Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 07 – Chapter 084

BORI CE: 07-084-001

संजय उवाच
अलम्बुसं तथा युद्धे विचरन्तमभीतवत्
हैडिम्बः प्रययौ तूर्णं विव्याध च शितैः शरैः

MN DUTT: 05-109-001

संजय उवाच अलम्बुषं तथा युद्धे विचरन्तमभीतवत्
हैडिम्बिः प्रययौ तूर्णे विव्याध निशितैः शरैः

M. N. Dutt: Sanjaya said Alambusha then began to career dauntlessly on another part of the field. And when he was thus careering, Hidimba's son rushed against and quickly pierced him with whetted shafts.

BORI CE: 07-084-002

तयोः प्रतिभयं युद्धमासीद्राक्षससिंहयोः
कुर्वतोर्विविधा मायाः शक्रशम्बरयोरिव

MN DUTT: 05-109-002

तयोः प्रतिभयं युद्धमासीद् राक्षससिंहयोः
कुर्वतोर्विविधा मायाः शक्रशम्बरयोरिव

M. N. Dutt: Then like the battle between Shakra and Shambara in the days of yore, the battle between those two foremost of Rakshasas became terrible, as they invoked into existence many illusions.

Corresponding verse not found in BORI CE

MN DUTT: 05-109-003

अलम्बुषो भृशं क्रुद्धो घटोत्कचमताडयत्
तयोर्युद्धं समभवद् रक्षोग्रामणिमुख्ययोः

M. N. Dutt: Highly excited, Alambusha began to strike Ghatotkacha. The battle between those two best and foremost of the Rakshasas that then raged.

BORI CE: 07-084-003

अलम्बुसो भृशं क्रुद्धो घटोत्कचमताडयत्
घटोत्कचस्तु विंशत्या नाराचानां स्तनान्तरे
अलम्बुसमथो विद्ध्वा सिंहवद्व्यनदन्मुहुः

BORI CE: 07-084-004

तथैवालम्बुसो राजन्हैडिम्बं युद्धदुर्मदम्
विद्ध्वा विद्ध्वानदद्धृष्टः पूरयन्खं समन्ततः

BORI CE: 07-084-005

तथा तौ भृशसंक्रुद्धौ राक्षसेन्द्रौ महाबलौ
निर्विशेषमयुध्येतां मायाभिरितरेतरम्

BORI CE: 07-084-006

मायाशतसृजौ दृप्तौ मोहयन्तौ परस्परम्
मायायुद्धे सुकुशलौ मायायुद्धमयुध्यताम्

BORI CE: 07-084-007

यां यां घटोत्कचो युद्धे मायां दर्शयते नृप
तां तामलम्बुसो राजन्माययैव निजघ्निवान्

BORI CE: 07-084-008

तं तथा युध्यमानं तु मायायुद्धविशारदम्
अलम्बुसं राक्षसेन्द्रं दृष्ट्वाक्रुध्यन्त पाण्डवाः

BORI CE: 07-084-009

त एनं भृशसंक्रुद्धाः सर्वतः प्रवरा रथैः
अभ्यद्रवन्त संक्रुद्धा भीमसेनादयो नृप

BORI CE: 07-084-010

त एनं कोष्ठकीकृत्य रथवंशेन मारिष
सर्वतो व्यकिरन्बाणैरुल्काभिरिव कुञ्जरम्

BORI CE: 07-084-011

स तेषामस्त्रवेगं तं प्रतिहत्यास्त्रमायया
तस्माद्रथव्रजान्मुक्तो वनदाहादिव द्विपः

MN DUTT: 05-109-004

याहगेव पुरावृत्तं रामरावणयोः प्रभो
घटोत्कचस्तु विंशत्या नाराचानां स्तनान्तरे

अलम्बुषमथो विद्ध्वा सिंहवद् व्यनदन्मुहुः
तथैवालम्बुषो राजन् हैडिम्बि युद्धदुर्मदम्
विद्ध्वा विद्ध्वा नदष्टः पूरयन् खं समनततः
तथा तौ भृशसंक्रुद्धौ राक्षसेन्द्रौ महाबलौ

MN DUTT: 05-109-005

निर्विशेषमयुध्येतां मायाभिरितरेतरम्
मायाशतसृजौ नित्यं मोहयन्तौ परस्परम्

MN DUTT: 05-109-006

मायायुद्धेषु कुशलौ मायायुद्धमयुध्यताम्
यां यां घटोत्कचो युद्धे मायां दर्शयते नृप

MN DUTT: 05-109-007

तां तामलम्बुषो राजन् माययेव निजनिवान्
तं तथा युध्यमानं तु मायायुद्धविशारदम्
अलम्बुषं राक्षसेन्द्रं दृष्ट्वाक्रुध्यन्त पाण्डवाः
त एनं भृशसंविग्नाः सर्वतः प्रवरा रथैः
अभ्यद्रवन्त संक्रुद्धा भीमसेनादयो नृप
त एनं कोष्ठकीकृत्य रथवंशेन मारिष
सर्वतो व्यकिरन् बाणैरुल्काभिरिव कुञ्जरम्
स तेषामस्त्रेवेगं तं प्रतिहत्यास्त्रमायया

MN DUTT: 05-109-008

तस्माद् रथव्रजान्मुक्तो वनदाहादिय द्विपः
स विस्फार्य धनु
रमिन्द्राशनिसमस्वनम्

M. N. Dutt: O master, resembled that between Rama and Ravana, that took place in days gone. Thereupon Ghatotkacha piercing Alambusha on the breast with a score of Narachas uttered incessantly lion-like roars; so also, o king, piercing the invincible son son of Hidimba repeatedly, Alambusha became filled with। delight and he roared filling the welkin with his roars. Then those two foremost of the Rakshasas, both endued with might and both excited to the highest pitch of fury. Fought on with each other, displaying numerous illusions and none getting any advantage over the other. Creating hundreds of illusions and therewith confounding each other. Those two Rakshasas, versed in illusive combats, fought on displaying illusions O king; and in in that that battle whatsoever illusions Ghatotkacha created. Alambusha nullified them with those of his own, O ruler of men. Then beholding that foremost of the Rakshasas, that one versed in the illusive mode of warfare, viz., Alambusha fight in that manner, the Pandavas became greatly enraged. Preyed upon by anxiety and excited with rage, Bhimasena and others, supported by many best car-warriors, assailed him with force. ( sire, then they having completely surrounded him with the host of their cars covered him from all sides, with their arrows, like men covering an elephant with blazing brands. Checking the force of their weapons with the illusive weapons of his own. Alambusha freed himself from the press of those cars, like an elephant freeing himself from a forest-conflagration. Then stretching his bow the twang of which resembled the roar of Indra's thunder, he

BORI CE: 07-084-012

स विस्फार्य धनुर्घोरमिन्द्राशनिसमस्वनम्
मारुतिं पञ्चविंशत्या भैमसेनिं च पञ्चभिः
युधिष्ठिरं त्रिभिर्विद्ध्वा सहदेवं च सप्तभिः

MN DUTT: 05-109-009

मारुतिं पञ्चविंशत्या भैमसेनि च पञ्चभिः
युधिष्ठिरं त्रिभिर्विध्वा सहदेवं च सप्तभिः

M. N. Dutt: Pierced Maruta's son (Bhima) with twentyfive, Bhimasena's son with five, Yudhishthira with three and Sahadeva with five arrows.

BORI CE: 07-084-013

नकुलं च त्रिसप्तत्या द्रौपदेयांश्च मारिष
पञ्चभिः पञ्चभिर्विद्ध्वा घोरं नादं ननाद ह

MN DUTT: 05-109-010

नकुलं च त्रिसप्तत्या द्रौपदेयांश्च मारिष
पञ्चभिः पञ्चभिर्विद्ध्वा घोरं नादं ननाद ह

M. N. Dutt: Then again, O sire, piercing Nakula with seventy-three and the sons of Draupadi, each with five arrows, he uttered a loud and dreadful war-cry.

BORI CE: 07-084-014

तं भीमसेनो नवभिः सहदेवश्च पञ्चभिः
युधिष्ठिरः शतेनैव राक्षसं प्रत्यविध्यत
नकुलश्च चतुःषष्ट्या द्रौपदेयास्त्रिभिस्त्रिभिः

MN DUTT: 05-109-011

तं भीमसेनो नवभिः सहदेवस्तु पञ्चभिः
युधिष्ठिरः शतेनैव राक्षसं प्रत्यविध्यत

M. N. Dutt: Thereupon Bhimasena pierced the Rakshasa with nine arrows; Sahadeva pierced him with five and Yudhishthira with a hundred shafts.

Corresponding verse not found in BORI CE

MN DUTT: 05-109-012

नकुलस्तुचतुःषष्ट्या द्रौपदेयास्त्रिभिस्त्रिभिः
हैडिम्बो राक्षसं विद्ध्वा युद्धे पञ्चाशता शरैः

M. N. Dutt: Nakula pierced him with sixty-four and the sons of Draupadi each with three shafts seperately. The son of Hidimba then piercing the Rakshasa (Alambusha), with five hundred arrows.

BORI CE: 07-084-015

हैडिम्बो राक्षसं विद्ध्वा युद्धे पञ्चाशता शरैः
पुनर्विव्याध सप्तत्या ननाद च महाबलः

MN DUTT: 05-109-012

नकुलस्तुचतुःषष्ट्या द्रौपदेयास्त्रिभिस्त्रिभिः
हैडिम्बो राक्षसं विद्ध्वा युद्धे पञ्चाशता शरैः

MN DUTT: 05-109-013

पुनर्विव्याध सप्तत्या ननाद च महाबलः
तस्य नादेन महता कम्पितेयं वसुंधरु

M. N. Dutt: Nakula pierced him with sixty-four and the sons of Draupadi each with three shafts seperately. The son of Hidimba then piercing the Rakshasa (Alambusha), with five hundred arrows. Once more pierced him with seventy arrows; and that highly powerful one sent up a loud roar. In consequence of that roar of his, the earth trembled.

Corresponding verse not found in BORI CE

MN DUTT: 05-109-014

सपर्वतवना राजन् सपादपजलाशया
सोऽतिविद्धो महेष्वासैः सर्वतस्तैर्महारथैः

M. N. Dutt: With her mountains, forests trees and watery expanses. O king, pierced deeply by those mighty car-warriors, those fierce bowmen from all sides, Alambusha.

BORI CE: 07-084-016

सोऽतिविद्धो महेष्वासः सर्वतस्तैर्महारथैः
प्रतिविव्याध तान्सर्वान्पञ्चभिः पञ्चभिः शरैः

BORI CE: 07-084-017

तं क्रुद्धं राक्षसं युद्धे प्रतिक्रुद्धस्तु राक्षसः
हैडिम्बो भरतश्रेष्ठ शरैर्विव्याध सप्तभिः

BORI CE: 07-084-018

सोऽतिविद्धो बलवता राक्षसेन्द्रो महाबलः
व्यसृजत्सायकांस्तूर्णं स्वर्णपुङ्खाञ्शिलाशितान्

BORI CE: 07-084-019

ते शरा नतपर्वाणो विविशू राक्षसं तदा
रुषिताः पन्नगा यद्वद्गिरिमुग्रा महाबलाः

BORI CE: 07-084-020

ततस्ते पाण्डवा राजन्समन्तान्निशिताञ्शरान्
प्रेषयामासुरुद्विग्ना हैडिम्बश्च घटोत्कचः

MN DUTT: 05-109-014

सपर्वतवना राजन् सपादपजलाशया
सोऽतिविद्धो महेष्वासैः सर्वतस्तैर्महारथैः

MN DUTT: 05-109-015

प्रतिविव्याध तान् सर्वान् पञ्चभिः पञ्चभिः शरैः
तं क्रुद्धं राक्षसं युद्धे प्रतिक्रुद्धस्तु राक्षसः

MN DUTT: 05-109-016

हैडिम्बो भरतश्रेष्ठ शरैर्विव्याघ सप्तभिः
सोऽतिविद्धो बलवता राक्षसेन्द्रो महाबलः

MN DUTT: 05-109-017

व्यसृजत् सायकांस्तूर्णं रुक्मपुङ्खान् शिलाशितान्
ते शरा नतपर्वाणो विविशू राक्षसं तदा

MN DUTT: 05-109-018

रुषिताः पन्नगा यद्वद् गिरिशृङ्गं महाबलाः
ततस्ते पाण्डवा राजन् समन्तानिनशिताशरान्
प्रेषयामासुरुद्विग्ना हैडिम्बश्च घटोत्कचः
स विध्यमानः समरे पाण्डवैर्जितकाशिभिः

M. N. Dutt: With her mountains, forests trees and watery expanses. O king, pierced deeply by those mighty car-warriors, those fierce bowmen from all sides, Alambusha. Pierced all of them in return with five shafts each. Then the Rakshasa Ghatotkacha became thoroughly enraged upon the enraged Alambusha. And the former (the son of Hidimba) then pierced the latter with seven shafts. O king that foremost of the Rakshasas, endued with might viz., Alambusha, being pierced deeply by his powerful antagonist. Quickly created numerous arrows, furnished with golden wings and whetted on stone. Those shafts of depressed knots then penetrated into the body of the Rakshasa Ghatotkacha. Like angry snakes of great strength entering into a mountain summit. Thereupon, O king, the Pandavas and Ghatotkacha the son of Hidimba, filled with anxiety, began to sped sharp shafts at Alambusha from all sides. Wounded sore in battle by the Pandavas desirous of securing victory, Alambusha.

BORI CE: 07-084-021

स वध्यमानः समरे पाण्डवैर्जितकाशिभिः
दग्धाद्रिकूटशृङ्गाभं भिन्नाञ्जनचयोपमम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 05-109-019

मर्त्यधर्ममनुप्राप्तः कर्तव्यं नान्वपद्यत
ततः समरशौण्डो वै भैमसेनिर्महाबलः

M. N. Dutt: Mortal as he was, knew not what to do. Thereat that foremost combatant, the highly powerful son of Bhimasena.

Corresponding verse not found in BORI CE

MN DUTT: 05-109-020

समीक्ष्य तदवस्थं तं वधायास्य मनो दधे
वेगं चक्रे महान्तं च राक्षसेन्द्ररथं प्रति

M. N. Dutt: Beholding him in that state, resolved to slay him. Then he rushed with great vehemence upon the car of that foremost of the Rakshasas (Alambusha).

Corresponding verse not found in BORI CE

MN DUTT: 05-109-021

दग्धाद्रिकूटशृङ्गाभं भिन्नाञ्जनचयोपमम्
रथाद् रथमभिदुत्य क्रुद्धो हैडिम्बिराक्षिपत्

M. N. Dutt: Car that resembled in effulgence the summit of a burning hill or a broken heap of antimony. Burning with rage, Hidimba's son flew for his own chariot to that of his adversary and seized the latter.

Corresponding verse not found in BORI CE

MN DUTT: 05-109-022

उद्वबर्ह रथाच्चापि पन्नगं गरुडो यथा
समुत्क्षिप्य च बाहुभ्यामाविध्य च पुनः पुनः

M. N. Dutt: He then took the latter up from his chariot like Garuda taking up a snake. Then dragging him up with his arrows and whirling him again and again.

BORI CE: 07-084-022

समुत्क्षिप्य च बाहुभ्यामाविध्य च पुनः पुनः
निष्पिपेष क्षितौ क्षिप्रं पूर्णकुम्भमिवाश्मनि

BORI CE: 07-084-023

बललाघवसंपन्नः संपन्नो विक्रमेण च
भैमसेनी रणे क्रुद्धः सर्वसैन्यान्यभीषयत्

BORI CE: 07-084-024

स विस्फुटितसर्वाङ्गश्चूर्णितास्थिविभूषणः
घटोत्कचेन वीरेण हतः सालकटङ्कटः

BORI CE: 07-084-025

ततः सुमनसः पार्था हते तस्मिन्निशाचरे
चुक्रुशुः सिंहनादांश्च वासांस्यादुधुवुश्च ह

BORI CE: 07-084-026

तावकाश्च हतं दृष्ट्वा राक्षसेन्द्रं महाबलम्
अलम्बुसं भीमरूपं विशीर्णमिव पर्वतम्
हाहाकारमकुर्वन्त सैन्यानि भरतर्षभ

MN DUTT: 05-109-022

उद्वबर्ह रथाच्चापि पन्नगं गरुडो यथा
समुत्क्षिप्य च बाहुभ्यामाविध्य च पुनः पुनः

MN DUTT: 05-109-023

निष्पिपेष क्षितौ क्षिप्रं पूर्णकुम्भमिवाश्मनि
बललाघवसम्पन्नः सम्पन्नो विक्रमेण च

MN DUTT: 05-109-024

भैमसेनी रणे क्रुद्धः सर्वसैन्यान्यभीषयत्
स विस्फारितसर्वाङ्गश्शूर्णितास्थिर्विभीषणः

MN DUTT: 05-109-025

घटोत्कचेन वीरेण हतः शालकटङ्कटः
ततः सुमनसः पार्था हते तस्मिन् निशाचरे
चुक्रुशुः सिंहनादांश्च वासांस्यादुधुवुश्च ह
तावकाश्च हतं दृष्ट्वा राक्षसेन्द्रं महाबलम्

MN DUTT: 05-109-026

अलम्बुषं तथा शूरा विशीर्णमिव पर्वतम्
हाहाकारमकार्षुश्च सैन्यानि भरतर्षभ

M. N. Dutt: He then took the latter up from his chariot like Garuda taking up a snake. Then dragging him up with his arrows and whirling him again and again. Ghatotkacha dashed him against the earth like a man dashing a earthen jar full of water against a stone. Endued with mighty and agility and possessed of prowess. The son of Bhimasena inflamed with rage, began to frighten all your troops. With all his limbs crushed, his bones broken and appearing dreadful. And slain by the heroic Ghatotkacha the Rakshasa Alambusha looked like a Sala tree broken and uprooted by the wind. Upon the slaughter of that ranger ranger of the night (Alambusha), the Parthas, filled with delight, Uttered loud roars and waived their garments in the air. Beholding that mighty foremost the Rakshasas slain. And crushed like a mountain, your heroic warriors, O foremost of the Bharatas, uttered exclamations of Alas and Oh.

BORI CE: 07-084-027

जनाश्च तद्ददृशिरे रक्षः कौतूहलान्विताः
यदृच्छया निपतितं भूमावङ्गारकं यथा

MN DUTT: 05-109-027

जनाश्च तद् ददृशिरे रक्षः कौतूहलान्विताः
यदृच्छया निपतितं भूमावङ्गारकं यथा

M. N. Dutt: Filled with curiosity, people then came to seen that Rakshasa who was lying on the field like a piece of charcoal (no longer capable of burning).

BORI CE: 07-084-028

घटोत्कचस्तु तद्धत्वा रक्षो बलवतां वरम्
मुमोच बलवन्नादं बलं हत्वेव वासवः

MN DUTT: 05-109-028

घटोत्कचस्तु तद्धत्वा रक्षो बलवतां वरम्
मुमोच बलचन्नादं बलं हत्वेव वासवः

M. N. Dutt: That best of all beings possessed of might viz., the Rakshasa Ghatotkacha, slaying Alambusha like Vasava laying Bala, uttered by loud roars.

BORI CE: 07-084-029

स पूज्यमानः पितृभिः सबान्धवै;र्घटोत्कचः कर्मणि दुष्करे कृते
रिपुं निहत्याभिननन्द वै तदा; अलम्बुसं पक्वमलम्बुसं यथा

MN DUTT: 05-109-029

घटोत्कचः कर्मणि दुष्करे कृते
रिपुं निहत्याभिननन्द वै तदा ह्यलम्बुषं पक्वमलम्बुषं यथा

M. N. Dutt: For having achieved that most difficult feat Ghatotkacha was greatly praised by his sires and his other relatives. Indeed having felled his foe Alambusha even like an Alambusha fruit, he became filled with joy.

BORI CE: 07-084-030

ततो निनादः सुमहान्समुत्थितः; सशङ्खनानाविधबाणघोषवान्
निशम्य तं प्रत्यनदंस्तु कौरवा;स्ततो ध्वनिर्भुवनमथास्पृशद्भृशम्

MN DUTT: 05-109-030

ततो निनादः सुमहान् समुत्थितः सशङ्खनानाविधबाणघोषवान्
स्ततोध्वनिर्भुवनमथास्पृशद् भृशम्

M. N. Dutt: Then there arose among the Pandavas a mighty din produced by the blare of conchs and the whizz of various kinds of weapons. Hearing that din the Kauravas uttered equally loud shouts in reply, filling completely the earth with their resonance. For having achieved that most difficult feat Ghatotkacha was greatly praised by his sires and his other relatives. Indeed having felled his foe Alambusha even like an Alambusha fruit, he became filled with joy.

Corresponding verse not found in BORI CE

MN DUTT: 05-109-031

ततो निनादः सुमहान् समुत्थितः सशङ्खनानाविधबाणघोषवान्
स्ततोध्वनिर्भुवनमथास्पृशद् भृशम्

M. N. Dutt: Then there arose among the Pandavas a mighty din produced by the blare of conchs and the whizz of various kinds of weapons. Hearing that din the Kauravas uttered equally loud shouts in reply, filling completely the earth with their resonance.

Home | About | Back to Book 07 Contents | ← Chapter 83 | Chapter 85 →