Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 07 – Chapter 100

BORI CE: 07-100-001

धृतराष्ट्र उवाच
किं तस्यां मम सेनायां नासन्केचिन्महारथाः
ये तथा सात्यकिं यान्तं नैवाघ्नन्नाप्यवारयन्

MN DUTT: 05-124-001

धृतराष्ट्र उवाच किं तस्यां मम सेनायां नासन् केचिन्महारथाः
ये तथा सात्यकिं यान्तं नैवाघ्नन् नाष्यवारयन्

M. N. Dutt: Dhritarastra said Was there then, O Sanjaya, no mighty carwarrior in my entire army who could resist or slay Satyaki as he proceeded forward?

BORI CE: 07-100-002

एको हि समरे कर्म कृतवान्सत्यविक्रमः
शक्रतुल्यबलो युद्धे महेन्द्रो दानवेष्विव

MN DUTT: 05-124-002

एको हि समरे कर्म कृतवान् सत्यविक्रमः
शक्रतुल्यबलो युद्धे महेन्द्रो दानवेष्विव

M. N. Dutt: Of indomitable prowess and possessed of strength equal to that of Indra himself, singlehanded he achieved feats amidst my troops like Indra achieving feats amidst the Danavas.

BORI CE: 07-100-003

अथ वा शून्यमासीत्तद्येन यातः स सात्यकिः
एको वै बहुलाः सेनाः प्रमृद्नन्पुरुषर्षभः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 05-124-003

अथवा शून्यमासीत् तद्येन यातः स सात्यकिः
हतभूयिष्ठमथवा येन यातः स सात्यकिः

M. N. Dutt: Perhaps the track through which Satyaki passed was empty. Possessed of prowess in the true sense of the term, he alone has crushed numerous hosts, of mine.

Corresponding verse not found in BORI CE

MN DUTT: 05-124-004

न सन्ति तस्मात् पुत्रा यत् कृतं वृष्णिवीरेण कर्म शंससि मे रणे
नैतदुत्सहते कर्तु कर्म शक्रोऽपि संजय

M. N. Dutt: Tell me O Sanjaya, how the single-handed grandson Sini passed through that host of mine, which was fighting vigorously against him?

Corresponding verse not found in BORI CE

MN DUTT: 05-124-005

संजय उवाच अश्रद्धेयमचिन्यं च कर्म तस्य महात्मनः
वृष्णयन्धकप्रवीरस्य श्रुत्वा मे व्यथितं मनः

M. N. Dutt: Sanjaya said O monarch, the exertion and din that were then made by your troops, O king, teeming with cars, elephants, foot-soldiers, resembled that which occurs at the end of a Yuga.

Corresponding verse not found in BORI CE

MN DUTT: 05-124-006

मे यथा संजय भाषसे
एको वै बहुला: सेनाः प्रामृद्गत् सत्यविक्रमः

M. N. Dutt: 0 bestower of honour, when your assembled host daily increased in numerical strength before, I thought that another muster like that of your army had never been on earth.

BORI CE: 07-100-004

कथं च युध्यमानानामपक्रान्तो महात्मनाम्
एको बहूनां शैनेयस्तन्ममाचक्ष्व संजय

MN DUTT: 05-124-007

कथं च युध्यमानानामपक्रान्तो महात्मनाम्
एको बहूनां शैनेयस्तन्ममाचक्ष्व संजय

M. N. Dutt: The Gods and the Charanas that then came there said, "this muster will be the last of its kind on the earth."

BORI CE: 07-100-005

संजय उवाच
राजन्सेनासमुद्योगो रथनागाश्वपत्तिमान्
तुमुलस्तव सैन्यानां युगान्तसदृशोऽभवत्

MN DUTT: 05-124-008

राजन् सेनासमुद्योगो रथनागाश्वपत्तिमान्
तुमुलस्तव सैन्यानां युगान्तसदृशोऽभवत्

M. N. Dutt: O king, the array, which was formed by Drona in view of a slaughter of Jayadratha, was such that its equal had never been formed on the face of the earth.

BORI CE: 07-100-006

आह्णिकेषु समूहेषु तव सैन्यस्य मानद
नास्ति लोके समः कश्चित्समूह इति मे मतिः

MN DUTT: 05-124-009

आहूतेषु समूहेषु तव सैन्यस्य मानद
नाभूल्लोके समः कश्चित् समूह इति मे मतिः

M. N. Dutt: Then the din that was made by the armies as they rushed to battle with one another, was as tremendous as one created by the ocean agitated with the vehemence of a mighty tempest.

BORI CE: 07-100-007

तत्र देवाः स्म भाषन्ते चारणाश्च समागताः
एतदन्ताः समूहा वै भविष्यन्ति महीतले

MN DUTT: 05-124-010

तत्र देवास्त्वभाषन्त चारणाश्च समागताः
एतदन्ताः समूहा वै भविष्यन्ति महीतले

M. N. Dutt: In those two assembled hosts of the Pandavas and the Kurus, O foremost of men,

Corresponding verse not found in BORI CE

MN DUTT: 05-124-011

M. N. Dutt: innumerable rulers of earth, numbering by hundred and thousand, were enrolled.

BORI CE: 07-100-008

न चैव तादृशः कश्चिद्व्यूह आसीद्विशां पते
यादृग्जयद्रथवधे द्रोणेन विहितोऽभवत्

MN DUTT: 05-124-012

न च वैतादृशो व्यूह आसीत् कश्चिद् विशाम्पते
यादृग् जयद्रथवधे द्रोणेन विहितोऽभवत्

M. N. Dutt: Horripilating, dreadful and deafening was the uproar set up by those enraged heroes of resolute deeds, as they proceeded to battle.

BORI CE: 07-100-009

चण्डवाताभिपन्नानां समुद्राणामिव स्वनः
रणेऽभवद्बलौघानामन्योन्यमभिधावताम्

MN DUTT: 05-124-013

चण्डवातविभिन्नानां समुद्राणामिव खनः
रणेऽभवद् बलौघानामन्योन्यमभिधावताम्

M. N. Dutt: Then Bhimasena, Dhrishtadyumna, Nakula, Sahadeva, the virtuous king Yudhishthira, O sire, exclaimed sayingपार्थिवानां समेतानां बहून्यासन् नरोत्तम।

BORI CE: 07-100-010

पार्थिवानां समेतानां बहून्यासन्नरोत्तम
त्वद्बले पाण्डवानां च सहस्राणि शतानि च

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 05-124-014

तबले पाण्डवानां च सहस्त्राणि शतानि च

M. N. Dutt: "Come, strike, rush quickly; the two heroes, scion of Madhu's race and the son of Pandu, have entered into the Kuru army.

BORI CE: 07-100-011

संरब्धानां प्रवीराणां समरे दृढकर्मणाम्
तत्रासीत्सुमहाञ्शब्दस्तुमुलो लोमहर्षणः

MN DUTT: 05-124-015

संरब्धानां प्रवीराणां समरे दृढकर्मणाम्
तत्रासीत् सुमहाशब्दस्तुमुलो लोमहर्षणः

M. N. Dutt: Do you so act, as they may proceed easily towards the chariot of Jayadratha. Speaking thus, they urged their troops on.

BORI CE: 07-100-012

अथाक्रन्दद्भीमसेनो धृष्टद्युम्नश्च मारिष
नकुलः सहदेवश्च धर्मराजश्च पाण्डवः

BORI CE: 07-100-013

आगच्छत प्रहरत बलवत्परिधावत
प्रविष्टावरिसेनां हि वीरौ माधवपाण्डवौ

MN DUTT: 05-124-016

अथाक्रन्दद् भीमसेनो धृष्टद्युम्नश्च मारिष
नकुलः सहदेवश्च धर्मराजश्च पाण्डवः
आगच्छत प्रहरत दुतं विपरिधावत
प्रविष्टावरिसेनां हि वीरौ माधवपाण्डवौ

M. N. Dutt: (They again said)-"If those two heroes be slain, then the Kurus will have their objects fulfilled and we shall be defeated. Therefore do you united exert yourselves for agitating this host, like the tempest of tremendous vehemence agitating the ocean. O king, urged on by the Panchala prince and by Bhimasena.

BORI CE: 07-100-014

यथा सुखेन गच्छेतां जयद्रथवधं प्रति
तथा प्रकुरुत क्षिप्रमिति सैन्यान्यचोदयत्
तयोरभावे कुरवः कृतार्थाः स्युर्वयं जिताः

MN DUTT: 05-124-017

यथा सुखेन गच्छेतां जयद्रथ वधं प्रति
तथा प्रकुरुत क्षिप्रमिति सैन्यान्यचोदयन्
तयोरभावे कुरवः कृतार्थाः स्युर्वयं जिताः
ते यूयं सहिता भूत्वा तूर्णमेव बलार्णवम्
क्षोभयध्वं महावेगा: पवनः सागरं यथा

M. N. Dutt: They fell to slaughter the Kurus thoroughly disregarding their own dear lives. Possessed of i great energy, all of them desiring death in

BORI CE: 07-100-015

ते यूयं सहिता भूत्वा तूर्णमेव बलार्णवम्
क्षोभयध्वं महावेगाः पवनाः सागरं यथा

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 05-124-018

प्रियान्

M. N. Dutt: battle, at the edge of weapon, with a view to attain to heaven, showed not the least regard for their lives in fighting for the good of their friends, so also, O monarch, your warriors, desirous of great renown.

BORI CE: 07-100-016

भीमसेनेन ते राजन्पाञ्चाल्येन च चोदिताः
आजघ्नुः कौरवान्संख्ये त्यक्त्वासूनात्मनः प्रियान्

MN DUTT: 05-124-019

भीमसेनेन ते राजन् पाञ्चाल्येन च नोदिताः

M. N. Dutt: And setting their hearts resolutely on battle, remained on the field, determined to to fight to the bitter end. In that dreadful and horible battle.

BORI CE: 07-100-017

इच्छन्तो निधनं युद्धे शस्त्रैरुत्तमतेजसः
स्वर्गार्थं मित्रकार्यार्थं नाभ्यरक्षन्त जीवितम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 07-100-018

तथैव तावका राजन्प्रार्थयन्तो महद्यशः
आर्यां युद्धे मतिं कृत्वा युद्धायैवोपतस्थिरे

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 07-100-019

तस्मिंस्तु तुमुले युद्धे वर्तमाने महाभये
हत्वा सर्वाणि सैन्यानि प्रायात्सात्यकिरर्जुनम्

BORI CE: 07-100-020

कवचानां प्रभास्तत्र सूर्यरश्मिविचित्रिताः
दृष्टीः संख्ये सैनिकानां प्रतिजघ्नुः समन्ततः

BORI CE: 07-100-021

तथा प्रयतमानेषु पाण्डवेयेषु निर्भयः
दुर्योधनो महाराज व्यगाहत महद्बलम्

BORI CE: 07-100-022

स संनिपातस्तुमुलस्तेषां तस्य च भारत
अभवत्सर्वसैन्यानामभावकरणो महान्

MN DUTT: 05-124-020

तस्मिन् सुतुमले युद्धे वर्तमाने भयावहे
जित्वा सर्वाणि सैन्यानि प्रायात् सात्यकिरर्जुनम्
कवचानां प्रभास्ता सूर्यरश्मिविराजिताः
दृष्टीः संख्ये सैनिकानां प्रतिजघ्नुः समन्ततः
तथा प्रयतमानानां पाण्डवानां महात्मनाम्
दुर्योधनो महाराज व्यगाहत महद् वलम्
स संनिपातस्तुमुलस्तेषां तस्य च भारत
अभवत् सर्वभूतानामभावकरणो महान्

M. N. Dutt: Satyaki having vanquished all the warriors advanded towards Arjuna. The combatants were compelled to turn their eyes away from the coats of mails covering the warriors, as the reflected the rays of the sun directly. O monarch, Duryodhana then penetrated through the mighty host of the illustrious sons of Pandu striving hard in battle. Then the battle that was there fought between him and them was extremely terrible and the carnage horrible.

BORI CE: 07-100-023

धृतराष्ट्र उवाच
तथा गतेषु सैन्येषु तथा कृच्छ्रगतः स्वयम्
कच्चिद्दुर्योधनः सूत नाकार्षीत्पृष्ठतो रणम्

MN DUTT: 05-124-021

धृतराष्ट्र उवाच कथा यातेषु सैन्येषु तथा कृच्छ्रगत: स्वयम्
कचिद् दुर्योधनः सूत नाकार्षीत् पृष्ठतो रणम्

M. N. Dutt: Dhritarastra said When the Pandava host was thus advancing and when he was involved in great danger, I hope, O son of a charioteer, Duryodhana did not turn his back on the field of battle.

BORI CE: 07-100-024

एकस्य च बहूनां च संनिपातो महाहवे
विशेषतो नृपतिना विषमः प्रतिभाति मे

MN DUTT: 05-124-022

एकस्य च बहूनां च संनिपातो महाहवे
विशेषतो नरपतेर्विषमः प्रतिभाति मे

M. N. Dutt: That battle between the one and the many, that one again being a king by birth, seems to me to be very unfair.

BORI CE: 07-100-025

सोऽत्यन्तसुखसंवृद्धो लक्ष्म्या लोकस्य चेश्वरः
एको बहून्समासाद्य कच्चिन्नासीत्पराङ्मुखः

MN DUTT: 05-124-023

सोऽत्यन्तसुखसंवृद्धो लक्षम्या लोकस्य चेश्वरः
एकोबहून् समासाद्य कचिन्नासीत् पराङ्मुखः

M. N. Dutt: Brought up in great luxury, attended with great prosperity and the ruler of the worlds, that single-handed son of mine, I hope, did not turn his face away from the field of battle, encountering odds in battle.

BORI CE: 07-100-026

संजय उवाच
राजन्संग्राममाश्चर्यं तव पुत्रस्य भारत
एकस्य च बहूनां च शृणुष्व गदतोऽद्भुतम्

MN DUTT: 05-124-024

संजय उवाच राजन् संग्राममाश्चर्य तव पुत्रस्य भारत
एकस्य बहुभिः सार्ध शृणुष्व गदतो मम

M. N. Dutt: Sanjaya said The battle, O king, that was then fought, between your son on the one side and the numerous Pandavas on the other, was indeed wonderful. Hear me as I relate it.

BORI CE: 07-100-027

दुर्योधनेन सहसा पाण्डवी पृतना रणे
नलिनी द्विरदेनेव समन्ताद्विप्रलोडिता

MN DUTT: 05-124-025

दुर्योधनेन समरे पृतना पाण्डवी रणे
नलिनी द्विरदेनेव समन्तात् प्रतिलोडिता

M. N. Dutt: Then the Pandava troops were completely crushed by Duryodhana like a forest of lotuses destroyed by an elephant.

BORI CE: 07-100-028

तथा सेनां कृतां दृष्ट्वा तव पुत्रेण कौरव
भीमसेनपुरोगास्तं पाञ्चालाः समुपाद्रवन्

MN DUTT: 05-124-026

ततस्तां प्रहितां सेनां दृष्ट्वा पुत्रेण ते नृप
भीमसेनपुरोगास्तं पञ्चालाः समुपाद्रवन्

M. N. Dutt: Then, o king, beholding the troops shattered by your son, the Panchalas headed by Bhimasena, rushed upon Duryodhana.

BORI CE: 07-100-029

स भीमसेनं दशभिर्माद्रीपुत्रौ त्रिभिस्त्रिभिः
विराटद्रुपदौ षड्भिः शतेन च शिखण्डिनम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 07-100-030

धृष्टद्युम्नं च विंशत्या धर्मपुत्रं च सप्तभिः
केकयान्दशभिर्विद्ध्वा द्रौपदेयांस्त्रिभिस्त्रिभिः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 05-124-027

स भीमसेनं दशभिः शरैर्विव्याध पाण्डवम्
त्रिभिस्त्रिभिर्यमौ वीरौ धर्मराजं च सप्तभिः

M. N. Dutt: Thereupon your son pierced Bhimasena, the son of Pandu, with ten shafts and each of the twins Nakula and Sahadeva with three and the virtuous king Yudhishthira with seven.

Corresponding verse not found in BORI CE

MN DUTT: 05-124-028

विराटद्रुपदौ षड्भिः शतेन च शिखण्डिनम्
धृष्टद्युम्नं च विंशत्या द्रौपदेयांस्त्रिभिस्त्रिभिः

M. N. Dutt: He pierced Virata and Drupada with six, Sikhadin with a hundred, Dhristadyumna with twenty and the sons of Draupadi with three arrows each.

BORI CE: 07-100-031

शतशश्चापरान्योधान्सद्विपांश्च रथान्रणे
शरैरवचकर्तोग्रैः क्रुद्धोऽन्तक इव प्रजाः

MN DUTT: 05-124-029

शतशश्चापरान् योधान् सद्विपांश्च रथान् रणे
शरैरवचकर्ताग्रैः क्रुद्धोऽन्तक इव प्रजाः

M. N. Dutt: He then cut-off many other warriors hundreds in number and elephants and cars in

Corresponding verse not found in BORI CE

MN DUTT: 05-124-030

समरे जनाः

M. N. Dutt: battle with his fierce shafts, like the wrathful god of Death slaying the created beings.

BORI CE: 07-100-032

न संदधन्विमुञ्चन्वा मण्डलीकृतकार्मुकः
अदृश्यत रिपून्निघ्नञ्शिक्षयास्त्रबलेन च

MN DUTT: 05-124-031

न संदधन् विमुञ्चन् वा मण्डलीकृतकार्मुकः
३ :
अदृश्यत रिपून निघ्नञ्छिक्षयास्त्रबलेन च

M. N. Dutt: Owing to his skill acquired through practies and to the powers of his weapons, he appeared, when striking down his foes, to wield his bow, continuously drawn to a circle whether when aiming or discharging his shafts.

BORI CE: 07-100-033

तस्य तान्निघ्नतः शत्रून्हेमपृष्ठं महद्धनुः
भल्लाभ्यां पाण्डवो ज्येष्ठस्त्रिधा चिच्छेद मारिष

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 05-124-032

तस्य तान् निघ्नतः शत्रून् हेमपृष्ठं महद्धनुः

M. N. Dutt: Then men beheld his mighty bow of golden staff, as he slew his foes, to be always drawn to a circle.

Corresponding verse not found in BORI CE

MN DUTT: 05-124-033

ततो युधिष्ठिरो राजा भल्लाभ्यामच्छिनद् धनुः
तव पुत्रस्य कौरव्य यतमानस्य संयुगे

M. N. Dutt: Thereafter king Yudhishthira cut-off with a Pair of Vallas the bow of your son, who had been exerting to the best of his prowess in battle, O foremost of the Kurus.

BORI CE: 07-100-034

विव्याध चैनं बहुभिः सम्यगस्तैः शितैः शरैः
वर्माण्याशु समासाद्य ते भग्नाः क्षितिमाविशन्

MN DUTT: 05-124-034

विव्याध चैनं दशभिः सम्यगस्तैः शरोत्तमैः
वर्म चाशु समासाद्य ते भित्त्वा क्षितिमाविशन्

M. N. Dutt: He then pierced the latter with ten excellent shafts all well-directed. But striking against Duryodhana's armour they were shattered into pierces and fell down on the earth.

BORI CE: 07-100-035

ततः प्रमुदिताः पार्थाः परिवव्रुर्युधिष्ठिरम्
यथा वृत्रवधे देवा मुदा शक्रं महर्षिभिः

MN DUTT: 05-124-035

ततः प्रमुदिताः पार्थाः परिवर्युधिष्ठिरम्
यथा वृत्रवधे देवाः पुरा शक्र महर्षयः

M. N. Dutt: Then the Parthas filled with delight surrounded Yudhishthira, like the celestials and the sages surrounding Shakra on the occasion of the slaughter of Vritra.

BORI CE: 07-100-036

अथ दुर्योधनो राजा दृढमादाय कार्मुकम्
तिष्ठ तिष्ठेति राजानं ब्रुवन्पाण्डवमभ्ययात्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 07-100-037

तं तथा वादिनं राजंस्तव पुत्रं महारथम्
प्रत्युद्ययुः प्रमुदिताः पाञ्चाला जयगृद्धिनः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 05-124-036

ततोऽन्यद् धनुरादाय तव पुत्रः प्रतापवान्
तिष्ठ तिष्ठेति राजानं ब्रुवन् पाण्डवमभ्ययात्

M. N. Dutt: Thereafter your highly puissant Duryodhana taking up another bow and addressing king Yudhishthira saying "wait wait" rushed against that son of Pandu.

Corresponding verse not found in BORI CE

MN DUTT: 05-124-037

तमायान्तमभिप्रेक्ष्य तव पुत्रं महामृधे
प्रत्युद्ययुः समुदिताः पञ्चाला जयगृद्धिनः

M. N. Dutt: Then beholding your son rush to battle with fury, the Panchalas always intent on securing victory received him with delight. son

BORI CE: 07-100-038

तान्द्रोणः प्रतिजग्राह परीप्सन्युधि पाण्डवम्
चण्डवातोद्धुतान्मेघान्सजलानचलो यथा

MN DUTT: 05-124-038

तान् द्रोणः प्रतिजाग्राह परीप्सन् युधि पाण्डवम्
चण्डवातोद्भुतान् मेघान् गिरिरम्बुमुचो यथा

M. N. Dutt: Drona then encountered that division of the Panchalas, from a desire for rescuring the king, like a mountain with slanting masses of raincharged clouds driven by the tempest.

BORI CE: 07-100-039

तत्र राजन्महानासीत्संग्रामो भूरिवर्धनः
रुद्रस्याक्रीडसंकाशः संहारः सर्वदेहिनाम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 05-124-039

तत्र राजन् महानासीत् संग्रामो लोमहर्षणः
पाण्डवानां महाबाहो तावकानां च संयुगे

M. N. Dutt: Thereupon, O king, there commenced a awful combat making the hair stand erect between the Pandavas and your troops, O mighty-armed one.

Corresponding verse not found in BORI CE

MN DUTT: 05-124-040

रुद्रस्याक्रीडसदृशः संहारः सर्वदेहिनाम्
ततः शब्दो महानासीत् पुनर्येन धनंजयः

M. N. Dutt: The carnage was terrible like that when Rudra slays in sport all creatures at the end of a Yuga. Then arose a loud uproar the place where Dhananjaya was.

Corresponding verse not found in BORI CE

MN DUTT: 05-124-041

अतीव सर्वशब्देभ्यो लोमहर्षकरः प्रभो
अर्जुनस्य महाबाहो तावकानां च धन्विनाम्

M. N. Dutt: That sound surpassed all other sounds and O lord, made the hair stand erect. Thus, O mighty-armed one, the battle between Arjuna and your warriors went on (with unmitigated fury).

Corresponding verse not found in BORI CE

MN DUTT: 05-124-042

मध्ये भारतसैन्यस्य माधवस्य महारणे
द्रोणस्यापि परैः सार्ध व्यूहद्वारे महारणे

M. N. Dutt: Thus progressed the battle between Satyaki and your men, in the centre of your army and there also raged the battle between Drona and his enemies at the head of his array.

Corresponding verse not found in BORI CE

MN DUTT: 05-124-043

एवमेष क्षयो वृत्तः पृथिव्यां पृथिवीपते
क्रुद्धेऽर्जुने तथा द्रोणे सात्वते च महारथे

M. N. Dutt: Thus continued that dreadful destruction of creatures when, O ruler of men, Arjuna, Drona and the mighty car-warrior Satyaki were excited with wrath.

Home | About | Back to Book 07 Contents | ← Chapter 99 | Chapter 101 →