Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 07 – Chapter 127

BORI CE: 07-127-001

संजय उवाच
ततो दुर्योधनो राजा द्रोणेनैवं प्रचोदितः
अमर्षवशमापन्नो युद्धायैव मनो दधे

MN DUTT: 05-152-001

संजय उवाच ततो दुर्योधनो राजा द्रोणेनैवं प्रचोदितः
अमर्षवशमापन्नो युद्धायैव मनो दधे

M. N. Dutt: Sanjaya said Then king Duryodhana, thus addressed by Drona, directed his mind to battle influenced by rage.

BORI CE: 07-127-002

अब्रवीच्च तदा कर्णं पुत्रो दुर्योधनस्तव
पश्य कृष्णसहायेन पाण्डवेन किरीटिना
आचार्यविहितं व्यूहं भिन्नं देवैः सुदुर्भिदम्

MN DUTT: 05-152-002

अब्रवीच तदा कर्णं पुत्रो दुर्योधनस्तव
पश्य कृष्णसहायेन पाण्डवेन किरीटिना

M. N. Dutt: Your son Duryodhana, then, spoke to Karna. "See that Kiriti, the son of Pandu with the help of Krishna.

Corresponding verse not found in BORI CE

MN DUTT: 05-152-003

आचार्यविहितं व्यूहं भित्त्वा देवैः सुदुर्भिदम्
तव व्यायच्छमानस्य द्रोणस्य च महात्मनः

M. N. Dutt: Penetrated into the array drawn up by the preceptor, which (array) was difficult of being penetrated through even by the celestials themselves. Moreover, in the very presence of yourself and the high-souled Drona engaged in battle,

BORI CE: 07-127-003

तव व्यायच्छमानस्य द्रोणस्य च महात्मनः
मिषतां योधमुख्यानां सैन्धवो विनिपातितः

BORI CE: 07-127-004

पश्य राधेय राजानः पृथिव्यां प्रवरा युधि
पार्थेनैकेन निहताः सिंहेनेवेतरा मृगाः

BORI CE: 07-127-005

मम व्यायच्छमानस्य समरे शत्रुसूदन
अल्पावशेषं सैन्यं मे कृतं शक्रात्मजेन ह

BORI CE: 07-127-006

कथं ह्यनिच्छमानस्य द्रोणस्य युधि फल्गुनः
भिन्द्यात्सुदुर्भिदं व्यूहं यतमानोऽपि संयुगे

MN DUTT: 05-152-003

आचार्यविहितं व्यूहं भित्त्वा देवैः सुदुर्भिदम्
तव व्यायच्छमानस्य द्रोणस्य च महात्मनः

MN DUTT: 05-152-004

मिषतां योधमुख्यानां सैन्धवो विनिपातितः
पश्य राधेय पृथ्वीशाः पृथिव्यां प्रवरा युधि

MN DUTT: 05-152-005

पार्थेनैकेन निहताः सिंहेनेवेतरे मृगाः
मम व्यायच्छमानस्य द्रोणस्य च महात्मनः

MN DUTT: 05-152-006

अल्पावशेषं सैन्यं मे कृतं शक्रात्मजनेन ह
कथं नियच्छमानस्य द्रोणस्य युधि फाल्गुनः

MN DUTT: 05-152-007

भिन्द्यात् सुदुर्भिदं व्यूहं यतमानोऽपि संयुगे
प्रतिज्ञाया गतः पारं हत्वा सैन्धवमर्जुनः

M. N. Dutt: Penetrated into the array drawn up by the preceptor, which (array) was difficult of being penetrated through even by the celestials themselves. Moreover, in the very presence of yourself and the high-souled Drona engaged in battle, And that of many other foremost warriors the king of Sindhu was killed. Behold, O son of Radha, many king-excellent warriors on earth. Destroyed by Partha alone like numerous inferior beasts slain by a lion, even when the high-minded Drona and myself were fighting (in order to resist Arjuna). My (once vast) army has been reduced to a handful of men only by the son of Shakra. How, when Drona was trying his utmost (to check him), could the Phalguna. Arjuna fulfill his vow by killing the king of Sindhu? O hero, how could the son of Pandu, if Drona had not wished it.

Corresponding verse not found in BORI CE

MN DUTT: 05-152-008

पश्य राधेय पृथ्वीशान् पृथिव्यां पातितान् बहून्
पार्थेन निहतान् संख्ये महेन्द्रोपमविक्रमान्

M. N. Dutt: Penetrate through that impenetrable array in battle when the latter was trying (to resist him). Indeed Phalguna is exceedingly dear to the high-souled preceptor.

Corresponding verse not found in BORI CE

MN DUTT: 05-152-009

अनिच्छतः कथं वीर द्रोणस्य युधि पाण्डवः
भिन्द्यात् सुदुर्भिदं व्यूह यतमानस्य शुष्मिणः

M. N. Dutt: It is, on this account, that he allowed him to enter into the array) without offering any opposition to him. Behold my misery now; that tormentor of foes, Drona, first, promised protection to the king of Sindhu.

BORI CE: 07-127-007

प्रियो हि फल्गुनो नित्यमाचार्यस्य महात्मनः
ततोऽस्य दत्तवान्द्वारं नयुद्धेनारिमर्दन

BORI CE: 07-127-008

अभयं सैन्धवस्याजौ दत्त्वा द्रोणः परंतपः
प्रादात्किरीटिने द्वारं पश्य निर्गुणतां मम

MN DUTT: 05-152-010

दयित: फाल्गुनो नित्यमाचार्यस्य महात्मनः
ततोऽस्य दत्तवान् द्वारमयुद्धेनैव शत्रुहन्
अभयं सिन्धुराजाय दत्त्वा द्रोणः परंतपः
प्रादात् किरीटिने द्वारं पश्य निर्गुणतां मयि

M. N. Dutt: (But) The afterwards allowed Kiriti to enter into the array. If he had before given permission to the king of Sindhu to return home, this dreadful havoc would never have taken place in battle. Jayadratha was for returning home in order to save his life.

BORI CE: 07-127-009

यद्यदास्यमनुज्ञां वै पूर्वमेव गृहान्प्रति
सिन्धुराजस्य समरे नाभविष्यज्जनक्षयः

MN DUTT: 05-152-011

यद्यदास्यदनुज्ञां वै पूर्वमेव गृहान् प्रति
प्रस्थातुं सिन्धुराजस्य नाभविष्यज्जनक्षयः
अद्य मे भ्रातरः क्षीणाश्चित्रसेनादयो रणे
भीमसेनं समासाद्य पश्यतां नो दुरात्मनाम्

M. N. Dutt: But relaying upon the promise of protection made by Drona, insensate fool that I was, i stooped him. Today my brothers Chitrasena and others, have in the very sight of our wretched selves, been destroyed by Bhimasena.

BORI CE: 07-127-010

जयद्रथो जीवितार्थी गच्छमानो गृहान्प्रति
मयानार्येण संरुद्धो द्रोणात्प्राप्याभयं रणे

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 07-127-011

अद्य मे भ्रातरः क्षीणाश्चित्रसेनादयो युधि
भीमसेनं समासाद्य पश्यतां नो दुरात्मनाम्

MN DUTT: 05-152-011

यद्यदास्यदनुज्ञां वै पूर्वमेव गृहान् प्रति
प्रस्थातुं सिन्धुराजस्य नाभविष्यज्जनक्षयः
अद्य मे भ्रातरः क्षीणाश्चित्रसेनादयो रणे
भीमसेनं समासाद्य पश्यतां नो दुरात्मनाम्

M. N. Dutt: But relaying upon the promise of protection made by Drona, insensate fool that I was, i stooped him. Today my brothers Chitrasena and others, have in the very sight of our wretched selves, been destroyed by Bhimasena.

BORI CE: 07-127-012

कर्ण उवाच
आचार्यं मा विगर्हस्व शक्त्या युध्यत्यसौ द्विजः
अजय्यान्पाण्डवान्मन्ये द्रोणेनास्त्रविदा मृधे

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 05-152-012

कर्ण उवाच आचार्य मा विगर्हस्व शक्तयासौ युध्यते द्विजः
यथाबलं यथोत्साहं त्यक्त्वा जीवितमात्मनः

M. N. Dutt: Karna said Do not blame the preceptor. (For) the twiceborn one is fighting to the best of his prowess and energy and heedless of his life.

Corresponding verse not found in BORI CE

MN DUTT: 05-152-013

यद्येनं समतिक्रम्य प्रविष्टः श्वेतवाहनः
नात्र सूक्ष्मोऽपि दोषः स्यादाचार्यस्य कथंचन

M. N. Dutt: If Shetavahana entered (into the array) after having overcome him the preceptor cannot be found fault with in the least (for that).

Corresponding verse not found in BORI CE

MN DUTT: 05-152-014

कृती दक्षो युवा शूरः कृतास्रो लघुविक्रमः
दिव्यास्रयुक्तमास्थाय रथं वानरलक्षणम्

M. N. Dutt: (Again, Arjuna) is accomplished, skillful, young, heroic, accomplished in arms and quick in movements. He was armed with celestial weapons and mounted on the ape-bannered car.

Corresponding verse not found in BORI CE

MN DUTT: 05-152-015

कृष्णेन च गृहीताश्वमभेद्यकवचावृतः
गाण्डीवमजरं दिव्यं धनुरादाय वीर्यमान्

M. N. Dutt: The steeds of which were guided by Krishna. And that puissant one was clad in impenetrable armour and wielding his celestial and undecaying bow Gandiva.

Corresponding verse not found in BORI CE

MN DUTT: 05-152-016

प्रवर्षन् निशितान् बाणान् बाहुद्रविणदर्पितः
यदर्जुनोऽभ्ययाद् द्रोणमुपपन्नं हि तस्य तत्

M. N. Dutt: As Arjuna, proud of the prowess of his arms, sent forth keen darts, it was no wonder that he over came Drona.

Corresponding verse not found in BORI CE

MN DUTT: 05-152-017

आचार्यः स्थविरो राजशीघ्रयाने तथाक्षमः
बाहुव्यायामचेष्टायामशक्तस्तु नराधिप

M. N. Dutt: (On the other hand), Oking, the preceptor is old and incapable of quick movements and o lord of men, (he is) also unable to exercise his arms (for a long time).

Corresponding verse not found in BORI CE

MN DUTT: 05-152-018

तेनैवमभ्यतिक्रान्तः श्वेताश्वः कृष्णसारथिः
तस्य दोषं न पश्यामि द्रोणस्यानेन हेतुना

M. N. Dutt: It was on this account, that Setasva with Krishna as his charioteer was able to overcome him. I cannot, therefore, find any fault in Drona. are

Corresponding verse not found in BORI CE

MN DUTT: 05-152-019

दैवमत्र परं स्मृतम्
अजय्यान् पाण्डवान् मन्ये द्रोणेनासविदा मृधे
तथा ह्येनमतिक्रम्य प्रविष्टः श्वेतवाहनः

M. N. Dutt: In my opinion the Pandavas unconquerable in battle by Drona, (however) skilled in weapons (he may be) in as much as Shetavahena, surpassing him, entered (into our array).

BORI CE: 07-127-013

तथा ह्येनमतिक्रम्य प्रविष्टः श्वेतवाहनः
दैवदृष्टोऽन्यथाभावो न मन्ये विद्यते क्वचित्

MN DUTT: 05-152-019

दैवमत्र परं स्मृतम्
अजय्यान् पाण्डवान् मन्ये द्रोणेनासविदा मृधे
तथा ह्येनमतिक्रम्य प्रविष्टः श्वेतवाहनः

MN DUTT: 05-152-020

दैवादिष्टेऽन्यथाभावो नमन्ये विद्यते क्वचित्
यतो नो युध्यमानानां परं शक्त्या सुयोधन

M. N. Dutt: In my opinion the Pandavas unconquerable in battle by Drona, (however) skilled in weapons (he may be) in as much as Shetavahena, surpassing him, entered (into our array). My belief is that what is ordained by fate undergoes no alteration, when, O Suyodhana, in spite of our fighting to the very best of our power.

BORI CE: 07-127-014

ततो नो युध्यमानानां परं शक्त्या सुयोधन
सैन्धवो निहतो राजन्दैवमत्र परं स्मृतम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 05-152-021

सैन्धवो निहतो युद्धे परं यत्नं कुर्वतां च त्वया सार्धं रणाजिरे

M. N. Dutt: The king of Sindhu has been killed in battle. It seems that fate is supreme. Though we have been making vigorous exertions with you on the field of battle.

BORI CE: 07-127-015

परं यत्नं कुर्वतां च त्वया सार्धं रणाजिरे
हत्वास्माकं पौरुषं हि दैवं पश्चात्करोति नः
सततं चेष्टमानानां निकृत्या विक्रमेण च

MN DUTT: 05-152-022

हत्वास्माकं पौरुषं वै दैवं पश्चात् करोति नः
सततं चेष्टमानानां निकृत्या विक्रमेण च

M. N. Dutt: (And though he have been) always trying (to achieve success) by means of prowess and deceit, fate makes all our efforts futile.

BORI CE: 07-127-016

दैवोपसृष्टः पुरुषो यत्कर्म कुरुते क्वचित्
कृतं कृतं स्म तत्तस्य दैवेन विनिहन्यते

MN DUTT: 05-152-023

दैवोपसृष्टः पुरुषो यत् कर्म कुरुते वचित्
कृतं कृतं हि तत्कर्म दैवेन विनिपात्यते

M. N. Dutt: O king, whatever act, a person who is not favoured by fate, does, it is baffled by fate, in spite of all his exertions to accomplish it.

BORI CE: 07-127-017

यत्कर्तव्यं मनुष्येण व्यवसायवता सता
तत्कार्यमविशङ्केन सिद्धिर्दैवे प्रतिष्ठिता

MN DUTT: 05-152-024

यत् कर्तव्यं मनुष्येण व्यवसायवता सदा
तत् कार्यमविशङ्केन सिद्धिदैवे प्रतिष्ठिता

M. N. Dutt: That, which a person having perseverance ought to do, should be performed by him in a fearless spirit, (though of course) success depends upon fate.

BORI CE: 07-127-018

निकृत्या निकृताः पार्था विषयोगैश्च भारत
दग्धा जतुगृहे चापि द्यूतेन च पराजिताः

MN DUTT: 05-152-025

निकृत्या वञ्चिताः पार्था विषयोगैश्च भारत
दग्धा जतुगृहे चापि द्यूतेन च पराजिताः

M. N. Dutt: We beguiled the sons of Pritha by deceit as well as by administration of poison, O Bharata. They were (again) burnt in the lac house and defeated at dice.

BORI CE: 07-127-019

राजनीतिं व्यपाश्रित्य प्रहिताश्चैव काननम्
यत्नेन च कृतं यत्ते दैवेन विनिपातितम्

MN DUTT: 05-152-026

निरर्थकम्
राजनीतिं व्यपाश्रित्य प्रहिताश्चैव काननम्
यत्नेन च कृतं तत्तद् दैवेन विनिपातितम्

M. N. Dutt: In pursuance of state policy they were exiled to the forest; though we did all these with the utmost care, they have been frustrated by fate.

BORI CE: 07-127-020

युध्यस्व यत्नमास्थाय मृत्युं कृत्वा निवर्तनम्
यततस्तव तेषां च दैवं मार्गेण यास्यति

MN DUTT: 05-152-027

युध्यस्व यत्नमास्थाय दैवं कृत्वा यततस्तव तेषां च दैवं मार्गेण यास्यति

M. N. Dutt: Hurling defiance at fate, fight with (utmost) care. Between yourself and themselves, fate will espouse the cause of the party that will make the best exertion.

BORI CE: 07-127-021

न तेषां मतिपूर्वं हि सुकृतं दृश्यते क्वचित्
दुष्कृतं तव वा वीर बुद्ध्या हीनं कुरूद्वह

MN DUTT: 05-152-028

न तेषां मतिपूर्वं हि सुकृतं दृश्यते क्वचित्
दुष्कृतं तव वा वीर बुद्ध्या हीनं कुरूद्वह

M. N. Dutt: (It does not seem) that they (i.e., the Pandavas) have done anything good by reason of superior intellect; nor (does it appear) O hero, O perpetuator of Kuru-race you have done anything wrong through want of understanding.

BORI CE: 07-127-022

दैवं प्रमाणं सर्वस्य सुकृतस्येतरस्य वा
अनन्यकर्म दैवं हि जागर्ति स्वपतामपि

MN DUTT: 05-152-029

दैवं प्रमाणं सर्वस्य सुकृतस्येतरस्य वा
अनन्यकर्म दैवं हि जागर्ति स्वपतामपि

M. N. Dutt: It is fate that always bears testimony to our acts, whether good or evil. Fate which is (ever) bent on its purpose is wide awake even when everything else sleeps.

BORI CE: 07-127-023

बहूनि तव सैन्यानि योधाश्च बहवस्तथा
न तथा पाण्डुपुत्राणामेवं युद्धमवर्तत

MN DUTT: 05-152-030

बहूनि तव सैन्यानि योधाश्च बहवस्तव
न तथा पाण्डुपुत्राणामेवं युद्धमवर्तत

M. N. Dutt: When the war began your soldiers and warriors were more numerous than those of the sons of Pandu.

BORI CE: 07-127-024

तैरल्पैर्बहवो यूयं क्षयं नीताः प्रहारिणः
शङ्के दैवस्य तत्कर्म पौरुषं येन नाशितम्

MN DUTT: 05-152-031

तैरल्पैर्बहवो यूयं क्षयं नीताः प्रहारिणः
शङ्के दैवस्य तत् कर्म पौरुषं येन नाशितम्

M. N. Dutt: By their small force numerous warriors on your side have been destroyed. I fear it is the work of Destiny by which exertion has been baffled.

BORI CE: 07-127-025

संजय उवाच
एवं संभाषमाणानां बहु तत्तज्जनाधिप
पाण्डवानामनीकानि समदृश्यन्त संयुगे

MN DUTT: 05-152-032

संजय उवाच एवं सम्भाषमाणानां बहु तत् तज्जनाधिप
पाण्डवानामनीकानि समदृश्यन्त संयुगे

M. N. Dutt: Sanjaya said When, (monarch, they were thus conversing about many other (subjects) the army of the Pandavas was seen on the field of battle.

BORI CE: 07-127-026

ततः प्रववृते युद्धं व्यतिषक्तरथद्विपम्
तावकानां परैः सार्धं राजन्दुर्मन्त्रिते तव

MN DUTT: 05-152-033

ततः प्रववृते युद्धं व्यतिषक्तरथद्विपम्
तावकानां परैः सार्धं राजन् दुर्मन्त्रिते तव

M. N. Dutt: Then, O monarch there ensued a furious encounter, the result of our evil policy, in which the infantry, cars and elephants of your party encountered those of the other.

Home | About | Back to Book 07 Contents | ← Chapter 126 | Chapter 128 →