Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 07 – Chapter 082

BORI CE: 07-082-001

संजय उवाच
बृहत्क्षत्रमथायान्तं केकयं दृढविक्रमम्
क्षेमधूर्तिर्महाराज विव्याधोरसि मार्गणैः

MN DUTT: 05-107-001

संजय उवाच बृहत्क्षत्रमथायान्तं कैकेयं दृढविक्रमम्
क्षेमधूतिर्महाराज विव्याधोरसि मार्गणैः

M. N. Dutt: Sanjaya said Then, O mighty monarch, Kshemadhurti, with numerous shafts pierced the advancing Brihatkshatra, that valorous prince of the Kekayas, on the breast.

BORI CE: 07-082-002

बृहत्क्षत्रस्तु तं राजा नवत्या नतपर्वणाम्
आजघ्ने त्वरितो युद्धे द्रोणानीकबिभित्सया

MN DUTT: 05-107-002

बृहत्क्षत्रस्तु तं राजा नवत्या नतपर्वणाम्
अजघ्ने त्वरितो राजन् द्रोणानीकबिभित्सया

M. N. Dutt: Thereupon king Brihatkshatra, O monarch, desirous of breaking Drona's array, quickly pierced Kshemadhurti with ninety shafts of depressed knots.

BORI CE: 07-082-003

क्षेमधूर्तिस्तु संक्रुद्धः केकयस्य महात्मनः
धनुश्चिच्छेद भल्लेन पीतेन निशितेन च

MN DUTT: 05-107-003

क्षेमधूर्तिस्तु संक्रुद्धः कैकेयस्य महात्मनः
धनुचिच्छेद भल्लेन पीतेन निशितेन ह

M. N. Dutt: Thereat Kshemadhurti excited the highest pitch of fury, cut-off the bow of the illustrious ruler of the Kekayas with a welltempered and well-sharpened arrow.

BORI CE: 07-082-004

अथैनं छिन्नधन्वानं शरेण नतपर्वणा
विव्याध हृदये तूर्णं प्रवरं सर्वधन्विनाम्

MN DUTT: 05-107-004

अथैनं छिन्नधन्वानं शरेणानतपर्वणा
विव्याध समरे तूर्णं प्रवरं सर्वधन्विनाम्

M. N. Dutt: Then having cut-off his bow, he pierced that foremost wielder of the bow quickly in that battle with shafts of depressed knots.

BORI CE: 07-082-005

अथान्यद्धनुरादाय बृहत्क्षत्रो हसन्निव
व्यश्वसूतध्वजं चक्रे क्षेमधूर्तिं महारथम्

MN DUTT: 05-107-005

अथान्यद् धनुरादाय बृहत्क्षत्रो हसन्निव
व्यश्वसूतरथं चक्रे क्षेमधूति महारथम्

M. N. Dutt: After this Brihatkshatra smilingly taking up another bow deprived the mighty car-warrior Kshemadhurti of the use of his car, steed and charioteer.

BORI CE: 07-082-006

ततोऽपरेण भल्लेन पीतेन निशितेन च
जहार नृपतेः कायाच्छिरो ज्वलितकुण्डलम्

MN DUTT: 05-107-006

ततोऽपरेण भल्लेन पीतेन निशितेन च
जहार नृपतेः कायाच्छिरो ज्वलितकुण्डलम्

M. N. Dutt: Thereafter with a well-sharpened and welltempered arrow he severed from the trunk of that king his head graced with resplendent earrings. to

BORI CE: 07-082-007

तच्छिन्नं सहसा तस्य शिरः कुञ्चितमूर्धजम्
सकिरीटं महीं प्राप्य बभौ ज्योतिरिवाम्बरात्

MN DUTT: 05-107-007

तच्छिन्नं सहसा तस्य शिरः कुञ्चितमूर्धजम्
सकिरीटं महीं प्राप्य बभौ ज्योतिरिवाम्बरात्

M. N. Dutt: That head graced with curling locks and a beautiful diadem, suddenly cut-off, fell on the earth and shone like a meteor dropped down from the heavens.

BORI CE: 07-082-008

तं निहत्य रणे हृष्टो बृहत्क्षत्रो महारथः
सहसाभ्यपतत्सैन्यं तावकं पार्थकारणात्

MN DUTT: 05-107-008

तं निहत्य रणे हृष्टो बृहत्क्षत्रो महारथः
सहसाभ्यपतत् सैन्यं तावकं पार्थकारणात्

M. N. Dutt: Thus having slain his adversary, the mighty car-warrior Brihatkshatra became filled with delight; and he rushed quickly upon your troops, desirous of doing good to the Parthas.

BORI CE: 07-082-009

धृष्टकेतुमथायान्तं द्रोणहेतोः पराक्रमी
वीरधन्वा महेष्वासो वारयामास भारत

MN DUTT: 05-107-009

धृष्टकेतुं तथाऽऽयान्तं द्रोणहेतोः पराक्रमी
वीरधन्वा महेष्वासो वारयामास भारत

M. N. Dutt: The fierce bowman, Viradhanvan endued with great prowess, began, O Bharata, to oppose Dhristaketu proceeding against Drona.

BORI CE: 07-082-010

तौ परस्परमासाद्य शरदंष्ट्रौ तरस्विनौ
शरैरनेकसाहस्रैरन्योन्यमभिजघ्नतुः

MN DUTT: 05-107-010

तौ परस्परमासाद्य शरदंष्ट्रौ तरस्विनौ
शरैरनेकसाहौरन्योन्यमभिजघ्नतुः

M. N. Dutt: Those two warriors, having arrows for their teeth and endued with activity, meeting each other began to strike each other with many thousand shafts.

BORI CE: 07-082-011

तावुभौ नरशार्दूलौ युयुधाते परस्परम्
महावने तीव्रमदौ वारणाविव यूथपौ

MN DUTT: 05-107-011

तावुभौ नरशार्दूलौ युयुधाते परस्परम्
महावने तीव्रमदौ वारणाविव यूथयौ

M. N. Dutt: Then those two foremost of inen fought on with each other like two elephant leaders in rut, in a deep wood.

BORI CE: 07-082-012

गिरिगह्वरमासाद्य शार्दूलाविव रोषितौ
युयुधाते महावीर्यौ परस्परजिघांसया

MN DUTT: 05-107-012

गिरिगह्वरमासाद्य शार्दूलाविव रोषितौ
युयुधाते महावीर्यो परस्परजिघांसया

M. N. Dutt: Then those two heroes endued with great prowess fought with each other out of desire for slaying each other, like two ferocious tigers fighting inside a mountain cave.

BORI CE: 07-082-013

तद्युद्धमासीत्तुमुलं प्रेक्षणीयं विशां पते
सिद्धचारणसंघानां विस्मयाद्भुतदर्शनम्

MN DUTT: 05-107-013

तद् युद्धमासीत् तुमुलं प्रेक्षणीयं विशाम्पते
सिद्धचारणसंघानां विस्मयाद्भुतदर्शनम्

M. N. Dutt: That awful fight, O ruler of men, indeed became a sight to look at; and Siddhas and Charanas, by thousands witnessed it with eyes expanded in wonder.

BORI CE: 07-082-014

वीरधन्वा ततः क्रुद्धो धृष्टकेतोः शरासनम्
द्विधा चिच्छेद भल्लेन प्रहसन्निव भारत

MN DUTT: 05-107-014

वीरधन्वा ततः क्रुद्धो धृष्टकेतोः शरासनम्
द्विघा चिच्छेद भल्लेन प्रहसनिनव भारत

M. N. Dutt: Then, O Bharata, Viradhanva excited with rage smilingly cut-off the bow of Dhristaketu in twain with a broad-headed shaft.

BORI CE: 07-082-015

तदुत्सृज्य धनुश्छिन्नं चेदिराजो महारथः
शक्तिं जग्राह विपुलां रुक्मदण्डामयस्मयीम्

MN DUTT: 05-107-015

तदुत्सृज्य धनुश्छिन्नं चेदिराजो महारथः
शक्ति जग्राह विपुलां हेमदण्डामयस्मयीम्

M. N. Dutt: Thereupon that mighty car-warrior the ruler of the Chedis, leaving aside the severed bow took up a huge lance of golden staff and iron head.

BORI CE: 07-082-016

तां तु शक्तिं महावीर्यां दोर्भ्यामायम्य भारत
चिक्षेप सहसा यत्तो वीरधन्वरथं प्रति

MN DUTT: 05-107-016

तां तु शक्तिं महावीर्यां दोामायम्य भारत
चिक्षेप सहसा यत्तो वीरधन्वरथं प्रति

M. N. Dutt: Then, O Bharata, balancing the lance of fierce energy with both his hands, he hurled it quickly at the car of Viradhanva.

BORI CE: 07-082-017

स तया वीरघातिन्या शक्त्या त्वभिहतो भृशम्
निर्भिन्नहृदयस्तूर्णं निपपात रथान्महीम्

MN DUTT: 05-107-017

तया तु वीरघातिन्या शक्त्या त्वभिहतो भृशम्
निर्भिन्नहृदयस्तूर्णं निपपात रथान्महीम्

M. N. Dutt: Wounded sore with that lance capable of killing all creatures, the latter with his heart rent open, quickly fell down on the Earth from his car.

BORI CE: 07-082-018

तस्मिन्विनिहते शूरे त्रिगर्तानां महारथे
बलं तेऽभज्यत विभो पाण्डवेयैः समन्ततः

MN DUTT: 05-107-018

तस्मिन् विनिहते वीरे त्रैगर्तानां महारथे
बलं तेऽभज्यत विभो पाण्डवेयैः समन्ततः

M. N. Dutt: When that heroic and mighty car-warrior of the Trigarttas had been slain, O master, your army was completely broken and routed by the Pandavas.

BORI CE: 07-082-019

सहदेवे ततः षष्टिं सायकान्दुर्मुखोऽक्षिपत्
ननाद च महानादं तर्जयन्पाण्डवं रणे

MN DUTT: 05-107-019

सहदेवे ततः षष्टिं सायकान् दुर्मुखोऽक्षिपत्
ननाद च महानादं तर्जयन् पाण्डवं रणे

M. N. Dutt: Durmukha then hurled sixty shafts at Sahadeva and he uttered a loud war-cry defying in that battle that son of Pandu.

BORI CE: 07-082-020

मद्रेयस्तु ततः क्रुद्धो दुर्मुखं दशभिः शरैः
भ्राता भ्रातरमायान्तं विव्याध प्रहसन्निव

MN DUTT: 05-107-020

माद्रेयस्तु ततः क्रुद्धो दुर्मुखं च शितैः शरैः
भ्राता भ्रातरमायान्तं विव्याध प्रहसन्निव

M. N. Dutt: Thereupon the son of Madri excited with rage, smilingly pierced the advancing Durmukha, with many sharp arrows, the brother striking the brother.

BORI CE: 07-082-021

तं रणे रभसं दृष्ट्वा सहदेवं महाबलम्
दुर्मुखो नवभिर्बाणैस्ताडयामास भारत

MN DUTT: 05-107-021

तं रणे रभसं दृष्ट्वा सहदेवं महाबलम्
दुर्मुखो नवभिर्बाणैस्ताडयामास भारत

M. N. Dutt: Then beholding the mighty Durmukha fight with fury, Sahadeva struck him, O Bharata, with nine arrows.

BORI CE: 07-082-022

दुर्मुखस्य तु भल्लेन छित्त्वा केतुं महाबलः
जघान चतुरो वाहांश्चतुर्भिर्निशितैः शरैः

MN DUTT: 05-107-022

दुर्मुखस्य तु भल्लेन छित्त्वा केतुं महाबलः
जघान चतुरो वाहांश्चतुर्भिनिशितैः शरैः

M. N. Dutt: Then that mighty hero, cutting off with a broad-headed shaft the standard of Durmukha, slew his four steeds with four arrows of great sharpness.

BORI CE: 07-082-023

अथापरेण भल्लेन पीतेन निशितेन च
चिच्छेद सारथेः कायाच्छिरो ज्वलितकुण्डलम्

MN DUTT: 05-107-023

अथापरेण भल्लेन पीतेन निशितेन हा चिच्छेद सारथेः कायाच्छिरो ज्वलितकुण्डलम्

M. N. Dutt: Then with another well-tempered and sharpened shaft, he severed the head of his charioteer from his trunk, head that was graced with effulgent ear-rings.

BORI CE: 07-082-024

क्षुरप्रेण च तीक्ष्णेन कौरव्यस्य महद्धनुः
सहदेवो रणे छित्त्वा तं च विव्याध पञ्चभिः

MN DUTT: 05-107-024

क्षुरप्रेण च तीक्ष्णेन कौरव्यस्य महद् धनुः
सहदेवो रणे छित्त्वा तं च विव्याध पञ्चभिः

M. N. Dutt: Cutting off with a sharp razor-headed arrow the mighty bow of the Kuru-descendant, Sahadeva pierced him with five arrows.

BORI CE: 07-082-025

हताश्वं तु रथं त्यक्त्वा दुर्मुखो विमनास्तदा
आरुरोह रथं राजन्निरमित्रस्य भारत

MN DUTT: 05-107-025

हताश्वं तु रथं त्यक्त्वा दुर्मुखो विमनास्तदा
आरुरोह रथं राजन् निरमित्रस्य भारत

M. N. Dutt: Thereupon the cheerless Durmukha leaving that chariot of which the horses had been slain, ascended, O king, upon the car of Niramitra.

BORI CE: 07-082-026

सहदेवस्ततः क्रुद्धो निरमित्रं महाहवे
जघान पृतनामध्ये भल्लेन परवीरहा

MN DUTT: 05-107-026

सहदेवस्ततः क्रुद्धो निरमित्रं महाहवे
जघान पृतनामध्ये भल्लेन परवीरहा

M. N. Dutt: Thereat the enraged Sahadeva, that slayer of hostile heroes, in that fierce battle, slew Niramitra with a broad-headed shaft, O prince.

BORI CE: 07-082-027

स पपात रथोपस्थान्निरमित्रो जनेश्वरः
त्रिगर्तराजस्य सुतो व्यथयंस्तव वाहिनीम्

MN DUTT: 05-107-027

स पपात रथोपस्थानिरमित्रो जनेश्वरः
त्रिगर्तराजस्य सुतो व्यथयंस्तव वाहिनीम्

M. N. Dutt: Then Niramitra that son of the Trigartta king, fell down from the terrace of his car, afflicting your troops with woe.

BORI CE: 07-082-028

तं तु हत्वा महाबाहुः सहदेवो व्यरोचत
यथा दाशरथी रामः खरं हत्वा महाबलम्

MN DUTT: 05-107-028

तं तु हत्वा महाबाहुः सहदेवो व्यरोचत
यथा दाशरथी रामः खरं हत्वा महाबलम्

M. N. Dutt: Slaying him, the mighty-armed Sahadeva shone like Dasharatha's son Rama after he had killed the mighty Rakshasas Khara.

BORI CE: 07-082-029

हाहाकारो महानासीत्त्रिगर्तानां जनेश्वर
राजपुत्रं हतं दृष्ट्वा निरमित्रं महाबलम्

MN DUTT: 05-107-029

हाहाकारो महानासीत् त्रिगर्तानां जनेश्वर
राजपुत्रं हतं दृष्ट्वा निरमित्रं महारथम्

M. N. Dutt: O ruler of men, beholding the son of their king, the mighty car-warrior Niramitra slain, the Trigarttas uttered loud cries of 'Oh and Alas.'

BORI CE: 07-082-030

नकुलस्ते सुतं राजन्विकर्णं पृथुलोचनम्
मुहूर्ताज्जितवान्संख्ये तदद्भुतमिवाभवत्

MN DUTT: 05-107-030

नकुलस्ते सुतं राजन् विकर्णे पृथुलोचनम्
मुहूर्ताज्जितवाँल्लोके तदद्भुतमिवाभवत्

M. N. Dutt: O king, Nakula then vanquished in a moment your son Vikarna of expanded eyes; that indeed seemed marvellous, Oking.

BORI CE: 07-082-031

सात्यकिं व्याघ्रदत्तस्तु शरैः संनतपर्वभिः
चक्रेऽदृश्यं साश्वसूतं सध्वजं पृतनान्तरे

MN DUTT: 05-107-031

सात्यकिं व्याघ्रदत्तस्तु शरैः संनतपर्वभिः
चक्रेऽदृश्यं साश्वसूतं सध्वजं पृतनान्तरे

M. N. Dutt: Then in the midst of the troops Vyaghradatta rendered Satyaki, his horses, charioteer and and standard, invisible, with numerous shafts of depressed knots.

BORI CE: 07-082-032

तान्निवार्य शराञ्शूरः शैनेयः कृतहस्तवत्
साश्वसूतध्वजं बाणैर्व्याघ्रदत्तमपातयत्

MN DUTT: 05-107-032

तान् निवार्य शराशूरः शैनेयः कृतहस्तवत्
साश्वसूतध्वजं बाणैर्व्याघ्रदत्तमपातयत्

M. N. Dutt: Then the heroic grandson of Sini baffling those arrows like one accomplished in the art of fighting, felled with his arrows Vyaghradatta together with his horses, charioteer and standard.

BORI CE: 07-082-033

कुमारे निहते तस्मिन्मगधस्य सुते प्रभो
मागधाः सर्वतो यत्ता युयुधानमुपाद्रवन्

MN DUTT: 05-107-033

कुमारे निहते तस्मिन् मागधस्य सुते प्रभो
मागधाः सर्वतो यत्ता युयुधानमुपाद्रवन्

M. N. Dutt: Upon the fall of their prince the Magadhas, strive their best assailed Yuyudhana, O king.

BORI CE: 07-082-034

विसृजन्तः शरांश्चैव तोमरांश्च सहस्रशः
भिण्डिपालांस्तथा प्रासान्मुद्गरान्मुसलानपि

MN DUTT: 05-107-034

विसृजन्तः शरांश्चैव तोमरांश्च सहस्रशः
भिन्दिपालांस्तथा प्रासान् मुद्गरान् मुसलानपि

M. N. Dutt: Discharging arrows and Tomaras by thousands, as also Bhirdipalas, lancesi and mallets and bludgeons.

BORI CE: 07-082-035

अयोधयन्रणे शूराः सात्वतं युद्धदुर्मदम्
तांस्तु सर्वान्स बलवान्सात्यक्तिर्युद्धदुर्मदः
नातिकृच्छ्राद्धसन्नेव विजिग्ये पुरुषर्षभ

MN DUTT: 05-107-035

अयोधयन् रणे शूराः सात्वतं युद्धदुर्मदम्
तांस्तु सर्वान् स बलवान् सात्यकियुद्धदुर्मदः
नातिकृच्छ्राद्धसन्नेव विजिग्ये पुरुषर्षभः
मागधान् द्रवतो दृष्ट्वा हतशेषान् समन्ततः

M. N. Dutt: Those heroes fought on with the invincible Satvata hero, in battle. Then indomitable Satyaki, that foremost of men endued with great strength without the slightest difficulty, smiling the while vanquished the Magadhas and the few that survived, fled in all directions.

BORI CE: 07-082-036

मागधान्द्रवतो दृष्ट्वा हतशेषान्समन्ततः
बलं तेऽभज्यत विभो युयुधानशरार्दितम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 05-107-036

बलं तेऽभज्यत विभो युयुधानशरार्दितम्
नाशयित्वा रणे सैन्यं त्वदीयं माधवोत्तमः

M. N. Dutt: Beholding this, O master, your troops already afflicted with the shafts of Yuyudhana, broke and fled. Then that best of the descendants of Madhu's race, slaughtering in battle your warriors.

BORI CE: 07-082-037

नाशयित्वा रणे सैन्यं त्वदीयं माधवोत्तमः
विधुन्वानो धनुःश्रेष्ठं व्यभ्राजत महायशाः

MN DUTT: 05-107-036

बलं तेऽभज्यत विभो युयुधानशरार्दितम्
नाशयित्वा रणे सैन्यं त्वदीयं माधवोत्तमः

MN DUTT: 05-107-037

विधुन्वानो धनुः श्रेष्ठं व्यभ्राजत महायशाः
भज्यमानं बलं राजन् सात्वतेन महात्मना

M. N. Dutt: Beholding this, O master, your troops already afflicted with the shafts of Yuyudhana, broke and fled. Then that best of the descendants of Madhu's race, slaughtering in battle your warriors. And stretching his mighty bow shone beautiful, endued as he was with great renown. Then, o king, the army routed by the illustrious Satvata hero.

BORI CE: 07-082-038

भज्यमानं बलं राजन्सात्वतेन महात्मना
नाभ्यवर्तत युद्धाय त्रासितं दीर्घबाहुना

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 07-082-039

ततो द्रोणो भृशं क्रुद्धः सहसोद्वृत्य चक्षुषी
सात्यकिं सत्यकर्माणं स्वयमेवाभिदुद्रुवे

MN DUTT: 05-107-038

नाभ्यवर्तत युद्धाय त्रासितं दीर्घबाहुना
ततो द्रोणो भृशं क्रुद्धः सहसोवृत्य चक्षुषी
सात्यकिं सत्यकर्माणं स्वयमेवाभिदुद्रुवे

M. N. Dutt: Refused to return to the fight, frightened as they were by that mighty-armed hero. Thereat Drona, highly enraged, quickly casting his glance on Satyaki, himself rushed upon that hero of wonderful feat, incapable of being defeated.

Home | About | Back to Book 07 Contents | ← Chapter 81 | Chapter 83 →