Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 07 – Chapter 093

BORI CE: 07-093-001

संजय उवाच
काल्यमानेषु सैन्येषु शैनेयेन ततस्ततः
भारद्वाजः शरव्रातैर्महद्भिः समवाकिरत्

MN DUTT: 05-117-001

संजय उवाच काल्यमानेषु सैन्येषु शैनेयेन ततस्ततः
भारद्वाजः शरवातैर्महद्भिः समवाकिरत्

M. N. Dutt: Sanjaya said When the troops on those parts of the field through which Sini's grandson had passed were compelled by him to tremble, the son of Bharadvaja covered him with a mighty shower of arrows.

BORI CE: 07-093-002

स संप्रहारस्तुमुलो द्रोणसात्वतयोरभूत्
पश्यतां सर्वसैन्यानां बलिवासवयोरिव

MN DUTT: 05-117-002

स सम्प्रहारस्तुमुलो द्रोणसात्वतयोरभूत्
पश्यतां सर्वसैन्यानां बलिवासवयोरिव

M. N. Dutt: Then a fierce fight commenced between Drona and him of the Satvata race, before the very eyes of all the troops-fight that resembled that between Bali and Vasava fought in the day's of yore.

BORI CE: 07-093-003

ततो द्रोणः शिनेः पौत्रं चित्रैः सर्वायसैः शरैः
त्रिभिराशीविषाकारैर्ललाटे समविध्यत

MN DUTT: 05-117-003

ततो द्रोण: पौत्रं चित्रैः सर्वायसैः शरैः
त्रिभिराशीविपाकरैर्ललाटे समविध्यत

M. N. Dutt: Then Drona pierced Sini's grandson on the forehead with three beautiful shafts wholly made or iron and looking like so many snakes of virulent poison.

BORI CE: 07-093-004

तैर्ललाटार्पितैर्बाणैर्युयुधानस्त्वजिह्मगैः
व्यरोचत महाराज त्रिशृङ्ग इव पर्वतः

MN DUTT: 05-117-004

तैर्ललाटार्पितैर्वाणैर्युयुधानस्त्वजिह्मगैः
व्यरोचत महाराज त्रिशृङ्ग इव पर्वतः

M. N. Dutt: O mighty monarch, with those straightgoing shafts struck the forehead, Yuyudhana appeared beautiful like a mountain with three peaks. on

BORI CE: 07-093-005

ततोऽस्य बाणानपरानिन्द्राशनिसमस्वनान्
भारद्वाजोऽन्तरप्रेक्षी प्रेषयामास संयुगे

MN DUTT: 05-117-005

ततोऽस्य बाणानपरानिन्द्राशनिसमस्वनान्
भारद्वाजोऽन्तरप्रेक्षी प्रेषयामास संयुगे

M. N. Dutt: Then Bharadvaja's son, ever on the watch for an opportunity for defeating his focs, once more sped at Satyaki shafts whose whizz resembled the rumble of Indra's thunder.

BORI CE: 07-093-006

तान्द्रोणचापनिर्मुक्तान्दाशार्हः पततः शरान्
द्वाभ्यां द्वाभ्यां सुपुङ्खाभ्यां चिच्छेद परमास्त्रवित्

MN DUTT: 05-117-006

तान् द्रोणचापनिर्मुक्तान् दाशार्हः पतत: शरान्
द्वाभ्यां द्वाभ्यां सुषुङ्खाभ्यां चिच्छेद परमास्त्रवित्

M. N. Dutt: Then he of the Dasarha race conversant with many excellent weapons, cut-off those shafts shot from Drona's bow and coming towards hiin, each with a couple of arrows equipped with excellent wings.

BORI CE: 07-093-007

तामस्य लघुतां द्रोणः समवेक्ष्य विशां पते
प्रहस्य सहसाविध्यद्विंशत्या शिनिपुंगवम्

MN DUTT: 05-117-007

तामस्य लघुतां द्रोण: समवेक्ष्य विशाम्पते
प्रहस्य सहसाविध्यत् त्रिंशता शिनिपुङ्गवम्

M. N. Dutt: Then, O ruler of men, Drona beholding his light-handedness, smiled and then pierced that foremost of Sini's descendant with thirty sharp arrows.

BORI CE: 07-093-008

पुनः पञ्चाशतेषूणां शतेन च समार्पयत्
लघुतां युयुधानस्य लाघवेन विशेषयन्

MN DUTT: 05-117-008

पुनः पञ्चाशतेषूणां शितेन च समापयत्
लघुतां युयुधानस्य लाघवेन विशेषयन्

M. N. Dutt: Then once more he pierced him with fifty and hundred shafts successively, thus surpassing with his own lightness of hands the lightness displayed by Yuyudhana.

BORI CE: 07-093-009

समुत्पतन्ति वल्मीकाद्यथा क्रुद्धा महोरगाः
तथा द्रोणरथाद्राजन्नुत्पतन्ति तनुच्छिदः

MN DUTT: 05-117-009

समुन्पतन्ति वल्मीकाद् यथाक्रुद्धा महोरगाः
तथा द्रोणरथाद् राजन्नापतन्ति तनुच्छिदः

M. N. Dutt: Just as, O king, mighty snakes excited to fury, plunge off from the ant-hills, so from the car of Drona numerous shafts were seen to fly.

BORI CE: 07-093-010

तथैव युयुधानेन सृष्टाः शतसहस्रशः
अवाकिरन्द्रोणरथं शरा रुधिरभोजनाः

MN DUTT: 05-117-010

तथैव युयुधानेन सृष्टाः शतसहस्रशः
अवाकिरन् द्रोणरथं शरा रुधिरभोजनाः

M. N. Dutt: Similarly hundreds and thousands of shafts all capable of drinking blood, covered the car of Drona being discharged by Yuyudhana.

BORI CE: 07-093-011

लाघवाद्द्विजमुख्यस्य सात्वतस्य च मारिष
विशेषं नाध्यगच्छाम समावास्तां नरर्षभौ

MN DUTT: 05-117-011

लाघवाद् द्विजमुख्यस्य सात्वतस्य च मारिष
विशेषं माध्यगच्छाम समावास्तां नरर्षभौ

M. N. Dutt: O sire, we were then not able to detect which of the two, that foremost of the Brahmanas or he of the Satvata race, excelled the other in lightness of hands; but both of those best of men appeared to be equal.

BORI CE: 07-093-012

सात्यकिस्तु ततो द्रोणं नवभिर्नतपर्वभिः
आजघान भृशं क्रुद्धो ध्वजं च निशितैः शरैः
सारथिं च शतेनैव भारद्वाजस्य पश्यतः

MN DUTT: 05-117-012

सात्यकिस्तु ततो द्रोणं नवभिनतपर्वभिः
आजघान भृशं क्रुद्धो ध्वजं च निशितैःशरैः

M. N. Dutt: Then excited to the highest pitch of fury, Satyaki struck Drona in battle with mine shafts of depressed knots. He also struck with sharp shafts, the standard.

Corresponding verse not found in BORI CE

MN DUTT: 05-117-013

सारथिं च शतेनैव भारद्वाजस्य पश्यतः
लाघवं युयुधानस्य दृष्ट्वा द्रोणो महारथः

M. N. Dutt: And charioteer of Drona, before his very eyes. Then beholding the lightness of hands displayed by Yuyudhana, the mighty carwarrior Drona.

BORI CE: 07-093-013

लाघवं युयुधानस्य दृष्ट्वा द्रोणो महारथः
सप्तत्या सात्यकिं विद्ध्वा तुरगांश्च त्रिभिस्त्रिभिः
ध्वजमेकेन विव्याध माधवस्य रथे स्थितम्

MN DUTT: 05-117-014

सप्तत्या सारथिं विद्ध्वा तुरङ्गांश्चत्रिस्त्रिभिः
ध्वजमेकेन चिच्छेद माधवस्य रथे स्थितम्

M. N. Dutt: Piercing the charioteer of him of Madhu's race with seventy arrows and the horses with three arrows each, cut-off his standard with a single arrows.

BORI CE: 07-093-014

अथापरेण भल्लेन हेमपुङ्खेन पत्रिणा
धनुश्चिच्छेद समरे माधवस्य महात्मनः

MN DUTT: 05-117-015

अथापरेण भल्लेन हेमपुखेन पत्रिणा
धनुचिच्छेद समरे माधवस्य महात्मनः

M. N. Dutt: Then with another broad-headed shaft equipped with golden wings, he curt off bow of that illustrious descendant of Madhu's race.

BORI CE: 07-093-015

सात्यकिस्तु ततः क्रुद्धो धनुस्त्यक्त्वा महारथः
गदां जग्राह महतीं भारद्वाजाय चाक्षिपत्

MN DUTT: 05-117-016

सात्यकिस्तुततःक्रुद्धो धनुस्त्यक्त्वा महारथः
गदां जग्राह महती भारद्वाजाय चाक्षिपत्

M. N. Dutt: Thereat that mighty car-warrior Satyaki highly excited with rage, laid aside his bow and taking up a mighty mace, hurled it at the son of Bharadvaja.

BORI CE: 07-093-016

तामापतन्तीं सहसा पट्टबद्धामयस्मयीम्
न्यवारयच्छरैर्द्रोणो बहुभिर्बहुरूपिभिः

MN DUTT: 05-117-017

तामापतन्ती सहसा पट्टबद्धामयस्मयीम्
न्यवारयच्छरैद्रोणो बहुभिर्बहुरूपिभिः

M. N. Dutt: Then Drona with numerous shafts of various appearance, baffled that mace made of iron and covered with silken cloth, as it coursed vehemently towards him.

BORI CE: 07-093-017

अथान्यद्धनुरादाय सात्यकिः सत्यविक्रमः
विव्याध बहुभिर्वीरं भारद्वाजं शिलाशितैः

MN DUTT: 05-117-018

अथान्यद् धनुरादाय सात्यकिः सत्यविक्रमः
बिव्याध बहुभिर्वीरं भारद्वाजं शिलाशितैः

M. N. Dutt: Thereafter Satyaki of prowess incapable of being baffled taking up another bow, pierced the heroic son of Bharadvaja with numerous shafts whetted on stone.

BORI CE: 07-093-018

स विद्ध्वा समरे द्रोणं सिंहनादममुञ्चत
तं वै न ममृषे द्रोणः सर्वशस्त्रभृतां वरः

MN DUTT: 05-117-019

स विद्ध्वा समरे द्रोणं सिंहनादममुञ्चत
तं वै न ममृषे द्रोणः सर्वशस्त्रभृतां वरः

M. N. Dutt: Thus wounding Drona in battle he sent up his war-cry. But Drona that foremost of all wielders of weapons did not brook that war-cry of his.

BORI CE: 07-093-019

ततः शक्तिं गृहीत्वा तु रुक्मदण्डामयस्मयीम्
तरसा प्रेषयामास माधवस्य रथं प्रति

MN DUTT: 05-117-020

ततः शक्तिं गृहीत्वा तु रुक्मदण्डामयस्मयीम्
तरसा प्रेषयामास माधवस्य रथं प्रति

M. N. Dutt: Then taking up a lance of golden staff and iron-head, Drona hurled it vchemently at the car of that descendant of Madhu's race (Satyaki).

BORI CE: 07-093-020

अनासाद्य तु शैनेयं सा शक्तिः कालसंनिभा
भित्त्वा रथं जगामोग्रा धरणीं दारुणस्वना

MN DUTT: 05-117-021

अनासाद्य तु शैनेयं सा शक्तिः कालसंनिभा
भित्त्वा रथं जगामोग्रा धरणी दारुणस्वना

M. N. Dutt: That lance resembling the Destroyer himself, without reaching the grandson of Sini, penetrated through his chariot and then fell on the ground, looking fierce and emitting a loud noise.

BORI CE: 07-093-021

ततो द्रोणं शिनेः पौत्रो राजन्विव्याध पत्रिणा
दक्षिणं भुजमासाद्य पीडयन्भरतर्षभ

MN DUTT: 05-117-022

ततोद्रोणं शिने:पौत्रो राजन् विव्याध पत्रिणा
दक्षिणं भुजमासाद्य पीडयन् भरतर्षभ

M. N. Dutt: Thereafter ( king, Sini's grandson pierced Drona on his right arin with many winged shafts. Thus, O foremost of the Bharatas, Drona was greatly afflicted,

BORI CE: 07-093-022

द्रोणोऽपि समरे राजन्माधवस्य महद्धनुः
अर्धचन्द्रेण चिच्छेद रथशक्त्या च सारथिम्

MN DUTT: 05-117-023

द्रोणोऽपि समरे राजन् माधवस्य महद् धनुः
अर्धचन्द्रेण चिच्छेद रथशक्त्वा च सारथिम्

M. N. Dutt: In that battle Drona also, O king, with a crescent-shaped arrow cut-off the mighty bow of that descendant of Madhava; and he smote the latter's driver with a lance.

BORI CE: 07-093-023

मुमोह सारथिस्तस्य रथशक्त्या समाहतः
स रथोपस्थमासाद्य मुहूर्तं संन्यषीदत

MN DUTT: 05-117-024

मुमोह सारथिस्तस्य रथशक्त्या समाहतः
स रथोपस्थमासाद्य मुहूर्त संन्यषीदत

M. N. Dutt: Satyaki's charioteer was then overwhelmed with a swoon in consequent of his being struck with that dart. For a while, he lay senseless on his niche on the car.

BORI CE: 07-093-024

चकार सात्यकी राजंस्तत्र कर्मातिमानुषम्
अयोधयच्च यद्द्रोणं रश्मीञ्जग्राह च स्वयम्

MN DUTT: 05-117-025

चकार सात्यकी राजन् सूतकर्मातिमानुषम्
अयोधयच यद् द्रोणं रश्मीञ्जग्राह च स्वयम्

M. N. Dutt: Then, o king, Satyaki achieved a superhuman feat, in as much as he fought on with Drona and held the reins of his horse like his driver simultaneously.

BORI CE: 07-093-025

ततः शरशतेनैव युयुधानो महारथः
अविध्यद्ब्राह्मणं संख्ये हृष्टरूपो विशां पते

MN DUTT: 05-117-026

ततः शरशतेनैव युयुधानो महारथः
अविध्यद् ब्राह्मणं संख्ये दृष्टरूपो विशाम्पते

M. N. Dutt: Then, O ruler of men, with a cheerful appearance, the mighty car-warrior Yuyudhana, pierced in that that battle that Brahmana with a set of hundred arrows.

BORI CE: 07-093-026

तस्य द्रोणः शरान्पञ्च प्रेषयामास भारत
ते तस्य कवचं भित्त्वा पपुः शोणितमाहवे

MN DUTT: 05-117-027

तस्य द्रोणः शरान् पञ्च चप्रेषयामास भारत
ते घोराः कवचं भित्त्वा पपुः शोणितमाहवे

M. N. Dutt: At him then Drona sped, O Bharata, five shafts and those dreadful shaft penetrating through his armour drank his life-blood.

BORI CE: 07-093-027

निर्विद्धस्तु शरैर्घोरैरक्रुध्यत्सात्यकिर्भृशम्
सायकान्व्यसृजच्चापि वीरो रुक्मरथं प्रति

MN DUTT: 05-117-028

निर्विद्धस्तु शरैोरैरक्रुद्ध्यत् सात्यकि शम्
सायकान् व्यसृजचापि वीरो रुक्मरथं प्रति

M. N. Dutt: Pierced deeply with those fierce arrows Satyaki became exited to the highest pitch of Wrath; and then that hero began to shoot numerous arrows at him of the golden car.

BORI CE: 07-093-028

ततो द्रोणस्य यन्तारं निपात्यैकेषुणा भुवि
अश्वान्व्यद्रावयद्बाणैर्हतसूतान्महात्मनः

MN DUTT: 05-117-029

ततो द्रोणस्य यन्तारं निपात्यैकेषुणा भुवि
अश्वान् व्यद्रावयद् बाणैर्हतसूतांस्ततस्ततः

M. N. Dutt: He then felled Drona's driver by striking him with a single arrow; then with other arrows, he compelled his horses to run away from the field.

BORI CE: 07-093-029

स रथः प्रद्रुतः संख्ये मण्डलानि सहस्रशः
चकार राजतो राजन्भ्राजमान इवांशुमान्

MN DUTT: 05-117-030

स रथः प्रद्रुतः संख्ये मण्डलानि सहस्रशः
चकार राजतो राजन् भ्राजमान इवांशुमान्

M. N. Dutt: That resplendent chariot, Oking, dragged over all parts of the field, began to describe various circles like the Sun in motion.

BORI CE: 07-093-030

अभिद्रवत गृह्णीत हयान्द्रोणस्य धावत
इति स्म चुक्रुशुः सर्वे राजपुत्राः सराजकाः

MN DUTT: 05-117-031

अभिद्रवत गृह्णीत हयान् द्रोणस्य धावत
इति स्म चुक्रुशुः सर्वे राजपुत्राः सराजकाः

M. N. Dutt: 'Rush,' 'seize the running steeds of Drona,' these were the words that were then uttered loudly by the kings and princes of the Kaurava host.

BORI CE: 07-093-031

ते सात्यकिमपास्याशु राजन्युधि महारथाः
यतो द्रोणस्ततः सर्वे सहसा समुपाद्रवन्

MN DUTT: 05-117-032

ते सात्यकिमपास्याशु राजन् युधि महारथाः
यतो द्रोणस्ततः सर्वे सहसा समुपाद्रवन्

M. N. Dutt: O king, then all those mighty car-warriors, leaving Satyaki in battle, proceeded to the spot where Drona was carried away by his horses.

BORI CE: 07-093-032

तान्दृष्ट्वा प्रद्रुतान्सर्वान्सात्वतेन शरार्दितान्
प्रभग्नं पुनरेवासीत्तव सैन्यं समाकुलम्

MN DUTT: 05-117-033

तान् दृष्ट्वाप्रदुतान् संख्ये सात्वतेन शरार्दितान्
प्रभग्नं पुनरेवासीत् तव सैन्यं समाकुलम्

M. N. Dutt: Then once more seeing all those heroes routed and afflicted by the scion of the Satvata race, your troops once more began to give way, being overwhelmed with fear.

BORI CE: 07-093-033

व्यूहस्यैव पुनर्द्वारं गत्वा द्रोणो व्यवस्थितः
वातायमानैस्तैरश्वैर्हृतो वृष्णिशरार्दितैः

MN DUTT: 05-117-034

व्यूहस्यैव पुनरं गत्वा द्रोणो व्यवस्थितः
वातायमानैस्तैरश्वैर्नीतो वृष्णिशरार्दितैः

M. N. Dutt: Drona, once more proceeding to the gate of the array of his troops, stationed himself there, borne away, as he was, by those steeds of the fleetness of the wind, that had been afflicted by the shafts of the Vrishni hero.

BORI CE: 07-093-034

पाण्डुपाञ्चालसंभग्नं व्यूहमालोक्य वीर्यवान्
शैनेये नाकरोद्यत्नं व्यूहस्यैवाभिरक्षणे

MN DUTT: 05-117-035

पाण्डुपाञ्चालसम्भिन्नं व्यूहमालोक्य वीर्यवान्
शैनेये नाकरोद् यत्नं व्यूहमेवाभ्यरक्षत

M. N. Dutt: Then that highly puissant Drona, seeing his array shattered by the Pandavas and the Panchalas, did not try to check the grandson of Sini, but began to re-arrange his broken array.

BORI CE: 07-093-035

निवार्य पाण्डुपाञ्चालान्द्रोणाग्निः प्रदहन्निव
तस्थौ क्रोधाग्निसंदीप्तः कालसूर्य इवोदितः

MN DUTT: 05-117-036

निवार्य पाण्डुपञ्चालान् द्रोणाग्निः प्रदहनिव
तस्थौ क्रोधेमसंदीप्तः कालसूर्य इवोद्यतः

M. N. Dutt: Resisting the Pandavas and the Panchalas, the Drona-fire then, burning in rage, stationed himself there, consuming everything like the Sun that rises at the end of a Yuga.

Home | About | Back to Book 07 Contents | ← Chapter 92 | Chapter 94 →