Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 07 – Chapter 095

BORI CE: 07-095-001

संजय उवाच
ततः स सात्यकिर्धीमान्महात्मा वृष्णिपुंगवः
सुदर्शनं निहत्याजौ यन्तारमिदमब्रवीत्

MN DUTT: 05-119-001

संजय उवाच ततः स सात्यकिर्थीमान् महात्मावृष्णिपुङ्गवः
सुदर्शनं निहत्याजौ यन्तारं पुनरब्रवीत्

M. N. Dutt: Sanjaya said Thereafter that illustrious scion of the Vrishni race, the high-souled and intelligent Satyaki, having slain Sudarsana in battle, addressing charioteer thus spoke.

BORI CE: 07-095-002

रथाश्वनागकलिलं शरशक्त्यूर्मिमालिनम्
खड्गमत्स्यं गदाग्राहं शूरायुधमहास्वनम्

BORI CE: 07-095-003

प्राणापहारिणं रौद्रं वादित्रोत्क्रुष्टनादितम्
योधानामसुखस्पर्शं दुर्धर्षमजयैषिणाम्

BORI CE: 07-095-004

तीर्णाः स्म दुस्तरं तात द्रोणानीकमहार्णवम्
जलसंधबलेनाजौ पुरुषादैरिवावृतम्

BORI CE: 07-095-005

अतोऽन्यं पृतनाशेषं मन्ये कुनदिकामिव
तर्तव्यामल्पसलिलां चोदयाश्वानसंभ्रमम्

MN DUTT: 05-119-002

रथाश्वनागकलिलं शरशक्त्यूमिमालिनम्
खङ्गमत्स्यं गदाग्राहं शूरायुधमहास्वनम्
प्राणापहारिणं रौद्रं वादिवोत्क्रुष्टनादितम्
योधानामसुखस्पर्शे दुर्धर्षमजयैषिणाम्
तीर्णाः स्म दुस्तरं तात द्रोणानीकमहार्णवम्
जलसंधबलेनाजौ पुरुषादैरिवावृतम्
अतोऽन्यत् पृतनाशेषं मन्ये कुनदिकामिव
तर्तव्यामल्पसलिलां चोदयाश्वानसम्भ्रमम्

M. N. Dutt: Having crossed the almost uncrossable ocean of Drona's division abounding with chariots and steeds and elephants-ocean of which the waves are constituted by arrows and darts, fishes by swords and scimitars and alligators by the maccs; which roars with the whizz of arrows and the clash of diverse weapons, an ocean that is fierce and destructive of life and resounds with the din created by diverse musical instruments; of which the touch is disagreeable and unbearable to warriors longing to have victory and of which the banks infested by flesh-eaters represented by the forces of Jalasandha, I consider that the remaining of the array yet to be crossed, can be crossed with great ease, like a stream-let of shallow water. Therefore do you dauntlessly drive the steeds forwards.

BORI CE: 07-095-006

हस्तप्राप्तमहं मन्ये सांप्रतं सव्यसाचिनम्
निर्जित्य दुर्धरं द्रोणं सपदानुगमाहवे

MN DUTT: 05-119-003

हस्तप्राप्तमहं मन्ये साम्प्रतं सव्यसाचिनम्
निर्जित्य दुर्घरं द्रोणं सपदानुगमाहवे

M. N. Dutt: I think I am now within a hand's distance from Savyasachin. Having vanquished in are battle, the indomitable Drona together with his followers.

BORI CE: 07-095-007

हार्दिक्यं योधवर्यं च प्राप्तं मन्ये धनंजयम्
न हि मे जायते त्रासो दृष्ट्वा सैन्यान्यनेकशः
वह्नेरिव प्रदीप्तस्य ग्रीष्मे शुष्कं तृणोलपम्

MN DUTT: 05-119-004

हार्दिक्यं योधवर्ये च मन्ये प्राप्तं धनंजयम्
न हि मे जायते त्रासो दृष्ट्वा सैन्यान्यनेकशः

M. N. Dutt: As also that best of all warriors namely, the son of Hridika, I think I have already reached Dhananjaya. Though I see these numerous divisions of troops before me, fear does not assail my heart.

Corresponding verse not found in BORI CE

MN DUTT: 05-119-005

वढेरिव प्रदीप्तस्य वने शुष्कतृणोलपे
पश्य पाण्डवमुख्येन यातां भूमि किरीटिना

M. N. Dutt: For a raging forests conflagration shrinks not at the sight of numerous heaps of dried grass. Behold the ground through which the diadem-decked Arjuna, that best of the Pandavas has passed.

BORI CE: 07-095-008

पश्य पाण्डवमुख्येन यातां भूमिं किरीटिना
पत्त्यश्वरथनागौघैः पतितैर्विषमीकृताम्

MN DUTT: 05-119-005

वढेरिव प्रदीप्तस्य वने शुष्कतृणोलपे
पश्य पाण्डवमुख्येन यातां भूमि किरीटिना

MN DUTT: 05-119-006

पत्त्यश्वरथनागौघैः पतितैर्विषमीकृताम्
द्रवते तद् यथा सैन्यं तेन भग्नं महात्मना

M. N. Dutt: For a raging forests conflagration shrinks not at the sight of numerous heaps of dried grass. Behold the ground through which the diadem-decked Arjuna, that best of the Pandavas has passed. Rendered uneven by the slain foot-soldiers, horses, car-warriors and elephants. Yonder the Kaurava array is giving way being routed by that high-souled warrior.

Corresponding verse not found in BORI CE

MN DUTT: 05-119-007

रथैविपरिधावद्भिर्गजैरश्चैश्च सारथे
कौशेयारुणसंकाशमेतदुद्भूयते रजः

M. N. Dutt: O charioteer, behold a thick tawny cloud of dust raised by the flying cars, elephants and steeds.

BORI CE: 07-095-009

अभ्याशस्थमहं मन्ये श्वेताश्वं कृष्णसारथिम्
स एष श्रूयते शब्दो गाण्डीवस्यामितौजसः

MN DUTT: 05-119-008

अभ्याशस्थमहं मन्ये श्वेताश्वं कृष्णासारथिम्
स एष श्रूयते शब्दो गाण्डीवस्यामितौजसः

M. N. Dutt: I think myself to be very near to that one of white steeds whose charioteer in Krishna, inasmuch as I hear the twang of the bow Gandiva wielded by that one of infinite prowess.

BORI CE: 07-095-010

यादृशानि निमित्तानि मम प्रादुर्भवन्ति वै
अनस्तंगत आदित्ये हन्ता सैन्धवमर्जुनः

MN DUTT: 05-119-009

यादृशानि निमित्तानि मम प्रादुर्भवन्ति वै
अनस्तंगत आदित्ये हन्ता सैन्धवमर्जुनः

M. N. Dutt: From the omens that are revealing themselves to me, I can judge that Arjuna will slay the ruler of the Sindhus before the sun today goes below the horizon.

BORI CE: 07-095-011

शनैर्विश्रम्भयन्नश्वान्याहि यत्तोऽरिवाहिनीम्
यत्रैते सतनुत्राणाः सुयोधनपुरोगमाः

MN DUTT: 05-119-010

शनैर्विश्रम्भयन्नश्वान् याहि यत्रारिवाहिनी
यौते सतलत्राणाः सुयोधनपुरोगमाः

M. N. Dutt: Without exhausting their strength, drive the steeds slowly to the spot where the hostile ranks are staying, that is, to the spot where yonder warriors headed by Duryodhana, their hands cased in leathern fences

BORI CE: 07-095-012

दंशिताः क्रूरकर्माणः काम्बोजा युद्धदुर्मदाः
शरबाणासनधरा यवनाश्च प्रहारिणः

MN DUTT: 05-119-011

दंशिताः क्रूरकर्माणः काम्बोजा युद्धदुर्मदाः
शरबाणासनधरा यवनाश्च प्रहारिणः

M. N. Dutt: And yonder Kambojas of dreadful deeds, cased in mail and difficult of defeat in battle and these Yavanas armed with bows and arrows and accomplished in smiting.

BORI CE: 07-095-013

शकाः किराता दरदा बर्बरास्ताम्रलिप्तकाः
अन्ये च बहवो म्लेच्छा विविधायुधपाणयः
मामेवाभिमुखाः सर्वे तिष्ठन्ति समरार्थिनः

MN DUTT: 05-119-012

शकाः किराता दरदा बर्बरास्ताम्रलिप्तकाः
अन्ये च बहवो म्लेच्छा विविधायुधपामयः

M. N. Dutt: And yonder Sakas and Kiratas and Daradas and Barbaras and Tamraliptakas and numerous other Mlechchas armed with diverse weapons are staying.

Corresponding verse not found in BORI CE

MN DUTT: 05-119-013

यौते सतलत्राणाः सुयोधनपुरोगमाः
मामेवाभिमुखाः सर्वे तिष्ठन्ति समरार्थिनः

M. N. Dutt: To the spot (I repeat) where yonder warriors headed by Duryodhana, their hands defended by leathern gloves, are standing with their faces turned towards me and inspired with the resolution of encountering me.

BORI CE: 07-095-014

एतान्सरथनागाश्वान्निहत्याजौ सपत्तिनः
इदं दुर्गं महाघोरं तीर्णमेवोपधारय

MN DUTT: 05-119-014

एतान् सरथनागाश्वान् निहत्याजौ सपत्तिनः
इदं दुर्गे महाघोरं तीर्णमेवोपधारय

M. N. Dutt: Consider me, O charioteer as already passed through this dreadful strong-hold, having slain in battle all these warriors and cars, elephants, horses and foot-soldiers that are among them.

BORI CE: 07-095-015

सूत उवाच
न संभ्रमो मे वार्ष्णेय विद्यते सत्यविक्रम
यद्यपि स्यात्सुसंक्रुद्धो जामदग्न्योऽग्रतः स्थितः

MN DUTT: 05-119-015

सूत उवाच न सम्भ्रमो मे वार्ष्णेय विद्यते सत्यविक्रम
यद्यपि स्यात् तव क्रुद्धो जामदग्न्योऽग्रतः स्थितः

M. N. Dutt: The Charioteer said O scion of the Vrishni race, fear I have none, O you of prowess incapable of being withstood! If you had before you the enraged son of Yamadagni.

BORI CE: 07-095-016

द्रोणो वा रथिनां श्रेष्ठः कृपो मद्रेश्वरोऽपि वा
तथापि संभ्रमो न स्यात्त्वामाश्रित्य महाभुज

MN DUTT: 05-119-016

द्रोणो वा रथिनां श्रेष्ठः कृपो मद्रेश्वरोऽपि वा
तथापि सम्भ्रमो न स्यात् त्वामाश्रित्य महाभुज

M. N. Dutt: Or Drona that foremost of car-warriors or Kripa or the ruler of the Madras himself, even then fear would not enter my heart, O you of mighty arms, as long as I am under the shadow of your protection.

BORI CE: 07-095-017

त्वया सुबहवो युद्धे निर्जिताः शत्रुसूदन
न च मे संभ्रमः कश्चिद्भूतपूर्वः कदाचन
किमु चैतत्समासाद्य वीर संयुगगोष्पदम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 05-119-017

त्वया सुबहवो युद्धे निर्जिताः शत्रुसूदन
दंशिताः क्रूरकर्माणः काम्बोजा युद्धदुर्मदाः

M. N. Dutt: O slayer of hostile heroes, numerous Kambojas covered in coats of mail, of dreadful deeds and difficult of defeat in battle, have already been worsted by you;

Corresponding verse not found in BORI CE

MN DUTT: 05-119-018

शरबाणासनधरा यवनाश्च प्रहारिणः
शकाः किराता दरदा बर्बरास्ताम्रलिप्तकाः

M. N. Dutt: As also numerous Yavanas armed with bow and arrows and accomplished in smiting, including Sakas, Kiratas, Daradas Barbars, Tamraliptakas.

Corresponding verse not found in BORI CE

MN DUTT: 05-119-019

अन्ये च बहवो म्लेच्छा विविधायुधपाणयः
न च मे सम्भ्रमः कश्चिद् भूतपूर्वः कथंचन

M. N. Dutt: And many other Miechchas, armed with various weapons. Never did I feel fear in any battle.

Corresponding verse not found in BORI CE

MN DUTT: 05-119-020

किमुतैतत् समासाद्य धीरसंयुगगोष्पदम्
आयुष्मन् कतरेण त्वां प्रापयामि धनंजयम्

M. N. Dutt: O you of great courage, why shall I then experience any fear in this battle, which is like the vestige of a cow's hoof. O long-lived one, by which track shall I carry you to the spot where Dhananjaya is?

BORI CE: 07-095-018

आयुष्मन्कतरेण त्वा प्रापयामि धनंजयम्
केषां क्रुद्धोऽसि वार्ष्णेय केषां मृत्युरुपस्थितः
केषां संयमनीमद्य गन्तुमुत्सहते मनः

MN DUTT: 05-119-021

केषां क्रुद्धोऽसि वार्ष्णेय केषां मृत्युरुपस्थितः
केषां संयमनीमद्य गन्तुमुत्सहते मनः

M. N. Dutt: On whom have you been angry, O you of the Vrishni race? Who are they for whom death is waiting? Who are they that are destined to repair to the mansion of death today?

BORI CE: 07-095-019

के त्वां युधि पराक्रान्तं कालान्तकयमोपमम्
दृष्ट्वा विक्रमसंपन्नं विद्रविष्यन्ति संयुगे
केषां वैवस्वतो राजा स्मरतेऽद्य महाभुज

MN DUTT: 05-119-022

के त्वां युधि पराक्रान्तं कालान्तकयमोपमम्
दृष्ट्वा विक्रमसम्पन्नं विद्रविष्यन्ति संयुगे
केषां वैवस्वतो राजा स्मरतेऽद्य महाभुज

M. N. Dutt: Who are they that will fly away from the field of battle beholding you endowed with such prowess, resembling the Destroyer himself as he appears at the end of the Yuga and putting forth that prowess of yours? O you of mighty arms who are they whoin king Vaivasvat, has remembered today?

BORI CE: 07-095-020

सात्यकिरुवाच
मुण्डानेतान्हनिष्यामि दानवानिव वासवः
प्रतिज्ञां पारयिष्यामि काम्बोजानेव मा वह
अद्यैषां कदनं कृत्वा क्षिप्रं यास्यामि पाण्डवम्

MN DUTT: 05-119-023

सात्यकिरुवाच मुण्डानेतान् हनिष्यामि दानवानिव वासवः
प्रतिज्ञा पारयिष्यानि काम्बोजानेव मां वह

M. N. Dutt: Satyaki said I will slay these warriors with sharpened shafts like Vasava slaying the Danavas. Slaying the Kambojas, I will fulfill my vow. Carry me thither.

Corresponding verse not found in BORI CE

MN DUTT: 05-119-024

अद्यैषां कदनं कृत्वा प्रियं यास्यामि पाण्डवम्
अद्य द्रक्ष्यन्ति मे वीर्ये कौरवाः ससुयोधनाः

M. N. Dutt: Today crushing the foe I shall repair to that son of Pandu who is dearly loved my me. Today the Kurus with Suyodhana at their head, will bchold my prowess in battle.

BORI CE: 07-095-021

अद्य द्रक्ष्यन्ति मे वीर्यं कौरवाः ससुयोधनाः
मुण्डानीके हते सूत सर्वसैन्येषु चासकृत्

BORI CE: 07-095-022

अद्य कौरवसैन्यस्य दीर्यमाणस्य संयुगे
श्रुत्वा विरावं बहुधा संतप्स्यति सुयोधनः

BORI CE: 07-095-023

अद्य पाण्डवमुख्यस्य श्वेताश्वस्य महात्मनः
आचार्यककृतं मार्गं दर्शयिष्यामि संयुगे

BORI CE: 07-095-024

अद्य मद्बाणनिहतान्योधमुख्यान्सहस्रशः
दृष्ट्वा दुर्योधनो राजा पश्चात्तापं गमिष्यति

BORI CE: 07-095-025

अद्य मे क्षिप्रहस्तस्य क्षिपतः सायकोत्तमान्
अलातचक्रप्रतिमं धनुर्द्रक्ष्यन्ति कौरवाः

BORI CE: 07-095-026

मत्सायकचिताङ्गानां रुधिरं स्रवतां बहु
सैनिकानां वधं दृष्ट्वा संतप्स्यति सुयोधनः

MN DUTT: 05-119-024

अद्यैषां कदनं कृत्वा प्रियं यास्यामि पाण्डवम्
अद्य द्रक्ष्यन्ति मे वीर्ये कौरवाः ससुयोधनाः

MN DUTT: 05-119-025

मुण्डानीके हते सूत सर्वसैन्येषु चासकृत्
अद्य कौरवसैन्यस्य दीर्यमाणस्य संयुगे
श्रुत्वा विरावं बहुधा संतप्स्यति सुयोधनः
अद्य पाण्डवमुख्यस्य श्वेताश्वस्य महात्मनः
आचार्यस्य कृतं मार्गे दर्शयिष्यामि संयुगे
अद्य माणनिहतान् योधमुख्यान् सहस्रशः
दृष्ट्वा दुर्योधनो राजा पश्चात्तापं गमिष्यति
अद्य मे क्षिप्रहस्तस्य क्षिपतः सायकोत्तमान्
अलातचक्रप्रतिमं धनुर्द्रक्ष्यन्ति कौरवाः
मत्सायकचिताङ्गानां रुधिरं स्रवता मुहुः
सैनिकानां वधं दृष्ट्वा संतप्स्यति सुयोधनः

M. N. Dutt: Today crushing the foe I shall repair to that son of Pandu who is dearly loved my me. Today the Kurus with Suyodhana at their head, will bchold my prowess in battle. When this division of the Mlecnchas of shaved heads will be exterminated and the entire Kaurava army put to great distress. Hearing the loud lamentation of the Kaurava host today lacerated and shattered by me in battle, Suyodhana will be filled with great fcar. Today I shall show to my precep:or. the highsouled Pandava of white horse skill in in use of weapons acquired by fie from him Beholding today thousands of forcnes: warriors slain with Duryodhana will be overwhelmed with 21. The Kauravas will this day bozoid the bow in my hand to resemble a circle of fire whe:1, nav arrows. string for discharging my numerous arrows. Beholding the continuous carnage of his troops bathed in blood and many filled all over with shafts, Suyodhana today will be filled with great grief. When I shall slay the best of the Kuru warriors wrathfully.

BORI CE: 07-095-027

अद्य मे क्रुद्धरूपस्य निघ्नतश्च वरान्वरान्
द्विरर्जुनमिमं लोकं मंस्यते स सुयोधनः

BORI CE: 07-095-028

अद्य राजसहस्राणि निहतानि मया रणे
दृष्ट्वा दुर्योधनो राजा संतप्स्यति महामृधे

BORI CE: 07-095-029

अद्य स्नेहं च भक्तिं च पाण्डवेषु महात्मसु
हत्वा राजसहस्राणि दर्शयिष्यामि राजसु

MN DUTT: 05-119-026

अद्य मे क्रुद्धरूपस्य निघ्नतश्च वरान् वरान्
द्विरर्जुनमिमं लोकं मंस्यतेऽद्य सुयोधनः
अद्य राजसहस्राणि निहतानि मया रणे
दृष्ट्वा दुर्योधनो राजा संतप्स्यति महामृधे
अध स्नेहं च भक्तिं च पाण्डवेषु महात्मसु
हत्त्वा राजसहस्राणि दर्शयिष्यामि राजसु

M. N. Dutt: Suyodhana will today behold the world to contain two Arjunas. Beholding thousands of kings slain by me in battle, king Duryodhana will be overwhelmed with grief in this day's great fight. Slaying thousands of monarchs today, I will show love and devotion to those high-souled ones viz., the sons of Pandu. Today the Kauravas will know the extent of my prowess and energy and my gratefulness to the Pandavas.

BORI CE: 07-095-030

संजय उवाच
एवमुक्तस्तदा सूतः शिक्षितान्साधुवाहिनः
शशाङ्कसंनिकाशान्वै वाजिनोऽचूचुदद्भृशम्

MN DUTT: 05-119-027

संजय उवाच एवमुक्तस्तदा सूत: शिक्षितान् साधुवाहिनः
शशाङ्कसंनिकाशान् वै वाजिनो व्यनुदद् भृशम्

M. N. Dutt: Sanjaya continued Thus spoken to, the charioteer quickly drove those well-trained steeds resembling the moon in huc and carrying the warrior Satyaki well.

BORI CE: 07-095-031

ते पिबन्त इवाकाशं युयुधानं हयोत्तमाः
प्रापयन्यवनाञ्शीघ्रं मनःपवनरंहसः

MN DUTT: 05-119-028

ते पिवन्त इवाकाशं युयुधानं हयोत्तमाः
प्रापयन् यवनाशीघ्रं मन:पवनरंहसः

M. N. Dutt: Those excellent steeds, possessed of the fleetness of the wind or the mind, dashed forward scanning to devour the very skies and bore Yuyudhana to the spot where those Vas were,

BORI CE: 07-095-032

सात्यकिं ते समासाद्य पृतनास्वनिवर्तिनम्
बहवो लघुहस्ताश्च शरवर्षैरवाकिरन्

MN DUTT: 05-119-029

त्यांक ते समासाद्य पृतनास्वनिवर्तिनम्
वहवो लघुहस्ताश्च शरवधैरवाकिरन्

M. N. Dutt: Then thosc Yavanas endued with great lightness of hunds obtaining in their midst the unretreating Satyaki, began to cover him with mighty showers of arrows.

BORI CE: 07-095-033

तेषामिषूनथास्त्राणि वेगवन्नतपर्वभिः
अच्छिनत्सात्यकी राजन्नैनं ते प्राप्नुवञ्शराः

MN DUTT: 05-119-030

तेषामिषूनथास्त्राणि वेगवान् नतपर्वभिः
अच्छिनत् सात्यकी राजन् नैनं ते प्राप्नुव-शराः

M. N. Dutt: Then Satyaki who was moving with great celerity, cul-off their arrows and weapons with his shafts of depressed knots. Indeed the arrows discharged by them could not then reach him.

BORI CE: 07-095-034

रुक्मपुङ्खैः सुनिशितैर्गार्ध्रपत्रैरजिह्मगैः
उच्चकर्त शिरांस्युग्रो यवनानां भुजानपि

MN DUTT: 05-119-031

रुक्मपुत्रैः सुनिशितैर्गापत्रैरजिह्मगैः
उचकर्त शिरांस्युग्रो यवनानां भुजानपि

M. N. Dutt: The fierce Satyaki then began to lop off the heads and arms of the Yavanas, with sharp arrows cquipt with golden wings or wings made of vultering feathers, all-flying straight.

BORI CE: 07-095-035

शैक्यायसानि वर्माणि कांस्यानि च समन्ततः
भित्त्वा देहांस्तथा तेषां शरा जग्मुर्महीतलम्

MN DUTT: 05-119-032

सैक्यायसानि वर्माणि कांस्यानि च समन्ततः
भित्त्वा देहांस्तथा तेषां शरा जग्मुर्महीतलम्

M. N. Dutt: Those arrows, penetrating through the iron or brass armours of the Yavanas as also their bodies, then fell down on the earth.

BORI CE: 07-095-036

ते हन्यमाना वीरेण म्लेच्छाः सात्यकिना रणे
शतशो न्यपतंस्तत्र व्यसवो वसुधातले

MN DUTT: 05-119-033

तेहन्यमाना वीरेणम्लेच्छाः सात्यकिना रणे
शतशोऽभ्यपतंस्तत्र व्यसवो बसुधातले

M. N. Dutt: Thus slaughtered by the heroic Satyaki in that haitle, the Mlechchas began to fall by inundreds on the ground deprived of their lives.

BORI CE: 07-095-037

सुपूर्णायतमुक्तैस्तानव्यवच्छिन्नपिण्डितैः
पञ्च षट्सप्त चाष्टौ च बिभेद यवनाञ्शरैः

MN DUTT: 05-119-034

सुपूर्णायतमुक्तैस्ताव्यवच्छिन्नपिण्डितैः
पञ्च षट् सप्त चाष्टौ च बिभेद यवनाशरैः

M. N. Dutt: With his arrows disc!larged from his bow drawn to the fullest exicnt and flying in a continuous line, that brave warrior began to slay, five, six, seven or eight Yavanas at a time.

BORI CE: 07-095-038

काम्बोजानां सहस्रैस्तु शकानां च विशां पते
शबराणां किरातानां बर्बराणां तथैव च

MN DUTT: 05-119-035

काम्बोजाना सहस्त्रैश्च शकानां च विशाम्पते
शबराणां किरातानां बर्वराणां तथैव च

M. N. Dutt: With the dead bodies of hundreds and thousands of Kambojas, Sakas, Souviras, Trgartas andri ruler of men.

BORI CE: 07-095-039

अगम्यरूपां पृथिवीं मांसशोणितकर्दमाम्
कृतवांस्तत्र शैनेयः क्षपयंस्तावकं बलम्

MN DUTT: 05-119-036

अगम्यरूपा पृधिवा यशाणातकर्दमाम्
कृतवांस्तत्र शैनयः क्षपयंस्तावकं बलम्

M. N. Dutt: The carth became impassable; and it was slippery with the flesh and blond that then constitutcoins mire. The grandson of Sini then cabut carnage amous pour troops.

BORI CE: 07-095-040

दस्यूनां सशिरस्त्राणैः शिरोभिर्लूनमूर्धजैः
तत्र तत्र मही कीर्णा विबर्हैरण्डजैरिव

MN DUTT: 05-119-037

दस्यूना सशिरस्त्राणैः शिरोभिनमूर्धजैः
:
४ दीर्घकूचैर्मही कीर्णा विबहरण्डजैरिव

M. N. Dutt: The ground was then strewn over with the head-gears of those robbers and the shaved heads that looked like unfledged birds in consequence of their long beards.

BORI CE: 07-095-041

रुधिरोक्षितसर्वाङ्गैस्तैस्तदायोधनं बभौ
कबन्धैः संवृतं सर्वं ताम्राभ्रैः खमिवावृतम्

MN DUTT: 05-119-038

रुधिरोक्षितसर्वाङ्गैस्तैस्तदायोधन बभौ
कबन्धैः संवृतं सर्वे ताम्राभैः खमिबावृतम्

M. N. Dutt: The field of battle overspread with headless trunks bathed in blood, appeared charming like the firmament overspread with coppery clouds.

BORI CE: 07-095-042

वज्राशनिसमस्पर्शैः सुपर्वभिरजिह्मगैः
ते साश्वयाना निहताः समावव्रुर्वसुंधराम्

MN DUTT: 05-119-039

बज्राशनिसमस्पर्शः सुपर्वभिरजिह्मगैः
ते सात्वतेन निहताः समावबुर्वसुंधराम्

M. N. Dutt: Slain with the shafts of the heroic Satyaki, shafts whose touch resembled the thunderbolt's stroke and whose knots were wellpressed and which were flying in straight lines, the Yavanas covered the field of battle over.

BORI CE: 07-095-043

अल्पावशिष्टाः संभग्नाः कृच्छ्रप्राणा विचेतसः
जिताः संख्ये महाराज युयुधानेन दंशिताः

MN DUTT: 05-119-040

अल्पावशिष्टाः सम्भग्नाः कृच्छ्रप्राणा विचेतसः
जिता: संख्ये महाराज युयुधानेन दंशिताः

M. N. Dutt: The handful remnant of those mail-covered soldiers, defeated, O king, by the Satvata hero, became cheerless; and finding their lives on the points of being snatched away from them, they broke.

BORI CE: 07-095-044

पार्ष्णिभिश्च कशाभिश्च ताडयन्तस्तुरंगमान्
जवमुत्तममास्थाय सर्वतः प्राद्रवन्भयात्

MN DUTT: 05-119-041

पाणिभिश्च कशाभिश्च ताडयन्तस्तुरङ्गमान्
जवमुत्तममास्थाय सर्वतः प्राद्रवन् भयात्

M. N. Dutt: And fled away, urging, their steeds to the top of their speed, with their whips, goads & c out of great fear that then overwhelmed them.

BORI CE: 07-095-045

काम्बोजसैन्यं विद्राव्य दुर्जयं युधि भारत
यवनानां च तत्सैन्यं शकानां च महद्बलम्

MN DUTT: 05-119-042

काम्बोजसैन्यं विद्राव्य दुर्जयं युधि भारत
यवनानां च तत् सैन्यं शकानां च महद् बलम्

M. N. Dutt: Routing in battle the invisible Kamboja troops and 0 Bharata, the troops of the Yavanas and the mighty host of the Sakas.

BORI CE: 07-095-046

स ततः पुरुषव्याघ्रः सात्यकिः सत्यविक्रमः
प्रहृष्टस्तावकाञ्जित्वा सूतं याहीत्यचोदयत्

MN DUTT: 05-119-043

ततः स पुरुषव्याघ्रः सात्यकिः सत्यविक्रमः
प्रविष्टस्तावकाञ्जित्वा सूतं याहीत्यचोदयत्

M. N. Dutt: That foremost of men, viz... Satyaki of prowess incapable of being baffled, penetrated into the heart of your troops, vanquishing them and urging his charioteer saying, "Proceed."

Corresponding verse not found in BORI CE

MN DUTT: 05-119-044

तत् तस्य समरे कर्म दृष्ट्वान्यैरकृतं पुरा
चारणां सहगन्धर्वाः पूजयाञ्चक्रिरे भृशम्

M. N. Dutt: Beholding that feat achieved in battle by him-fcat that nobody before ever performed, the Charanas and the Gandharvas began to applaud him highly.

BORI CE: 07-095-047

तं यान्तं पृष्ठगोप्तारमर्जुनस्य विशां पते
चारणाः प्रेक्ष्य संहृष्टास्त्वदीयाश्चाप्यपूजयन्

MN DUTT: 05-119-045

तं यान्तं पृष्ठगोप्तारमर्जुनस्य विशाम्पते
चारणा: प्रेक्ष्य संहृष्टास्त्वदीयाश्चाभ्यपूजयन्

M. N. Dutt: Then, O ruler of men, beholding him proceeding as the rear-guard of Arjuna, the Charanas were filled with delight. Even your troops then began to applaud him.

Corresponding verse not found in BORI CE

MN DUTT: 05-119-046

तत् तस्य समरे कर्म दृष्ट्वान्यैरकृतं पुरा
चारणां सहगन्धर्वाः पूजयाञ्चक्रिरे भृशम्

M. N. Dutt: Beholding that feat achieved in battle by him-fcat that nobody before ever performed, the Charanas and the Gandharvas began to applaud him highly.

Corresponding verse not found in BORI CE

MN DUTT: 05-119-047

तं यान्तं पृष्ठगोप्तारमर्जुनस्य विशाम्पते
चारणा: प्रेक्ष्य संहृष्टास्त्वदीयाश्चाभ्यपूजयन्

M. N. Dutt: Then, O ruler of men, beholding him proceeding as the rear-guard of Arjuna, the Charanas were filled with delight. Even your troops then began to applaud him.

Home | About | Back to Book 07 Contents | ← Chapter 94 | Chapter 96 →