन्ती गगनं दिशश्च विदिशस्तथा
द्रोणान्तिकमनुप्राप्ता दीप्तास्या पन्नगी यथा

MN DUTT: 05-106-031

सा राजभुजनिर्मुक्ता निर्मुक्तोरगसंनिभा
प्रज्वालयन्ती गगनं दिशः सप्रदिशस्तथा
द्रोणान्तिकमनुप्राप्ता दीप्तास्या पन्नगी यथा

M. N. Dutt: Then that lance hurled by the arms of the king, resembling a snake that has cast off its slough and illumining the cardinal and subsidiary quarters coursed towards Drona's division like a she-snake of fiery mouth.

BORI CE: 07-081-032

तामापतन्तीं सहसा प्रेक्ष्य द्रोणो विशां पते
प्रादुश्चक्रे ततो ब्राह्ममस्त्रमस्त्रविदां वरः

MN DUTT: 05-106-032

तामापतन्ती सहसा दृष्ट्वा द्रोणो विशाम्पते
प्रादुश्चक्रे ततो ब्राह्ममस्त्रमस्त्रविदां वरः

M. N. Dutt: Then O ruler off men, beholding that lance coursing towards himself with great force, Drona that foremost of all warrior versed in the use of weapons, invoked into existence the Brahma weapon.

BORI CE: 07-081-033

तदस्त्रं भस्मसात्कृत्वा तां शक्तिं घोरदर्शनाम्
जगाम स्यन्दनं तूर्णं पाण्डवस्य यशस्विनः

MN DUTT: 05-106-033

तदस्त्रं भस्मसात्कृत्य तां शक्तिं घोरदर्शनाम्
जगाम स्यन्दनं तूर्णं पाण्डवस्य यशस्विनः

M. N. Dutt: That weapon, having burnt into ashes that terrible-looking lance flew quickly towards the chariot of the illustrious son of Pandu.

BORI CE: 07-081-034

ततो युधिष्ठिरो राजा द्रोणास्त्रं तत्समुद्यतम्
अशामयन्महाप्राज्ञो ब्रह्मास्त्रेणैव भारत

MN DUTT: 05-106-034

ततो युधिष्ठिरो राजा द्रोणास्त्रं तत् समुद्यतम्
अशामयन्महाप्राज्ञो ब्रह्मास्त्रेणैव मारिष

M. N. Dutt: Thereupon king Yudhishthira endued with great prudence, O sire, baffled that weapon of Drona flying at himself, by invoking the Brahma weapon.

BORI CE: 07-081-035

विव्याध च रणे द्रोणं पञ्चभिर्नतपर्वभिः
क्षुरप्रेण च तीक्ष्णेन चिच्छेदास्य महद्धनुः

MN DUTT: 05-106-035

विद्ध्वा तं च रणे द्रोणं पञ्चभिर्नतपर्वभिः
क्षुरप्रेण सुतीक्ष्णेन विच्छेदास्य महद् धनुः

M. N. Dutt: Then also piercing Drona with five depressed-knotted razor-headed shafts of great sharpness, he cut-off his mighty bow.

BORI CE: 07-081-036

तदपास्य धनुश्छिन्नं द्रोणः क्षत्रियमर्दनः
गदां चिक्षेप सहसा धर्मपुत्राय मारिष

MN DUTT: 05-106-036

तदपास्य धनुश्छिन्नं द्रोणः क्षत्रियमर्दनः
गदां चिक्षेप सहसा धर्मपुत्राय मारिष

M. N. Dutt: Thereupon Drona, that crusher of foes, leaving aside the severed bow hurled, O sire, quickly a mace upon the son of Dharma (Yudhishthira).

BORI CE: 07-081-037

तामापतन्तीं सहसा गदां दृष्ट्वा युधिष्ठिरः
गदामेवाग्रहीत्क्रुद्धश्चिक्षेप च परंतपः

MN DUTT: 05-106-037

तामापतन्ती सहसा गदां दृष्ट्वा युधिष्ठिरः
गादामेवाग्रहीत् क्रुद्धश्चिक्षेप च परंतप

M. N. Dutt: Then beholding that mace fall quickly upon himself, king Yudhishthira took up another mace and afflicter of your foes, he also hurled it.

BORI CE: 07-081-038

ते गदे सहसा मुक्ते समासाद्य परस्परम्
संघर्षात्पावकं मुक्त्वा समेयातां महीतले

MN DUTT: 05-106-038

ते गदे सहसा मुक्त समासाद्य परस्परम्
संघर्षात् पावकं मुक्त्वा समेयातां महीतले

M. N. Dutt: Those two maces hurled with force, clashing against one another emitted fire in consequence of the dash and then fell on the ground.

BORI CE: 07-081-039

ततो द्रोणो भृशं क्रुद्धो धर्मराजस्य मारिष
चतुर्भिर्निशितैस्तीक्ष्णैर्हयाञ्जघ्ने शरोत्तमैः

MN DUTT: 05-106-039

ततो द्रोणो भृशं क्रुद्धो धर्मराजस्य मारिष
चतुर्भिनिशितैस्तीक्ष्णैर्हयाञ्जने शरोत्तमैः

M. N. Dutt: Then highly enraged, O sire, Drona slew the horses of the very virtuous virtuous king Yudhishthira, with four excellent sharp shafts of keen-points.

BORI CE: 07-081-040

धनुश्चैकेन बाणेन चिच्छेदेन्द्रध्वजोपमम्
केतुमेकेन चिच्छेद पाण्डवं चार्दयत्त्रिभिः

MN DUTT: 05-106-040

चिच्छेदैकेन भल्लेन धनुश्चेन्द्रध्वजोपमम्
केतुमेकेन चिच्छेद पाण्डवं चादयत् त्रिभिः

M. N. Dutt: With another broad-headed shaft he cut-off the latter's bow that resembled the rain-bow. He cut down his standard with a single arrow and afflicted Pandu's son with another three.

BORI CE: 07-081-041

हताश्वात्तु रथात्तूर्णमवप्लुत्य युधिष्ठिरः
तस्थावूर्ध्वभुजो राजा व्यायुधो भरतर्षभ

MN DUTT: 05-106-041

हताश्वात् तु रथात् तूर्णमवप्लुत्य युधिष्ठिरः
तस्थावूलभुजो राजा व्यायुधो भरतर्षभ

M. N. Dutt: Then quickly jumping down from the chariot whose horses had been slain, Yudhishthira stood on the field, weaponless and with his arms upraised, O foremost of the Bharatas.

BORI CE: 07-081-042

विरथं तं समालोक्य व्यायुधं च विशेषतः
द्रोणो व्यमोहयच्छत्रून्सर्वसैन्यानि चाभिभो

MN DUTT: 05-106-042

विरथं तं समालोक्य व्यायुधं च विशेषतः
द्रोणो व्यमोहयच्छत्रून् सर्वसैन्यानि वा विभो

M. N. Dutt: Beholding him careless and specially, weaponless Drona of firm vow and great lightness of hands held in bay all the enemy's soldiers, Olord.

BORI CE: 07-081-043

मुञ्चन्निषुगणांस्तीक्ष्णाँल्लघुहस्तो दृढव्रतः
अभिदुद्राव राजानं सिंहो मृगमिवोल्बणः

MN DUTT: 05-106-043

मुञ्चश्चेषुगणांस्तीक्ष्णाल्लँघुहस्तो दृढव्रतः
अभिदुद्राव राजानं सिंहो मृगमिवोल्बणः

M. N. Dutt: By discharging numerous sharp arrows and like a fierce lion assailing a deer, he then assailed the king.

BORI CE: 07-081-044

तमभिद्रुतमालोक्य द्रोणेनामित्रघातिना
हा हेति सहसा शब्दः पाण्डूनां समजायत

MN DUTT: 05-106-044

तमभिद्रुतमालोक्य द्रोणेनामित्रघातिना
हाहेति सहसा शब्दः पाण्डूनां समजायत

M. N. Dutt: Beholding the king assailed by Drona that slayer of foes the Pandavas began to exclaim saying, 'Alas'.

BORI CE: 07-081-045

हृतो राजा हृतो राजा भारद्वाजेन मारिष
इत्यासीत्सुमहाञ्शब्दः पाण्डुसैन्यस्य सर्वतः

MN DUTT: 05-106-045

हतो राजा हतो राजा भारद्वाजेन मारिष
इत्यासीत् सुमहाञ्छब्दः पाण्डुसैन्यस्य भारत

M. N. Dutt: The king is captured, the king is seized by the son of Bharadvaja. Even these were the cries that were then uttered by the Pandava troops, O Bharata.

BORI CE: 07-081-046

ततस्त्वरितमारुह्य सहदेवरथं नृपः
अपायाज्जवनैरश्वैः कुन्तीपुत्रो युधिष्ठिरः

MN DUTT: 05-106-046

ततस्त्वरितमारुह्य सहदेवरथं नृपः
अपायाज्जवनैरश्वैः कुन्तीपुत्रो युधिष्ठिरः

M. N. Dutt: Then ascending with quickness on the chariut of Sahadeva, king Yudhishthira the son of Kunti, fled away from the field of battle, being borne away by fleetest steeds.

Home | About | Back to Book 07 Contents | ← Chapter 80 | Chapter 82 →