Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 07 – Chapter 083

BORI CE: 07-083-001

संजय उवाच
द्रौपदेयान्महेष्वासान्सौमदत्तिर्महायशाः
एकैकं पञ्चभिर्विद्ध्वा पुनर्विव्याध सप्तभिः

MN DUTT: 05-108-001

संजय उवाच द्रौपदेयान् महेष्वासान् सौमदत्तिर्महायशाः
एकैकं पञ्चभिर्विद्ध्वा पुनर्विव्याध सप्तभिः

M. N. Dutt: Sanjaya said The illustrious son of Somadatta piercing each of those mighty bow men, the sons of Draupadi with five shafts, again pierced them with seven.

BORI CE: 07-083-002

ते पीडिता भृशं तेन रौद्रेण सहसा विभो
प्रमूढा नैव विविदुर्मृधे कृत्यं स्म किंचन

MN DUTT: 05-108-002

ते पीडिता भृशं तेन रौद्रेण सहसा विभो
प्रमूढा नैव विविदुर्मधे कृत्यं स्म किंचन

M. N. Dutt: Thus deeply afflicted by that fierce warrior, the sons of Draupadi, o king, became confounded and knew not what to do in that fight.

BORI CE: 07-083-003

नाकुलिस्तु शतानीकः सौमदत्तिं नरर्षभम्
द्वाभ्यां विद्ध्वानदद्धृष्टः शराभ्यां शत्रुतापनः

MN DUTT: 05-108-003

नाकुलिश्च शतानीकः सौमदत्तिं नरर्षभम्
द्वाभ्यां विद्धवानदद्धृष्टः शराभ्यां शत्रुकर्शनः

M. N. Dutt: Thereafter that crusher of foes, namely Nakula's son Shatanika piercing that best of men viz., Somadatta's son with two arrows, became filled with joy and uttered a loud roar.

BORI CE: 07-083-004

तथेतरे रणे यत्तास्त्रिभिस्त्रिभिरजिह्मगैः
विव्यधुः समरे तूर्णं सौमदत्तिममर्षणम्

MN DUTT: 05-108-004

तथेतरे रणे यत्तास्त्रिभिस्त्रिभिरजिह्मगैः
विव्यधुः समरे तूर्णं सौमदत्तिममर्षणम्

M. N. Dutt: The rest of the brothers, then exerting their best in battle, pierced the irate son of Somadatta, each with ten straight-flyings arrows.

BORI CE: 07-083-005

स तान्प्रति महाराज चिक्षिपे पञ्च सायकान्
एकैकं हृदि चाजघ्ने एकैकेन महायशाः

MN DUTT: 05-108-005

स तान् प्रति महाराज पञ्च चिक्षेप सायकान्
एकैकं हृदि चाजघ्ने एकैकेन महायशाः

M. N. Dutt: Thereupon, O mighty monarch, the illustrious son of Somadatta sped at them five arrows and with each of those struck each of the brothers on the chest.

BORI CE: 07-083-006

ततस्ते भ्रातरः पञ्च शरैर्विद्धा महात्मना
परिवार्य रथैर्वीरं विव्यधुः सायकैर्भृशम्

MN DUTT: 05-108-006

ततस्ते भ्रातरः पञ्च शरैर्विद्धा महात्मना
परिवार्य रणे वीरं विव्यधुः सायकै शम्

M. N. Dutt: Thereupon those five brothers pierced by the arrows of that high-souled one, surrounding the hero, wounded him soon with their arrows.

BORI CE: 07-083-007

आर्जुनिस्तु हयांस्तस्य चतुर्भिर्निशितैः शरैः
प्रेषयामास संक्रुद्धो यमस्य सदनं प्रति

MN DUTT: 05-108-007

आर्जुनिस्तु हयांस्तस्य चतुर्भिनिशितैः शरैः
प्रेषयामास संक्रुद्धो यमस्य सदनं प्रति

M. N. Dutt: Then the son of Arjuna filled with rage dispatched the four horses of him to the region of Death with four whetted shafts.

BORI CE: 07-083-008

भैमसेनिर्धनुश्छित्त्वा सौमदत्तेर्महात्मनः
ननाद बलवन्नादं विव्याध च शितैः शरैः

MN DUTT: 05-108-008

भैमसेनिर्धनुश्छित्त्वा सौमदत्तेर्महात्मनः
ननाद बलवन्नादं विव्याध च शितैः शरैः

M. N. Dutt: The son of Bhimasena cutting of the bow of the illustrious son of Somadatta, uttered a fierce roar and pierced the latter with numerous sharp arrows.

BORI CE: 07-083-009

यौधिष्ठिरो ध्वजं तस्य छित्त्वा भूमावपातयत्
नाकुलिश्चाश्वयन्तारं रथनीडादपाहरत्

MN DUTT: 05-108-009

यौधिष्ठिरिध्वजं तस्य छित्त्वा भूमावपातयत्
नाकुलिश्चाथ यन्तारं रथनीडादपाहरत्

M. N. Dutt: The son of Yudhishthira felled his standard having at first cut it off, so also Nakula's son felled his charioteer from its place on the chariot.

BORI CE: 07-083-010

साहदेविस्तु तं ज्ञात्वा भ्रातृभिर्विमुखीकृतम्
क्षुरप्रेण शिरो राजन्निचकर्त महामनाः

MN DUTT: 05-108-010

साहदेविसतु तं ज्ञात्वा भ्रातृभिर्विमुखीकृतम्
क्षुरप्रेण शिरो राजन् निचकर्त महात्मनः

M. N. Dutt: Sahadeva's, son, then knowing him to be already vanquished by his brothers, cut-off, ) king, his head with a razor-headed arrow. Once more slaying four hundred warriors, he pierced Bhima with winged shafts. Then thus deepły pierced by that Rakshasa, the highly puissant Bhima.

BORI CE: 07-083-011

तच्छिरो न्यपतद्भूमौ तपनीयविभूषितम्
भ्राजयन्तं रणोद्देशं बालसूर्यसमप्रभम्

MN DUTT: 05-108-011

तच्छिरो न्यपतद् भूमौ तपनीयविभूषितम्
भ्राजयत् तं रणोद्देशं बालसूर्यसमप्रभम्

M. N. Dutt: Then that head fell down on ground beautifying the field of battle-head that was adorned with gold and that equalled in effulgence the newly-risen sun.

BORI CE: 07-083-012

सौमदत्तेः शिरो दृष्ट्वा निपतत्तन्महात्मनः
वित्रस्तास्तावका राजन्प्रदुद्रुवुरनेकधा

MN DUTT: 05-108-012

सौमदत्तेः शिरो दृष्ट्वा निहतं तन्महात्मनः
वित्रस्तास्तावका राजन् प्रदुद्रुवुरनेकधा

M. N. Dutt: Beholding the illustrious son of Somadatta slain and his head roll on the ground, your troops, O king, greatly frightened, began to fly in all directions.

BORI CE: 07-083-013

अलम्बुसस्तु समरे भीमसेनं महाबलम्
योधयामास संक्रुद्धो लक्ष्मणं रावणिर्यथा

MN DUTT: 05-108-013

अलम्बुषस्तु समरे भीमसेनं महाबलम्
योधयामास संक्रुद्धो लक्ष्मणं रावणिर्यथा

M. N. Dutt: Alambusha filled with rage, fought on with the highly powerful Bhimasena, like the son of Ravana fighting with Lakshmana.

BORI CE: 07-083-014

संप्रयुद्धौ रणे दृष्ट्वा तावुभौ नरराक्षसौ
विस्मयः सर्वभूतानां प्रहर्षश्चाभवत्तदा

MN DUTT: 05-108-014

सम्प्रयुद्धौ रणे दृष्ट्वा तावुभौ नरराक्षसौ
विस्मयः सर्वभूतानां प्रहर्षः समजायत

M. N. Dutt: Beholding then that man and that Rakshasa engaged in fighting with each other, all creatures were filled with delight and wonder simultancously.

BORI CE: 07-083-015

आर्ष्यशृङ्गिं ततो भीमो नवभिर्निशितैः शरैः
विव्याध प्रहसन्राजन्राक्षसेन्द्रममर्षणम्

MN DUTT: 05-108-015

आर्ण्यशृङ्गिं ततो भीमो नवभिर्निशितैः शरैः
विव्याध प्रहसन राजन् राक्षसेन्द्रममर्षणम्

M. N. Dutt: Then, O king, with nine shafts of depressed knots, Bhima smilingly pierced, O king, that wrathful son of Rishyshringa, that foremost of Rakshasas.

BORI CE: 07-083-016

तद्रक्षः समरे विद्धं कृत्वा नादं भयावहम्
अभ्यद्रवत्ततो भीमं ये च तस्य पदानुगाः

MN DUTT: 05-108-016

तद् रक्षः समरे विद्धं कृत्वा नाद भयावहम्
अभ्यद्रवत् ततो भीमं ये च तस्य पदानुगाः

M. N. Dutt: Thereat the Rakshasa, thus pierced, uttering aloud fierce roars in that battle, rushed, supported by all his followers, upon Bhima.

Corresponding verse not found in BORI CE

MN DUTT: 05-108-017

स भीमं पञ्चभिर्विद्ध्वा शरैः संनतपर्वभिः भैमान् परिजघानाशु रथास्त्रिशतमाहवे

M. N. Dutt: That Rakshasa then piercing Bhima with five arrows of depressed knots, quickly slew three hundred car-warriors engaged supporting Bhima.

BORI CE: 07-083-017

स भीमं पञ्चभिर्विद्ध्वा शरैः संनतपर्वभिः
भीमानुगाञ्जघानाशु रथांस्त्रिंशदरिंदमः
पुनश्चतुःशतान्हत्वा भीमं विव्याध पत्रिणा

BORI CE: 07-083-018

सोऽतिविद्धस्तदा भीमो राक्षसेन महाबलः
निषसाद रथोपस्थे मूर्छयाभिपरिप्लुतः

MN DUTT: 05-108-017

स भीमं पञ्चभिर्विद्ध्वा शरैः संनतपर्वभिः भैमान् परिजघानाशु रथास्त्रिशतमाहवे

MN DUTT: 05-108-018

पुनश्चतु:शतान् हत्वा भीमं विव्याध पत्रिणा
सोऽतिविद्धस्तथा भीमो राक्षसेन महाबलः

MN DUTT: 05-108-019

निपयात रथोपस्ये मूर्छयाभिपरिप्लुतः
प्रतिलभ्य ततः संज्ञा मारुतिः क्रोधमूर्छितः

M. N. Dutt: That Rakshasa then piercing Bhima with five arrows of depressed knots, quickly slew three hundred car-warriors engaged supporting Bhima. Once more slaying four hunderd warriors, he pierced Bhima with winged shafts. Then thus deeply peirced by that Rakshasa, the highly puissant Bhima. Squatted down on the terrace of his car, being overwhelmed with a swoon. Regaining his senses, the son of Maruta, overwhelmed with rage.

BORI CE: 07-083-019

प्रतिलभ्य ततः संज्ञां मारुतिः क्रोधमूर्छितः
विकृष्य कार्मुकं घोरं भारसाधनमुत्तमम्
अलम्बुसं शरैस्तीक्ष्णैरर्दयामास सर्वतः

MN DUTT: 05-108-020

विकृष्य कार्मुकं घोरं भारसाधनमुत्तमम्
अलम्बुषं शरैस्तीक्ष्णैरर्दयामास सर्वतः

M. N. Dutt: Stretched his dreadful and excellent bow capable of bearing a great strain and then he wounded Alambusha on all parts of his body with sharp shafts

BORI CE: 07-083-020

स विद्धो बहुभिर्बाणैर्नीलाञ्जनचयोपमः
शुशुभे सर्वतो राजन्प्रदीप्त इव किंशुकः

MN DUTT: 05-108-021

स विद्धो बहुभिर्वाणैर्नीलाञ्जनचयोपमः
शुशुभे सर्वतो राजन् प्रफुल्ल इव किशुकः

M. N. Dutt: Thus pierced with many shafts that Rakshasa resembling a heap of antimony looked beautiful, O king like a Kinshuka tree decorated with flowers.

BORI CE: 07-083-021

स वध्यमानः समरे भीमचापच्युतैः शरैः
स्मरन्भ्रातृवधं चैव पाण्डवेन महात्मना

MN DUTT: 05-108-022

स वध्यमानः समरे भीमचापच्युतैः शरैः
स्मरन् भ्रातृवधं चैव पाण्डवेन महात्मना

M. N. Dutt: Thus struck in that battle with arrows shot from Bhima's bow and recollecting the slaughter of his brother by that illustrious son of Pandu, the Rakshasa.

BORI CE: 07-083-022

घोरं रूपमथो कृत्वा भीमसेनमभाषत
तिष्ठेदानीं रणे पार्थ पश्य मेऽद्य पराक्रमम्

MN DUTT: 05-108-023

घोरं रूपमथो कृत्वा भीमसेनमभाषत
तिष्ठेदानी रणे पार्थ पश्य मेऽद्य पराक्रमम्

M. N. Dutt: Caused his appearance to be dreadful and addressing Bhimasena spoke these words "Stay, O son of Pritha, on the field of battle and bchold today the prowess I am endued with.

BORI CE: 07-083-023

बको नाम सुदुर्बुद्धे राक्षसप्रवरो बली
परोक्षं मम तद्वृत्तं यद्भ्राता मे हतस्त्वया

MN DUTT: 05-108-024

बको नाम सुदुर्बुद्धे राक्षसप्रवरो बली
परोक्षं मम तद् वृत्तं यद् भ्राता मे हतस्त्वया

M. N. Dutt: O you of perverted understanding, I had a brother by name Baka who was the foremost of the Rakshasas and endued with great prowess. He was slain by you; but that transpired out of my sight.'

BORI CE: 07-083-024

एवमुक्त्वा ततो भीममन्तर्धानगतस्तदा
महाता शरवर्षेण भृशं तं समवाकिरत्

MN DUTT: 05-108-025

एवमुक्त्वा ततो भीममन्तर्धानं गतस्तदा
महता शरवर्षेण भृशं तं समवाकिरत्

M. N. Dutt: Having thus spoken to Bhima, he became invisible then and there; and then he covered the former with a thick shower of arrows.

BORI CE: 07-083-025

भीमस्तु समरे राजन्नदृश्ये राक्षसे तदा
आकाशं पूरयामास शरैः संनतपर्वभिः

MN DUTT: 05-108-026

भीमस्तु समरे राजन्नदृश्ये राक्षसे तदा
आकाशं पूरयामास शरैः संनतपर्वभिः

M. N. Dutt: Bhima also O king filled the welkin with arrows of depressed knots, when that Rakshasa became invisible in battle.

BORI CE: 07-083-026

स वध्यमानो भीमेन निमेषाद्रथमास्थितः
जगाम धरणीं क्षुद्रः खं चैव सहसागमत्

MN DUTT: 05-108-027

स वध्यमानो भीमेन निमेषाद् रथमास्थितः
जगाम धरणीं चैव क्षुद्रः ख सहसागमत्

M. N. Dutt: Thus wounded by Bhima, the Rakshasa soon got inside his chariot; and soon again he entered into the bowels of the earth and soon again becoming little, flew into the sky.

BORI CE: 07-083-027

उच्चावचानि रूपाणि चकार सुबहूनि च
उच्चावचास्तथा वाचो व्याजहार समन्ततः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 05-108-028

उच्चावचानि रूपाणि चकार सुबहूनि च
अणुवृहत्पुनः स्थूलोनादान् मुञ्चन्निवाम्बुदः

M. N. Dutt: He assumed forms countless and large and small. Sometimes assuming subtle, sometimes a gross and sometimes a huge form, he began to roar like the clouds.

Corresponding verse not found in BORI CE

MN DUTT: 05-108-029

उच्चावचास्तथा वाचे व्याजहार समन्ततः
निपेतुर्गगनाच्चैव शरधाराः सहस्रशः

M. N. Dutt: He spoke diverse kinds of words and uttered speeches everywhere. From the welkin then fell thousands of arrowy showers.

Corresponding verse not found in BORI CE

MN DUTT: 05-108-030

शक्तयः कणपाः प्रासाः शूलपट्टिशतोमराः
शतभ्यः परिघाश्चैव भिन्दिपालाः परश्वधाः
शिलाः खड्गा गुडाश्चैव ऋष्टीर्वजाणि चैव ह
सा राक्षसविसृष्टा तु शस्त्रवृष्टिः सुदारुणा

M. N. Dutt: As also darts, Kunapas lances, pikes axes, spears, rockets, spiked maces, short javelins, battle-axes, rocks, scimitars treacle and swords and thunder bolts. That dreadful shower of weapons created by that Rakshasa.

Corresponding verse not found in BORI CE

MN DUTT: 05-108-031

जघान पाण्डुपुत्रस्य सैनिकान् रणमूर्धनि
तेन पाण्डवसैन्यानां सूदिता युधि वारणाः

M. N. Dutt: Slaughtered the soldiers of Pandu's son on the field of battle. In consequence of showers of weapons, many elephants of the Pandava host were killed.

BORI CE: 07-083-028

तेन पाण्डवसैन्यानां मृदिता युधि वारणाः
हयाश्च बहवो राजन्पत्तयश्च तथा पुनः
रथेभ्यो रथिनः पेतुस्तस्य नुन्नाः स्म सायकैः

MN DUTT: 05-108-032

हयाश्च बहवो राजन् पत्तयश्च तथा पुनः
रथेभ्यो रथिन: पेतुस्तस्य नुन्नाः स्म सायकैः

M. N. Dutt: As also numerous steeds and foot-soldiers, O king. Slain by the shafts of the Rakshasa, many car-warriors were dislodged from their seats in the car.

BORI CE: 07-083-029

शोणितोदां रथावर्तां हस्तिग्राहसमाकुलाम्
छत्रहंसां कर्दमिनीं बाहुपन्नगसंकुलाम्

BORI CE: 07-083-030

नदीं प्रवर्तयामास रक्षोगणसमाकुलाम्
वहन्तीं बहुधा राजंश्चेदिपाञ्चालसृञ्जयान्

MN DUTT: 05-108-033

शोणितोदां रथावर्ती हस्तिग्राहसमाकुलाम्
छत्रहंसां कर्दमिनी बाहुपन्नगसंकुलाम्
नदी प्रावर्तयामास रक्षोगणसमाकुलाम्
वहन्ती बहुधा राजश्चेदिपाञ्चालसृञ्जयान्

M. N. Dutt: The Rakshasa then caused a river to flow on the field of battle, the waters of which were constituted by blood and eddies by cars; which abounded in alligators constituted by the elephants, which has the umbrellas of carwarriors for its swans and the flesh and marrow of animals for its mire; which was infested with snakes formed by the severed arms of human beings; which was frequented by many Rakshasas and other cannibals; and O king, which carried with its currents numerous Chedis, Panchalas and Srinjayas.

BORI CE: 07-083-031

तं तथा समरे राजन्विचरन्तमभीतवत्
पाण्डवा भृशसंविग्नाः प्रापश्यंस्तस्य विक्रमम्

MN DUTT: 05-108-034

तं तथा समरे राजन् विचरन्तमभीतवत्
पाण्डवा भृशसंविग्नाः प्रापश्यंस्तस्य विक्रमम्

M. N. Dutt: 0 monarch, seeing him careering dauntlessly on the field of battle and beholding his prowess, the Pandava became filled with anxious thought.

BORI CE: 07-083-032

तावकानां तु सैन्यानां प्रहर्षः समजायत
वादित्रनिनदश्चोग्रः सुमहाँल्लोमहर्षणः

MN DUTT: 05-108-035

तावकानां तु सैन्यानां प्रहर्षः समजायत
वादित्रनिनदश्चोग्रः सुमहान् रोमहर्षणः ३७

M. N. Dutt: The soldiers of your army were then filled with delight; the musical instruments were then struck up emitting fierce and deep sound, making the hair to stand erect.

BORI CE: 07-083-033

तं श्रुत्वा निनदं घोरं तव सैन्यस्य पाण्डवः
नामृष्यत यथा नागस्तलशब्दं समीरितम्

MN DUTT: 05-108-036

तं श्रुत्वा निनदं घोरं तव सैन्यस्य पाण्डवः
नामृष्यत यथा नागस्तलशब्दं समीरितम्

M. N. Dutt: Then hearing that mighty uproar of delight caused by your troops, the son of Pandu (Bhima) did hot tolerate it, even like a snake not tolerating the sound of the palm-stroke.

BORI CE: 07-083-034

ततः क्रोधाभिताम्राक्षो निर्दहन्निव पावकः
संदधे त्वाष्ट्रमस्त्रं स स्वयं त्वष्टेव मारिष

MN DUTT: 05-108-037

ततः क्रोधाभिताम्राक्षो निर्दहन्निव पावकः
संदधे त्वाष्ट्रमस्त्रं स स्वयं त्वष्टेव मारुतिः

M. N. Dutt: Then with his eyes coppery in rage and consuming the foe like fire itself, the son of Maruta invoked the Tvashtra weapon like the god Tvashtri himself.

BORI CE: 07-083-035

ततः शरसहस्राणि प्रादुरासन्समन्ततः
तैः शरैस्तव सैन्यस्य विद्रावः सुमहानभूत्

MN DUTT: 05-108-038

ततः शरसहस्राणि प्रादुरासन् समन्ततः
तैः शरैस्तव सैन्यस्य विद्रवः सुमहानभूत्

M. N. Dutt: Thereupon a thousand shafts started into existence from all sides. Great was the carnage that was then created in your troops by those arrows of Bhima.

BORI CE: 07-083-036

तदस्त्रं प्रेषितं तेन भीमसेनेन संयुगे
राक्षसस्य महामायां हत्वा राक्षसमार्दयत्

MN DUTT: 05-108-039

तदस्त्रं प्रेरितं तेन भीमसेनेन संयुगे
राक्षसस्य महामायां हत्वा राक्षसमार्दयत्

M. N. Dutt: That weapon discharged by Bhimasena in battle, nullifying the mighty illusion of the Rakshasa, began to afflict the Rakshasa himself.

BORI CE: 07-083-037

स वध्यमानो बहुधा भीमसेनेन राक्षसः
संत्यज्य संयुगे भीमं द्रोणानीकमुपाद्रवत्

MN DUTT: 05-108-040

स वध्यमानो बहुधा भीमसेनेन राक्षसः
संत्यज्य समरे भीमं द्रोणानीकमुपाद्रवत्

M. N. Dutt: Thus that Rakshasa wounded by Bhimasena in all parts of his body, fled towards Drona's division, abandoning his antagonist.

BORI CE: 07-083-038

तस्मिंस्तु निर्जिते राजन्राक्षसेन्द्रे महात्मना
अनादयन्सिंहनादैः पाण्डवाः सर्वतोदिशम्

MN DUTT: 05-108-041

तस्मिंस्तु निर्जिते राजन् राक्षसेन्द्रे महात्मना
अनादयन् सिंहनादैः पाण्डवाः सर्वतो दिशम्

M. N. Dutt: Then, O king, when that foremost of the Rakshasas had been worsted by the illustrious Bhimasena, the Pandavas filled the quarters with the echoes of their war-cries.

BORI CE: 07-083-039

अपूजयन्मारुतिं च संहृष्टास्ते महाबलम्
प्रह्रादं समरे जित्वा यथा शक्रं मरुद्गणाः

MN DUTT: 05-108-042

अपूजयन् मारुतिं च संहृष्टास्ते महाबलम्
प्रह्रादं समरे जित्वा यथा शक्रं मरुद्गणाः

M. N. Dutt: Then filled with delight, they applauded the mighty son of Maruta the Marutas themselves applauded Shakra after he had vanquished Pralhada in battle. as

Home | About | Back to Book 07 Contents | ← Chapter 82 | Chapter 84 →