Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 07 – Chapter 098

BORI CE: 07-098-001

संजय उवाच
दुःशासनरथं दृष्ट्वा समीपे पर्यवस्थितम्
भारद्वाजस्ततो वाक्यं दुःशासनमथाब्रवीत्

MN DUTT: 05-122-001

संजय उवाच दुःशासनरथं दृष्टवा समीपे पर्यवस्थितम्
भारद्वाजस्ततो वाक्यं दुःशासनमथाब्रवीत्

M. N. Dutt: Sanjaya said Beholding then the chariot of Dussana stationed near him, the son of Bharadvaja addressing him said these wordsदुःशासन रथाः सर्वे कस्माच्चैते प्रविद्रुताः।

BORI CE: 07-098-002

दुःशासन रथाः सर्वे कस्मादेते प्रविद्रुताः
कच्चित्क्षेमं तु नृपतेः कच्चिज्जीवति सैन्धवः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 05-122-002

कचित् क्षेनं तु नृपतेः कचिजीवति सैन्धवः

M. N. Dutt: "O Dussana, why are all these car-warriors, flying away? Is everything right with the king? Does the king of the Sindhus still live?

BORI CE: 07-098-003

राजपुत्रो भवानत्र राजभ्राता महारथः
किमर्थं द्रवसे युद्धे यौवराज्यमवाप्य हि

MN DUTT: 05-122-003

राजपुत्रो भवानत्र राजभ्राता महारथः
किमर्थ द्रवते युद्धे यौवराज्यमवाप्य हि

M. N. Dutt: You are the son of a king, the brother of a king and a mighty car-warrior; why then do you fly away? Constitute yourself the Princeregent (by making your brother the king)?

Corresponding verse not found in BORI CE

MN DUTT: 05-122-004

दासी जितासि द्यूते त्वं यथाकामचरी भव
वाससां वाहिका राज्ञो भ्रातुर्येष्ठस्य मे भव

M. N. Dutt: "You are our slave; you have been won by us as a stake in the game of dice; become you a courtezan; and engaged yourself as a bearer of attires to the king, my elder brother.

Corresponding verse not found in BORI CE

MN DUTT: 05-122-005

न सन्ति पतयः सर्वे तेऽद्य षण्ढतिलैः समा
दुःशासनैवं कस्मात् त्वं पूर्वमुक्त्वा पलायसे

M. N. Dutt: Your husbands do not live; they are like sesamum seeds without the kernel.” 0 Dushasana, it was you who spoke those words to Draupadi. Why then do you now fly away.

BORI CE: 07-098-004

स्वयं वैरं महत्कृत्वा पाञ्चालैः पाण्डवैः सह
एकं सात्यकिमासाद्य कथं भीतोऽसि संयुगे

MN DUTT: 05-122-006

स्वयं वैरं महत् कृत्वा पञ्चालैः पाण्डवैः सह
एकं सात्यकिमासाद्य कथं भीतोऽसि संयुगे

M. N. Dutt: Having yourself provoked inveterate enmity with the Panchalas and the Pandavas, why do you now fly, out of fear, obtaining Satyaki alone in battle for your opponent?

BORI CE: 07-098-005

न जानीषे पुरा त्वं तु गृह्णन्नक्षान्दुरोदरे
शरा ह्येते भविष्यन्ति दारुणाशीविषोपमाः

MN DUTT: 05-122-007

न जानीषे पुरा पं तु गृह्णन्नक्षान् दुरोदरे
शरा ह्येते भविष्यन्ति दारुणाशीविषोपमाः

M. N. Dutt: In days gone by, at the game of dice having taken up the dice, you did not divine that they would be changed into dreadful darts resembling snakes of virulent poison.

BORI CE: 07-098-006

अप्रियाणां च वचनं पाण्डवेषु विशेषतः
द्रौपद्याश्च परिक्लेशस्त्वन्मूलो ह्यभवत्पुरा

MN DUTT: 05-122-008

अप्रियाणां हि वचसां पाण्डवस्य विशेषतः
द्रौपद्याश्च परिक्लेशस्त्वन्मूलो ह्यमवत् पुरा

M. N. Dutt: It were you who formerly abused the Pandavas in filthy language; you were the cause of all the wocs of Draupadi.

BORI CE: 07-098-007

क्व ते मानश्च दर्पश्च क्व च तद्वीर गर्जितम्
आशीविषसमान्पार्थान्कोपयित्वा क्व यास्यसि

MN DUTT: 05-122-009

क्व ते मानश्च दर्पश्च व ते वीर्ये क्व गर्जितम्
आशीविषसमान् पार्थान् कोपयित्वा व यास्यसि

M. N. Dutt: Where your pride, your haughtiness and brag? Having provoked the Parthas who are like so may snakes of virulent poison, where do you intend to fly?

BORI CE: 07-098-008

शोच्येयं भारती सेना राजा चैव सुयोधनः
यस्य त्वं कर्कशो भ्राता पलायनपरायणः

MN DUTT: 05-122-010

शोच्येयं भारती सेना राज्यं चैव सुयोधनः
यस्य त्व कर्कशो भ्राता पलायनपरायणः

M. N. Dutt: Both this army of the Bharatas and king Suyodhana are to be pitied, in asmuch as the latter own you who are now flying away as his brave brother.

BORI CE: 07-098-009

ननु नाम त्वया वीर दीर्यमाणा भयार्दिता
स्वबाहुबलमास्थाय रक्षितव्या ह्यनीकिनी
स त्वमद्य रणं त्यक्त्वा भीतो हर्षयसे परान्

MN DUTT: 05-122-011

ननु नाम त्वया वीर दीर्यमाणा भयार्दिता
स्वबाहुबलमास्थाय रक्षितव्य ह्यनीकिनी

M. N. Dutt: Indeed, O hero, this army, shattered and afflicted with fear as it is, ought to be protected by you, by your own strength of arms.

Corresponding verse not found in BORI CE

MN DUTT: 05-122-012

स त्वमद्य रणं हित्वा भीतो हर्षयसे परान्
विद्रुते त्वयि सैन्यस्य नायके शत्रुसूदन

M. N. Dutt: But you now, leaving the fight, are affording delight unto your foes. O slayer of foes, when you, the leader of the host are flying away. are 110W

BORI CE: 07-098-010

विद्रुते त्वयि सैन्यस्य नायके शत्रुसूदन
कोऽन्यः स्थास्यति संग्रामे भीतो भीते व्यपाश्रये

BORI CE: 07-098-011

एकेन सात्वतेनाद्य युध्यमानस्य चानघ
पलायने तव मतिः संग्रामाद्धि प्रवर्तते

BORI CE: 07-098-012

यदा गाण्डीवधन्वानं भीमसेनं च कौरव
यमौ च युधि द्रष्टासि तदा त्वं किं करिष्यसि

BORI CE: 07-098-013

युधि फल्गुनबाणानां सूर्याग्निसमतेजसाम्
न तुल्याः सात्यकिशरा येषां भीतः पलायसे

MN DUTT: 05-122-012

स त्वमद्य रणं हित्वा भीतो हर्षयसे परान्
विद्रुते त्वयि सैन्यस्य नायके शत्रुसूदन

MN DUTT: 05-122-013

कोऽन्यः स्थास्यति संग्रामे भीतो भीते व्यपाश्रये
एकेन सात्वतेनाद्य युध्यमानस्य तेन वै

MN DUTT: 05-122-014

पलायने तव मतिः संग्रामाद्धि प्रवर्तते
यदा गाण्डीवधन्वानं भीमसेनं च कौरव
यमौ वा युधि द्रष्टासि तदा त्वं कि करिष्यसि
युधि फाल्गुनबाणानां सूर्याग्निसमवर्चसाम्
न तुल्याः सात्यकिशराः येषां भीतः पलायसे

M. N. Dutt: But you now, leaving the fight, are affording delight unto your foes. O slayer of foes, when you, the leader of the host are flying away. are 110W Who, seized with panic as he is, will care to remain, in the field of battle? Encountering that single-handed warriors of the Satvata race. Your heart is inclined to fly away from battle. What then, O Kaurava, will you do when you will see the wielder of the Gandiva in battle or Bhimasena of the twins, Nakula and Sahadeva. The arrows of Satyaki, afraid of which you are seeking to fly away, are scarcely equal to those of Arjuna, that resemble the sun or the fire in effulgence? If your heart is intent on flying away.

Corresponding verse not found in BORI CE

MN DUTT: 05-122-015

त्वरितो वीर गच्छ त्वं गान्धार्युदरमाविश
पृथिव्यां धावमानस्य नान्यत् पश्यामि जीवनम्
यदि तावत् कृता बुद्धिः पलायणपरायणा

M. N. Dutt: O brave warrior! Go immediately and reenter in the ovary of Gandhari, your mother. Because, there is o other place on this earth capable to defend you if you depart from the battle-field.

BORI CE: 07-098-014

यदि तावत्कृता बुद्धिः पलायनपरायणा
पृथिवी धर्मराजस्य शमेनैव प्रदीयताम्

BORI CE: 07-098-015

यावत्फल्गुननाराचा निर्मुक्तोरगसंनिभाः
नाविशन्ति शरीरं ते तावत्संशाम्य पाण्डवैः

MN DUTT: 05-122-015

त्वरितो वीर गच्छ त्वं गान्धार्युदरमाविश
पृथिव्यां धावमानस्य नान्यत् पश्यामि जीवनम्
यदि तावत् कृता बुद्धिः पलायणपरायणा

MN DUTT: 05-122-016

पृथिवी धर्मराजाय शमेनैव प्रदीयताम्
यावत् फाल्गुननाराचा निर्मुक्तोरगसंनिभाः

MN DUTT: 05-122-017

नाविशन्ति शरीरं ते तावत् संशाम्य पाण्डवैः
यावन्न क्रुद्धयते राजा धर्मपुत्रो युधिष्ठिरः

M. N. Dutt: O brave warrior! Go immediately and reenter in the ovary of Gandhari, your mother. Because, there is o other place on this earth capable to defend you if you depart from the battle-field. Then let the sovereignty of the earth be given to king Yudhishthira the virtuous shafts of Phalguna looking like snakes divested of their slough. Penetrate into your body, let peace of Pritha slaying your hundred brothers snatch the earth away by force, conclude peace with the Pandavas. Before king Yudhishthira is excited with wrath.

BORI CE: 07-098-016

यावत्ते पृथिवीं पार्था हत्वा भ्रातृशतं रणे
नाक्षिपन्ति महात्मानस्तावत्संशाम्य पाण्डवैः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 07-098-017

यावन्न क्रुध्यते राजा धर्मपुत्रो युधिष्ठिरः
कृष्णश्च समरश्लाघी तावत्संशाम्य पाण्डवैः

MN DUTT: 05-122-017

नाविशन्ति शरीरं ते तावत् संशाम्य पाण्डवैः
यावन्न क्रुद्धयते राजा धर्मपुत्रो युधिष्ठिरः

MN DUTT: 05-122-018

कृष्णश्च समरश्लाघी तावत् संशाम्य पाण्डवैः
यावद् भीमो महाबाहुर्विगाह्य महतीं चमूम्
पाण्डवैः

M. N. Dutt: Penetrate into your body, let peace of Pritha slaying your hundred brothers snatch the earth away by force, conclude peace with the Pandavas. Before king Yudhishthira is excited with wrath. And Krishna also, that giver of joy, conclude peace with the Pandavas. Before the mighty-armed Bhima, piercing through this vast array of yours.

BORI CE: 07-098-018

यावद्भीमो महाबाहुर्विगाह्य महतीं चमूम्
सोदरांस्ते न मृद्नाति तावत्संशाम्य पाण्डवैः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 05-122-019

सोदरांस्ते न गृह्णाति तावत् संशाम्य पाण्डवैः
पूर्वमुक्तश्च ते भ्राता भीष्मेणासौ सुयोधनः

M. N. Dutt: Seizes (and slays) your brothers, conclude peace with the Pandavas. Formerly Bhishma told your brother Suyodhana.

BORI CE: 07-098-019

पूर्वमुक्तश्च ते भ्राता भीष्मेण स सुयोधनः
अजेयाः पाण्डवाः संख्ये सौम्य संशाम्य पाण्डवैः
न च तत्कृतवान्मन्दस्तव भ्राता सुयोधनः

MN DUTT: 05-122-020

अजेयाः पाण्डवाः संख्ये सौम्य सशाम्य तैः सह
न च तत् कृतवान् मन्दस्त्व भ्राता सुयोधनः

M. N. Dutt: “The Pandavas are incapable of being vanquished in battle. O Gentle one, make peace with them.” Your perverted brother Suyodhana however did not listen to him.

BORI CE: 07-098-020

स युद्धे धृतिमास्थाय यत्तो युध्यस्व पाण्डवैः
गच्छ तूर्णं रथेनैव तत्र तिष्ठति सात्यकिः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 05-122-021

स युद्धे धृतिमास्थाय यत्तो युध्यस्य तवापि शोणितं भीमः पास्यतीति मया श्रुतम्
तच्चप्यवितथं तस्य तत् तथैव भविष्यति
किं भीमस्य न जानासि विक्रमं त्वं सुबालिश
यत्त्वया वैरमारब्धं संयुगे प्रपलायिना
गच्छ तूर्णं रथेनैव यत्र तिष्ठति सात्यकिः

M. N. Dutt: Therefore firmly resolved to fight, battle on heedfully with the Pandavas. I heard that Bhima will drink too your blood. Forsooth, it is true. O fool, do you not aware of the prowess of Bhima. You took the enmity with him, and now escape from the battle field? Proceed quickly on you car, where Satyaki is?

BORI CE: 07-098-021

त्वया हीनं बलं ह्येतद्विद्रविष्यति भारत
आत्मार्थं योधय रणे सात्यकिं सत्यविक्रमम्

MN DUTT: 05-122-022

त्वया हीनं बल ह्येतद् विद्रविष्यति भारत
आत्मार्थ योधय रणे सा सात्यकिं सत्यविक्रमम्

M. N. Dutt: Deprived of your help, this host will fly away. For your own sake, fight with Satyaki of indomitable prowess."

BORI CE: 07-098-022

एवमुक्तस्तव सुतो नाब्रवीत्किंचिदप्यसौ
श्रुतं चाश्रुतवत्कृत्वा प्रायाद्येन स सात्यकिः

MN DUTT: 05-122-023

एवमुक्तस्तव सुतो नाब्रवीत् किंचिदप्यसौ
श्रुतं चाश्रुतवत् कृत्वा प्रायाद् येन स सात्यकिः

M. N. Dutt: Thus spoken to by Drona, your son spoke nothing in reply. Feigning as if he has not heard the words of Drona, Dushasana advanced to the spot where Satyaki was.

BORI CE: 07-098-023

सैन्येन महता युक्तो म्लेच्छानामनिवर्तिनाम्
आसाद्य च रणे यत्तो युयुधानमयोधयत्

MN DUTT: 05-122-024

सैन्येन महता युक्तो म्लेच्छानामनिवर्तिनाम्
आसाद्य च रणे यत्तो युयुधानमयोधयत्

M. N. Dutt: Supported by a mighty division of unretreating Mlechchas, Dushasana fell upon Satyaki and fought on vigorously.

BORI CE: 07-098-024

द्रोणोऽपि रथिनां श्रेष्ठः पाञ्चालान्पाण्डवांस्तथा
अभ्यद्रवत संक्रुद्धो जवमास्थाय मध्यमम्

MN DUTT: 05-122-025

द्रोणोऽपि रथिनां श्रेष्ठः पञ्चालान् पाण्डवांस्तथा
अभ्यद्रवत संक्रुद्धो जवमास्थाय मध्यमम्

M. N. Dutt: Drona also, that best of car-warriors, inflamed with rage, proceeded against the Panchalas and the Pandavas in medium speed.

BORI CE: 07-098-025

प्रविश्य च रणे द्रोणः पाञ्चालानां वरूथिनीम्
द्रावयामास योधान्वै शतशोऽथ सहस्रशः

MN DUTT: 05-122-026

प्रविश्य च रणे द्रोणः पाण्डवानां वरूथिनीम्
द्रावयामास योधान् वै शतशोऽथ सहस्रशः

M. N. Dutt: Then Drona, engaging himself in battle, began to crush the Pandava army slaying heroes by hundreds and thousands.

BORI CE: 07-098-026

ततो द्रोणो महाराज नाम विश्राव्य संयुगे
पाण्डुपाञ्चालमत्स्यानां प्रचक्रे कदनं महत्

MN DUTT: 05-122-027

ततो द्रोणो महाराज नाम विश्राव्य संयुगे
पाण्डुपाञ्चालमत्स्यानां प्रचक्रे कदनं महत्

M. N. Dutt: Thereafter, O mighty monarch, proclaiming his name in battle, he began to spread havoc among the ranks of the Pandavas, Panchalas and the Matsyas.

BORI CE: 07-098-027

तं जयन्तमनीकानि भारद्वाजं ततस्ततः
पाञ्चालपुत्रो द्युतिमान्वीरकेतुः समभ्ययात्

MN DUTT: 05-122-028

तं जयन्तमनीकानि भारद्वाजं ततस्ततः
पाञ्चालपुत्रो द्युतिमान् वीरकेतुः समभ्ययात्

M. N. Dutt: Thereat the effulgent Viraketu, the Panchala prince, encountered Drona the of Bharadvaja who had been vanquishing his troops.

BORI CE: 07-098-028

स द्रोणं पञ्चभिर्विद्ध्वा शरैः संनतपर्वभिः
ध्वजमेकेन विव्याध सारथिं चास्य सप्तभिः

MN DUTT: 05-122-029

स द्रोणं पञ्चभिर्विद्ध्वा शरैः संनतपर्वभिः
ध्वजमेकेन विव्याध सारथिं चास्य सप्तभिः

M. N. Dutt: Piercing Drona with five shafts of depressed knots, he cut down his standard with one and wounded his charioteer with seven shafts.

BORI CE: 07-098-029

तत्राद्भुतं महाराज दृष्टवानस्मि संयुगे
यद्द्रोणो रभसं युद्धे पाञ्चाल्यं नाभ्यवर्तत

MN DUTT: 05-122-030

तत्राद्भुतं महाराज दृष्टवानस्मि संयुगे
यद् द्रोणो रभसं युद्धे पाञ्चाल्यं नाभ्यवर्तत

M. N. Dutt: Then O mighty monarch, we beheld a wonderful sight in that battle, in as much Drona striving hard could not approach the Panchala prince.

BORI CE: 07-098-030

संनिरुद्धं रणे द्रोणं पाञ्चाला वीक्ष्य मारिष
आवव्रुः सर्वतो राजन्धर्मपुत्रजयैषिणः

MN DUTT: 05-122-031

संनिरुद्धं रणे द्रोणं पञ्चाला वीक्ष्य मारिष
आवत्रुः सर्वतो राजन् धर्मपुत्रजयैषिणः

M. N. Dutt: O sire, then beholding Drona held in check, the Panchalas surrounded him O king, on all son sides, desirous as they were of securing victory to the very virtuous king Yudhishthira.

BORI CE: 07-098-031

ते शरैरग्निसंकाशैस्तोमरैश्च महाधनैः
शस्त्रैश्च विविधै राजन्द्रोणमेकमवाकिरन्

MN DUTT: 05-122-032

ते शरैरग्निसंकाशैस्तोमरैश्च महाधनैः
शस्त्रैश्च विविधै राजन् द्रोणमेकमवाकिरन्

M. N. Dutt: They then began to pour upon Drona darts resembling fire, thick showers of Tomaras and numerous other weapons, O king.

BORI CE: 07-098-032

निहत्य तान्बाणगणान्द्रोणो राजन्समन्ततः
महाजलधरान्व्योम्नि मातरिश्वा विवानिव

MN DUTT: 05-122-033

निहत्य तान् बाणगणैोणो राजन् समन्ततः
महाजलधरान् व्योम्नि मातरिश्वेव चावभौ

M. N. Dutt: Then baffling those thick showers of arrows by means of his own, like the wind scattering away mighty rain-clouds on the sky, Drona appeared exceedingly beautiful.

BORI CE: 07-098-033

ततः शरं महाघोरं सूर्यपावकसंनिभम्
संदधे परवीरघ्नो वीरकेतुरथं प्रति

MN DUTT: 05-122-034

ततः शरं महाघोरं सूर्यपावकसंनिभम्
संदधे परवीरघ्नो वीरकेतो रथं प्रति

M. N. Dutt: Thereafter that slayer of hostile heroes viz., Drona aimed at the chariot of Viraketu a dreadful shaft, resembling the sun or fire in splendour.

BORI CE: 07-098-034

स भित्त्वा तु शरो राजन्पाञ्चाल्यं कुलनन्दनम्
अभ्यगाद्धरणीं तूर्णं लोहितार्द्रो ज्वलन्निव

MN DUTT: 05-122-035

स भित्त्वा तु शरो राजन् पाञ्चालकुलनन्दनम्
अभ्यगाद् धरणीं तूर्णं लोहितार्दो ज्वलन्निव

M. N. Dutt: O king, then that shaft penetrating through the scion of the Panchala dynasty entered the earth, steeped in blood and burning like a flame of fire.

BORI CE: 07-098-035

ततोऽपतद्रथात्तूर्णं पाञ्चाल्यः कुलनन्दनः
पर्वताग्रादिव महांश्चम्पको वायुपीडितः

MN DUTT: 05-122-036

ततोऽपतद् रथात् तूर्णं पाञ्चालकुलनन्दनः
पर्वताग्रादिव महांश्चम्पको वायुपीडितः

M. N. Dutt: Thereupon that delighter of the Panchala race, quickly fell down from his chariot like a Champaka falling down from the crest of a mountain, being up-rotted by the force of the wind.

BORI CE: 07-098-036

तस्मिन्हते महेष्वासे राजपुत्रे महाबले
पाञ्चालास्त्वरिता द्रोणं समन्तात्पर्यवारयन्

MN DUTT: 05-122-037

तस्मिन् हते महेष्वासे राजपुत्रे महाबले
पञ्चालास्त्वरिता द्रोणं समन्तात् पर्यवारयन्

M. N. Dutt: When that highly puissant and fierce bowmen, that prince of the Panchalas, had been slain, the Panchalas, in all haste, surrounded Drona on all sides.

BORI CE: 07-098-037

चित्रकेतुः सुधन्वा च चित्रवर्मा च भारत
तथा चित्ररथश्चैव भ्रातृव्यसनकर्षिताः

MN DUTT: 05-122-038

चित्रकेतुः सुधन्वा च चित्रवर्मा च भारत
तथा चित्ररथश्चैव भ्रातृव्यसनकशिंताः

M. N. Dutt: Chitraketu, Sudhanvan, Chitravarman and O Bharata, also Chitraratha-all afflicted with son grief at the calamity that had befallen their brother.

BORI CE: 07-098-038

अभ्यद्रवन्त सहिता भारद्वाजं युयुत्सवः
मुञ्चन्तः शरवर्षाणि तपान्ते जलदा इव

MN DUTT: 05-122-039

अभ्यद्रवन्त सहिता भारद्वाजं युयुत्सवः
मुञ्चन्तः शरवर्षाणि तपान्ते जलदा इव

M. N. Dutt: Unitedly and with a desire for fighting, rushed against the of Bharadvaja, discharging their showers of shafts like so many clouds discharging their contents at the expiration of the summer season.

BORI CE: 07-098-039

स वध्यमानो बहुधा राजपुत्रैर्महारथैः
व्यश्वसूतरथांश्चक्रे कुमारान्कुपितो रणे

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 05-122-040

स वध्यमानो बहुधा राजपुत्रैर्महारथैः
क्रोधमाहारयत् तेषामभावाय द्विजर्षभः

M. N. Dutt: Thus wounded by those princes, all mighty car-warriors, that foremost of the regenerate wrought himself up with anger, for putting an end to their existence.

Corresponding verse not found in BORI CE

MN DUTT: 05-122-041

ततः शरमयं जालं द्रोणस्तेषामवासृजत्
ते हन्यमाना द्रोणस्य शरैराकर्णचोदितैः

M. N. Dutt: Thereafter Drona hurled at them a net-work of Arrows. Those princes, then pierced with those shafts of Drona shot from the bow string drawn back to the very ear.

Corresponding verse not found in BORI CE

MN DUTT: 05-122-042

कर्तव्यं नाभ्यजानान् वै कुमारा राजसत्तम
तान् विमूढान् रणे द्रोणः प्रहसन्निव भारत

M. N. Dutt: Became embarrassed as to what they should do, O foremost of kings. Then when they were thus confounded, Drona with perfect ease.

Corresponding verse not found in BORI CE

MN DUTT: 05-122-043

व्यश्वसूतरथांश्चक्रे कुमारान् कुपितो रणे
अथापरैः सुनिशितैर्भल्लैस्तेषां महायशाः

M. N. Dutt: Inflamed as he was with rage, deprived those princes of their chariots, charioteers and steeds. Thereafter that hero of world-wide fame, with his sharp arrows and Vallas.

BORI CE: 07-098-040

तथापरैः सुनिशितैर्भल्लैस्तेषां महायशाः
पुष्पाणीव विचिन्वन्हि सोत्तमाङ्गान्यपातयत्

BORI CE: 07-098-041

ते रथेभ्यो हताः पेतुः क्षितौ राजन्सुवर्चसः
देवासुरे पुरा युद्धे यथा दैतेयदानवाः

BORI CE: 07-098-042

तान्निहत्य रणे राजन्भारद्वाजः प्रतापवान्
कार्मुकं भ्रामयामास हेमपृष्ठं दुरासदम्

MN DUTT: 05-122-043

व्यश्वसूतरथांश्चक्रे कुमारान् कुपितो रणे
अथापरैः सुनिशितैर्भल्लैस्तेषां महायशाः

MN DUTT: 05-122-044

पुष्पाणीव विचिन्वन् हि सोत्तमाङ्गान्यपातयत्
ते रथेभ्यो हताः पेतुः क्षितौ राजन् सुवर्चसः

MN DUTT: 05-122-045

देवासुरे पुरा युद्धे यथा दैतेयदानवाः
तान् निहत्य रणे राजन् भारद्वाजः प्रतापवान्

MN DUTT: 05-122-046

कार्मुकं भ्रामयामास हेमपृष्ठं दुरासदम्
पञ्चालान् निहतान् दृष्ट्वा देवकल्पान् महारथान्

M. N. Dutt: Inflamed as he was with rage, deprived those princes of their chariots, charioteers and steeds. Thereafter that hero of world-wide fame, with his sharp arrows and Vallas. Felled their heads, like one culling flowers. O king, those radiant heroes then fell down slain from their respective cars. Even as the Daityas and Danavas fell, in the battle between the gods and the Asuras fought in the days of yore. Slaying them in battle, the valorous son of Bharadvaja. Began to shake his excellent bow whose staff was golden and which was incapable of being approached. Then beholding those Panchala princes all mighty car-warrior and resembling the Pandavas themselves, slain.

BORI CE: 07-098-043

पाञ्चालान्निहतान्दृष्ट्वा देवकल्पान्महारथान्
धृष्टद्युम्नो भृशं क्रुद्धो नेत्राभ्यां पातयञ्जलम्
अभ्यवर्तत संग्रामे क्रुद्धो द्रोणरथं प्रति

MN DUTT: 05-122-047

धृष्टद्युम्नो भृशोद्विग्नो नेत्राभ्यां पातयञ्जलम्
अभ्यवर्तते संग्रामे क्रुद्धो द्रोणरथं प्रति

M. N. Dutt: Dhrishtadyumna was filled with rage and tears trickled down from his eyes. Then burning with rage, he rushed at the car of Drona.

BORI CE: 07-098-044

ततो हा हेति सहसा नादः समभवन्नृप
पाञ्चाल्येन रणे दृष्ट्वा द्रोणमावारितं शरैः

MN DUTT: 05-122-048

ततो हाहेति सहसा नादः समभवन्नृप
पाञ्चाल्येन रणे दृष्ट्वा द्रोणमावारितं शरैः

M. N. Dutt: Thereupon, O king, suddenly cries of Alas and Oh were heard there, for, then Drona was seen covered with the shafts of the Panchala prince Dhrishtadyumna.

BORI CE: 07-098-045

संछाद्यमानो बहुधा पार्षतेन महात्मना
न विव्यथे ततो द्रोणः स्मयन्नेवान्वयुध्यत

MN DUTT: 05-122-049

बहुधा पार्षतेन महात्मना
न विव्यथे ततो द्रोण: स्मयन्नेवान्वयुध्यत

M. N. Dutt: Though covered on all sides by the illustrious son of Prisata, yet Drona flinched not, but fought on smilingly.

BORI CE: 07-098-046

ततो द्रोणं महाराज पाञ्चाल्यः क्रोधमूर्छितः
आजघानोरसि क्रुद्धो नवत्या नतपर्वणाम्

MN DUTT: 05-122-050

ततो द्रोणं महाराज पाञ्चाल्यः क्रोधमूर्छितः
आजघानोरसि क्रुद्धो नवत्या नतपर्वणाम्

M. N. Dutt: Then, O mighty monarch, the Panchala prince, overwhelmed with rage, pierced Drona on the breast with ninety shafts of depressed knots.

BORI CE: 07-098-047

स गाढविद्धो बलिना भारद्वाजो महायशाः
निषसाद रथोपस्थे कश्मलं च जगाम ह

MN DUTT: 05-122-051

स गाढविद्धो बलिना भारद्वाजो महायशाः
निषसाद रथोपस्थे कश्मलं च जगाम ह

M. N. Dutt: Pierced deeply by that powerful hero, the illustrious son of Bharadvaja, squatted down on the terrace of his chariot and fainted away in a

Corresponding verse not found in BORI CE

MN DUTT: 05-122-052

M. N. Dutt: Swoon.

BORI CE: 07-098-048

तं वै तथागतं दृष्ट्वा धृष्टद्युम्नः पराक्रमी
समुत्सृज्य धनुस्तूर्णमसिं जग्राह वीर्यवान्

MN DUTT: 05-122-053

तं वै तथागतं दृष्ट्वा धृष्टद्युम्नः पराक्रमी
चापमुत्सृज्य शीघ्रं तु असिं जग्राह वीर्यवान्

M. N. Dutt: Then beholding him in that plight, Dhrishtadyumna, of fierce energy and great might, grasped his sword and left aside his bow.

BORI CE: 07-098-049

अवप्लुत्य रथाच्चापि त्वरितः स महारथः
आरुरोह रथं तूर्णं भारद्वाजस्य मारिष
हर्तुमैच्छच्छिरः कायात्क्रोधसंरक्तलोचनः

MN DUTT: 05-122-054

अवप्लुत्य रथाचापि त्वरितः स महारथः
आरुरोह रथं तूर्णं भारद्वाजस्य मारिष

M. N. Dutt: Then that mighty car-warrior, jumping down from his chariot with quickness, O sire, ascended with agility upon the car of the son of Bharadvaja.

BORI CE: 07-098-050

प्रत्याश्वस्तस्ततो द्रोणो धनुर्गृह्य महाबलः
शरैर्वैतस्तिकै राजन्नित्यमासन्नयोधिभिः
योधयामास समरे धृष्टद्युम्नं महारथम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 05-122-055

हर्तुमिच्छशिरः कायात् क्रोधसंरक्तलोचनः
प्रत्याश्वस्तस्ततो द्रोणो धनुर्गृह्य महारवम्

M. N. Dutt: With his eyes rolling in rage and urged on by a desire for cutting off Drona's head from the trunk. Meanwhile the puissant Drona, recovering from the swoon, took up his bow.

Corresponding verse not found in BORI CE

MN DUTT: 05-122-056

आसन्नमागतं दृष्ट्वा धृष्टद्युम्नं जिघांसया
शरैर्वैतस्तिकै राजन् विव्याधासन्नवेधिभिः
योधयामास समरे धृष्टद्युम्नं महारथम्
ते हि वैतस्तिका नाम शरा आसन्नयोधिनः

M. N. Dutt: But beholding Dhristadyumna inflamed with a desire for slaughtering him so near, he began to pierce him with arrows measuring a span only and so fit to be used in close quarter. Those arrows known by the name of Vaitastika and fit to be used in close quarters.

BORI CE: 07-098-051

ते हि वैतस्तिका नाम शरा आसन्नयोधिनः
द्रोणस्य विदिता राजन्धृष्टद्युम्नमवाक्षिपन्

BORI CE: 07-098-052

स वध्यमानो बहुभिः सायकैस्तैर्महाबलः
अवप्लुत्य रथात्तूर्णं भग्नवेगः पराक्रमी

BORI CE: 07-098-053

आरुह्य स्वरथं वीरः प्रगृह्य च महद्धनुः
विव्याध समरे द्रोणं धृष्टद्युम्नो महारथः

MN DUTT: 05-122-056

आसन्नमागतं दृष्ट्वा धृष्टद्युम्नं जिघांसया
शरैर्वैतस्तिकै राजन् विव्याधासन्नवेधिभिः
योधयामास समरे धृष्टद्युम्नं महारथम्
ते हि वैतस्तिका नाम शरा आसन्नयोधिनः

MN DUTT: 05-122-057

द्रोणस्य विहिता राजन् यैधृष्टद्युम्नमाक्षिणोत्
स वध्यमानो बहुभिः सायकैस्तैर्महाबलः

MN DUTT: 05-122-058

अवप्लुत्य रथात् तूर्णं भग्नवेगः पराक्रमी
आरुह्य स्वरथं वीरः प्रगृह्य च महद् धनुः

MN DUTT: 05-122-059

विव्याध समरे द्रोणं धृष्टद्युम्नो महारथः
द्रोणश्चापि महाराज शरैर्विव्याध पार्षतम्

M. N. Dutt: But beholding Dhristadyumna inflamed with a desire for slaughtering him so near, he began to pierce him with arrows measuring a span only and so fit to be used in close quarter. Those arrows known by the name of Vaitastika and fit to be used in close quarters. Where known to Drona only and by means of them, he succeeded in weakening Dhristadyumna's powers. Then the puissant Dhristadyumna wounded with those arrows, Swifty came down from Drona's chariot. That hero of fierce energy was then greatly robbed of his strength. Thereafter ascending his car and taking up a mighty bow. The mighty car-warrior Dhristadyumna began to pierce Drona in battle; Drona also, O mighty monarch, pierced the son of Prisata with numerous shafts in battle.

Corresponding verse not found in BORI CE

MN DUTT: 05-122-060

तदतद्भुतमभूद् युद्धं द्रोणपाञ्चालयोस्तदः
त्रैलोक्यकाक्षिणोरासीच्छक्रप्रह्लादयोरिव

M. N. Dutt: Then a wonderful fight was fought between Drona and the Panchala prince, like what was fought between Shakra and the Prahlada, both longing to enjoy the sovereignty of the three worlds.

Corresponding verse not found in BORI CE

MN DUTT: 05-122-061

मण्डलानि विचित्राणि यमकानीतराणि च
चरन्तौ युद्धमार्गशो ततक्षतुरथेषुभिः

M. N. Dutt: Both versed in various modes of warfare, they careered over the field, displaying various motions with their chariots and mangling one another with their shafts.

Corresponding verse not found in BORI CE

MN DUTT: 05-122-062

मोहयन्तौ मनांस्याजौ योधानां द्रोणपार्षतौ
सृजन्तौ शरवर्षाणि वर्षास्विव बलाहकौ

M. N. Dutt: Then confounding the minds of the other warriors. Drona and Prisata's son began to pour their arrowy showers like rain-clouds purring their contents in the rainy seasons.

Corresponding verse not found in BORI CE

MN DUTT: 05-122-063

छादयन्तौ महात्मनौ शरैर्योम दिशो महीम्
तदद्भुतं तयोर्युद्धं भूतसङ्घा ह्यपूजयन्

M. N. Dutt: Those two high-souled warriors then covered the conclave dome, the earth and the quarters with their shafts. The creatures assembled there, then began to applaud that battle that was fought between them.

BORI CE: 07-098-054

तदद्भुतं तयोर्युद्धं भूतसंघा ह्यपूजयन्
क्षत्रियाश्च महाराज ये चान्ये तत्र सैनिकाः

BORI CE: 07-098-055

अवश्यं समरे द्रोणो धृष्टद्युम्नेन संगतः
वशमेष्यति नो राज्ञः पाञ्चाला इति चुक्रुशुः

BORI CE: 07-098-056

द्रोणस्तु त्वरितो युद्धे धृष्टद्युम्नस्य सारथेः
शिरः प्रच्यावयामास फलं पक्वं तरोरिव
ततस्ते प्रद्रुता वाहा राजंस्तस्य महात्मनः

MN DUTT: 05-122-063

छादयन्तौ महात्मनौ शरैर्योम दिशो महीम्
तदद्भुतं तयोर्युद्धं भूतसङ्घा ह्यपूजयन्

MN DUTT: 05-122-064

क्षत्रियाश्च महाराज ये चान्ये तव सैनिकाः
अवश्यं समरे द्रोणो धृष्टद्युम्नेन सङ्गतः
वशमेष्यति नो राजन् पञ्चाला इति चुक्रुशः
द्रोणस्तु त्वरितो युद्धे धृष्टद्युम्नस्य सारथेः
शिरः प्रच्यावयामास फलं पक्वं तरोरिव
ततस्तु प्रदुता वाहा राजंस्तस्य महात्मनः

M. N. Dutt: Those two high-souled warriors then covered the conclave dome, the earth and the quarters with their shafts. The creatures assembled there, then began to applaud that battle that was fought between them. So also, O mighty monarch, the Kshatriyas and other soldiers praised that battle. “Meeting Dhristadyumna in battle Drona will surely succumb to him." The Panchalas exclaimed, O king, speaking thus. Then Drona fighting with great agility cut-off the head of Dhristadyumna's charioteer, like one felling ripe fruits from a tree. Thereupon O king, the steeds of the illustrious Dhristadyumna ran away wildly.

BORI CE: 07-098-057

तेषु प्रद्रवमाणेषु पाञ्चालान्सृञ्जयांस्तथा
व्यद्रावयद्रणे द्रोणस्तत्र तत्र पराक्रमी

MN DUTT: 05-122-065

तेषु प्रद्रवमाणेषु पञ्चालान् सृञ्जयांस्तथा
अयोधयद् रणे द्रोणस्तत्र तत्र पराक्रमी

M. N. Dutt: When those steeds thus ran away bearing Dhristadyumna away, Drona of great might began to crush the Panchalas and Srinjayas (mercilessly).

BORI CE: 07-098-058

विजित्य पाण्डुपाञ्चालान्भारद्वाजः प्रतापवान्
स्वं व्यूहं पुनरास्थाय स्थिरोऽभवदरिंदमः
न चैनं पाण्डवा युद्धे जेतुमुत्सहिरे प्रभो

MN DUTT: 05-122-066

विजित्य पाण्डुपञ्चालान् भारद्वाजः प्रतापवान्
स्वं व्यूह पुनरास्थाय स्थितोऽभवदरिंदमः
न चैनं पाण्डवा युद्धे जेतुमुत्सेहिरे प्रभो

M. N. Dutt: Then the highly puissant son of Bharadvaja having vanquished the Pandavas and the Panchalas and having reformed his array of troops, stood at its mouth. O master the Pandavas then ventured not to vanquish him in battle.

Home | About | Back to Book 07 Contents | ← Chapter 97 | Chapter 99 →