Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 07 – Chapter 128

BORI CE: 07-128-001

संजय उवाच
तदुदीर्णगजाश्वौघं बलं तव जनाधिप
पाण्डुसेनामभिद्रुत्य योधयामास सर्वतः

MN DUTT: 05-153-001

संजय उवाच तदुदीर्णं गजानीकं बलं तव जनाधिप
पाण्डुसेनामतिक्रम्य योधयामास सर्वतः

M. N. Dutt: Sanjaya said 0 monarch, that impetuous elephant squadron of yours fought everywhere getting the better of the Pandava army.

BORI CE: 07-128-002

पाञ्चालाः कुरवश्चैव योधयन्तः परस्परम्
यमराष्ट्राय महते परलोकाय दीक्षिताः

MN DUTT: 05-153-002

पञ्चालाः कुरवश्चैव योधयन्तः परस्परम्
यमराष्ट्राय महते परलोकाय दीक्षिताः

M. N. Dutt: The Panchalas and the Kauravas, determined to go to the next world, that is, the great region of Yama, fought with one another.

BORI CE: 07-128-003

शूराः शूरैः समागम्य शरतोमरशक्तिभिः
विव्यधुः समरे तूर्णं निन्युश्चैव यमक्षयम्

MN DUTT: 05-153-003

शूराः शूरैः समागम्य शरतोमरशक्तिभिः
विव्यधुः समरेऽन्योन्यं निन्युश्चैव यमक्षयम्

M. N. Dutt: Heroes encounter (rival) heroes smote one another with arrows, lances and darts and quickly sent one another of the region of Yama.

BORI CE: 07-128-004

रथिनां रथिभिः सार्धं रुधिरस्रावि दारुणम्
प्रावर्तत महद्युद्धं निघ्नतामितरेतरम्

MN DUTT: 05-153-004

रथिनां रथिभिः सार्धं रुधिरस्त्रावदारुणम्
प्रावर्तत महद् युद्धं निघ्नताभितरेतरम्

M. N. Dutt: Car-warriors were engaged in terrible battle, cause a dreadful flow of blood against (rival) car-warriors and smote one another.

BORI CE: 07-128-005

वारणाश्च महाराज समासाद्य परस्परम्
विषाणैर्दारयामासुः संक्रुद्धाश्च मदोत्कटाः

MN DUTT: 05-153-005

वारणाश्च महाराज समासाद्य परस्परम्
विषाणैर्दारयामासुः सुसंक्रुद्धा मदोत्कटाः

M. N. Dutt: Furious elephants mad with rage, O mighty monarch, advancing against one another, mangled one another with tusks.

BORI CE: 07-128-006

हयारोहान्हयारोहाः प्रासशक्तिपरश्वधैः
बिभिदुस्तुमुले युद्धे प्रार्थयन्तो महद्यशः

MN DUTT: 05-153-006

हयारोहान् हयारोहा: प्रासशक्तिपरश्वधैः
बिभिदुस्तुमुले युद्धे पार्थयन्तो महद् यशः

M. N. Dutt: In that dreadful encounter horsemen solicitous of high renown, pierced (rival) horsemen with spears, darts and battle-axes.

BORI CE: 07-128-007

पत्तयश्च महाबाहो शतशः शस्त्रपाणयः
अन्योन्यमार्दयन्राजन्नित्ययत्ताः पराक्रमे

MN DUTT: 05-153-007

पत्तयश्च महाबाहो शतशः शस्त्रपाणयः
अन्योन्यमार्दयन् राजन् नित्यंयत्ताः पराक्रमे

M. N. Dutt: O mighty-armed one, O tormentor of foes, hundreds of foot-soldiers armed with weapons rushed against one another with vigorous efforts.

BORI CE: 07-128-008

गोत्राणां नामधेयानां कुलानां चैव मारिष
श्रवणाद्धि विजानीमः पाञ्चालान्कुरुभिः सह

MN DUTT: 05-153-008

गोत्राणां नामधेयानां कुलानां चैव मारिष
श्रवणाद्धि विजानीमः पञ्चालान् कुरुभिः सह

M. N. Dutt: And, O worshipful sire, (in that terrible encounter) we could only distinguish the Kurus from the Panchalas by the names of their (respective) clans and families which we heard them utter.

BORI CE: 07-128-009

अन्योन्यं समरे योधाः शरशक्तिपरश्वधैः
प्रेषयन्परलोकाय विचरन्तो ह्यभीतवत्

MN DUTT: 05-153-009

तेऽन्योन्यं समरे योधाः शरशक्तिपरश्वधैः
प्रेषयन् परलोकाय विचरन्तो ह्यभीतवत्

M. N. Dutt: The warrior moving about fearlessly on the field of battle sent one another to the next world by arrows, darts and battle-axes.

BORI CE: 07-128-010

शरैर्दश दिशो राजंस्तेषां मुक्तैः सहस्रशः
न भ्राजन्त यथापूर्वं भास्करेऽस्तं गतेऽपि च

MN DUTT: 05-153-010

शरा दश दिशो राजंस्तेषां मुक्ताः सहस्रशः
न भ्राजन्ते यथातत्त्वं भास्करेऽस्तंगतेऽपि च

M. N. Dutt: The sun having gone down, the arrows, O king, shot by thousands by them, did no longer illuminate the ten points as before.

BORI CE: 07-128-011

तथा प्रयुध्यमानेषु पाण्डवेयेषु निर्भयः
दुर्योधनो महाराज व्यवगाहत तद्बलम्

MN DUTT: 05-153-011

तथा प्रयुध्यमानेषु पाण्डवेयेषु भारत
दुर्योधनो महाराज व्यवागाहत तद् बलम्

M. N. Dutt: The Pandava army, 0 Bharata being thus engaged in battle Duryodhana penetrated into them, Oking.

BORI CE: 07-128-012

सैन्धवस्य वधेनैव भृशं दुःखसमन्वितः
मर्तव्यमिति संचिन्त्य प्राविशत्तु द्विषद्बलम्

MN DUTT: 05-153-012

सैन्धवस्य वधेनैव भृशं दुःखसमन्वितः
मर्तव्यमिति संचिन्त्य प्राविशच द्विपद्वलम्

M. N. Dutt: Afflicted with great sorrow at the destruction of the king of Sindhu and determined to sacrifice his life, he entered into the enemy's army.

BORI CE: 07-128-013

नादयन्रथघोषेण कम्पयन्निव मेदिनीम्
अभ्यवर्तत पुत्रस्ते पाण्डवानामनीकिनीम्

MN DUTT: 05-153-013

नादयन् रथघोषेण कम्पयन्निव मेदिनीम्
अभ्यवर्तत पुत्रस्ते पाण्डवानामनीकिनीम्

M. N. Dutt: Causing the earth to tremble and resound with the rattle of his car, your son rushed against the Pandava army.

BORI CE: 07-128-014

स संनिपातस्तुमुलस्तस्य तेषां च भारत
अभवत्सर्वसैन्यानामभावकरणो महान्

MN DUTT: 05-153-014

स संनिपातस्तुमुलस्तस्य तेषां च भारत
अभवत् सर्वसैन्यानामभावकरणो महान्

M. N. Dutt: O Bharata, that dreadful clash between him and them caused a terrible slaughter of all the troops.

BORI CE: 07-128-015

मध्यंदिनगतं सूर्यं प्रतपन्तं गभस्तिभिः
तथा तव सुतं मध्ये प्रतपन्तं शरोर्मिभिः

MN DUTT: 05-153-015

यथा मध्यंदिने सूर्यं प्रतपन्तं गभस्तिभिः
तथा तव सुतं मध्ये प्रतपन्तं शराचिभिः

M. N. Dutt: As the noon-day sun scorches (the world) with his rays, so, it seemed, that your son scorched (the Pandavas army) with flaming darts.

BORI CE: 07-128-016

न शेकुर्भारतं युद्धे पाण्डवाः समवेक्षितुम्
पलायने कृतोत्साहा निरुत्साहा द्विषज्जये

MN DUTT: 05-153-016

न शेकुर्धातरं युद्धे पाण्डवाः समुदीक्षितुम्
पलायनकृतोत्साहा निरुत्साहा द्विषज्जये

M. N. Dutt: In that battle the Pandavas could not even look at their brother (i.e., Duryodhana) and despairing of conquering their enemy, they tried to flee (from the field).

BORI CE: 07-128-017

पर्यधावन्त पाञ्चाला वध्यमाना महात्मना
रुक्मपुङ्खैः प्रसन्नाग्रैस्तव पुत्रेण धन्विना
अर्द्यमानाः शरैस्तूर्णं न्यपतन्पाण्डुसैनिकाः

MN DUTT: 05-153-017

पर्यधावन्त पञ्चाला वध्यमाना महात्मना
रुक्मपुखैः प्रसन्नाग्रैस्तव पुत्रेण धन्विना

M. N. Dutt: The Panchalas, struck with gold-winged darts of blazing points, shot by your highsouled son armed with a bow, fled away.

Corresponding verse not found in BORI CE

MN DUTT: 05-153-018

अर्घमानाः शरैस्तूर्णं न्यपतन् पाण्डुसैनिकाः
न तादृशं रणे कर्म कृतवन्तस्तु तावकाः

M. N. Dutt: The Pandava soldiers smitten with sharpened darts fell (dead). Indeed the sons of Pandu could never perform such exploits in battle.

BORI CE: 07-128-018

न तादृशं रणे कर्म कृतवन्तस्तु तावकाः
यादृशं कृतवान्राजा पुत्रस्तव विशां पते

BORI CE: 07-128-019

पुत्रेण तव सा सेना पाण्डवी मथिता रणे
नलिनी द्विरदेनेव समन्तात्फुल्लपङ्कजा

BORI CE: 07-128-020

क्षीणतोयानिलार्काभ्यां हतत्विडिव पद्मिनी
बभूव पाण्डवी सेना तव पुत्रस्य तेजसा

BORI CE: 07-128-021

पाण्डुसेनां हतां दृष्ट्वा तव पुत्रेण भारत
भीमसेनपुरोगास्तु पाञ्चालाः समुपाद्रवन्

BORI CE: 07-128-022

स भीमसेनं दशभिर्माद्रीपुत्रौ त्रिभिस्त्रिभिः
विराटद्रुपदौ षड्भिः शतेन च शिखण्डिनम्

BORI CE: 07-128-023

धृष्टद्युम्नं च सप्तत्या धर्मपुत्रं च सप्तभिः
केकयांश्चैव चेदींश्च बहुभिर्निशितैः शरैः

BORI CE: 07-128-024

सात्वतं पञ्चभिर्विद्ध्वा द्रौपदेयांस्त्रिभिस्त्रिभिः
घटोत्कचं च समरे विद्ध्वा सिंह इवानदत्

BORI CE: 07-128-025

शतशश्चापरान्योधान्सद्विपाश्वरथान्रणे
शरैरवचकर्तोग्रैः क्रुद्धोऽन्तक इव प्रजाः

MN DUTT: 05-153-018

अर्घमानाः शरैस्तूर्णं न्यपतन् पाण्डुसैनिकाः
न तादृशं रणे कर्म कृतवन्तस्तु तावकाः

MN DUTT: 05-153-019

यादृशं कृतवान् राजा पुत्रस्तव विशाम्पते
पुत्रेण तव सा सेना पाण्डवी मथिता रणे

MN DUTT: 05-153-020

नलिनी द्विरदेनेव समन्तात् फुल्लपङ्कजा
क्षीणतोयानिलार्काभ्यां हतत्विडिव पद्मिनी

MN DUTT: 05-153-021

बभूव पाण्डवी सेना तव पुत्रस्य तेजसा
पाण्डुसेनां हतां दृष्ट्वा तव पुत्रेण भारत

MN DUTT: 05-153-022

भीमसेनपुरोगास्तु पञ्चालाः समुपाद्रवन्
स भीमसेनं दशभिर्माद्रीपुत्रौ त्रिभिस्त्रिभिः

MN DUTT: 05-153-023

विराटद्रुपदौ षड्भिः शतेन च शिखण्डिनम्
धृष्टद्युम्नं च सप्तत्या धर्मपुत्रं च सप्तभिः

MN DUTT: 05-153-024

केकयांश्चैव चेदींश्च बहुभिर्निशितैः शरैः
सात्वतं पञ्चभिर्विद्धवा द्रौपदेयांसिभिस्रिभिः

MN DUTT: 05-153-025

घटोत्कचं च समरे विद्ध्वा सिंह इवानदत्
शतशश्चापरान् योधान् सद्विपांश्च महारणे
शरैरवचकर्ताग्रैः क्रुद्धोऽन्तक इव प्रजाः
सा तेन पाण्डवी सेना वध्यमाना शिलीमुखैः

M. N. Dutt: The Pandava soldiers smitten with sharpened darts fell (dead). Indeed the sons of Pandu could never perform such exploits in battle. As were achieved by your royal son, O lord of earth. In that encountei the Pandava army was crushed by your son. As lotuses are torn and crushed by a tusker. As lotuses are shorn of their beauty in consequence of the water (over which they grow) being dried up by the sun and the wind. The Pandava army became so by virtue of the prowess of your son. Seeing, O Bharata, that the Pandava army was being destroyed by your son. The Panchalas led by Bhimasena advanced (against him). He then (pierced) Bhimasena with ten, each of the two sons of Madri with three. Virata and Drupada each with six, Shikandi with hundred, Dhrishtadyumna with hundred, the son of Dharma with seven. And the Kalkeyas and the Chedies with numerous keen darts. piercing Satvatta with five (arrows), each of the son of Draupadi with three. And piercing Ghatotkacha too in battle he roared like a lion. Like the wrathful destroyer slaying the created beings, he cut down hundreds of other warriors and the bodies of horses and elephants in that terrific encounter. When he was thus destroying his enemies, his great bow, plaited at the back with gold.

Corresponding verse not found in BORI CE

MN DUTT: 05-153-026

तव पुत्रेण संग्रामे विदुद्राव नराधिप
तं तपन्तमिवादित्यं कुरुराज महाहवे
नाशकन् वीक्षितुं राजन् पाण्डुपुत्रस्य सैनिकाः
ततो युधिष्ठिरो राजा कुपितो राजसत्तम

M. N. Dutt: o king! The soldiers in the army of Pandavas could not even put an eye on Duryodhana, the Kuru king who was glowing like a son in that great battle. O great king! King Yudhishthira then rushed fast with an intention to kill your son, the king of Kuru, Duryodhana in furious mood.

Corresponding verse not found in BORI CE

MN DUTT: 05-153-027

अभ्यधावत् कुरुपति तव पुत्रं जिघांसया
तावुभौ युधि कौरव्यो समीयतुररिंदमौ
स्वार्थहेतोः पराक्रान्तौ दुर्योधनयुधिष्ठिरौ

M. N. Dutt: Duryodhana, the warrior of Kuru clan and Yudhishthira both suppressor to enemy attacked furiously on each other with fantastic exhibition of valour for their respective interests.

Corresponding verse not found in BORI CE

MN DUTT: 05-153-028

ततो दुर्योधनः क्रुद्धः शरैः संनतपर्वभिः
विव्याध दशभिस्तूर्णं ध्वजं चिच्छेद चेषुणा

M. N. Dutt: Duryodhana furiated enough, put ten arrows having bent knot on bow and shot at Yudhishthira. He was badly injured. He then shot an arrow again and cut-off the flag fixed on Yudhishthira chariot.

Corresponding verse not found in BORI CE

MN DUTT: 05-153-029

इन्द्रसेनं त्रिभिश्चैव ललाटे जनिवान् नृप
सारथिं दयितं राज्ञः पाण्डवस्य महात्मनः

M. N. Dutt: O king! He shot again three arrows at Indrasena, the loyal charioteer of Yudhishthira and injured his forehead.

Corresponding verse not found in BORI CE

MN DUTT: 05-153-030

धनुश्च पुनरन्येन चकर्तास्य महारथः
चतुर्भिश्चतुरश्चैव बाणैर्विव्याध वाजिनः

M. N. Dutt: Duryodhana again shot an arrow which had cut-off the bow with Yudhishthira and penetrated his four horses by another four arrows he shot at them.

Corresponding verse not found in BORI CE

MN DUTT: 05-153-031

ततो युधिष्ठिरः क्रुद्धो निमेषादिव कार्मुकम्
अन्यदादाय वेगेन कौरवं प्रत्यवारयत्

M. N. Dutt: King Yudhishthira furiated enormous, picked up immediately at an wink, another bow and prevented Duryodhana with a sharp blow.

BORI CE: 07-128-026

तस्य तान्निघ्नतः शत्रून्रुक्मपृष्ठं महद्धनुः
भल्लाभ्यां पाण्डवो ज्येष्ठस्त्रिधा चिच्छेद मारिष

MN DUTT: 05-153-032

तस्य तान् निघ्नतः शत्रून् रुक्मपृष्ठं महद् धनुः
भल्लाभ्यां पाण्डवो ज्येष्ठसिधा चिच्छेद मारिष

M. N. Dutt: Revered king! Yudhishthira, the eldest Pandava splitted the huge bow, gold studded with Duryodhana up into three pieces by giving acute blows twice with Bhalla.

BORI CE: 07-128-027

विव्याध चैनं दशभिः सम्यगस्तैः शितैः शरैः
मर्माणि भित्त्वा ते सर्वे संभग्नाः क्षितिमाविशन्

MN DUTT: 05-153-033

विव्याध चैनं दशभिः सम्यगस्तैः शितैः शरैः
मर्म भित्त्वा तु ते सर्वे संलग्नाः क्षितिमाविशन्

M. N. Dutt: He concomitantly injured Duryodhana too with a shot of ten sharp arrows. These arrows penetrated the sensitive parts in Duryodhana's body, made their way from them and sank deep in the earth.

BORI CE: 07-128-028

ततः प्रमुदिता योधाः परिवव्रुर्युधिष्ठिरम्
वृत्रहत्यै यथा देवाः परिवव्रुः पुरंदरम्

MN DUTT: 05-153-034

ततः परिवृता योधाः परिवQर्युधिष्ठिरम्
वृत्रहत्यै यथा देवाः परिव्रवुः पुरंदरम्
ततो युधिष्ठिरो राजा तव पुत्रस्य मारिष

M. N. Dutt: The warriors in Pandavas' army then returned again to battle as they once were fled away. They all took their position around Yudhishthira as all gods had gathered around Indra when the monster Vritra was killed.

BORI CE: 07-128-029

ततो युधिष्ठिरो राजा तव पुत्रस्य मारिष
शरं परमदुर्वारं प्रेषयामास संयुगे
स तेन भृशसंविद्धो निषसाद रथोत्तमे

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 05-153-035

शरं च सूर्यरश्म्याभमत्युग्रमनिवारणम्
हा हतोऽसीति राजानमुक्त्वामुञ्चद् युधिष्ठिरः

M. N. Dutt: Omajesty! Yudhishthira, then shot a dreadful and target hitting arrow glowing like sun beams at your son, king Duryodhana with a declaration-"Oh! You are killed."

Corresponding verse not found in BORI CE

MN DUTT: 05-153-036

स तेनाकर्णमुक्तेन विद्धो बाणेन कौरवः
निषसाद रथोपस्थे भृशं सम्मूढचेतनः

M. N. Dutt: Duryodhana, the king of Kuru clan immediately lost conscious and seated with a thud at the rear part of his chariot when that arrow injured him.

BORI CE: 07-128-030

ततः पाञ्चालसैन्यानां भृशमासीद्रवो महान्
हतो राजेति राजेन्द्र मुदितानां समन्ततः

MN DUTT: 05-153-037

ततः पाञ्चाल्यसेनानां भृशमासीद् रवो महान्
हतो राजेति राजेन्द्र मुदितानां समन्ततः

M. N. Dutt: Then a great and tumultuous uproar arose from among the Panchala soldiers. O king of kings, that great noise was this “the king is slain.”

BORI CE: 07-128-031

बाणशब्दरवश्चोग्रः शुश्रुवे तत्र मारिष
अथ द्रोणो द्रुतं तत्र प्रत्यदृश्यत संयुगे

MN DUTT: 05-153-038

बाणशब्दरवश्चोग्रः शुश्रुवे तत्र मारिष
अथ द्रोणो द्रुतं तत्र प्रत्यदृश्यत संयुगे

M. N. Dutt: And, O Bharata, sharp whiz's of arrows were also heard there. Then Drona speedily appeared there in that battle.

BORI CE: 07-128-032

हृष्टो दुर्योधनश्चापि दृढमादाय कार्मुकम्
तिष्ठ तिष्ठेति राजानं ब्रुवन्पाण्डवमभ्ययात्

MN DUTT: 05-153-039

हृष्टो दुर्योधनश्चापि दृढमादाय कार्मुकम्
तिष्ठा तिष्ठेति राजानं ब्रुवन् पाण्डवमभ्ययात्

M. N. Dutt: Duryodhana too with (great) joy grasping his bow firmly and shouting to the king (Yudhishthira) 'wait', 'wait' rushed against the Pandavas.

BORI CE: 07-128-033

प्रत्युद्ययुस्तं त्वरिताः पाञ्चाला राजगृद्धिनः
तान्द्रोणः प्रतिजग्राह परीप्सन्कुरुसत्तमम्
चण्डवातोद्धतान्मेघान्निघ्नन्रश्मिमुचो यथा

MN DUTT: 05-153-040

प्रत्युद्ययुस्तं त्वरिताः पञ्चाला जयगृद्धिनः
तान् द्रोणः प्रतिजग्राह परीप्सन् कुरुसत्तमम्

M. N. Dutt: The Panchalas too desirous of victory speedily followed the king. In order to save the foremost of the Kurus, Drona received them (i.e., their charge).

BORI CE: 07-128-034

ततो राजन्महानासीत्संग्रामो भूरिवर्धनः
तावकानां परेषां च समेतानां युयुत्सया

MN DUTT: 05-153-041

चण्डवातोद्भुतान् मेघान् निघ्नन् रश्मिमुचो यथा
ततो राजन् महानासीत् संग्रामो भूरिवर्धनः
तावकानां परेषां च समेतानां युयुत्सया

M. N. Dutt: And then destroyed them all like the possessor of rays destroying the clouds driven to and fro by a terrific hurricane. Then there took place, O king, a terrific battle causing great havoc between you and your enemy's assembled troops eager for fight.

Home | About | Back to Book 07 Contents | ← Chapter 127 | Chapter 129 →