Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 07 – Chapter 099

BORI CE: 07-099-001

संजय उवाच
ततो दुःशासनो राजञ्शैनेयं समुपाद्रवत्
किरञ्शरसहस्राणि पर्जन्य इव वृष्टिमान्

MN DUTT: 05-123-001

संजय उवाच ततो दुःशासनो राजशैनेयं समुपाद्रवत्
किरशतसहस्त्राणि पर्जन्य इव वृष्टिमान्

M. N. Dutt: Sanjaya said Meanwhile, o king, Dushasana advanced upon the grandson of Sini, shooting thousands of arrows, like a mighty rain-clouds pouring its contents.

BORI CE: 07-099-002

स विद्ध्वा सात्यकिं षष्ट्या तथा षोडशभिः शरैः
नाकम्पयत्स्थितं युद्धे मैनाकमिव पर्वतम्

MN DUTT: 05-123-002

स विद्धवा सात्यकिं षष्ट्या तथा षोडशभिः शरैः
नाकम्पय स्थितं युद्धे मैनाकमिव पर्वतम्

M. N. Dutt: Having pierced Satyaki first with sixty shafts and next with sixteen, he could not make him tremble who was fighting steadily like the immovable Mainaka mountain.

Corresponding verse not found in BORI CE

MN DUTT: 05-123-003

तं तु दुःशासनः शूरः सायकैरावृणोद् भृशम्
रथावातेन महता नानादेशोद्भवेन च

M. N. Dutt: Then that foremost of the Bharatas surrounded Satyaki with a mighty division of car-warriors born in various realms; he shot numerous arrows.

Corresponding verse not found in BORI CE

MN DUTT: 05-123-004

सर्वतो भरतश्रेष्ठ विसृजन् सायकान् बहून्
पर्जन्य इव घोषेण नादयन् वै दिशो दश

M. N. Dutt: And filled the ten quarters with the clatter of his car-wheels, that resembled the rumble or rain clouds. Beholding that Kaurava hero advance upon him Satyaki.

Corresponding verse not found in BORI CE

MN DUTT: 05-123-005

तमापतन्तमालोक्य सात्यकिः कौरवं रणे
अभिदुत्य महाबाहुश्छादयामास सायकैः

M. N. Dutt: Possessed of mighty arms, rushed against him and covered him with his own shafts. Then those warriors headed by Dushasana being thus covered by those arrowy showers.

Corresponding verse not found in BORI CE

MN DUTT: 05-123-006

ते छाद्यमाना बाणौधैर्दुःशासनपुरोगमाः
प्राद्रवन् समरे भीतास्तव सैन्यस्य पश्यतः

M. N. Dutt: Became seized with panic and began to fly away even before the very eyes of your son. O monarch, when those warriors were thus flying, your son Dushasana.

Corresponding verse not found in BORI CE

MN DUTT: 05-123-007

तेषु द्रवत्सु राजेन्द्र पुत्रो दुःशासनस्तव
तस्थौ व्यपेतभी राजन् सात्यकिं चार्दयच्छरैः

M. N. Dutt: Stood fearlessly before Satyaki afflicting him with his arrows. He then pierced the latter's charioteer with three and his steeds with four arrows;

Corresponding verse not found in BORI CE

MN DUTT: 05-123-008

चतुर्भिर्वाजिनस्तस्य सारथिं च त्रिभिः शरैः
सात्यकिं च शतेनाजौ विद्ध्वा नादं मुमोच सः

M. N. Dutt: Then piercing Satyaki himself with a set of hundred arrows, he uttered his war-cry. Thereupon O mighty monarch, that descendant of Madhu's race, being worked up

Corresponding verse not found in BORI CE

MN DUTT: 05-123-009

तत: क्रुद्धो महाराज माधवस्तस्य संयुगे
रथं सूतं ध्वजं तं च चक्रेऽदृश्यमजिह्मगैः

M. N. Dutt: Rendered Dushasana's car, charioteer and standard invisible with his swift flying arrows. he then entirely shrouded the heroic Dushasana with his shafts.

BORI CE: 07-099-003

स तु दुःशासनं वीरः सायकैरावृणोद्भृशम्
मशकं समनुप्राप्तमूर्णनाभिरिवोर्णया

MN DUTT: 05-123-010

स तु दुःशासनं शूरं सायकैरावृणोद् भृशम्
सशकं समनुप्राप्तमूर्णनाभिरिवोर्णया

M. N. Dutt: That subduer of foes then quickly covered Dushasana with his arrows like a spider cntangling a gnat in its web.

Corresponding verse not found in BORI CE

MN DUTT: 05-123-011

त्वरन् समावृणोद् बाणैर्दुःशासनममित्रजित्
दृष्टा दुःशासनं राजा तथा शरशताचितम्

M. N. Dutt: with rage. Beholding Dushasana thus covered by the shafts of Satyaki, king Duryodhana urged the Trigarttas towards the car of Yuyudhana.

BORI CE: 07-099-004

दृष्ट्वा दुःशासनं राजा तथा शरशताचितम्
त्रिगर्तांश्चोदयामास युयुधानरथं प्रति

BORI CE: 07-099-005

तेऽगच्छन्युयुधानस्य समीपं क्रूरकारिणः
त्रिगर्तानां त्रिसाहस्रा रथा युद्धविशारदाः

BORI CE: 07-099-006

ते तु तं रथवंशेन महता पर्यवारयन्
स्थिरां कृत्वा मतिं युद्धे भूत्वा संशप्तका मिथः

BORI CE: 07-099-007

तेषां प्रयततां युद्धे शरवर्षाणि मुञ्चताम्
योधान्पञ्चशतान्मुख्यानग्रानीके व्यपोथयत्

BORI CE: 07-099-008

तेऽपतन्त हतास्तूर्णं शिनिप्रवरसायकैः
महामारुतवेगेन रुग्णा इव महाद्रुमाः

BORI CE: 07-099-009

रथैश्च बहुधा छिन्नैर्ध्वजैश्चैव विशां पते
हयैश्च कनकापीडैः पतितैस्तत्र मेदिनी

BORI CE: 07-099-010

शैनेयशरसंकृत्तैः शोणितौघपरिप्लुतैः
अशोभत महाराज किंशुकैरिव पुष्पितैः

MN DUTT: 05-123-011

त्वरन् समावृणोद् बाणैर्दुःशासनममित्रजित्
दृष्टा दुःशासनं राजा तथा शरशताचितम्

MN DUTT: 05-123-012

त्रिगर्मीश्चोदयामास युयुधानस्थं प्रति
तेऽगच्छन् युयुधानस्य समीपं क्रूरकर्मणः

MN DUTT: 05-123-013

त्रिगर्तानां त्रिसाहस्त्रा रथा युद्धविशारदाः
ते तु तं रथवंशेन महता एर्यवारयन्

MN DUTT: 05-123-014

स्थिरां कृत्वा मतिं युद्धे भूत्वा संशप्तका मिथः
तेषां प्रपततां युद्धे शरवर्षाणि मुञ्चताम्

MN DUTT: 05-123-015

योधान् पञ्चशतान् मुख्यानग्रयानीके व्यपोथयत्
तेऽपतन् निहतास्तूर्ण शिनिप्रवरसायकैः

MN DUTT: 05-123-016

महामारुतवेगेन भग्ना इव नगाद् दुमाः
नागैश्च बहुधा च्छिन्नैर्ध्वजैश्चैव विशाम्पते
हयैश्च कनकापीडैः पतितैस्तत्र मेदिनी
शैनेयशरसंकृतैः शोणितौघपरिप्लुतैः
अशोभत महाराज किंशुकैरिव पुष्पितैः

M. N. Dutt: with rage. Beholding Dushasana thus covered by the shafts of Satyaki, king Duryodhana urged the Trigarttas towards the car of Yuyudhana. Then three thousand warriors of the Trigaratta clan versed in battling and of cruel deeds, reaching the car of Yuyudhana. Surrounded the latter with the mighty division of their car. They on their hearts firmly on fighting and took terrible oaths. As they rushed to battle discharging showers of arrows, Yuyudhana crushed five hundred of their foremost warriors that marched in their front. They then began to fall down slain quickly by the arrows of the foremost of Sinis, like trees broken by the force of the wind falling down from the top of the mountain. The field of battle, overspread with mangled elephants, 0 king and broken standards and fallen bodies of horses furnished with golden traces and wounded and cut by the arrows of Sini's grandson and rolling in their blood, looked beautiful like a plain covered over with Kinsuka trees decked with blossoms.

BORI CE: 07-099-011

ते वध्यमानाः समरे युयुधानेन तावकाः
त्रातारं नाध्यगच्छन्त पङ्कमग्ना इव द्विपाः

MN DUTT: 05-123-017

ते वध्यमानाः समरे युयुधानेन तावकाः
त्रातारं नाध्यगच्छन्त पङ्कमग्ना इव द्विपाः

M. N. Dutt: Then all those warriors of yours, slain in battle by Yuyudhana, were unable to find out a protector like elephants sunk in deep mire. was

BORI CE: 07-099-012

ततस्ते पर्यवर्तन्त सर्वे द्रोणरथं प्रति
भयात्पतगराजस्य गर्तानीव महोरगाः

MN DUTT: 05-123-018

ततस्ते पर्यवर्तन्त सर्वे द्रोणरथं प्रति
भयात् पतगराजस्य गर्तानीव महोरगाः

M. N. Dutt: Thereafter terrified all of them proceeded towards the car of Drona like mighty snakes entering their holes from fear of the king of birds (Garuda).

BORI CE: 07-099-013

हत्वा पञ्चशतान्योधाञ्शरैराशीविषोपमैः
प्रायात्स शनकैर्वीरो धनंजयरथं प्रति

MN DUTT: 05-123-019

हत्वा पञ्चशतान् योधाञ्छरैराशिविषोपमैः
प्रायात् स शनकैर्वीरो धनंजयरथं प्रति

M. N. Dutt: Slaying five hundred warriors with his arrows resembling snakes of virulent poison, the heroic Satyaki proceeded slowly towards the car of Dhananjaya.

BORI CE: 07-099-014

तं प्रयान्तं नरश्रेष्ठं पुत्रो दुःशासनस्तव
विव्याध नवभिस्तूर्णं शरैः संनतपर्वभिः

MN DUTT: 05-123-020

तं प्रयान्तं नरश्रेष्ठं पुत्रो दुःशासनस्त्व
विव्याध नवभिस्तूर्ण शरैः संनतपर्वभिः

M. N. Dutt: Then as that foremost of men proceeding your son Dushasana pierced him quickly with nine shafts of depressed knots.

BORI CE: 07-099-015

स तु तं प्रतिविव्याध पञ्चभिर्निशितैः शरैः
रुक्मपुङ्खैर्महेष्वासो गार्ध्रपत्रैरजिह्मगैः

MN DUTT: 05-123-021

स तु तं प्रतिविव्याध पञ्चभिर्निशितैः शरैः
रुक्मपुखैर्महेष्वासो गापत्रैरजिह्मगैः

M. N. Dutt: Him the fierce bowmen Satyaki pierced in return with five sharp shafts, all straight flying and furnished with golden as well as vulterine wings.

BORI CE: 07-099-016

सात्यकिं तु महाराज प्रहसन्निव भारत
दुःशासनस्त्रिभिर्विद्ध्वा पुनर्विव्याध पञ्चभिः

MN DUTT: 05-123-022

सात्यकिं तु महाराज प्रहसन्निव भारत
दुःशासनस्त्रिभिर्विद्ध्वा पुनर्विव्याध पञ्चभिः

M. N. Dutt: But O Bharata, Dushasana, smiling a little, pierced Satyaki O king, first with three and then with five shafts,

BORI CE: 07-099-017

शैनेयस्तव पुत्रं तु विद्ध्वा पञ्चभिराशुगैः
धनुश्चास्य रणे छित्त्वा विस्मयन्नर्जुनं ययौ

MN DUTT: 05-123-023

शैनेयस्तव पुत्रं तु हत्वा पञ्चभिराशुगैः
धनुश्चास्य रणे छित्त्वा विस्मयन्नर्जुनं ययौ

M. N. Dutt: Thereupon the grandson of Sini wounding your son with five swift-coursing arrows cutoff the latter's bow and then smiling a little proceeded towards Arjuna.

BORI CE: 07-099-018

ततो दुःशासनः क्रुद्धो वृष्णिवीराय गच्छते
सर्वपारशवीं शक्तिं विससर्ज जिघांसया

MN DUTT: 05-123-024

ततो दुःशासनः क्रुद्धो वृष्णिरवीराय गच्छते
सर्वपारशवीं शक्तिं विससर्ज जिघांसया

M. N. Dutt: Thereat Dushasana, highly enraged and desirous of slaying the Vrishni hero as he was proceeding, hurled at him a lance capable of penetrating through all things.

BORI CE: 07-099-019

तां तु शक्तिं तदा घोरां तव पुत्रस्य सात्यकिः
चिच्छेद शतधा राजन्निशितैः कङ्कपत्रिभिः

MN DUTT: 05-123-025

तां तु शक्तिं तदा घोरां तव पुत्रस्य सात्यकिः
चिच्छेद शतधा राजन् निशितैः कङ्कपत्रिभिः

M. N. Dutt: But that dreadful lance hurled by your son, Satyaki cut-off, O king, with whetted shafts furnished with wings of the Kanka bird.

BORI CE: 07-099-020

अथान्यद्धनुरादाय पुत्रस्तव जनेश्वर
सात्यकिं दशभिर्विद्ध्वा सिंहनादं ननाद ह

MN DUTT: 05-123-026

अथान्यद् धनुरादाय पुत्रस्तव जनेश्वर
सात्यकिं च शरैर्विद्ध्वा सिंहनादं ननर्द ह

M. N. Dutt: O ruler of men, then your son taking up another bow pierced Satyaki with his arrows and then uttered a loud war-cry.

BORI CE: 07-099-021

सात्यकिस्तु रणे क्रुद्धो मोहयित्वा सुतं तव
शरैरग्निशिखाकारैराजघान स्तनान्तरे
सर्वायसैस्तीक्ष्णवक्त्रैरष्टाभिर्विव्यधे पुनः

MN DUTT: 05-123-027

सात्यकिस्तु रणे क्रुद्धो मोहयित्वा सुतं तव
शरैरग्निशिखाकारैराजघान स्तनान्तरे
त्रिभिरेव महाभागः शरैः संनतपर्वभि

M. N. Dutt: Thereat Satyaki waxing wroth, stupefied your son and struck him on the centre of his chest with arrows resembling tongues of fire.

Corresponding verse not found in BORI CE

MN DUTT: 05-123-028

सर्वायसैस्तीक्ष्णवक्त्रैः पुनर्विव्याध चाष्टभिः
दुःशासनस्तु विंशत्या सात्यकिं प्रत्यविध्यत

M. N. Dutt: He then once more pierced Dushasana with eight arrows made completely of iron and of sharp heads. Dushasana in return pierced Satyaki with twenty shafts of eminents parts.

BORI CE: 07-099-022

दुःशासनस्तु विंशत्या सात्यकिं प्रत्यविध्यत
सात्वतोऽपि महाराज तं विव्याध स्तनान्तरे
त्रिभिरेव महावेगैः शरैः संनतपर्वभिः

MN DUTT: 05-123-029

सात्वतोऽपि महाराज तं विव्याध स्तनान्तरे
त्रिभिरेव महाभागः शरैः संनतपर्वभिः

M. N. Dutt: He, of the Satvata race of eminent parts o mighty monarch, again pierced him on the breast with three arrows of straight knots.

BORI CE: 07-099-023

ततोऽस्य वाहान्निशितैः शरैर्जघ्ने महारथः
सारथिं च सुसंक्रुद्धः शरैः संनतपर्वभिः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 05-123-030

सारथिं च सुसंक्रुद्धः शरैः संनतपर्वभिः
ततोऽस्य वाहान निशितैः शरैर्जने महारथः

M. N. Dutt: Then that mighty car-warrior, highly inflamed with rage, slew Dushasana's steeds with sharp arrows and his charioteer with numerous shafts of depressed knots.

BORI CE: 07-099-024

धनुरेकेन भल्लेन हस्तावापं च पञ्चभिः
ध्वजं च रथशक्तिं च भल्लाभ्यां परमास्त्रवित्
चिच्छेद विशिखैस्तीक्ष्णैस्तथोभौ पार्ष्णिसारथी

MN DUTT: 05-123-031

धनुरेकेन भल्लेन हस्तावापं च पञ्चभिः
ध्वजं च रथशक्तिं च भल्लाभ्यां परमास्त्रवित्
चिच्च्द विशिखैस्तीक्ष्णैस्तथोभौ पार्णिसारथी

M. N. Dutt: Versed in the use of many excellent weapons Satyaki then cut-off Dushasana's bow with a single bhalla, his gloves with five and his chariot and chariot shaft, with a couple of broad-headed arrows with sharp shafts he cutoff his two Parshni drivers. Then Dushasana, deprived of his car, with his bow burst open, his charioteer and steeds slain.

BORI CE: 07-099-025

स छिन्नधन्वा विरथो हताश्वो हतसारथिः
त्रिगर्तसेनापतिना स्वरथेनापवाहितः

MN DUTT: 05-123-032

स च्छिन्नधन्वा विस्थो हताश्वो हतसारथिः
त्रिगर्तसेनापतिना स्वरथेनापवाहितः

M. N. Dutt: Was carried away by the commander of the Trigartta divisions on his own chariot. O Bharata, then the grandson of Sini once more assailed him.

BORI CE: 07-099-026

तमभिद्रुत्य शैनेयो मुहूर्तमिव भारत
न जघान महाबाहुर्भीमसेनवचः स्मरन्

BORI CE: 07-099-027

भीमसेनेन हि वधः सुतानां तव भारत
प्रतिज्ञातः सभामध्ये सर्वेषामेव संयुगे

MN DUTT: 05-123-033

तमभिद्रुत्य शैनेया मुहूर्तमिव भारत! न जघान महाबाहुर्भीमसेनवचः स्मरन्
भीमसेनेन तु वधः सुतानां तव भारत
प्रतिज्ञातः सभामध्ये सर्वेषामेव संयुगे

M. N. Dutt: But he refrained from slaying him remembering the words of Bhimasena. O Bharata, amidst the assembly Bhimasena before swore to slay your sons. Then Satyaki, vanquishing Dushasana, quickly proceeded in the track in which Dhananjaya had proceeded, Oking.

BORI CE: 07-099-028

तथा दुःशासनं जित्वा सात्यकिः संयुगे प्रभो
जगाम त्वरितो राजन्येन यातो धनंजयः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Home | About | Back to Book 07 Contents | ← Chapter 98 | Chapter 100 →